40. Pilindavacchavaggo

1. Pilindavacchattheraapadānavaṇṇanā

Cattālīsamavagge apadāne nagare haṃsavatiyātiādikaṃ āyasmato pilindavacchattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare dovārikakule nibbatto mahaddhano mahābhogo ahosi. So koṭisannicitadhanarāsiṃ oloketvā raho nisinno ‘‘imaṃ sabbadhanaṃ mayā sammā gahetvā gantuṃ vaṭṭatī’’ti cintetvā ‘‘buddhappamukhassa bhikkhusaṅghassa sabbaparikkhāradānaṃ dātuṃ vaṭṭatī’’ti sanniṭṭhānaṃ katvā chattasatasahassaṃ ādiṃ katvā sabbaparibhogaparikkhārānipi satasahassavasena kāretvā padumuttaraṃ bhagavantaṃ nimantetvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Evaṃ sattāhaṃ dānaṃ datvā pariyosānadivase nibbānādhigamaṃ patthetvā yāvajīvaṃ puññāni katvā jīvitapariyosāne devaloke nibbatto cha kāmāvacare dibbasampattiyo anubhavitvā manussesu ca cakkavattiādisampattiyo anubhavitvā imasmiṃ buddhuppāde brāhmaṇakule nibbatto sabbasippesu nipphattiṃ patto gottavasena pilindavacchoti pākaṭo ahosi.

1. So ekadivasaṃ satthu santike dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā nacirasseva arahā hutvā attano pubbakammaṃ saritvā somanassajāto udānavasena taṃ pakāsento nagare haṃsavatiyātiādimāha. Tassattho heṭṭhā vuttova. Āsiṃ dovāriko ahanti ahaṃ haṃsavatīnagare rañño gehadvāre dvārapālako āsiṃ ahosinti attho. Akkhobhaṃ amitaṃ bhoganti rañño vallabhattā aññehi khobhetuṃ cāletuṃ asakkuṇeyyaṃ amitaṃ aparimāṇabhogaṃ dhanaṃ mama ghare sannicitaṃ rāsīkataṃ ahosīti attho.

3.Bahū medhigatā bhogāti anekā bhogā me mayā adhigatā pattā paṭiladdhāti attho . Satthavāsiādīnaṃ parikkhārānaṃ nāmāni nayānuyogena suviññeyyāni. Parikkhāradānānisaṃsāni ca suviññeyyānevāti.

Pilindavacchattheraapadānavaṇṇanā samattā.

Dutiyatatiyacatutthapañcamāpadānāni uttānānevāti.

6. Bākulattheraapadānavaṇṇanā

Chaṭṭhāpadāne himavantassāvidūretiādikaṃ bākulattherassa apadānaṃ. Ayaṃ kira thero atīte ito kappasatasahassādhikassa asaṅkhyeyyassa matthake anomadassissa bhagavato uppattito puretarameva brāhmaṇakule nibbattitvā vayappatto tayo vede uggaṇhitvā tattha sāraṃ apassanto ‘‘samparāyikatthaṃ gavesissāmī’’ti isipabbajjaṃ pabbajitvā pabbatapāde viharanto pañcābhiññāaṭṭhasamāpattīnaṃ lābhī hutvā viharanto buddhuppādaṃ sutvā satthu santikaṃ gantvā dhammaṃ sutvā saraṇesu patiṭṭhito satthu vātābādhe uppanne araññato bhesajjāni ānetvā taṃ vūpasametvā taṃ puññaṃ ārogyatthāya pariṇāmetvā tato cuto brahmaloke nibbatto ekaṃ asaṅkhyeyyaṃ devamanussesu saṃsaranto padumuttarabuddhakāle haṃsavatīnagare ekasmiṃ kule nibbatto viññutaṃ patvā satthu dhammadesanaṃ sutvā satthāraṃ ekaṃ bhikkhuṃ appābādhānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayaṃ taṃ ṭhānantaraṃ ākaṅkhanto paṇidhānaṃ katvā yāvajīvaṃ kusalakammaṃ upacinitvā sugatīsuyeva saṃsaranto vipassissa bhagavato uppattito puretarameva bandhumatīnagare brāhmaṇakule nibbatto sabbasippesu nipphattiṃ patto tattha sāraṃ apassanto isipabbajjaṃ pabbajitvā jhānābhiññālābhī hutvā pabbatapāde vasanto buddhuppādaṃ sutvā satthu santikaṃ gantvā saraṇesu patiṭṭhāya bhikkhūnaṃ tiṇapupphakaroge uppanne taṃ vūpasametvā tattha yāvatāyukaṃ ṭhatvā tato cuto brahmaloke nibbattitvā tato ekanavutikappe devamanussesu saṃsaranto kassapassa bhagavato kāle bārāṇasiyaṃ kulagehe nibbattitvā gharāvāsaṃ vasanto ekaṃ jiṇṇaṃ vinassamānaṃ mahāvihāraṃ disvā tattha uposathāgārādikaṃ sabbaṃ āvasathaṃ kārāpetvā tattha bhikkhusaṅghassa sabbaṃ bhesajjaṃ paṭiyādetvā yāvajīvaṃ kusalaṃ katvā ekaṃ buddhantaraṃ devamanussesu saṃsaranto amhākaṃ bhagavato uppattito puretarameva kosambiyaṃ seṭṭhikule nibbatti.

So mātukucchito nikkhamitvā dhātīhi arogabhāvāya yamunāyaṃ nhāpiyamāno tāsaṃ hatthato muccitvā macchena gilito ahosi. Kevaṭṭā taṃ macchaṃ jālāya gahetvā bārāṇasiyaṃ seṭṭhibhariyāya vikkiṇiṃsu. Sā taṃ gahetvā phālayamānā pubbe katapuññaphalena arogaṃ dārakaṃ disvā ‘‘putto me laddho’’ti gahetvā posesi. So janakehi mātāpitūhi taṃ pavattiṃ sutvā āgantvā ‘‘ayaṃ amhākaṃ putto, detha no putta’’nti anuyoge kate raññā ‘‘ubhayesampi sādhāraṇo hotū’’ti dvinnaṃ kulānaṃ dāyādabhāvena vinicchayaṃ katvā ṭhapitattā bākuloti laddhanāmo vayappatto mahāsampattiṃ anubhavanto dvīsu seṭṭhikulesu ekekasmiṃ chamāsaṃ chamāsaṃ vasati. Te attano vāre sampatte nāvāsaṅghāṭaṃ bandhitvā tatrūpari ratanamaṇḍapaṃ kāretvā pañcaṅgikatūriye nipphādetvā kumāraṃ tattha nisīdāpetvā ubhayanagaramajjhaṭṭhānaṃ gaṅgāya āgacchanti, aparaseṭṭhimanussāpi evameva sajjetvā taṃ ṭhānaṃ gantvā kumāraṃ tattha āropetvā gacchanti. So evaṃ vaḍḍhamāno āsītiko hutvā ubhayaseṭṭhiputtoti pākaṭo. Satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā sattāhaṃ vāyamanto aṭṭhame divase saha paṭisambhidāya arahattaṃ pāpuṇi.

386. So arahā hutvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Tassattho heṭṭhā vuttova. Apadānapāḷiatthopi suviññeyyova. So arahattaṃ patvā vimuttisukhena viharanto saṭṭhivassasatāyuko hutvā parinibbāyīti.

Bākulattheraapadānavaṇṇanā samattā.

7. Girimānandattheraapadānavaṇṇanā

Sattamāpadāne bhariyā me kālaṅkatātiādikaṃ āyasmato girimānandattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sumedhassa bhagavato kāle kulagehe nibbatto vayappatto gharāvāsaṃ saṇṭhapetvā vasanto attano bhariyāya ca putte ca kālaṅkate sokasallasamappito araññaṃ pavisitvā pavattaphalabhojano rukkhamūle vihāsi. Tadā sumedho bhagavā tassānukampāya tattha gantvā dhammaṃ desetvā sokasallaṃ abbūḷhesi . So dhammaṃ sutvā pasannamānaso sugandhapupphehi bhagavantaṃ pūjetvā pañcapatiṭṭhitena vanditvā sirasi añjaliṃ katvā abhitthavi.

So tena puññena devamanussesu saṃsaranto ubhayattha sukhaṃ anubhavitvā imasmiṃ buddhuppāde rājagahe bimbisārarañño purohitassa putto hutvā nibbatti, girimānandotissa nāmaṃ ahosi. So viññutaṃ patvā satthu rājagahāgamane buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā samaṇadhammaṃ karonto katipayaṃ divasaṃ gāmakāvāse vasitvā satthāraṃ vandituṃ rājagahaṃ agamāsi. Bimbisāramahārājā tassa āgamanaṃ sutvā taṃ upasaṅkamitvā ‘‘idheva, bhante, vasatha, ahaṃ catūhi paccayehi upaṭṭhahāmī’’ti sampavāretvā gatopi bahukiccattā taṃ na sari. ‘‘Thero abbhokāseyeva vasatī’’ti. Devatā therassa temanabhayena vassadhāraṃ vāresuṃ. Rājā avassanakāraṇaṃ upadhāretvā ñatvā therassa kuṭikaṃ kārāpesi. Thero kuṭikāyaṃ vasanto senāsanasappāyalābhena cittasamādhānaṃ labhitvā vīriyasamataṃ yojetvā vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi.

419. So arahattaṃ patvā attano pubbakammaṃ saritvā sañjātasomanasso pubbacaritāpadānaṃ pakāsento bhariyā me kālaṅkatātiādimāha. Taṃ bhagavato nivedanañca bhagavatā katānusāsanañca maggaṃ phalādhigamāpadānañca pāṭhānusārena suviññeyyamevāti.

Girimānandattheraapadānavaṇṇanā samattā.

Aṭṭhamanavamadasamāpadānāni uttānatthānevāti.

Cattālīsamavaggavaṇṇanā samattā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app