9. Timiravaggo

1. Timirapupphiyattheraapadānavaṇṇanā

Candabhāgānadītīretiādikaṃ āyasmato timirapupphiyattherassa apadānaṃ. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhippatto gharāvāsaṃ saṇṭhapetvā vasanto kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā candabhāgāya nadiyā samīpe vasati, vivekakāmatāya himavantaṃ gantvā nisinnaṃ siddhatthaṃ bhagavantaṃ disvā vanditvā tassa guṇaṃ pasīditvā timirapupphaṃ gahetvā pūjesi. So tena puññena devesu ca manussesu ca sampattimanubhavanto saṃsaritvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhimanvāya satthari pasīditvā pabbajito nacirasseva arahā ahosi.

1. So aparabhāge pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento candabhāgānadītīretiādimāha. Tassattho heṭṭhā vuttova. Anubhotaṃ vajāmahanti gaṅgāya āsanne vasanabhāvena sabbattha rammabhāvena gaṅgāto heṭṭhā sotānusārena ahaṃ vajāmi gacchāmi tattha tattha vasāmīti attho. Nisinnaṃ samaṇaṃ disvāti samitapāpattā sositapāpattā samaṇasaṅkhātaṃ sammāsambuddhaṃ disvāti attho.

2.Evaṃ cintesahaṃ tadāti ayaṃ bhagavā sayaṃ tiṇṇo sabbasatte tārayissati saṃsārato uttāreti sayaṃ kāyadvārādīhi damito ayaṃ bhagavā pare dameti.

3. Sayaṃ assattho assāsampatto, kilesapariḷāhato mutto sabbasatte assāseti, santabhāvaṃ āpāpeti. Sayaṃ santo santakāyacitto paresaṃ santakāyacittaṃ pāpeti. Sayaṃ mutto saṃsārato muccito pare saṃsārato mocayissati. So ayaṃ bhagavā sayaṃ nibbuto kilesaggīhi nibbuto paresampi kilesaggīhi nibbāpessatīti ahaṃ tadā evaṃ cintesinti attho.

4.Gahetvā timirapupphanti sakalaṃ vanantaṃ nīlakāḷaraṃsīhi andhakāraṃ viya kurumānaṃ khāyatīti timiraṃ pupphaṃ taṃ gahetvā kaṇṇikāvaṇṭaṃ gahetvā matthake sīsassa upari ākāse okiriṃ pūjesinti attho. Sesaṃ uttānatthamevāti.

Timirapupphiyattheraapadānavaṇṇanā samattā.

2. Gatasaññakattheraapadānavaṇṇanā

Jātiyāsattavassohantiādikaṃ āyasmato gatasaññakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto tissassa bhagavato kāle ekasmiṃ kulagehe nibbatto purākatavāsanāvasena saddhājāto sattavassikakāleyeva pabbajito bhagavato paṇāmakaraṇeneva pākaṭo ahosi. So ekadivasaṃ atīva nīlamaṇippabhāni naṅgalakasitaṭṭhāne uṭṭhitasattapupphāni gahetvā ākāse pūjesi. So yāvatāyukaṃ samaṇadhammaṃ katvā tena puññena devamanussesu saṃsaranto imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patto satthari pasīditvā pabbajito nacirasseva arahā ahosi.

10. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento jātiyā sattavassohantiādimāha. Tattha jātiyā sattavassoti mātugabbhato nikkhantakālato paṭṭhāya paripuṇṇasattavassikoti attho. Pabbajiṃ anagāriyanti agārassa hitaṃ āgāriyaṃ kasivāṇijjādikammaṃ natthi āgāriyanti anagāriyaṃ, buddhasāsane pabbajiṃ ahanti attho.

12.Sugatānugataṃ magganti buddhena gataṃ maggaṃ. Atha vā sugatena desitaṃ dhammānudhammapaṭipattipūraṇavasena haṭṭhamānaso tuṭṭhacitto pūjetvāti sambandho. Sesaṃ sabbattha uttānatthamevāti.

Gatasaññakattheraapadānavaṇṇanā samattā.

3. Nipannañjalikattheraapadānavaṇṇanā

Rukkhamūlenisinnohantiādikaṃ āyasmato nipannañjalikattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro anekesu bhavesu vivaṭṭūpanissayāni puññāni upacinanto tissassa bhagavato kāle kulagehe nibbatto vuddhippatto pabbajitvā rukkhamūlikaṅgaṃ pūrayamāno araññe viharati. Tasmiṃ samaye kharo ābādho uppajji, tena pīḷito paramakāruññappatto ahosi. Tadā bhagavā tassa kāruññena tattha agamāsi. Atha so nipannakova uṭṭhituṃ asakkonto sirasi añjaliṃ katvā bhagavato paṇāmaṃ akāsi. So tato cuto tusitabhavane uppanno tattha sampattimanubhavitvā evaṃ cha kāmāvacarasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhippatto satthari pasīditvā pabbajito nacirasseva arahā ahosi, purākatapuññavasena nipannañjalikattheroti pākaṭo.

16. So aparabhāge attano puññasampattiyo oloketvā somanassajāto pubbacaritāpadānaṃ pakāsento rukkhamūle nisinnohantiādimāha. Tattha ruhati paṭiruhati uddhamuddhaṃ ārohatīti rukkho, tassa rukkhassa mūle samīpeti attho. Byādhito paramena cāti paramena adhikena kharena kakkhaḷena byādhinā rogena byādhito, byādhinā ahaṃ samannāgatoti attho. Paramakāruññappattomhīti paramaṃ adhikaṃ kāruññaṃ dīnabhāvaṃ dukkhitabhāvaṃ pattomhi araññe kānaneti sambandho.

20.Pañcevāsuṃ mahāsikhāti sirasi piḷandhanatthena sikhā vuccati cūḷā. Maṇīti jotamānaṃ makuṭaṃ tassa atthīti sikho, cakkavattino ekanāmakā pañceva cakkavattino āsuṃ ahesunti attho. Sesaṃ sabbattha uttānatthamevāti.

Nipannañjalikattheraapadānavaṇṇanā samattā.

4. Adhopupphiyattheraapadānavaṇṇanā

Abhibhū nāma so bhikkhūtiādikaṃ āyasmato adhopupphiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro anekesu bhavesu vivaṭṭūpanissayāni puññāni upacinanto sikhissa bhagavato kāle kulagehe nibbatto vuddhippatto gharāvāsaṃ saṇṭhapetvā aparabhāge kāmesu ādīnavaṃ disvā taṃ pahāya isipabbajjaṃ pabbajitvā pañcābhiññāaṭṭhasamāpattilābhī iddhīsu ca vasībhāvaṃ patvā himavantasmiṃ paṭivasati. Tassa sikhissa bhagavato abhibhū nāma aggasāvako vivekābhirato himavantamagamāsi. Atha so tāpaso taṃ aggasāvakattheraṃ disvā therassa ṭhitapabbataṃ āruhanto pabbatassa heṭṭhātalato sugandhāni vaṇṇasampannāni satta pupphāni gahetvā pūjesi. Atha so thero tassānumodanamakāsi. Sopi tāpaso sakassamaṃ agamāsi. Tattha ekena ajagarena pīḷito aparabhāge aparihīnajjhāno teneva upaddavena upadduto kālaṃ katvā brahmalokaparāyano hutvā brahmasampattiṃ chakāmāvacarasampattiñca anubhavitvā manussesu manussasampattiyo ca khepetvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhippatto bhagavato dhammaṃ sutvā pasannamānaso pabbajitvā nacirasseva arahā ahosi. So aparabhāge attano katapuññanāmena adhopupphiyattheroti pākaṭo.

22. So ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento abhibhū nāma so bhikkhūtiādimāha. Tattha sīlasamādhīhi pare abhibhavatīti abhibhū, khandhamārādimāre abhibhavati ajjhottharatīti vā abhibhū, sasantānaparasantānagatakilese abhibhavati viheseti viddhaṃsetīti vā abhibhū. Bhikkhanasīlo yācanasīloti bhikkhu, chinnabhinnapaṭadharoti vā bhikkhu. Abhibhū nāma aggasāvako so bhikkhūti attho, sikhissa bhagavato aggasāvakoti sambandho.

27.Ajagaro maṃ pīḷesīti tathārūpaṃ sīlasampannaṃ jhānasampannaṃ tāpasaṃ pubbe katapāpena verena ca mahanto ajagarasappo pīḷesi. So teneva upaddavena upadduto aparihīnajjhāno kālaṃ katvā brahmalokaparāyaṇo āsi. Sesaṃ sabbattha uttānamevāti.

Adhopupphiyattheraapadānavaṇṇanā samattā.

5. Raṃsisaññakattheraapadānavaṇṇanā

Pabbate himavantamhītiādikaṃ āyasmato raṃsisaññakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tesu tesu bhavesu vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbatto vuddhimanvāya gharāvāsaṃ saṇṭhapetvā kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā ajinacammadharo himavantamhi vāsaṃ kappesi. Tasmiṃ samaye vipassī bhagavā himavantamagamāsi. Atha so tāpaso tamupagataṃ bhagavantaṃ disvā tassa bhagavato sarīrato nikkhantachabbaṇṇabuddharaṃsīsu pasīditvā añjaliṃ paggayha pañcaṅgena namakkāramakāsi. So teneva puññena ito cuto tusitādīsu dibbasampattiyo anubhavitvā aparabhāge manussasampattiyo ca anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhimanvāya gharāvāsaṃ saṇṭhapetvā tatthādīnavaṃ disvā gehaṃ pahāya pabbajitvā nacirasseva arahā ahosi.

30. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento pabbate himavantamhītiādimāha. Tattha pabbateti pakārena brūhati vaḍḍhetīti pabbato, himo assa atthīti himavanto, himavanto ca so pabbato cāti himavantapabbato. Himavantapabbateti vattabbe gāthāvacanasukhatthaṃ ‘‘pabbate himavantamhī’’ti vuttaṃ. Tasmiṃ himavantamhi pabbate vāsaṃ kappesiṃ pure ahanti sambandho. Sesaṃ sabbattha nayānusārena uttānamevāti.

Raṃsisaññakattheraapadānavaṇṇanā samattā.

6. Dutiyaraṃsisaññakattheraapadānavaṇṇanā

Pabbatehimavantamhītiādikaṃ āyasmato dutiyaraṃsisaññakattherassa apadānaṃ. Ayampi purimabuddhesu katakusalo uppannuppannabhave vivaṭṭūpanissayāni puññāni upacinanto phussassa bhagavato kāle kulagehe nibbatto vuddhippatto gharāvāsaṃ saṇṭhapetvā tattha dosaṃ disvā taṃ pahāya tāpasapabbajjaṃ pabbajitvā himavantapabbate vasanto vākacīranivasano vivekasukhena viharati. Tasmiṃ samaye so phussaṃ bhagavantaṃ taṃ padesaṃ sampattaṃ disvā tassa sarīrato nikkhantachabbaṇṇabuddharaṃsiyo ito cito vidhāvantiyo daṇḍadīpikānikkhantavipphurantamiva disvā tasmiṃ pasanno añjaliṃ paggahetvā vanditvā cittaṃ pasādetvā teneva pītisomanassena kālaṃ katvā tusitādīsu nibbatto tattha cha kāmāvacarasampattiyo ca anubhavitvā aparabhāge manussasampattiyo ca anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhippatto pubbavāsanāvasena pabbajitvā nacirasseva arahā ahosi.

35. So aparabhāge pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento pabbate himavantamhītiādimāha. Taṃ sabbaṃ uttānatthamevāti.

Dutiyaraṃsisaññakattheraapadānavaṇṇanā samattā.

7. Phaladāyakattheraapadānavaṇṇanā

Pabbate himavantamhītiādikaṃ āyasmato phaladāyakattherassa apadānaṃ. Ayampi purimabuddhesu katakusalasambhāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto phussassa bhagavato kāle ekasmiṃ kulagehe nibbatto sukhappatto taṃ sabbaṃ pahāya tāpasapabbajjaṃ pabbajitvā kharājinacammadhārī hutvā viharati. Tasmiñca samaye phussaṃ bhagavantaṃ tattha sampattaṃ disvā pasannamānaso madhurāni phalāni gahetvā bhojesi. So teneva kusalena devalokādīsu puññasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhimanvāya satthari pasīditvā pabbajitvā nacirasseva arahā ahosi.

39. So aparabhāge attano pubbakammaṃ anussaritvā pubbacaritāpadānaṃ pakāsento pabbate himavantamhītiādimāha. Taṃ sabbaṃ heṭṭhā vuttanayattā uttānatthamevāti.

Phaladāyakattheraapadānavaṇṇanā samattā.

8. Saddasaññakattheraapadānavaṇṇanā

Pabbate himavantamhītiādikaṃ āyasmato saddasaññakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto phussassa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhippatto saddhājāto tāpasapabbajjaṃ pabbajitvā himavantamhi araññāvāse vasanto attano anukampāya upagatassa bhagavato dhammaṃ sutvā dhammesu cittaṃ pasādetvā yāvatāyukaṃ ṭhatvā aparabhāge kālaṃ katvā tusitādīsu chasu kāmāvacarasampattiyo ca manussesu manussasampattiyo ca anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhimanvāya saddhājāto pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi.

43. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento pabbate himavantamhītiādimāha. Taṃ sabbaṃ uttānatthamevāti.

Saddasaññakattheraapadānavaṇṇanā samattā.

9. Bodhisiñcakattheraapadānavaṇṇanā

Vipassissa bhagavatotiādikaṃ āyasmato bodhisiñcakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro anekāsu jātīsu vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbatto sāsane pabbajitvā vattapaṭipattiyā sāsanaṃ sobhayanto mahājane bodhipūjaṃ kurumāne disvā anekāni pupphāni sugandhodakāni ca gāhāpetvā pūjesi. So tena puññena devaloke nibbatto cha kāmāvacarasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhimanvāya saddhājāto pabbajitvā nacirasseva arahā ahosi.

46. So arahā hutvā jhānaphalasukhena vītināmetvā pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento vipassissa bhagavatotiādimāha. Tattha visesaṃ paramatthaṃ nibbānaṃ passatīti vipassī, visesena bhabbābhabbajane passatīti vā vipassī, vipassanto catusaccaṃ passanadakkhanasīloti vā vipassī, tassa vipassissa bhagavato mahābodhimaho ahūti sambandho. Tatrāpi mahābodhīti bodhi vuccati catūsu maggesu ñāṇaṃ, tamettha nisinno bhagavā paṭivijjhatīti kaṇikārapādaparukkhopi bodhicceva vuccati, mahito ca so devabrahmanarāsurehi bodhi ceti mahābodhi, mahato buddhassa bhagavato bodhīti vā mahābodhi, tassa maho pūjā ahosīti attho. Sesaṃ sabbattha uttānatthamevāti.

Bodhisiñcakattheraapadānavaṇṇanā samattā.

10. Padumapupphiyattheraapadānavaṇṇanā

Pokkharavanaṃpaviṭṭhotiādikaṃ āyasmato padumapupphiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto phussassa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhimanvāya padumasampannaṃ ekaṃ pokkharaṇiṃ pavisitvā bhisamuḷāle khādanto pokkharaṇiyā avidūre gacchamānaṃ phussaṃ bhagavantaṃ disvā pasannamānaso tato padumāni ocinitvā ākāse ukkhipitvā bhagavantaṃ pūjesi, tāni pupphāni ākāse vitānaṃ hutvā aṭṭhaṃsu. So bhiyyosomattāya pasannamānaso pabbajitvā vattapaṭipattisāro samaṇadhammaṃ pūretvā tato cuto tusitabhavanamalaṃ kurumāno viya tattha uppajjitvā kamena cha kāmāvacarasampattiyo ca manussasampattiyo ca anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhippatto saddhājāto pabbajitvā nacirasseva arahā ahosi.

51. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento pokkharavanaṃ paviṭṭhotiādimāha. Tattha pakārena naḷadaṇḍapattādīhi kharantīti pokkharā, pokkharānaṃ samuṭṭhitaṭṭhena samūhanti pokkharavanaṃ, padumagacchasaṇḍehi maṇḍitaṃ majjhaṃ paviṭṭho ahanti attho. Sesaṃ sabbattha uttānamevāti.

Padumapupphiyattheraapadānavaṇṇanā samattā.

Navamavaggavaṇṇanā samattā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app