10. Sudhāvaggo

1. Sudhāpiṇḍiyattheraapadānavaṇṇanā

Pūjārahepūjayatotiādikaṃ āyasmato sudhāpiṇḍiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle bhagavati dharamāne puññaṃ kātumasakkonto parinibbute bhagavati tassa dhātuṃ nidahitvā cetiye karīyamāne sudhāpiṇḍamadāsi. So tena puññena catunnavutikappato paṭṭhāya etthantare caturāpāyamadisvā devamanussasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patvā satthari pasīditvā pabbajito nacirasseva arahā ahosi.

1-2. So aparabhāge attano pubbakammaṃ saritvā somanassajāto attano pubbacaritāpadānaṃ pakāsento pūjārahetiādimāha. Tattha pūjārahā nāma buddhapaccekabuddhaariyasāvakācariyupajjhāyamātāpitugaruādayo, tesu pūjārahesu mālādipadumavatthābharaṇacatupaccayādīhi pūjayato pūjayantassa puggalassa puññakoṭṭhāsaṃ sahassasatasahassādivasena saṅkhyaṃ kātuṃ kenaci mahānubhāvenāpi na sakkāti attho. Na kevalameva dharamāne buddhādayo pūjayato, parinibbutassāpi bhagavato cetiyapaṭimābodhiādīsupi eseva nayo.

3. Taṃ dīpetuṃ catunnamapi dīpānantiādimāha. Tattha catunnamapi dīpānanti jambudīpaaparagoyānauttarakurupubbavidehasaṅkhātānaṃ catunnaṃ dīpānaṃ tadanugatānaṃ dvisahassaparittadīpānañca ekato katvā sakalacakkavāḷagabbhe issaraṃ cakkavattirajjaṃ kareyyāti attho. Ekissā pūjanāyetanti dhātugabbhe cetiye katāya ekissā pūjāya etaṃ sakalajambudīpe sattaratanādikaṃ sakalaṃ dhanaṃ. Kalaṃ nāgghati soḷasinti cetiye katapūjāya soḷasakkhattuṃ vibhattassa soḷasamakoṭṭhāsassa na agghatīti attho.

4.Siddhatthassa…pe…phalitantareti narānaṃ aggassa seṭṭhassa siddhatthassa bhagavato cetiye dhātugabbhamhi sudhākamme karīyamāne paricchedānaṃ ubhinnamantare vemajjhe, atha vā pupphadānaṭṭhānānaṃ antare phalantiyā mayā sudhāpiṇḍo dinno makkhitoti sambandho. Sesaṃ sabbattha uttānamevāti.

Sudhāpiṇḍiyattheraapadānavaṇṇanā samattā.

2. Sucintikattheraapadānavaṇṇanā

Tissassa lokanāthassātiādikaṃ āyasmato sucintikattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro anekāsu jātīsu nibbānādhigamāya puññaṃ upacinitvā tissassa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhimanvāya satthari pasīditvā satthu nisīdanatthāya parisuddhaṃ siliṭṭhaṃ kaṭṭhamayamanagghapīṭhamadāsi. So tena puññakammena sugatisukhamanubhavitvā tattha tattha saṃsaranto imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhimanvāya satthari pasīditvā pabbajito nacirasseva arahā ahosi.

8. So pattaarahattaphalo pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento tissassa lokanāthassātiādimāha. Taṃ sabbaṃ uttānatthamevāti.

Sucintikattheraapadānavaṇṇanā samattā.

3. Aḍḍhaceḷakattheraapadānavaṇṇanā

Tissassāhaṃbhagavatotiādikaṃ āyasmato aḍḍhaceḷakattherassa apadānaṃ. Ayampi thero purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto tissassa bhagavato kāle ekenākusalena kammena duggatakulagehe nibbatto vuddhimanvāya saddhammadesanaṃ ñatvā pasannamānaso cīvaratthāya aḍḍhabhāgaṃ ekaṃ dussamadāsi. So teneva pītisomanassena kālaṃ katvā sagge nibbatto cha kāmāvacarasampattimanubhavitvā tato cuto manussesu manussasampattīnaṃ aggabhūtaṃ cakkavattisampattiṃ anubhavitvā imasmiṃ buddhuppāde ekasmiṃ addhakule nibbatto vuddhippatto satthu dhammadesanaṃ sutvā pasannamānaso pabbajitvā nacirasseva arahā ahosi.

14. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento tissassāhaṃ bhagavatotiādimāha. Taṃ sabbaṃ uttānatthamevāti.

Aḍḍhaceḷakattheraapadānavaṇṇanā samattā.

4. Sūcidāyakattheraapadānavaṇṇanā

Kammārohaṃ pure āsintiādikaṃ āyasmato sūcidāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro antarantarā kusalabījāni pūrento vipassissa bhagavato kāle antarantarā katena ekena kammacchiddena kammārakule nibbatto vuddhimanvāya sakasippesu nipphattiṃ patto satthu dhammadesanaṃ sutvā pasannamānaso cīvarasibbanatthāya sūcidānamadāsi, tena puññena dibbasampattiṃ anubhavitvā aparabhāge manussesu uppanno cakkavattādayo sampattiyo ca anubhavanto uppannuppannabhave tikkhapañño vajīrañāṇo ahosi. So kamena imasmiṃ buddhuppāde nibbatto vuddhippatto mahaddhano saddhājāto tikkhapañño ahosi. So ekadivasaṃ satthu dhammadesanaṃ sutvā dhammānusārena ñāṇaṃ pesetvā nisinnāsaneyeva arahā ahosi.

19. So arahā samāno attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento kammārohaṃ pure āsintiādimāha. Tattha kammāroti ayokammalohakammādinā kammena jīvati ruhati vuddhiṃ virūḷhiṃ āpajjatīti kammāro, pubbe puññakaraṇakāle kammāro āsiṃ ahosinti attho. Sesaṃ sabbattha uttānamevāti.

Sūcidāyakattheraapadānavaṇṇanā samattā.

5. Gandhamāliyattheraapadānavaṇṇanā

Siddhatthassabhagavatotiādikaṃ āyasmato gandhamāliyattherassa apadāna. Ayampi purimabuddhesu katādhikāro siddhatthassa bhagavato kāle kulagehe nibbatto mahaddhano mahābhogo ahosi. So satthari pasīditvā candanāgarukappūrakassaturādīni anekāni sugandhāni vaḍḍhetvā satthu gandhathūpaṃ kāresi. Tassupari sumanapupphehi chādesi, buddhañca aṭṭhaṅganamakkāraṃ akāsi. So tena puññakammena devamanussesu sampattiyo anubhavitvā imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kulagehe nibbatto vuddhimanvāya satthari pasīditvā pabbajito nacirasseva arahā ahosi.

24. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento siddhatthassa bhagavatotiādimāha. Taṃ sabbaṃ uttānatthamevāti.

Gandhamāliyattheraapadānavaṇṇanā samattā.

6. Tipupphiyattheraapadānavaṇṇanā

Migaluddo pure āsintiādikaṃ āyasmato tipupphiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro antarā kenaci akusalacchiddena vipassissa bhagavato kāle nesādakule nibbatto migaluddo hutvā araññe viharati. Tadā vipassissa bhagavato pāṭalibodhiṃ sampuṇṇapattapallavaṃ haritavaṇṇaṃ nīlobhāsaṃ manoramaṃ disvā tīhi pupphehi pūjetvā purāṇapattaṃ chaḍḍetvā bhagavato sammukhā viya pāṭalimahābodhiṃ vandi. So tena puññena tato cuto devaloke uppanno tattha dibbasampattiṃ aparāparaṃ anubhavitvā tato cuto manussesu jāto tattha cakkavattisampattiādayo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhimanvāya satthu dhammadesanaṃ sutvā paṭiladdhasomanassahadayo gehaṃ pahāya pabbajitvā nacirasseva arahā ahosi.

31. So evaṃ siddhippatto attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento migaluddo pure āsintiādimāha. Tattha maraṇāya gacchati pāpuṇātīti migo, atha vā magayamāno ihati pavattatīti migo, migānaṃ māraṇe luddo lobhī gedhoti migaluddo, pure mayhaṃ puññakaraṇasamaye kānanasaṅkhāte mahāaraññe migaluddo āsinti sambandho. Pāṭaliṃ haritaṃ disvāti tattha pakārena talena rattavaṇṇena bhavatīti pāṭali , pupphānaṃ rattavaṇṇatāya pāṭalīti vohāro, pattānaṃ haritatāya haritaṃ nīlavaṇṇaṃ pāṭalibodhiṃ disvāti attho. Sesaṃ sabbattha uttānatthamevāti.

Tipupphiyattheraapadānavaṇṇanā samattā.

7. Madhupiṇḍikattheraapadānavaṇṇanā

Vivane kānane disvātiādikaṃ āyasmato madhupiṇḍikattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle nesādayoniyaṃ nibbatto mahāaraññe paṭivasati. Tadā vivekābhiratiyā sampattaṃ siddhatthaṃ bhagavantaṃ disvā samādhito vuṭṭhitassa tassa sumadhuraṃ madhumadāsi. Tattha ca pasannamānaso vanditvā pakkāmi. So teneva puññena sampattiṃ anubhavanto devamanussesu saṃsaritvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhippatto satthari pasīditvā pabbajito nacirasseva arahā ahosi.

37. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento vivane kānane disvātiādimāha. Tattha vivaneti visesena vanaṃ patthaṭaṃ vivanaṃ, hatthiassarathasaddehi bherisaddehi ca vatthukāmakilesakāmehi ca vigataṃ byāpagatanti attho, kānanasaṅkhāte mahāaraññe vivaneti sambandho. Osadhiṃva virocantanti bhavavaḍḍhakijanānaṃ icchiticchitaṃ nipphādetīti osadhaṃ. Ojānibbattikāraṇaṃ paṭicca yāya tārakāya uggatāya uddharanti gaṇhantīti sā osadhi. Osadhitārakā iva virocantīti vattabbe gāthābandhasukhatthaṃ ‘‘osadhiṃva virocanta’’nti ca vuttaṃ. Sesaṃ sabbattha uttānamevāti.

Madhupiṇḍikattheraapadānavaṇṇanā samattā.

8. Senāsanadāyakattheraapadānavaṇṇanā

Siddhatthassa bhagavatotiādikaṃ āyasmato senāsanadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle kulagehe nibbatto vuddhippatto satthari pasīditvā attano vasanaṭṭhānaṃ vanantaraṃ sampattassa bhagavato paṇāmaṃ katvā paṇṇasantharaṃ santharitvā adāsi. Bhagavato nisinnaṭṭhānassa samantato bhittiparicchedaṃ katvā pupphapūjamakāsi. So tena puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhippatto satthari pasīditvā pabbajito nacirasseva arahā ahosi.

45. So aparabhāge attano pubbakammaṃ saritvā somanassajāto attano pubbacaritāpadānaṃ dassento siddhatthassa bhagavatotiādimāha. Taṃ sabbaṃ heṭṭhā vuttanayattā uttānatthamevāti.

Senāsanadāyakattheraapadānavaṇṇanā samattā.

9. Veyyāvaccakarattheraapadānavaṇṇanā

Vipassissa bhagavatotiādikaṃ āyasmato veyyāvaccakarattherassa apadānaṃ. Tassa uppattiādayo heṭṭhā vuttaniyāmeneva daṭṭhabbā.

Veyyāvaccakarattheraapadānavaṇṇanā samattā.

10. Buddhupaṭṭhākattheraapadānavaṇṇanā

Vipassissabhagavatotiādikaṃ āyasmato buddhupaṭṭhākattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle saṅkhadhamakakule nibbatto vuddhimanvāya attano sippe saṅkhadhamane cheko ahosi, niccakālaṃ bhagavato saṅkhaṃ dhametvā saṅkhasaddeneva pūjesi. So tena puññena devamanussesu saṃsaranto sabbattha pākaṭo mahāghoso mahānādī madhurassaro ahosi, imasmiṃ buddhuppāde ekasmiṃ pākaṭakule nibbatto vuddhippatto madhurassaroti pākaṭo, satthari pasīditvā pabbajito nacirasseva arahā ahosi, aparabhāge madhurassarattheroti pākaṭo.

51. So ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento vipassissa bhagavatotiādimāha. Taṃ heṭṭhā vuttameva. Ahosiṃ saṅkhadhamakoti saṃ suṭṭhu khananto gacchatīti saṅkho, samuddajalapariyante caramāno gacchati vicaratīti attho. Taṃ saṅkhaṃ dhamati ghosaṃ karotīti saṅkhadhamako, sohaṃ saṅkhadhamakova ahosinti attho. Sesaṃ sabbattha uttānamevāti.

Buddhupaṭṭhākattheraapadānavaṇṇanā samattā.

Dasamavaggavaṇṇanā samattā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app