16. Bandhujīvakavaggo

1. Bandhujīvakattheraapadānavaṇṇanā

Candaṃvavimalaṃ suddhantiādikaṃ āyasmato bandhujīvakattherassa apadānaṃ. Ayampāyasmā purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sikhissa bhagavato kāle kulagehe nibbatto viññutaṃ patto gharāvāsaṃ saṇṭhapetvā vasanto sikhissa bhagavato rūpakāyasampattiṃ disvā pasannamānaso bandhujīvakapupphāni gahetvā bhagavato pādamūle pūjesi. Bhagavā tassa cittappasādavaḍḍhanatthāya anumodanamakāsi. So yāvatāyutaṃ ṭhatvā teneva puññena devaloke nibbatto cha kāmāvacarasampattiyo anubhavitvā manussesu ca cakkavattiādisampattiyo anubhavitvā imassa amhākaṃ sammāsambuddhassa uppannakāle gahapatikule nibbatto rūpaggayasaggappatto satthu dhammadesanaṃ sutvā saddhājāto gehaṃ pahāya pabbajito arahattaṃ pāpuṇi.

1. So pubbenivāsañāṇena pubbe katakusalakammaṃ anussaritvā somanassajāto pubbacaritāpadānaṃ pakāsento candaṃva vimalaṃ suddhantiādimāha. Tattha candaṃva vimalaṃ suddhanti abbhā, mahikā, dhumo, rajo, rāhūti imehi upakkilesamalehi vimuttaṃ candaṃ iva diyaḍḍhasahassupakkilesamalānaṃ pahīnattā vimalaṃ nikkilesattā suddhaṃ pasannaṃ sikhiṃ sambuddhanti sambandho. Kilesakaddamānaṃ abhāvena anāvilaṃ. Nandībhavasaṅkhātāya balavasnehāya parisamantato khīṇattā nandībhavaparikkhīṇaṃ. Tiṇṇaṃ loketi lokattayato tiṇṇaṃ uttiṇṇaṃ atikkantaṃ. Visattikanti visattikaṃ vuccati taṇhā, nittaṇhanti attho.

2.Nibbāpayantaṃ janatanti dhammavassaṃ vassanto janataṃ janasamūhaṃ kilesapariḷāhābhāvena nibbāpayantaṃ vūpasamentaṃ. Sayaṃ saṃsārato tiṇṇaṃ, sabbasatte saṃsārato tārayantaṃ atikkamentaṃ catunnaṃ saccānaṃ munanato jānanato muniṃ sikhiṃ sambuddhanti sambandho. Vanasmiṃ jhāyamānanti ārammaṇūpanijjhānalakkhaṇūpanijjhānehi jhāyantaṃ cintentaṃ cittena bhāventaṃ vanamajjheti attho. Ekaggaṃ ekaggacittaṃ susamāhitaṃ suṭṭhu ārammaṇe āhitaṃ ṭhapitacittaṃ sikhiṃ muniṃ disvāti sambandho.

3.Bandhujīvakapupphānīti bandhūnaṃ ñātīnaṃ jīvakaṃ jīvitanissayaṃ hadayamaṃsalohitaṃ bandhujīvakaṃ hadayamaṃsalohitasamānavaṇṇaṃ pupphaṃ bandhujīvakapupphaṃ gahetvā sikhino lokabandhuno pūjesinti attho. Sesaṃ uttānatthamevāti.

Bandhujīvakattheraapadānavaṇṇanā samattā.

2. Tambapupphiyattheraapadānavaṇṇanā

Parakammāyaneyuttotiādikaṃ āyasmato tambapupphiyattherassa apadānaṃ. Ayampi āyasmā purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto piyadassissa bhagavato kāle kenaci pure katena akusalakammena duggatakule nibbatto vuddhippatto paresaṃ kammaṃ katvā bhatiyā jīvikaṃ kappesi. So evaṃ dukkhena vasanto paresaṃ aparādhaṃ katvā maraṇabhayena palāyitvā vanaṃ pāvisi. Tattha gataṭṭhāne pāṭalibodhiṃ disvā vanditvā sammajjitvā ekasmiṃ rukkhe tambavaṇṇaṃ pupphaṃ disvā taṃ sabbaṃ kaṇṇike ocinitvā bodhipūjaṃ akāsi. Tattha cittaṃ pasādetvā vanditvā pallaṅkamābhujitvā nisīdi. Tasmiṃ khaṇe te manussā padānupadikaṃ anubandhitvā tattha agamaṃsu. So te disvā bodhiṃ āvajjentova palāyitvā bhayānake gīriduggapapāte patitvā mari.

7. So bodhipūjāya anussaritattā teneva pītisomanassena tāvatiṃsādīsu upapanno cha kāmāvacarasampattiṃ anubhavitvā manussesu ca cakkavattiādisampattiṃ anubhavitvā imasmiṃ buddhuppāde vibhavasampanne kule nibbatto vuddhippatto satthu dhammadesanaṃ sutvā pasannamānaso pabbajitvā nacirasseva arahā hutvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento parakammāyane yuttotiādimāha. Tattha paresaṃ kammāni parakammāni, parakammānaṃ āyane karaṇe vāhane dhāraṇe yutto yojito ahosinti attho. Sesaṃ pākaṭamevāti.

Tambapupphiyattheraapadānavaṇṇanā samattā.

3. Vīthisammajjakattheraapadānavaṇṇanā

Udentaṃsataraṃsiṃ vātiādikaṃ āyasmato vīthisammajjakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro anekesu jātisatesu katapuññasañcayo sikhissa bhagavato kāle kulagehe nibbatto gharāvāsaṃ vasanto nagaravāsīhi saddhiṃ vīthiṃ sajjetvā nīyamānaṃ bhagavantaṃ disvā pasannamānaso vīthiṃ samaṃ katvā dhajaṃ tattha ussāpesi.

15. So teneva puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kule nibbatto viññutaṃ patvā satthu dhammadesanaṃ sutvā paṭiladdhasaddho bahumānahadayo pabbajitvā laddhūpasampado nacirasseva arahā hutvā attano pubbakammaṃ anussaranto paccakkhato jānitvā pubbacaritāpadānaṃ pakāsento udentaṃ sataraṃsiṃ vātiādimāha. Tattha udentaṃ uggacchantaṃ sataraṃsiṃ satapabhaṃ. Sataraṃsīti desanāsīsamattaṃ, anekasatasahassapabhaṃ sūriyaṃ ivāti attho. Pītaraṃsiṃva bhāṇumanti pītaraṃsiṃ saṃkucitapabhaṃ bhāṇumaṃ pabhāvantaṃ candamaṇḍalaṃ iva sambuddhaṃ disvāti attho. Sesaṃ suviññeyyamevāti.

Vīthisammajjakattheraapadānavaṇṇanā samattā.

4. Kakkārupupphapūjakattheraapadānavaṇṇanā

Devaputto ahaṃ santotiādikaṃ āyasmato kakkārupupphapūjakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave katapuññasañcayo sikhissa bhagavato kāle bhummaṭṭhakadevaputto hutvā nibbatto sikhiṃ sammāsambuddhaṃ disvā dibbakakkārupupphaṃ gahetvā pūjesi.

21. So tena puññena devamanussesu saṃsaranto ekatiṃsakappabbhantare ubhayasukhaṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbatto vuddhimanvāya satthari pasanno pabbajitvā nacirasseva arahā hutvā attano pubbakammaṃ paccakkhato ñatvā somanassajāto pubbacaritāpadānaṃ pakāsento devaputto ahaṃ santotiādimāha. Tattha dibbanti kīḷanti pañcahi dibbehi kāmaguṇehīti devā, devānaṃ putto, devo eva vā putto devaputto, ahaṃ devaputto santo vijjamāno dibbaṃ kakkārupupphaṃ paggayha pakārena, gahetvā sikhissa bhagavato abhiropayiṃ pūjesinti attho. Sesaṃ uttānatthamevāti.

Kakkārupupphapūjakattheraapadānavaṇṇanā samattā.

5. Mandāravapupphapūjakattheraapadānavaṇṇanā

Devaputtoahaṃ santotiādikaṃ āyasmato mandāravapupphapūjakattherassa apadānaṃ. Ayampi thero purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sikhissa bhagavato kāle bhummaṭṭhakadevaputto hutvā nibbatto sikhiṃ bhagavantaṃ disvā pasannamānaso dibbamandāravapupphehi pūjesi.

25. So tena puññenātiādikaṃ sabbaṃ anantarattherassa apadānavaṇṇanāya vuttanayeneva veditabbanti.

Mandāravapupphapūjakattheraapadānavaṇṇanā samattā.

6. Kadambapupphiyattheraapadānavaṇṇanā

Himavantassāvidūretiādikaṃ āyasmato kadambapupphiyattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sammāsambuddhasuññe loke ekasmiṃ kule nibbatto vuddhimanvāya gharāvāsaṃ vasanto tattha ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā himavantasamīpe kukkuṭe nāma pabbate assamaṃ katvā vihāsi. So tattha satta paccekabuddhe disvā pasannamānaso pupphitaṃ kadambapupphaṃ ocinitvā te paccekabuddhe pūjesi. Tepi ‘‘icchitaṃ patthita’’ntiādinā anumodanaṃ akaṃsu.

30. So tena puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbatto vuddhimanvāya satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā nacirasseva arahā hutvā pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Taṃ vuttatthameva. Kukkuṭo nāma pabbatoti tassa ubhosu passesu kukkuṭacūḷākārena pabbatakūṭānaṃ vijjamānattā kukkuṭoti saṅkhaṃ gato. Pakārena tiro hutvā patiṭṭhahatīti pabbato. Tamhi pabbatapādamhīti tasmiṃ pabbatasamīpe. Satta buddhā vasantīti satta paccekabuddhā tasmiṃ kukkuṭapabbatapāde paṇṇasālāyaṃ vasantīti attho.

31.Dīparājaṃvauggatanti dīpānaṃ rājā dīparājā, sabbesaṃ dīpānaṃ jalamānānaṃ tārakānaṃ rājā candoti attho. Atha vā sabbesu jambudīpapubbavidehaaparagoyānauttarakurusaṅkhātesu catūsu dīpesu dvisahassaparittadīpesu ca rājā ālokapharaṇato cando dīparājāti vuccati, taṃ nabhe uggataṃ candaṃ iva pupphitaṃ phullitaṃ kadambarukkhaṃ disvā tato pupphaṃ ocinitvā ubhohi hatthehi paggayha pakārena gahetvā satta paccekabuddhe samokiriṃ suṭṭhu okiriṃ, ādarena pūjesinti attho. Sesaṃ uttānatthamevāti.

Kadambapupphiyattheraapadānavaṇṇanā samattā.

7. Tiṇasūlakattheraapadānavaṇṇanā

Himavantassāvidūretiādikaṃ āyasmato tiṇasūlakattherassa apadānaṃ. Ayampi thero purimajinavaresu katapuññasambhāro uppannuppannabhave kusalāni upacinanto sikhissa bhagavato kāle kulagehe nibbatto gharāvāsaṃ saṇṭhapetvā tattha dosaṃ disvā taṃ pahāya tāpasapabbajjaṃ pabbajitvā vasanto himavantasamīpe bhūtagaṇe nāma pabbate vasantaṃ ekataṃ vivekamanubrūhantaṃ sikhiṃ sambuddhaṃ disvā pasannamānaso tiṇasūlapupphaṃ gahetvā pādamūle pūjesi. Buddhopi tassa anumodanaṃ akāsi.

35. So tena puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ vibhavasampanne ekasmiṃ kule nibbatto vuddhimanvāya sāsane pasanno pabbajitvā upanissayasampannattā nacirasseva arahattaṃ pāpuṇitvā pubbakammaṃ saritvā somanassappatto pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Bhūtagaṇo nāma pabbatoti bhūtagaṇānaṃ devayakkhasamūhānaṃ āvāsabhūtattā bhavanasadisattā avirūḷhabhāvena pavattattā ca bhūtagaṇo nāma pabbato, tasmiṃ eko adutiyo jino jitamāro buddho vasate dibbabrahmaariyairiyāpathavihārehi viharatīti attho.

36.Ekūnasatasahassaṃ , kappaṃ na vinipātikoti tena tiṇasūlapupphapūjākaraṇaphalena nirantaraṃ ekūnasatasahassakappānaṃ avinipātako caturāpāyavinimutto saggasampattibhavameva upapannoti attho. Sesaṃ suviññeyyamevāti.

Tiṇasūlakattheraapadānavaṇṇanā samattā.

8. Nāgapupphiyattheraapadānavaṇṇanā

Suvaccho nāma nāmenātiādikaṃ āyasmato nāgapupphiyattherassa apadānaṃ. Ayampi thero purimajinanisabhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarabhagavato kāle brāhmaṇakule nibbatto vuddhippatto vedattayādīsu sakasippesu nipphattiṃ patvā tattha sāraṃ adisvā himavantaṃ pavisitvā tāpasapabbajjaṃ pabbajitvā jhānasamāpattisukhena vītināmesi. Tasmiṃ samaye padumuttaro bhagavā tassānukampāya tattha agamāsi. So tāpaso taṃ bhagavantaṃ disvā lakkhaṇasatthesu chekattā bhagavato lakkhaṇarūpasampattiyā pasanno vanditvā añjaliṃ paggayha aṭṭhāsi. Ākāsato anotiṇṇattā pūjāsakkāre akateyeva ākāseneva pakkāmi. Atha so tāpaso sasisso nāgapupphaṃ ocinitvā tena pupphena bhagavato gatadisābhāgamaggaṃ pūjesi.

39. So tena puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavanto sabbattha pūjito imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbatto vuddhimanvāya saddhāsampanno pabbajitvā vattapaṭipattiyā sāsanaṃ sobhayamāno nacirasseva arahā hutvā ‘‘kena nu kho kusalakammena mayā ayaṃ lokuttarasampatti laddhā’’ti atītakammaṃ saranto pubbakammaṃ paccakkhato ñatvā sañjātasomanasso pubbacaritāpadānaṃ pakāsento suvaccho nāma nāmenātiādimāha. Tattha vacchagotte jātattā vaccho, sundaro ca so vaccho ceti suvaccho. Nāmena suvaccho nāma brāhmaṇo mantapāragū vedattayādisakalamantasatthe koṭippattoti attho. Sesaṃ heṭṭhā vuttanayattā uttānatthamevāti.

Nāgapupphiyattheraapadānavaṇṇanā samattā.

9. Punnāgapupphiyattheraapadānavaṇṇanā

Kānanaṃvanamogayhātiādikaṃ āyasmato punnāgapupphiyattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto phussassa bhagavato kāle nesādakule nibbatto mahāvanaṃ paviṭṭho tattha supupphitapunnāgapupphaṃ disvā hetusampannattā buddhārammaṇapītivasena bhagavantaṃ saritvā taṃ pupphaṃ saha kaṇṇikāhi ocinitvā vālukāhi cetiyaṃ katvā pūjesi.

46. So tena puññena dvenavutikappe nirantaraṃ devamanussasampattiyoyeva anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ vibhavasampanne kule nibbatto vuddhimanvāya pubbavāsanābalena sāsane pasanno pabbajitvā vāyamanto nacirasseva arahā hutvā pubbe katakusalaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento kānanaṃ vanamogayhātiādimāha. Taṃ sabbaṃ heṭṭhā vuttattā uttānatthamevāti.

Punnāgapupphiyattheraapadānavaṇṇanā samattā.

10. Kumudadāyakattheraapadānavaṇṇanā

Himavantassāvidūretiādikaṃ āyasmato kumudadāyakattherassa apadānaṃ. Ayampi thero purimabuddhesu katādhikāro anekesu bhavesu vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle himavantassa āsanne mahante jātassare kukuttho nāma pakkhī hutvā nibbatto kenaci akusalena pakkhī samānopi pubbe katasambhārena buddhisampanno puññāpuññesu cheko sīlavā pāṇagocarato paṭivirato ahosi. Tasmiṃ samaye padumuttaro bhagavā ākāsenāgantvā tassa samīpe caṅkamati. Atha so sakuṇo bhagavantaṃ disvā pasannacitto kumudapupphaṃ ḍaṃsitvā bhagavato pādamūle pūjesi. Bhagavā tassa somanassuppādanatthaṃ paṭiggahetvā anumodanamakāsi.

51. So tena puññena devamanussesu ubhayasampattisukhaṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ aññatarasmiṃ kule nibbatto vuddhimanvāya mahaddhano mahābhogo ratanattaye pasanno satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā nacirasseva arahā hutvā attano pubbakammaṃ paccakkhato ñatvā somanassajāto pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Padumuppalasañchannoti ettha satapattehi sampuṇṇo setapadumo ca tīṇi nīlarattasetuppalāni ca padumuppalāni tehi sañchanno gahanībhūto sampuṇṇo mahājātassaro ahūti sambandho. Puṇḍarīkasamotthaṭoti puṇḍarīkehi rattapadumehi otthaṭo sampuṇṇoti attho. Sesaṃ suviññeyyamevāti.

Kumudadāyakattheraapadānavaṇṇanā samattā.

Soḷasamavaggavaṇṇanā samattā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app