54. Kaccāyanavaggo

1. Mahākaccāyanattheraapadānavaṇṇanā

Catupaññāsamavagge paṭhamāpadāne padumuttaro nāma jinotiādikaṃ āyasmato mahākaccāyanattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle gahapatimahāsālakule nibbattitvā vuddhippatto ekadivasaṃ satthu santike dhammaṃ suṇanto satthārā saṃkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ aggaṭṭhāne ṭhapiyamānaṃ ekaṃ bhikkhuṃ disvā sayampi taṃ ṭhānantaraṃ patthento paṇidhānaṃ katvā dānādīni puññāni katvā devamanussesu saṃsaranto sumedhassa bhagavato kāle vijjādharo hutvā ākāsena gacchanto ekasmiṃ vanasaṇḍe nisinnaṃ bhagavantaṃ disvā pasannamānaso kaṇikārapupphehi pūjaṃ akāsi.

So tena puññena aparāparaṃ sugatīsuyeva parivattento kassapadasabalassa kāle bārāṇasiyaṃ kulagehe nibbattitvā parinibbute bhagavati suvaṇṇacetiyakammaṭṭhāne satasahassagghanikāya suvaṇṇiṭṭhakāya pūjaṃ katvā ‘‘imassa nissandena nibbattanibbattaṭṭhāne sarīraṃ me suvaṇṇavaṇṇaṃ hotū’’ti patthanaṃ akāsi. Tato yāvajīvaṃ kusalakammaṃ katvā ekaṃ buddhantaraṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde ujjeniyaṃ rañño caṇḍapajjotassa purohitagehe nibbatti, tassa nāmaggahaṇadivase mātā ‘‘mayhaṃ putto suvaṇṇavaṇṇo, attano nāmaṃ gahetvā āgato’’ti kañcanamāṇavotveva nāmaṃ akāsi. So vuddhimanvāya tayo vede uggaṇhitvā pitu accayena purohitaṭṭhānaṃ labhi. So gottavasena kaccāyanoti paññāyittha. Atha rājā caṇḍapajjoto buddhuppādaṃ sutvā, ‘‘ācariya, tumhe tattha gantvā satthāraṃ idhānethā’’ti pesesi. So attaṭṭhamo satthu santikaṃ upagato tassa satthā dhammaṃ desesi, desanāpariyosāne sattahi janehi saddhiṃ saha paṭisambhidāhi arahatte patiṭṭhāsi.

1. So evaṃ pattaarahattaphalo attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Taṃ heṭṭhā vuttatthameva. Atha satthā ‘‘etha, bhikkhavo’’ti hatthaṃ pasāresi. Te tāvadeva dvaṅgulamattakesamassuiddhimayapattacīvaradharā vassasaṭṭhikattherā viya ahesuṃ. Evaṃ thero sadatthaṃ nipphādetvā, ‘‘bhante, rājā pajjoto tumhākaṃ pāde vandituṃ dhammañca sotuṃ icchatī’’ti ārocesi. Satthā ‘‘tvaṃyeva, kaccāna, tattha gaccha, tayi gate rājā pasīdissatī’’ti āha. Thero satthu āṇāya attaṭṭhamo tattha gantvā rājānaṃ pasādetvā avantīsu sāsanaṃ patiṭṭhāpetvā puna satthu santikameva āgato. Attano pubbapatthanāvasena kaccāyanappakaraṇaṃ mahāniruttippakaraṇaṃ nettippakaraṇanti pakaraṇattayaṃ saṅghamajjhe byākāsi. Atha santuṭṭhena bhagavatā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ saṃkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ yadidaṃ mahākaccāno’’ti (a. ni. 1.188, 197) etadaggaṭṭhāne ṭhapito aggaphalasukhena vihāsīti.

Mahākaccāyanattheraapadānavaṇṇanā samattā.

2. Vakkalittheraapadānavaṇṇanā

Dutiyāpadāne ito satasahassamhītiādikaṃ āyasmato vakkalittherassa apadānaṃ. Ayampi thero purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbatto viññutaṃ patto satthu santikaṃ gacchantehi upāsakehi saddhiṃ vihāraṃ gantvā parisapariyante ṭhito dhammaṃ suṇanto satthārā ekaṃ bhikkhuṃ saddhādhimuttānaṃ aggaṭṭhāne ṭhapitaṃ disvā sayampi taṃ ṭhānantaraṃ patthento sattāhaṃ buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā paṇidhānaṃ akāsi. Satthā tassa anantarāyaṃ disvā byākari.

So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto amhākaṃ bhagavato kāle sāvatthiyaṃ brāhmaṇakule nibbatti, tassa vakkalīti nāmaṃ kariṃsu. Tattha kalīti aparādhatilakāḷakādidosassa adhivacanaṃ. Niddhantasuvaṇṇapiṇḍasadisatāya apagato byapagato kali doso assāti va-kārāgamaṃ katvā vakkalīti vuccati. So vuddhippatto tayo vede uggaṇhitvā brāhmaṇasippesu nipphattiṃ gato, satthāraṃ disvā rūpakāyasampattidassanena atitto satthārā saddhiṃyeva vicarati. ‘‘Agāramajjhe vasanto niccakālaṃ satthu dassanaṃ na labhissāmī’’ti satthu santike pabbajitvā ṭhapetvā bhojanakālaṃ sarīrakiccakālañca sesakāle yattha ṭhitena sakkā dasabalaṃ passituṃ, tattha ṭhito aññaṃ kiccaṃ pahāya bhagavantaṃ olokentoyeva viharati. Satthā tassa ñāṇaparipākaṃ āgamento bahukālaṃ tasmiṃ rūpadassaneneva vicarante kiñci avatvā punekadivasaṃ – ‘‘kiṃ te, vakkali, iminā pūtikāyena diṭṭhena? Yo kho, vakkali, dhammaṃ passati, so maṃ passati; yo maṃ passati, so dhammaṃ passati. Dhammañhi, vakkali, passanto maṃ passatī’’ti (saṃ. ni. 3.87) āha. Satthari evaṃ vadantepi thero satthu dassanaṃ pahāya aññattha gantuṃ na sakkoti. Tato satthā, ‘‘nāyaṃ bhikkhu saṃvegaṃ alabhitvā bujjhissatī’’ti vassūpanāyikadivase – ‘‘apehi, vakkalī’’ti theraṃ paṇāmesi. So satthārā paṇāmito satthu sammukhe ṭhātuṃ asakkonto – ‘‘kiṃ mayhaṃ jīvitena, yohaṃ satthāraṃ daṭṭhuṃ na labhāmī’’ti gijjhakūṭe pabbate papātaṭṭhānaṃ abhiruhi? Satthā tassa taṃ pavattiṃ ñatvā – ‘‘ayaṃ bhikkhu mama santikā assāsaṃ alabhanto maggaphalānaṃ upanissayaṃ nāseyyā’’ti attānaṃ dassetvā obhāsaṃ vissajjento –

‘‘Pāmojjabahulo bhikkhu, pasanno buddhasāsane;

Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukha’’nti. (dha. pa. 381) –

Gāthaṃ vatvā ‘‘ehi, vakkalī’’ti (dha. pa. aṭṭha. 2.381) hatthaṃ pasāresi. Thero ‘‘dasabalo me diṭṭho, ‘ehī’ti avhāyanampi laddha’’nti balavapītisomanassaṃ uppādetvā ‘‘kuto gacchāmī’’ti attano gamanabhāvaṃ ajānitvāva satthu sammukhe ākāse pakkhanditvā paṭhamena pādena pabbate ṭhitoyeva satthārā vuttagāthāyo āvajjento ākāseyeva pītiṃ vikkhambhetvā saha paṭisambhidāhi arahattaṃ pāpuṇīti aṅguttaraṭṭhakathāyaṃ (a. ni. aṭṭha. 1.1.208) dhammapadavaṇṇanāyañca (dha. pa. aṭṭha. 2.381 vakkalittheravatthu) āgataṃ.

Idha pana evaṃ veditabbaṃ – ‘‘kiṃ te, vakkalī’’tiādinā satthārā ovadito gijjhakūṭe viharanto vipassanaṃ paṭṭhapesi, tassa saddhāya balavabhāvato eva vipassanā vīthiṃ na otarati? Bhagavā taṃ ñatvā kammaṭṭhānaṃ sodhetvā adāsi. So puna vipassanaṃ matthakaṃ pāpetuṃ nāsakkhiyeva. Athassa āhāravekallena vātābādho uppajji, taṃ vātābādhena pīḷiyamānaṃ ñatvā bhagavā tattha gantvā pucchanto –

‘‘Vātarogābhinīto tvaṃ, viharaṃ kānane vane;

Paviddhagocare lūkhe, kathaṃ bhikkhu karissasī’’ti. (theragā. 350) –

Āha. Taṃ sutvā thero –

‘‘Pītisukhena vipulena, pharamāno samussayaṃ;

Lūkhampi abhisambhonto, viharissāmi kānane.

‘‘Bhāvento satipaṭṭhāne, indriyāni balāni ca;

Bojjhaṅgāni ca bhāvento, viharissāmi kānane.

‘‘Āraddhavīriye pahitatte, niccaṃ daḷhaparakkame;

Samagge sahite disvā, viharissāmi kānane.

‘‘Anussaranto sambuddhaṃ, aggaṃ dantaṃ samāhitaṃ;

Atandito rattindivaṃ, viharissāmi kānane’’ti. (theragā. 351-354) –

Catasso gāthāyo abhāsi. Tāsaṃ attho theragāthāvaṇṇanāyaṃ (theragā. aṭṭha. 2.351-354) vuttoyeva. Evaṃ thero vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi.

28. So arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento ito satasahassamhītiādimāha. Tattha itoti kakusandhādīnaṃ uppannabhaddakappato heṭṭhā kappasatasahassamatthaketi attho.

29.Padumākāravadanoti supupphitapadumasassirīkamukho. Padumapattakkhoti setapadumapupphapaṇṇasadisaakkhīti attho.

30.Padumuttaragandhovāti padumagandhamukhoti attho.

31.Andhānaṃnayanūpamoti cakkhuvirahitānaṃ sattānaṃ nayanasadiso, dhammadesanāya sabbasattānaṃ paññācakkhādicakkhudāyakoti attho. Santavesoti santasabhāvo santairiyāpatho. Guṇanidhīti guṇānaṃ nidhi, sabbaguṇagaṇānaṃ nidhānaṭṭhānabhūtoti attho. Karuṇāmatiākaroti sādhūnaṃ cittakampanasaṅkhātāya karuṇāya ca atthānatthaminanaparicchinnamatiyā ca ākaro ādhārabhūto.

32.Brahmāsurasuraccitoti brahmehi ca asurehi ca devehi ca accito pūjitoti attho.

33.Madhurena rutena cāti karavīkarutamadhurena saddena sakalaṃ janaṃ rañjayantīti sambandho. Santhavī sāvakaṃ sakanti attano sāvakaṃ madhuradhammadesanāya santhavī, thutiṃ akāsīti attho.

34.Saddhādhimuttoti saddahanasaddhāya sāsane adhimutto patiṭṭhitoti attho. Mama dassanalālasoti mayhaṃ dassane byāvaṭo tapparo.

35.Taṃṭhānamabhirocayinti taṃ saddhādhimuttaṭṭhānantaraṃ abhirocayiṃ, icchiṃ patthesinti attho.

40.Pītamaṭṭhanivāsananti siliṭṭhasuvaṇṇavaṇṇavatthe nivatthanti attho. Hemayaññopacitaṅganti suvaṇṇapāmaṅgalaggitagattanti attho.

47-48.Nonītasukhumālaṃ manti navanītamiva mudutaluṇahatthapādaṃ. Jātapallavakomalanti asokapallavapattakomalamiva mudukanti attho. Pisācībhayatajjitāti tadā evaṃbhūtaṃ kumāraṃ maṃ aññā pisācī ekā rakkhasī bhayena tajjesi bhiṃsāpesīti attho. Tadā mahesissa sammāsambuddhassa pādamūle maṃ sāyesuṃ nipajjāpesuṃ. Dīnamānasā bhītacittā mama mātāpitaro imaṃ dārakaṃ te dadāma, imassa saraṇaṃ patiṭṭhā hotu nātha nāyakāti sambandho.

49.Tadā paṭiggahi so manti so bhagavā tadā tasmiṃ mama mātuyā dinnakāle jālinā jālayuttena saṅkhālakena cakkalakkhaṇādīhi lakkhitena mudukomalapāṇinā mudukena visuddhena hatthatalena maṃ aggahesīti attho.

52.Sabbapāramisambhūtanti sabbehi dānapāramitādīhi sambhūtaṃ jātaṃ. Nīlakkhinayanaṃ varaṃ puññasambhārajaṃ uttamanīlaakkhivantaṃ. Sabbasubhākiṇṇaṃ sabbena subhena vaṇṇena saṇṭhānena ākiṇṇaṃ gahanībhūtaṃ rūpaṃ bhagavato hatthapādasīsādirūpaṃ disvāti attho, tittiṃ apatto viharāmi ahanti sambandho.

61.Tadā maṃ caraṇantagoti tasmiṃ mayhaṃ arahattaṃ pattakāle sīlādipannarasannaṃ caraṇadhammānaṃ antago, pariyosānappatto paripūrakārīti attho. ‘‘Maraṇantago’’tipi pāṭho. Tassa maraṇassa antaṃ nibbānaṃ pattoti attho. Saddhādhimuttānaṃ aggaṃ paññapesīti sambandho. Atha satthā bhikkhusaṅghamajjhe nisinno ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ saddhādhimuttānaṃ yadidaṃ, vakkalī’’ti (a. ni. 1.198, 208) maṃ etadaggaṭṭhāne ṭhapesīti vuttaṃ hoti. Sesaṃ suviññeyyamevāti.

Vakkalittheraapadānavaṇṇanā samattā.

3. Mahākappinattheraapadānavaṇṇanā

Padumuttaronāma jinotiādikaṃ āyasmato kappinattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbatto viññutaṃ patvā satthu santike dhammadesanaṃ suṇanto satthārā ekaṃ bhikkhuṃ ovādakānaṃ aggaṭṭhāne ṭhapitaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi.

So tattha yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto bārāṇasito avidūre ekasmiṃ pesakāragāme jeṭṭhapesakāragehe nibbatto tadā sahassamattā paccekabuddhā himavante aṭṭha māse vasitvā vassike cattāro māse janapade vasanti. Te ekavāraṃ bārāṇasiyā avidūre otaritvā ‘‘senāsanaṃ karaṇatthāya hatthakammaṃ yācathā’’ti rañño santikaṃ aṭṭha paccekabuddhe pahiṇiṃsu. Tadā pana rañño vappamaṅgalaṃ ahosi. So ‘‘paccekabuddhā kira āgatā’’ti sutvā nikkhamitvā āgatakāraṇaṃ pucchitvā ‘‘ajja, bhante, okāso natthi sve amhākaṃ vappamaṅgalaṃ , tatiyadivase karissāmā’’ti vatvā paccekabuddhe animantetvāva pāvisi. Paccekabuddhā ‘‘aññaṃ gāmaṃ pavisissāmā’’ti pakkamiṃsu.

Tasmiṃ samaye jeṭṭhapesakārassa bhariyā kenacideva karaṇīyena bārāṇasiṃ gacchantī te paccekabuddhe disvā vanditvā, ‘‘kiṃ, bhante, avelāya ayyā āgatā’’ti pucchi. Te ādito paṭṭhāya kathesuṃ. Taṃ sutvā saddhāsampannā buddhisampannā itthī ‘‘sve, bhante, amhākaṃ bhikkhaṃ gaṇhathā’’ti nimantesi. ‘‘Bahukā mayaṃ, bhaginī’’ti. ‘‘Kittakā, bhante’’ti? ‘‘Sahassamattā, bhaginī’’ti. ‘‘Bhante, imasmiṃ no gāme sahassamattā vasimhā, ekeko ekekassa bhikkhaṃ dassati, bhikkhaṃ adhivāsetha, ahameva vo vasanaṭṭhānaṃ kārāpessāmī’’ti āha. Paccekabuddhā adhivāsesuṃ.

Sā gāmaṃ pavisitvā ugghosesi – ‘‘ammatātā, ahaṃ sahassamatte paccekabuddhe disvā nimantesiṃ, ayyānaṃ nisīdanaṭṭhānaṃ saṃvidahatha, yāgubhattādīni sampādethā’’ti gāmamajjhe maṇḍapaṃ kārāpetvā āsanāni paññāpetvā punadivase paccekabuddhe nisīdāpetvā paṇītena khādanīyena bhojanīyena parivisitvā bhattakiccapariyosāne tasmiṃ gāme sabbā itthiyo ādāya tāhi saddhiṃ paccekabuddhe vanditvā temāsaṃ vasanatthāya paṭiññaṃ gaṇhitvā puna gāme ugghosesi – ‘‘ammatātā, ekekakulato ekekapuriso vāsipharasuādīni gahetvā araññaṃ pavisitvā dabbasambhāre āharitvā ayyānaṃ vasanaṭṭhānaṃ karotū’’ti. Gāmavāsino tassāyeva vacanaṃ sutvā ekeko ekekaṃ katvā saddhiṃ rattidivāṭṭhānehi paṇṇasālasahassaṃ niṭṭhāpetvā attano attano paṇṇasālāyaṃ upagataṃ paccekabuddhaṃ ‘‘ahaṃ sakkaccaṃ upaṭṭhahissāmi, ahaṃ sakkaccaṃ upaṭṭhahissāmī’’ti vatvā upaṭṭhahiṃsu. Sā vassaṃvuṭṭhakāle ‘‘attano attano paṇṇasālāya vassaṃvuṭṭhānaṃ paccekabuddhānaṃ cīvarasāṭake sajjethā’’ti samādapetvā ekekassa sahassa sahassamūlaṃ cīvaraṃ dāpesi. Paccekabuddhā vuṭṭhavassā anumodanaṃ katvā pakkamiṃsu. Gāmavāsinopi idaṃ puññakammaṃ katvā tato cuto tāvatiṃsadevaloke nibbattitvā gaṇadevatā nāma ahesuṃ.

Te tattha dibbasampattiṃ anubhavitvā kassapasammāsambuddhakāle kuṭumbikagehesu nibbattiṃsu. Pubbe jeṭṭhakapesakāro jeṭṭhakakuṭumbikassa putto ahosi. Bhariyāpissa ekassa jeṭṭhakakuṭumbikassa dhītā ahosi. Sesānaṃ bhariyāyo sesakuṭumbikānaṃ dhītaro ahesuṃ, tā sabbāpi vayappattā parakulaṃ gacchantiyo tesaṃ tesaṃyeva gehāni agamaṃsu. Athekadivasaṃ vihāre dhammassavane saṅghuṭṭhe ‘‘satthā dhammaṃ desessatī’’ti sutvā te sabbepi kuṭumbikā ‘‘dhammaṃ sossāmā’’ti bhariyāhi saddhiṃ vihāraṃ agamaṃsu. Tesaṃ vihāramajjhaṃ paviṭṭhakkhaṇe vassaṃ vassi. Yesaṃ kulūpakā vā ñātisāmaṇerādayo vā atthi, te tesaṃ pariveṇādīni pavisiṃsu. Te pana tathārūpānaṃ natthitāya katthaci pavisituṃ avisahantā vihāramajjheyeva aṭṭhaṃsu. Atha ne jeṭṭhakakuṭumbiko āha – ‘‘passatha, bho, amhākaṃ vippakāraṃ, kulaputtehi nāma ettakena lajjituṃ yutta’’nti. ‘‘Ayya, kiṃ karomā’’ti? ‘‘Mayaṃ vissāsikaṭṭhānassa abhāvena imaṃ vippakāraṃ pattā, sabbe dhanaṃ saṃharitvā pariveṇaṃ karissāmā’’ti. ‘‘Sādhu, ayyā’’ti jeṭṭhako sahassaṃ adāsi. Sesā pañca pañca satāni. Itthiyo aḍḍhateyyāni aḍḍhateyyāni satāni. Te taṃ dhanaṃ āharitvā sahassakūṭāgāraparivāraṃ satthu vasanatthāya mahāpariveṇaṃ nāma kārāpesuṃ. Navakammassa mahantatāya dhane appahonte pubbe dinnadhanato puna upaḍḍhūpaḍḍhaṃ adaṃsu. Niṭṭhite pariveṇe vihāramahaṃ karontā buddhappamukhassa bhikkhusaṅghassa sattāhaṃ mahādānaṃ datvā vīsatiyā bhikkhusahassānaṃ cīvarāni sajjayiṃsu.

Jeṭṭhakakuṭumbikassa pana bhariyā attano paññāya ṭhitā ahaṃ tehi samakaṃ akatvā atirekataraṃ katvā ‘‘satthāraṃ pūjessāmī’’ti anojapupphavaṇṇena sahassamūlena sāṭakena saddhiṃ anojapupphacaṅkoṭakaṃ gahetvā satthāraṃ anojapupphehi pūjetvā taṃ sāṭakaṃ satthu pādamūle ṭhapetvā, ‘‘bhante, nibbattanibbattaṭṭhāne anojapupphavaṇṇaṃyeva me sarīraṃ hotu, anojātveva ca nāmaṃ hotū’’ti patthanaṃ akāsi. Satthā ‘‘evaṃ hotū’’ti anumodanaṃ akāsi. Te sabbepi yāvatāyukaṃ ṭhatvā tato cutā devaloke nibbattiṃsu. Te imasmiṃ buddhuppāde devalokā cavitvā jeṭṭhako kukkuṭavatīnagare rājakule nibbattitvā viññutaṃ patto mahākappinarājā nāma ahosi. Sesā amaccakulesu nibbattiṃsu. Jeṭṭhakassa bhariyā maddaraṭṭhe sākalanagare rājakule nibbatti anojapupphavaṇṇamevassā sarīraṃ ahosi, tena anojātvevassā nāmaṃ akaṃsu, sā vayappattā mahākappinarañño gehaṃ gantvā anojādevīti pākaṭā ahosi.

Sesitthiyopi amaccakulesu nibbattitvā vayappattā tesaṃyeva amaccaputtānaṃ gehāni agamaṃsu. Te sabbepi rañño sampattisadisaṃ sampattiṃ anubhaviṃsu. Yadā hi rājā alaṅkārapaṭimaṇḍito hatthiṃ abhiruhitvā vicarati, tadāpi te tatheva vicaranti. Tasmiṃ assena vā rathena vā vicarante tepi tatheva vicaranti. Evaṃ te ekato hutvā katānaṃ puññānaṃ balena ekatova sampattiṃ anubhaviṃsu. Rañño pana vālo, vālavāhano, puppho, pupphavāhano, supattoti pañceva assā honti. Tesu rājā supattaṃ assaṃ sayaṃ ārohati, itare cattāro asse assārohānaṃ sāsanāharaṇatthāya adāsi. Rājā te pātova bhojetvā ‘‘gacchatha , bhaṇe, dve vā tīṇi vā yojanāni āhiṇḍitvā buddhassa vā dhammassa vā saṅghassa vā uppannabhāvaṃ sutvā mayhaṃ sukhasāsanaṃ ārocethā’’ti pesesi. Te catūhi dvārehi nikkhamitvā dve tīṇi yojanāni āhiṇḍitvā kiñci sāsanaṃ alabhitvāva paccāgamiṃsu.

Athekadivasaṃ rājā supattaṃ āruhitvā amaccasahassaparivuto uyyānaṃ gacchanto kilantarūpe pañcasatamatte vāṇijake nagaraṃ pavisante disvā ‘‘ime addhānakilantā, addho imesaṃ santikā ekaṃ bhaddakaṃ sāsanaṃ sossāmī’’ti te pakkosāpetvā ‘‘kuto āgatatthā’’ti pucchi. ‘‘Atthi, deva, ito vīsatiyojanasatamatthake sāvatthi nāma nagaraṃ, tato āgatamhā’’ti. ‘‘Atthi pana vo dese kiñci sāsanaṃ uppanna’’nti. ‘‘Deva, aññaṃ kiñci natthi, sammāsambuddho uppanno’’ti. Rājā tāvadeva balavapītiyā phuṭṭhasarīro kiñci sallakkhetuṃ asakkonto muhuttaṃ vītināmetvā pana, ‘‘tātā, kiṃ vadethā’’ti pucchi. ‘‘Buddho, deva, uppanno’’ti. Rājā dutiyampi tatiyampi tatheva vītināmetvā catutthavāre ‘‘kiṃ vadetha, tātā’’ti pucchitvā ‘‘buddho uppanno’’ti vutte, ‘‘tātā, sukhasāsanasavanāya satasahassaṃ vo dammī’’ti vatvā ‘‘aparampi kiñci sāsanaṃ atthi, tātā’’ti pucchi. ‘‘Atthi, deva, dhammo uppanno’’ti. Rājā tampi sutvā purimanayeneva tayo vāre vītināmetvā catutthavāre ‘‘dhammo uppanno’’ti vutte – ‘‘idhāpi vo satasahassaṃ dammī’’ti vatvā ‘‘aparampi kiñci sāsanaṃ atthi, tātā’’ti pucchi. ‘‘Atthi, deva, saṅgho uppanno’’ti. Rājā tampi sutvā tatheva tayo vāre vītināmetvā catutthavāre ‘‘saṅgho uppanno’’ti vutte – ‘‘idhāpi vo satasahassaṃ dammī’’ti vatvā amaccasahassaṃ oloketvā, ‘‘tātā, kiṃ karissāmā’’ti pucchi. ‘‘Deva, tumhe kiṃ karissathā’’ti? ‘‘Ahaṃ, tātā, ‘buddho uppanno dhammo uppanno saṅgho uppanno’ti sutvā na puna nivattissāmi, bhagavantaṃ uddissa gantvā tassa santike pabbajissāmī’’ti. ‘‘Mayampi, deva, tumhehi saddhiṃ pabbajissāmā’’ti. Rājā suvaṇṇapaṭṭe akkharāni likhāpetvā vāṇijakānaṃ datvā ‘‘imaṃ anojāya nāma deviyā detha, sā tumhākaṃ tīṇi satasahassāni dassati, evañca pana naṃ vadeyyātha ‘raññā kira te issariyaṃ vissaṭṭhaṃ, yathāsukhaṃ sampattiṃ paribhuñjāhī’ti, sace pana ‘vo rājā kaha’nti pucchati, ‘satthāraṃ uddissa pabbajissāmī’ti vatvā gatoti āroceyyāthā’’ti āha. Amaccāpi attano attano bhariyānaṃ tatheva sāsanaṃ pahiṇiṃsu. Rājā vāṇijake uyyojetvā assaṃ abhiruyha amaccasahassaparivuto taṃkhaṇaññeva nikkhami.

Satthāpi taṃdivasaṃ paccūsakāle lokaṃ volokento mahākappinarājānaṃ saparivāraṃ disvā ‘‘ayaṃ mahākappino vāṇijakānaṃ santikā tiṇṇaṃ ratanānaṃ uppannabhāvaṃ sutvā tesaṃ vacanaṃ tīhi satasahassehi pūjetvā rajjaṃ pahāya amaccasahassaparivuto maṃ uddissa pabbajitukāmo sve nikkhamissati, so saparivāro saha paṭisambhidāhi arahattaṃ pāpuṇissati, paccuggamanaṃ karissāmī’’ti punadivase cakkavattī viya khuddakagāmabhojakaṃ rājānaṃ paccuggacchanto sayameva pattacīvaramādāya vīsayojanasataṃ maggaṃ paccuggantvā candabhāgāya nadiyā tīre nigrodharukkhamūle chabbaṇṇabuddharasmiyo vissajjetvā nisīdi. Rājāpi āgacchanto ekaṃ nadiṃ patvā ‘‘kā nāmāya’’nti pucchi. ‘‘Aparacchā nāma, devā’’ti. ‘‘Kimassā parimāṇaṃ, tātā’’ti? ‘‘Gambhīrato gāvutaṃ, puthulato dve gāvutāni, devā’’ti. ‘‘Atthi panettha nāvā vā uḷumpo vā’’ti? ‘‘Natthi, devā’’ti. ‘‘Nāvādīni olokente amhe jāti jaraṃ upaneti, jarā maraṇaṃ. Ahaṃ nibbematiko hutvā tīṇi ratanāni uddissa nikkhanto, tesaṃ me ānubhāvena ‘idaṃ udakaṃ udakaṃ viya mā hotū’ti ratanattayassa guṇaṃ āvajjetvā ‘itipi so bhagavā arahaṃ sammāsambuddho’’’ti buddhaguṇaṃ anussaranto saparivāro assasahassena udakapiṭṭhe pakkhandi. Sindhavā piṭṭhipāsāṇe viya pakkhandiṃsu. Khurānaṃ aggaṭṭhāneva temiṃsu.

So taṃ uttaritvā purato gacchanto aparampi nadiṃ disvā ‘‘ayaṃ kā nāmā’’ti pucchi. ‘‘Nīlavāhā nāma, devā’’ti. ‘‘Kimassā parimāṇa’’nti? ‘‘Gambhīratopi puthulatopi aḍḍhayojanaṃ, devā’’ti. Sesaṃ purimasadisameva. Taṃ pana nadiṃ disvā ‘‘svākkhāto bhagavatā dhammo’’ti dhammānussatiṃ anussaranto pakkhandi. Tampi atikkamitvā gacchanto aparampi nadiṃ disvā ‘‘ayaṃ kā nāmā’’ti pucchi. ‘‘Candabhāgā nāma, devā’’ti. ‘‘Kimassā parimāṇa’’nti? ‘‘Gambhīratopi puthulatopi yojanaṃ, devā’’ti. Sesaṃ purimasadisameva. Taṃ pana nadiṃ disvā ‘‘suppaṭipanno bhagavato sāvakasaṅgho’’ti saṅghānussatiṃ anussaranto pakkhandi. Tampi nadiṃ atikkamitvā gacchanto satthu sarīrato nikkhantā chabbaṇṇabuddharasmiyo nigrodharukkhassa sākhāviṭapapalāsāni obhāsayamānā disvā cintesi – ‘‘ayaṃ obhāso neva candassa, na sūriyassa, na devamārabrāhmaṇasupaṇṇanāgānaṃ aññatarassa, addhā ahaṃ satthāraṃ uddissa āgacchanto sammāsambuddhena diṭṭho bhavissāmī’’ti. So tāvadeva assapiṭṭhito otaritvā onatasarīro rasmiyānusārena satthāraṃ upasaṅkamitvā manosilārase nimujjanto viya buddharasmīnaṃ anto pāvisi. So satthāraṃ vanditvā ekamantaṃ nisīdi saddhiṃ amaccasahassena. Satthā tesaṃ anupubbiṃ kathaṃ kathesi. Desanāpariyosāne saparivāro rājā sotāpattiphale patiṭṭhahi.

Atha sabbe uṭṭhahitvā pabbajjaṃ yāciṃsu. Satthā ‘‘āgamissati nu kho imesaṃ kulaputtānaṃ iddhimayapattacīvara’’nti upadhārento ‘‘ime kulaputtā paccekabuddhasahassānaṃ cīvarasahassaṃ adaṃsu, kassapabuddhakāle vīsatiyā bhikkhusahassānaṃ vīsaticīvarasahassānipi adaṃsu, anacchariyaṃ imesaṃ kulaputtānaṃ iddhimayapattacīvarāgamana’’nti ñatvā dakkhiṇahatthaṃ pasāretvā ‘‘etha, bhikkhavo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti āha. Te tāvadeva aṭṭhaparikkhāradharā vassasaṭṭhikattherā viya hutvā vehāsaṃ abbhuggantvā paccorohitvā satthāraṃ vanditvā ekamantaṃ nisīdiṃsu.

Te pana vāṇijakā rājagehaṃ gantvā deviyā raññā pahitasāsanaṃ ārocetvā deviyā ‘‘āgacchantū’’ti vutte pavisitvā ekamantaṃ aṭṭhaṃsu. Atha ne devī pucchi – ‘‘tātā, kiṃkāraṇā āgatatthā’’ti? ‘‘Mayaṃ raññā tumhākaṃ santikaṃ pesitā, tīṇi kira no satasahassāni dethā’’ti. ‘‘Bahuṃ, bhaṇe, bhaṇatha, kiṃ tumhehi rañño santike kataṃ, kismiṃ vo rājā pasanno ettakaṃ dhanaṃ dāpetī’’ti? ‘‘Devi, na aññaṃ kiñci kataṃ, ekaṃ pana sāsanaṃ ārocayimhā’’ti. ‘‘Sakkā pana, tātā, mayhampi taṃ ārocetu’’nti. ‘‘Sakkā, devī’’ti suvaṇṇabhiṅgārena mukhaṃ vikkhāletvā ‘‘devi, buddho loke uppanno’’ti. Sāpi taṃ sutvā pītiyā phuṭṭhasarīrā tikkhattuṃ kiñci asallakkhetvā catutthavāre ‘‘buddho uppanno’’ti sutvā ‘‘kiṃ, tātā, imasmiṃ pade raññā dinna’’nti ? ‘‘Satasahassaṃ, devī’’ti. ‘‘Tātā, ananucchavikaṃ raññā kataṃ evarūpaṃ sāsanaṃ sutvā tumhākaṃ satasahassadadamānena, ahaṃ vo mama duggatapaṇṇākāre tīṇi satasahassāni dammi. Aparaṃ kiñci tumhehi ārocita’’nti? Te idañca idañcāti itarānipi dve sāsanāni ārocesuṃ. Devī purimanayeneva tayo tayo vāre asallakkhetvā catutthacatutthavāre tīṇi tīṇi satasahassāni adāsi. Evaṃ te sabbāni dvādasasatasahassāni labhiṃsu.

Atha ne devī pucchi – ‘‘rājā kahaṃ, tātā’’ti? ‘‘Devi, rājā ‘satthāraṃ uddissa pabbajissāmī’ti vatvā gato’’ti. ‘‘Mayhaṃ tena kiṃ sāsanaṃ dinna’’nti? ‘‘Sabbaṃ kira issariyaṃ tumhākaṃ vissaṭṭhaṃ, ‘tumhe kira yathāsukhaṃ sampattiṃ anubhavathā’’’ti. ‘‘Amaccā pana kuhiṃ, tātā’’ti? ‘‘Tepi raññā saddhiṃ ‘pabbajissāmā’ti gatā, devī’’ti. Sā tesaṃ bhariyāyo pakkosāpetvā, ‘‘ammā, tumhākaṃ sāmikā raññā saddhiṃ ‘pabbajissāmā’ti gatā, tumhe kiṃ karissathā’’ti? ‘‘Kiṃ pana tehi amhākaṃ sāsanaṃ pahitaṃ, devī’’ti? ‘‘Tehi kira attano sampatti tumhākaṃ vissaṭṭhā ‘tumhe kira sampattiṃ yathāsukhaṃ paribhuñjathā’’’ti. ‘‘Tumhe pana, devi, kiṃ karissathā’’ti? ‘‘Amhākaṃ so tāva rājā magge ṭhito tīhi satasahassehi tīṇi ratanāni pūjetvā kheḷapiṇḍaṃ viya sampattiṃ pahāya ‘pabbajissāmī’ti nikkhanto, mayāpi tiṇṇaṃ ratanānaṃ sāsanaṃ sutvā tāni navahi satasahassehi pūjitāni, na kho panesā sampatti nāma raññoyeva dukkhā, mayhampi dukkhā eva. Ko raññā chaḍḍitakheḷapiṇḍaṃ jaṇṇukehi bhūmiyaṃ patiṭṭhahitvā mukhena gaṇhissati, na mayhaṃ sampattiyā attho, satthāraṃ uddissa pabbajissāmī’’ti. ‘‘Devi, mayampi tumhehi saddhiṃ pabbajissāmā’’ti. ‘‘Sace sakkotha, sādhū’’ti. ‘‘Sakkoma, devī’’ti. Tena hi ‘‘ethā’’ti rathasahassaṃ yojāpetvā rathaṃ āruyha tāhi saddhiṃ nikkhamitvā antarāmagge paṭhamaṃ nadiṃ disvā yathā raññā paṭhamaṃ pucchitā, tatheva pucchitvā sabbaṃ pavattiṃ sutvā ‘‘raññā gatamaggaṃ olokethā’’ti vatvā ‘‘sindhavānaṃ padavalañjaṃ na passāmā’’ti vutte rājā ‘‘tīṇi ratanāni uddissa nikkhantosmī’’ti saccakiriyaṃ karitvā tiṇṇaṃ ratanānaṃ guṇe anussaritvā gato bhavissati , ahampi tīṇi ratanāni uddissa nikkhantā, tesaṃ me ānubhāvena ‘‘idaṃ udakaṃ udakaṃ viya mā hotū’’ti tiṇṇaṃ ratanānaṃ guṇe anussarantī rathasahassaṃ pesesi. Udakaṃ piṭṭhipāsāṇasadisaṃ ahosi, cakkānaṃ aggaṭṭhāneva temiṃsu. Eteneva upāyena itarā dvepi nadiyo uttariṃsu.

Satthā tāsaṃ āgatabhāvaṃ ñatvā yathā tā attano santike nisinne sāmike bhikkhū na passanti, tathā adhiṭṭhāsi. Devīpi āgacchantī satthu sarīrato nikkhantā rasmiyo disvā tatheva cintetvā satthāraṃ upasaṅkamitvā, vanditvā ekamantaṃ ṭhitā pucchi – ‘‘bhante, mahākappino rājā tumhe uddissa nikkhamitvā gato, kahaṃ nu kho so, amhākaṃ taṃ dassethā’’ti. ‘‘Nisīdatha tāva, idheva naṃ passissathā’’ti. Tā sabbāpi haṭṭhatuṭṭhā ‘‘idheva kira nisinnā sāmike no passissāmā’’ti nisīdiṃsu. Satthā anupubbiṃ kathaṃ kathesi. Anojādevī desanāpariyosāne tāhi saddhiṃ sotāpattiphalaṃ pāpuṇi. Mahākappino thero tāsaṃ desiyamānaṃ dhammadesanaṃ sutvā saparivāro saha paṭisambhidāhi arahattaṃ pāpuṇi. Tasmiṃ khaṇe satthā tāsaṃ te bhikkhū dassesi. Tāsañhi āgatakkhaṇeyeva attano sāmike kāsāvadhare muṇḍasīse disvā cittaṃ ekaggaṃ na bhaveyya, maggaphalaṃ nibbattetuṃ sakkā na bhaveyya. Tasmā acalasaddhāya patiṭṭhitakālato paṭṭhāya tāsaṃ te bhikkhū arahattappatte dassesi. Tāpi te disvā pañcapatiṭṭhitena vanditvā, ‘‘bhante, tumhākaṃ pabbajitakiccaṃ matthakappatta’’nti vatvā satthāraṃ vanditvā ekamantaṃ ṭhatvā pabbajjaṃ yāciṃsu.

Evaṃ vutte satthā uppalavaṇṇāya theriyā āgamanaṃ cintesi. Sā satthu cintitakkhaṇeyeva ākāsenāgantvā tā sabbā itthiyo gahetvā ākāsena bhikkhunupassayaṃ netvā pabbājesi. Tā sabbā nacirasseva arahattaṃ pāpuṇiṃsu. Satthā bhikkhusahassaṃ ādāya ākāsena jetavanaṃ agamāsi. Tatra sudaṃ āyasmā mahākappino rattiṭṭhānādīsu ‘‘aho sukhaṃ, aho sukha’’nti udānaṃ udānento vicarati. Bhikkhū bhagavato ārocesuṃ – ‘‘bhante, mahākappino ‘aho sukhaṃ, aho sukha’nti udānaṃ udānento vicarati, attano rajjasukhaṃ ārabbha udāneti maññe’’ti. Satthā taṃ pakkosāpetvā – ‘‘saccaṃ kira tvaṃ, kappina, kāmasukhaṃ ārabbha udānaṃ udānesī’’ti? ‘‘Bhagavā me, bhante, taṃ ārabbha udānabhāvaṃ vā aññaṃ ārabbha udānabhāvaṃ vā jānātī’’ti. Atha satthā – ‘‘na, bhikkhave, mama putto kāmasukhaṃ rajjasukhaṃ ārabbha udānaṃ udāneti, puttassa pana me dhammaṃ carato dhammapīti nāma uppajjati, so amatamahānibbānaṃ ārabbha evaṃ udānaṃ udānesī’’ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

‘‘Dhammapīti sukhaṃ seti, vippasannena cetasā;

Ariyappavedite dhamme, sadā ramati paṇḍito’’ti. (dha. pa. 79);

Athekadivasaṃ satthā bhikkhū āmantesi – ‘‘kacci, bhikkhave, kappino bhikkhūnaṃ dhammaṃ desetī’’ti? ‘‘Appossukko, bhante, diṭṭhadhammasukhavihāraṃ anuyutto viharati, ovādamattampi na detī’’ti. Satthā theraṃ pakkosāpetvā – ‘‘saccaṃ kira tvaṃ, kappina, antevāsikānaṃ ovādamattampi na desī’’ti? ‘‘Saccaṃ, bhagavā’’ti. ‘‘Brāhmaṇa, mā evaṃ akāsi, ajja paṭṭhāya upagatānaṃ bhikkhūnaṃ dhammaṃ desehī’’ti. ‘‘Sādhu, bhante’’ti thero bhagavato vacanaṃ sirasā sampaṭicchitvā ekovādeneva samaṇasahassaṃ arahatte patiṭṭhāpesi. Tena naṃ satthā paṭipāṭiyā attano sāvake ṭhānantare ṭhapento ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhuovādakānaṃ yadidaṃ mahākappino’’ti (a. ni. 1.219, 231) etadagge ṭhapesi.

66. Evaṃ thero pattaarahattaphalo attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Udito ajaṭākāseti sakalākāse udito uṭṭhito pākaṭabhūto. Saradambare saradakāle ākāse ravīva sūriyo ivāti attho.

70.Akkhadasso tadā āsinti tasmiṃ padumuttarassa bhagavato kāle sāradassī hitadassī ācariyo pākaṭo ahosinti attho.

71.Sāvakassakatāvinoti tassa bhagavato me manaṃ mama cittaṃ, tappayantassa tosayantassa sāvakassa ovādakassa guṇaṃ pakāsayato aggaṭṭhāne ṭhapentassa katāvino sātaccakiccayuttassa vacanaṃ sutvāti sambandho.

73.Haṃsasamabhāgoti haṃsasadisagāmi. Haṃsadundubhinissanoti haṃsaravo dundubhibherisaddasadisavacano ‘‘etaṃ mahāmattaṃ passatha, bhikkhavo’’ti āhāti sambandho.

74.Samuggatatanūruhanti suṭṭhu uggatalomaṃ uddhaggalomaṃ, udagyamanaṃ vā. Jīmūtavaṇṇanti muttaphalasamānavaṇṇaṃ sundarasarīrapabhanti attho. Pīṇaṃsanti paripuṇṇaṃ aṃsaṃ. Pasannanayanānananti pasannaakkhipasannamukhanti attho.

75.Katāvinoti katādhikārassa etadagge ṭhitassa bhikkhuno ṭhānaṃ so eso muditāya pahaṭṭhacittatāya patthetīti sambandho.

81.Sataso anusāsiyāti dhammena samena vacanena kāraṇavasena anusāsitvāti attho. Bārāṇasiyamāsanneti bārāṇasiyā samīpe pesakāragāme. Jāto keniyajātiyanti tantavāyajātiyā pesakārakule jātoti attho. Sesaṃ suviññeyyamevāti.

Mahākappinattheraapadānavaṇṇanā samattā.

4. Dabbamallaputtattheraapadānavaṇṇanā

Catutthāpadāne padumuttaro nāma jinotiādikaṃ āyasmato dabbamallaputtattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare seṭṭhiputto hutvā jāto vibhavasampanno ahosi, satthari pasanno satthu dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ senāsanapaññāpakānaṃ aggaṭṭhāne ṭhapentaṃ disvā pasannamānaso buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā sattāhaṃ mahādānaṃ datvā sattāhaccayena bhagavato pādamūle nipatitvā taṃ ṭhānaṃ patthesi. Bhagavāpissa samijjhanabhāvaṃ ñatvā byākāsi. So yāvajīvaṃ kusalaṃ katvā tato cuto tusitādīsu devesu dibbasampattiṃ anubhavitvā tato cuto vipassissa bhagavato kāle ekasmiṃ kule nibbatto asappurisasaṃsaggena tassa sāvakaṃ bhikkhuṃ arahāti jānantopi abbhūtena abbhācikkhi. Tasseva sāvakānaṃ khīrasalākabhattaṃ adāsi. So yāvatāyukaṃ puññāni katvā devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā kassapadasabalassa kāle kulagehe nibbatto osānakāle sāsane pabbajito parinibbute bhagavati sakalaloke kolāhale jāte satta bhikkhavo pabbajito paccantajanapade vanamajjhe ekaṃ pabbataṃ abhiruhitvā ‘‘jīvitāsā orohantu nirālayā nisīdantū’’ti nisseṇiṃ pātesuṃ. Tesaṃ ovādadāyako jeṭṭhakatthero satthāhabbhantare arahā ahosi. Tadanantaratthero anāgāmī, itare pañca parisuddhasīlā tato cutā devaloke nibbattā. Tattha ekaṃ buddhantaraṃ dibbasukhaṃ anubhavitvā imasmiṃ buddhuppāde pukkusāti (ma. ni. 3.342), sabhiyo (su. ni. sabhiyasutta), bāhiyo (udā. 10), kumārakassapoti (ma. ni. 1.249) ime cattāro tattha tattha nibbattiṃsu. Ayaṃ pana mallaraṭṭhe anupiyanagare nibbatti. Tasmiṃ mātukucchito anikkhanteyeva mātā kālamakāsi, atheko tassā sarīraṃ jhāpanatthāya citakasmiṃ āropetvā kumāraṃ dabbantare patitaṃ gahetvā jaggāpesi. Dabbe patitattā dabbo mallaputtoti pākaṭo ahosi. Aparabhāge pubbasambhāravasena pabbaji, so kammaṭṭhānamanuyutto nacirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi.

Atha naṃ satthā majjhattabhāvena ānubhāvasampannabhāvena ca bhikkhūnaṃ senāsanaṃ paññāpane bhattuddesane ca niyojesi. Sabbo ca bhikkhusaṅgho taṃ samannesi. Taṃ vinayakhandhake (cūḷava. 189-190) āgatameva. Aparabhāge thero ekassa varasalākadāyakassa salākabhattaṃ mettiyabhūmajakānaṃ bhikkhūnaṃ uddisi. Te haṭṭhatuṭṭhā ‘‘sve mayhaṃ muggaghatamadhumissakabhattaṃ bhuñjissāmā’’ti ussāhajātā ahesuṃ. So pana upāsako tesaṃ vārappattabhāvaṃ sutvā dāsiṃ āṇāpesi – ‘‘ye, je, bhikkhū sve idha āgamissanti, te kaṇājakena bilaṅgadutiyena parivisāhī’’ti. Sāpi tatheva te bhikkhū āgate koṭṭhakapamukhe nisīdāpetvā bhojesi. Te bhikkhū anattamanā kopena taṭataṭāyantā there āghātaṃ bandhitvā ‘‘madhurabhattadāyakaṃ amhākaṃ amadhurabhattaṃ dāpetuṃ esova niyojesī’’ti dukkhī dummanā nisīdiṃsu. Atha te mettiyā nāma bhikkhunī ‘‘kiṃ, bhante, dummanā’’ti pucchi. Te, ‘‘bhagini, kiṃ amhe dabbena mallaputtena viheṭhiyamāne ajjhupekkhasī’’ti āhaṃsu. ‘‘Kiṃ, bhante, mayā sakkā kātu’’nti? ‘‘Tassa dosaṃ āropehī’’ti. Sā tattha tattha therassa abhūtāropanaṃ akāsi. Taṃ sutvā bhikkhū bhagavato ārocesuṃ. Atha bhagavā dabbaṃ mallaputtaṃ pakkosāpetvā – ‘‘saccaṃ kira tvaṃ, dabba, mettiyāya bhikkhuniyā vippakāramakāsī’’ti pucchi. ‘‘Yathā maṃ, bhante, bhagavā jānātī’’ti. ‘‘Na kho, dabba , dabbā evaṃ nibbeṭhenti, kārakabhāvaṃ vā akārakabhāvaṃ vā vadehī’’ti. ‘‘Akārako ahaṃ, bhante’’ti. Bhagavā – ‘‘mettiyaṃ bhikkhuniṃ nāsetvā te bhikkhū anuyuñjathā’’ti āha. Upālittherappamukhā bhikkhū taṃ bhikkhuniṃ uppabbājetvā mettiyabhūmajake bhikkhū anuyuñjitvā tehi ‘‘amhehi niyojitā sā bhikkhunī’’ti vutte bhagavato ekamatthaṃ ārocesuṃ. Bhagavā mettiyabhūmajakānaṃ bhikkhūnaṃ amūlakasaṅghādisesaṃ paññapesi.

Tena ca samayena dabbatthero bhikkhūnaṃ senāsanaṃ paññāpento veḷuvanavihārassa sāmantā aṭṭhārasamahāvihāre sabhāge bhikkhū pesento rattibhāge andhakāre aṅguliyā padīpaṃ jāletvā tenevālokena aniddhimante bhikkhū pesesi. Evaṃ therassa senāsanapaññāpanabhattuddesanakicce pākaṭe jāte satthā ariyagaṇamajjhe dabbattheraṃ ṭhānantare ṭhapento ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ senāsanapaññāpakānaṃ yadidaṃ dabbo mallaputto’’ti (a. ni. 1.209, 214) etadagge ṭhapesi.

108. Thero attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Taṃ sabbaṃ heṭṭhā vuttatthameva. Ito ekanavute kappe vipassī nāma nāyako loke uppajjīti sambandho.

125.Duṭṭhacittoti dūsitacitto asādhusaṅgamena apasannacittoti attho. Upavadiṃ sāvakaṃ tassāti tassa bhagavato khīṇāsavaṃ sāvakaṃ upavadiṃ, upari abhūtaṃ vacanaṃ āropesiṃ, abbhakkhānaṃ akāsinti attho.

132.Dundubhiyoti dunduṃ iti saddāyanato dundubhisaṅkhātā bheriyo. Nādayiṃsūti saddaṃ kariṃsu. Samantato asaniyoti sabbadisābhāgato asane vināsane niyuttoti asaniyo, devadaṇḍā bhayāvahā phaliṃsūti sambandho.

133.Ukkā patiṃsu nabhasāti ākāsato aggikkhandhā ca patiṃsūti attho. Dhūmaketu ca dissatīti dhūmarājisahito aggikkhandho ca dissati paññāyatīti attho. Sesaṃ suviññeyyamevāti.

Dabbamallaputtattheraapadānavaṇṇanā samattā.

5. Kumārakassapattheraapadānavaṇṇanā

Pañcamāpadāne ito satasahassamhītiādikaṃ āyasmato kumārakassapattherassa apadānaṃ. Ayaṃ kira padumuttarassa bhagavato kāle brāhmaṇakule nibbatto viññutaṃ patvā ekadivasaṃ satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ cittakathikānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento paṇidhānaṃ katvā tadanurūpāni puññāni karonto yāvatāyukaṃ ṭhatvā tato cuto devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā kassapassa bhagavato kāle kulagehe nibbatto tassa bhagavato sāsane pabbajitvā samaṇadhammaṃ katvā sugatīsuyeva saṃsaranto dibbasukhaṃ mānusasukhañca anubhavitvā imasmiṃ buddhuppāde rājagahe ekissā seṭṭhidhītāya kucchimhi nibbatto. Sā kira kumārikākāleyeva pabbajitukāmā mātāpitaro yācitvā pabbajjaṃ alabhamānā patikulaṃ gantvā gabbhaṃ gaṇhitvā taṃ ajānitvā ‘‘sāmikaṃ ārādhetvā pabbajjaṃ anujānāpessāmī’’ti cintesi. Sā sāmikaṃ ārādhentī, ayyaputta –

‘‘Sace imassa kāyassa, anto bāhirako siyā;

Daṇḍaṃ nūna gahetvāna, kāke soṇe nivāraye’’ti. (visuddhi. 1.122) –

Ādinā sarīrassa dosaṃ dassentī taṃ ārādhesi.

Sā sāmikena anuññātā gabbhinibhāvaṃ ajānantī devadattapakkhiyāsu bhikkhunīsu pabbaji. Tassā gabbhinibhāvaṃ disvā bhikkhuniyo devadattaṃ pucchiṃsu. So ‘‘assamaṇī’’ti āha. Sā ‘‘nāhaṃ devadattaṃ uddissa pabbajitā, bhagavantaṃ uddissa pabbajitā’’ti bhagavato santikaṃ gantvā dasabalaṃ pucchi. Satthā upālittheraṃ paṭicchāpesi. Thero sāvatthinagaravāsīni kulāni visākhañca upāsikaṃ pakkosāpetvā sarājikāya parisāya taṃ vinicchinanto ‘‘pure laddho gabbho, arogā pabbajjā’’ti āha. Taṃ sutvā satthā ‘‘sādhu suvinicchitaṃ upālinā adhikaraṇa’’nti therassa sādhukāraṃ adāsi.

Sā bhikkhunī suvaṇṇabimbasadisaṃ puttaṃ vijāyi. Taṃ rājā pasenadi kosalo ‘‘dārakapariharaṇaṃ bhikkhunīnaṃ palibodho’’ti dhātīnaṃ dāpetvā posāpesi, kassapotissa nāmaṃ kariṃsu . Aparabhāge alaṅkaritvā satthu santikaṃ netvā pabbājesi. Kumārakāle pabbajitattā pana bhagavatā ‘‘kassapaṃ pakkosatha, idaṃ phalaṃ vā khādanīyaṃ vā kassapassa dethā’’ti vutte ‘‘katarakassapassā’’ti ‘‘kumārakassapassā’’ti evaṃ gahitanāmattā raññā posāvanīyaputtattā ca vuddhakālepi kumārakassapotveva paññāyittha.

So pabbajitakālato paṭṭhāya vipassanāya kammaṃ karoti, buddhavacanañca uggaṇhāti. Atha tena saddhiṃ pabbatamatthake samaṇadhammaṃ katvā anāgāmī hutvā suddhāvāse nibbattamahābrahmā ‘‘vipassanāya mukhaṃ dassetvā maggaphaluppattiyā upāyaṃ karissāmī’’ti pañcadasapañhe abhisaṅkharitvā andhavane vasantassa therassa ‘‘ime pañhe satthāraṃ puccheyyāsī’’ti ācikkhi. Tato so te pañhe bhagavantaṃ pucchi. Bhagavāpissa vissajjesi. Thero bhagavatā kathitaniyāmeneva te uggaṇhitvā vipassanaṃ gabbhaṃ gāhāpetvā arahattaṃ pāpuṇi.

150. So arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento ito satasahassamhītiādimāha. Tattha yaṃ heṭṭhā vuttanayañca uttānatthañca, taṃ sabbaṃ na vaṇṇayissāma. Anuttānapadameva vaṇṇayissāma.

169.Āpannasattā me mātāti mayhaṃ mātā garugabbhā gabbhinī pasutāsannagabbhāti attho.

173.Vammikasadisaṃkāyanti sarīraṃ nāma vammikasadisaṃ yathā vammiko ito cito ca chiddāvachiddo gharagoḷikaupacikādīnaṃ āsayo, evameva ayaṃ kāyo navachiddo dhuvassavoti buddhena bhagavatā desitaṃ pakāsitaṃ taṃ sutvā me cittaṃ āsave aggahetvā asesetvā kilesato vimucci, arahatte patiṭṭhāsīti attho. Aparabhāge tattha tattha bhikkhūnaṃ vicittadhammakathikabhāvaṃ sutvā satthā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ cittakathikānaṃ yadidaṃ kumārakassapo’’ti (a. ni. 1.209, 217) etadagge ṭhapesīti.

Kumārakassapattheraapadānavaṇṇanā samattā.

6. Bāhiyattheraapadānavaṇṇanā

Chaṭṭhāpadāne ito satasahassamhītiādikaṃ āyasmato bāhiyassa dārucīriyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle brāhmaṇakule nibbatto brāhmaṇasippesu nipphattiṃ gantvā vedaṅgesu anavayo ekadivasaṃ satthu santikaṃ gantvā dhammaṃ suṇanto pasannamānaso satthāraṃ ekaṃ bhikkhuṃ khippābhiññānaṃ aggaṭṭhāne ṭhapentaṃ disvā taṃ ṭhānaṃ pattukāmo sattāhaṃ buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā sattāhassa accayena bhagavato pādamūle nipanno ‘‘bhagavā, bhante, ito sattame divase yaṃ bhikkhuṃ khippābhiññānaṃ aggaṭṭhāne ṭhapesi, so viya ahampi anāgate ekassa buddhassa sāsane khippābhiññānaṃ aggo bhaveyya’’nti patthanaṃ akāsi . Bhagavā anāgataṃsañāṇena oloketvā samijjhanabhāvaṃ ñatvā ‘‘anāgate gotamassa bhagavato sāsane pabbajitvā khippābhiññānaṃ aggo bhavissatī’’ti byākāsi. So yāvatāyukaṃ puññāni katvā tato cuto devaloke nibbatto tattha cha kāmāvacarasampattiyo anubhavitvā puna manussesu cakkavattiādisampattiyo anekakappakoṭisatesu anubhavitvā kassapassa bhagavato kāle ekasmiṃ kule nibbatto, bhagavati parinibbute pabbajito yadā sāsane osakkamāne satta bhikkhū catunnaṃ parisānaṃ ajjhācāraṃ disvā saṃvegappattā araññaṃ pavisitvā ‘‘yāva sāsanassa antaradhānaṃ na hoti, tāva attano patiṭṭhaṃ karissāmā’’ti suvaṇṇacetiyaṃ vanditvā tattha araññe ekaṃ pabbataṃ disvā ‘‘jīvitasālayā nivattantu, nirālayā imaṃ pabbataṃ abhiruhantū’’ti nisseṇiṃ bandhitvā sabbe taṃ pabbataṃ abhiruyha nisseṇiṃ pātetvā samaṇadhammaṃ kariṃsu. Tesu saṅghatthero ekarattātikkamena arahattaṃ pāpuṇi. So anotattadahe nāgalatādantakaṭṭhaṃ khāditvā mukhaṃ dhovitvā uttarakuruto piṇḍapātaṃ āharitvā te bhikkhū āha – ‘‘āvuso, imaṃ piṇḍapātaṃ bhuñjathā’’ti. Te āhaṃsu – ‘‘kiṃ, bhante, amhehi evaṃ katikā katā ‘yo paṭhamaṃ arahattaṃ pāpuṇāti, tenābhataṃ piṇḍapātaṃ avasesā paribhuñjantū’’’ti? ‘‘No hetaṃ, āvuso’’ti. ‘‘Tena hi sace mayampi tumhe viya visesaṃ nibbattessāma, sayaṃ āharitvā bhuñjissāmā’’ti na icchiṃsu.

Dutiyadivase dutiyatthero anāgāmī hutvā tatheva piṇḍapātaṃ āharitvā itare nimantesi. Te evamāhaṃsu – ‘‘kiṃ panāvuso, katikā katā, ‘mahātherena ābhataṃ piṇḍapātaṃ abhuñjitvā anutherena ābhataṃ bhuñjissāmā’’’ti? ‘‘No hetaṃ, āvuso’’ti. ‘‘Evaṃ sante tumhe viya mayampi visesaṃ nibbattetvā attano attano purisakārena bhuñjituṃ sakkontā bhuñjissāmā’’ti na icchiṃsu. Tesu arahattappattatthero parinibbāyi, dutiyo anāgāmī brahmaloke nibbatti, itare pañca visesaṃ nibbattetuṃ asakkontā sussitvā sattame divase kālaṃ katvā devaloke nibbattiṃsu. Tattha dibbasukhaṃ anubhavitvā imasmiṃ buddhuppāde tato cavitvā manussesu nibbattiṃsu. Tesu eko pukkusāti rājā ahosi, eko gandhāraraṭṭhe takkasilāyaṃ kumārakassapo, eko bāhiyo dārucīriyo, eko dabbo mallaputto, eko sabhiyo paribbājakoti. Tesu ayaṃ bāhiyo dārucīriyo suppārakapaṭṭane vāṇijakule nibbatto vāṇijakamme nipphattiṃ gato mahaddhano mahābhogo, so suvaṇṇabhūmiṃ gacchantehi vāṇijehi saddhiṃ nāvamāruyha videsaṃ gacchanto katipāhaṃ gantvā bhinnāya nāvāya sesesu macchakacchapabhakkhesu jātesu ekoyeva avasiṭṭho ekaṃ phalakaṃ gahetvā vāyamanto sattame divase suppārakapaṭṭanatīraṃ okkami. Tassa nivāsanapārupanaṃ natthi, so aññaṃ kiñci apassanto sukkhakaṭṭhadaṇḍake vākehi paliveṭhetvā nivāsetvā pārupitvā ca devakulato kapālaṃ gahetvā suppārakapaṭṭanaṃ agamāsi. Manussā taṃ disvā yāgubhattādīni datvā ‘‘ayaṃ eko arahā’’ti sambhāvesuṃ. So vatthesu upanītesu ‘‘sacāhaṃ nivāsemi, pārupāmi vā, lābhasakkāro me parihāyissatī’’ti tāni paṭikkhipitvā dārucīrāneva parihari.

Athassa ‘‘arahā, arahā’’ti bahūhi sambhāviyamānassa evaṃ cetaso parivitakko udapādi ‘‘ye keci loke arahanto vā arahattamaggaṃ vā samāpannā, ahaṃ tesaṃ aññataro’’ti so tena niyāmena kuhanakammena jīvikaṃ kappeti.

Kassapadasabalassa sāsane sattasu janesu pabbataṃ āruyha samaṇadhammaṃ karontesu eko anāgāmī hutvā suddhāvāsabrahmaloke nibbattitvā attano brahmasampattiṃ olokento āgataṭṭhānaṃ āvajjento pabbatamāruyha samaṇadhammaṃ karaṇaṭṭhānaṃ disvā sesānaṃ nibbattanaṭṭhānaṃ āvajjento ekassa parinibbutabhāvaṃ itaresañca pañcannaṃ kāmāvacaradevaloke nibbattabhāvaṃ ñatvā te kālānukālaṃ āvajjesi ‘‘imasmiṃ pana kāle kahaṃ nu kho te’’ti āvajjento dārucīriyaṃ suppārakapaṭṭanaṃ nissāya kuhanakammena jīvitaṃ kappentaṃ disvā ‘‘naṭṭho vatāyaṃ bālo, pubbe samaṇadhammaṃ karonto atiukkaṭṭhabhāvena arahatāpi ābhataṃ piṇḍapātaṃ aparibhuñjitvā idāni udarahetu anārahāva samāno arahattaṃ paṭijānitvā lokaṃ vañcento vicarati, dasabalassa uppannabhāvaṃ na jānāti, gacchāmi naṃ saṃvejetvā buddhuppādaṃ jānāpessāmī’’ti khaṇeneva brahmalokato otaritvā suppārakapaṭṭane rattibhāgasamanantare dārucīriyassa sammukhe pāturahosi. So attano vasanaṭṭhāne obhāsaṃ disvā bahi nikkhamitvā mahābrahmānaṃ disvā añjaliṃ paggayha ‘‘ke tumhe’’ti pucchi. ‘‘Ahaṃ tumhākaṃ porāṇakasahāyo anāgāmiphalaṃ patvā brahmaloke nibbatto, amhākaṃ sabbajeṭṭhako arahā hutvā parinibbuto, tumhe pana pañcajanā devaloke nibbattā. Svāhaṃ dāni taṃ imasmiṃ ṭhāne kuhanakammena jīvikaṃ kappentaṃ disvā damituṃ āgato’’ti vatvā idaṃ kāraṇaṃ āha – ‘‘neva kho tvaṃ, bāhiya, arahā nāpi arahattamaggaṃ vā samāpanno, sāpi te paṭipadā natthi, yāya tvaṃ arahā vā assa arahattamaggaṃ vā samāpanno’’ti. Athassa satthu uppannabhāvaṃ sāvatthiyaṃ vasanabhāvañca ācikkhitvā ‘‘satthu santikaṃ gacchā’’ti taṃ uyyojetvā brahmalokameva agamāsi.

Bāhiyo pana ākāse ṭhatvā kathentaṃ mahābrahmānaṃ oloketvā cintesi – ‘‘aho bhāriyaṃ kammaṃ mayā kataṃ, anarahaṃ arahā ahanti cintesiṃ, ayañca maṃ ‘na tvaṃ arahā, nāpi arahattamaggaṃ vā samāpannāsī’ti vadati, atthi nu kho loke añño arahā’’ti. Atha naṃ pucchi – ‘‘atha ke carahi sadevake loke arahanto vā arahattamaggaṃ vā samāpannā’’ti. Athassa devatā ācikkhi – ‘‘atthi, bāhiya, uttaresu janapadesu sāvatthi nāma nagaraṃ, tattha so bhagavā etarahi viharati arahaṃ sammāsambuddho. So hi, bāhiya, bhagavā arahā ceva arahattāya ca dhammaṃ desesī’’ti. Bāhiyo rattibhāge devatāya kathaṃ sutvā saṃviggamānaso taṃkhaṇaṃyeva suppārakā nikkhamitvā ekarattivāsena sāvatthiṃ agamāsi, gacchanto ca pana devatānubhāvena buddhānubhāvena ca vīsayojanasatikaṃ maggaṃ atikkamitvā sāvatthiṃ anuppatto, tasmiṃ khaṇe satthā sāvatthiyaṃ piṇḍāya paviṭṭho hoti. So jetavanaṃ pavisitvā abbhokāse caṅkamante sambahule bhikkhū pucchi – ‘‘kuhiṃ etarahi satthā’’ti? Bhikkhū ‘‘sāvatthiyaṃ piṇḍāya paviṭṭho’’ti vatvā ‘‘tvaṃ pana kuto āgatosī’’ti pucchiṃsu. ‘‘Suppārakā āgatomhī’’ti. ‘‘Kadā nikkhantosī’’ti? ‘‘Hiyyo sāyanhasamaye nikkhantomhī’’ti. ‘‘Dūratopi āgato, nisīda tāva pāde dhovitvā telena makkhetvā thokaṃ vissamāhi, āgatakāle satthāraṃ dakkhissatī’’ti āhaṃsu. ‘‘Ahaṃ, bhante, satthu vā attano vā jīvitantarāyaṃ na jānāmi, katthaci aṭṭhatvā anisīditvā ekaratteneva vīsayojanasatikaṃ maggaṃ āgato, satthāraṃ passitvāva vissamissāmī’’ti āha. So evaṃ vatvā taramānarūpo sāvatthiṃ pavisitvā bhagavantaṃ anopamāya buddhasiriyā carantaṃ disvā ‘‘cirassaṃ vata me gotamo sammāsambuddho diṭṭho’’ti diṭṭhaṭṭhānato paṭṭhāya onatasarīro gantvā antaravīthiyaṃ pañcapatiṭṭhitena vanditvā gopphakesu daḷhaṃ gahetvā evamāha – ‘‘desetu, bhante bhagavā, dhammaṃ, desetu sugato dhammaṃ, yaṃ mamassa dīgharattaṃ hitāya sukhāyā’’ti. Atha naṃ satthā ‘‘akālo kho tāva, bāhiya, antaragharaṃ paviṭṭhamhā piṇḍāyā’’ti paṭikkhipi.

Taṃ sutvā bāhiyo, ‘‘bhante, saṃsāre saṃsarantena kabaḷīkārāhāro na aladdhapubbo, tumhākaṃ vā mayhaṃ vā jīvitantarāyaṃ na jānāmi, desetu me, bhante bhagavā, dhammaṃ, desetu sugato dhamma’’nti puna yāci. Satthā dutiyampi tatheva paṭikkhipi. Evaṃ kirassa ahosi – ‘‘imassa diṭṭhakālato paṭṭhāya sakalasarīraṃ pītiyā nirantaraṃ ajjhotthaṭaṃ hoti, balavapītivego dhammaṃ sutvāpi na sakkhissati paṭivijjhituṃ, majjhattupekkhāya tāva tiṭṭhatu, ekaratteneva vīsayojanasatikaṃ maggaṃ āgatassapi cassa daratho balavā sopi tāva paṭippassambhatū’’ti. Tasmā dvikkhattuṃ paṭikkhipitvā tatiyaṃ yācito antaravīthiyaṃ ṭhitova ‘‘tasmātiha te, bāhiya, evaṃ sikkhitabbaṃ, diṭṭhe diṭṭhamattaṃ bhavissatī’’tiādinā (udā. 10) nayena anekapariyāyena dhammaṃ desesi. So satthu dhammaṃ suṇantoyeva sabbāsave khepetvā saha paṭisambhidāhi arahattaṃ pāpuṇi.

178. So arahattaṃ pattakkhaṇeyeva pubbakammaṃ saritvā sañjātasomanasso pubbacaritāpadānaṃ pakāsento ito satasahassamhītiādimāha. Taṃ heṭṭhā vuttanayattā uttānatthameva. Anuttānapadavaṇṇanameva karissāma.

181.Hasanaṃ paccavekkhaṇanti paripuṇṇasomanassajātaṃ paccavekkhaṇaṃ, komāravaṇṇaṃ atikomalanti attho.

182.Hemayaññopacitaṅganti suvaṇṇasuttayaññopacitasuttaavayavaṃ sarīraṃ dehanti attho. Palambabimbatamboṭṭhanti olambitabimbaphalasadisaṃ rattavaṇṇaṃ oṭṭhadvayasamannāgatanti attho. Setatiṇhasamaṃ dijanti sunisitatikhiṇaayalohaghaṃsanena ghaṃsitvā samaṃ kataṃ viya samadantanti attho.

183.Pītisamphullitānananti pītiyā suṭṭhu phullitaṃ vikasitaṃ ānanaṃ mukhaṃ ādāsatalasadisamukhavantanti attho.

184.Khippābhiññassa bhikkhunoti khippaṃ desanāya samugghāṭitakkhaṇeyeva abhivisesena ñātuṃ samatthassa bhikkhunoti attho.

186.Saggaṃagaṃ sabhavanaṃ yathāti attano gehaṃ viya saggaṃ lokaṃ agamāsinti attho.

196.Natvaṃ upāyamaggaññūti tvaṃ nibbānādhigamūpāyabhūtamaggaññū na ahosīti attho.

200.Satthuno sadā jinanti sadā sabbakālaṃ jinaṃ jinanto parājitakopo satthuno sammāsambuddhassa vimalānanaṃ ādāsatalasadisamukhaṃ passissāmi passituṃ nikkhamāmīti yojanā. Dije apucchiṃ kuhiṃ lokanandanoti kuhiṃ ṭhāne lokapasādakaro satthāti dije brāhmaṇe ahaṃ bhikkhū apucchinti attho.

201.Sasova khippaṃ munidassanussukoti munidassane tathāgatadassane ussuko ussāhajāto saso iva khippaṃ pāpuṇātīti attho.

202.Tuvaṭaṃ gantvāti sīghaṃ gantvā. Piṇḍatthaṃ apihāgidhanti piṇḍapātaṃ paṭicca apihaṃ apagatapihaṃ agidhaṃ nittaṇhaṃ.

203.Alolakkhanti ito cito ca anolokayamānaṃ uttame sāvatthinagare piṇḍāya vicarantaṃ adakkhinti sambandho. Sirīnilayasaṅkāsanti siriyā lakkhaṇānubyañjanasobhāya nilayaṃ saṅkāsaṃ jalamānatoraṇasadisaṃ. Ravidittiharānananti vijjotamānasūriyamaṇḍalaṃ viya vijjotamānamukhamaṇḍalaṃ.

204.Kupathe vippanaṭṭhassāti kucchitapathe sopaddavamagge mūḷhassa micchāpaṭipannassa me saraṇaṃ hohi patiṭṭhā hohi. Gotamāti bhagavantaṃ gottena ālapati.

218.Na tattha sukkā jotantīti sukkapabhāsampannā jotamānaosadhitārakādayo na jotanti nappabhāsanti. Sesaṃ uttānatthameva. So evaṃ pubbacaritāpadānaṃ pakāsetvā tāvadeva ca bhagavantaṃ pabbajjaṃ yāci. ‘‘Paripuṇṇaṃ te pattacīvara’’nti ca puṭṭho ‘‘na paripuṇṇa’’nti āha. Atha naṃ satthā ‘‘tena hi pattacīvaraṃ pariyesāhī’’ti vatvā pakkāmi. So kira vīsativassasahassāni samaṇadhammaṃ karonto ‘‘bhikkhunā nāma attanā paccaye labhitvā aññaṃ anoloketvā sayameva paribhuñjituṃ vaṭṭatī’’ti vatvā ekabhikkhussāpi pattena vā cīvarena vā saṅgahaṃ nākāsi, ‘‘na tenassa iddhimayaṃ pattacīvaraṃ uppajjissatī’’ti ñatvā bhagavā ehibhikkhubhāvena pabbajjaṃ nādāsi. Tampi pattacīvaraṃ pariyesamānameva saṅkāraṭṭhānato coḷakkhaṇḍāni saṃkaḍḍhentaṃ pubbaveriko amanusso ekissā taruṇavacchāya gāviyā sarīre adhimuccitvā vāmaūrumhi paharitvā jīvitakkhayaṃ pāpesi. Satthā piṇḍāya caritvā katabhattakicco sambahulehi bhikkhūhi saddhiṃ nikkhamanto bāhiyassa sarīraṃ saṅkāraṭṭhāne patitaṃ disvā ‘‘gaṇhatha, bhikkhave, etaṃ bāhiyaṃ dārucīriyanti ekasmiṃ gehadvāre ṭhatvā mañcakaṃ āharāpetvā imaṃ sarīraṃ nagaradvārato nīharitvā jhāpetvā dhātuyo gahetvā thūpaṃ karothā’’ti bhikkhū āṇāpesi.

Te bhikkhū dhātuṃ mahāpathe thūpaṃ kāretvā satthāraṃ upasaṅkamitvā attano katakammaṃ ārocesuṃ. Tato saṅghamajjhe kathā udapādi – ‘‘tathāgato bhikkhusaṅghena sarīrajhāpanakiccaṃ kāresi, dhātuyo ca gāhāpetvā cetiyaṃ kārāpesi, kataramaggo nu kho tena samadhigato, sāmaṇero nu kho so, bhikkhu nu kho’’ti. Satthā taṃ aṭṭhuppattiṃ katvā ‘‘patiṭṭhito, bhikkhave, bāhiyo dārucīriyo arahatto’’ti upari dhammadesanaṃ vaḍḍheti. Tassa parinibbutabhāvañca ācikkhitvā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ khippābhiññānaṃ yadidaṃ bāhiyo dārucīriyo’’ti (a. ni. 1.209, 216) etadagge ṭhapesi.

Atha naṃ bhikkhū pucchiṃsu – ‘‘tumhe, bhante, ‘bāhiyo dārucīriyo arahattaṃ patto’ti vadetha, kadā so arahattaṃ patto’’ti? ‘‘Mama dhammaṃ sutakāle, bhikkhave’’ti. ‘‘Kadā panassa, bhante, tumhehi dhammo kathito’’ti? ‘‘Bhikkhāya carantena antaravīthiyaṃ ṭhitenā’’ti. ‘‘Appamattako, bhante, tumhehi antaravīthiyaṃ ṭhatvā kathitadhammo; kathaṃ so tāvattakena visesaṃ nibbattesī’’ti? Atha ne satthā, ‘‘bhikkhave, mama dhammaṃ ‘appaṃ’ vā ‘bahuṃ vā’ti mā cintayittha. Anekānipi hi anatthapadasaṃhitāni gāthāsahassāni na seyyo, atthanissitaṃ pana ekampi gāthāpadaṃ seyyo’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

‘‘Sahassamapi ce gāthā, anatthapadasaṃhitā;

Ekaṃ gāthāpadaṃ seyyo, yaṃ sutvā upasammatī’’ti. (dha. pa. 101) –

Desanāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti.

Bāhiyattheraapadānavaṇṇanā samattā.

7. Mahākoṭṭhikattheraapadānavaṇṇanā

Sattamāpadāne padumuttaro nāma jinotiādikaṃ āyasmato mahākoṭṭhikattherassa apadānaṃ. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare mahābhogakule nibbattitvā viññutaṃ patto mātāpitūnaṃ accayena kuṭumbaṃ saṇṭhapetvā gharāvāsaṃ vasanto ekadivasaṃ padumuttarassa bhagavato dhammadesanākāle haṃsavatīnagaravāsino gandhamālādihatthe yena buddho yena dhammo yena saṅgho, tanninne tappoṇe tappabbhāre gacchante disvā tehi saddhiṃ bhagavantaṃ upasaṅkamitvā, satthāraṃ ekaṃ bhikkhuṃ paṭisambhidāppattānaṃ aggaṭṭhāne ṭhapentaṃ disvā ‘‘ayaṃ imasmiṃ sāsane paṭisambhidāppattānaṃ aggo, yaṃnūnāhampi ekassa buddhassa sāsane ayaṃ viya paṭisambhidāppattānaṃ aggo bhaveyya’’nti cintetvā satthu desanāpariyosāne vuṭṭhitāya parisāya bhagavantaṃ upasaṅkamitvā, ‘‘bhante, sve mayhaṃ gehe bhikkhaṃ gaṇhathā’’ti nimantesi. Satthā adhivāsesi. So bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā sakanivesanaṃ gantvā sabbarattiṃ buddhassa ca bhikkhusaṅghassa ca nisajjaṭṭhānaṃ gandhamālādīhi alaṅkaritvā khādanīyabhojanīyaṃ paṭiyādāpetvā tassā rattiyā accayena sakanivesane bhikkhusatasahassaparivāraṃ satthāraṃ vividhayāgukhajjakaparivāraṃ sasūpabyañjanaṃ gandhasālibhojanaṃ bhojāpetvā bhattakiccapariyosāne cintesi – ‘‘mahantaṃ kho ahaṃ ṭhānantaraṃ patthemi, na pana yuttaṃ mayā ekadivasameva dānaṃ datvā taṃ ṭhānantaraṃ patthetuṃ, anupaṭipāṭiyā sattāhaṃ dānaṃ datvā patthessāmī’’ti. So teneva niyāmena sattāhaṃ mahādānaṃ datvā bhattakiccapariyosāne dussakoṭṭhāgāraṃ vivarāpetvā uttamaṃ ticīvarappahonakaṃ sukhumavatthaṃ buddhassa pādamūle ṭhapetvā bhikkhusatasahassassa ca ticīvaraṃ datvā tathāgataṃ upasaṅkamitvā, ‘‘bhante, yo so bhikkhu tumhehi ito sattame divasamatthake paṭisambhidāppattānaṃ aggaṭṭhāne ṭhapito, ahampi so bhikkhu viya anāgate uppajjanakassa buddhassa sāsane pabbajitvā paṭisambhidāppattānaṃ aggo bhaveyya’’nti satthu pādamūle nipajjitvā patthanaṃ akāsi. Satthā tassa samijjhanabhāvaṃ ñatvā ‘‘anāgate ito kappasatasahassamatthake gotamo nāma buddho loke uppajjissati, tassa sāsane tava patthanā samijjhissatī’’ti byākāsi. So tattha yāvatāyukaṃ puññāni katvā tato cuto devasampattiṃ anubhavitvā aparāparaṃ devamanussesu paribbhami.

Evaṃ so devamanussesu saṃsaranto tattha tattha bhave puññañāṇasambhāre sambharanto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālakule nibbatti, koṭṭhikotissa nāmaṃ akaṃsu. Kasmā mātuyā vā ayyakapayyakādīnaṃ vā nāmaṃ aggahetvā evaṃ nāmaṃ kariṃsūti ce? Attano paññavantatāya vedaṅgesu satakkaparatakkesu sanighaṇḍukeṭubhesu sākkharappabhedesu sakalabyākaraṇesu ca chekabhāvena ca diṭṭhadiṭṭhe jane mukhasattīhi koṭṭhento pakkoṭṭhento vitudanto vicaratīti anvatthanāmaṃ kariṃsūti veditabbaṃ. So vayappatto tayo vede uggahetvā brāhmaṇasippe nipphattiṃ patto ekadivasaṃ satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā upasampannakālato paṭṭhāya vipassanāya kammaṃ karonto saha paṭisambhidāhi arahattaṃ patvā paṭisambhidāsu ciṇṇavasī hutvā abhīto mahāthere upasaṅkamitvā pañhaṃ pucchantopi dasabalaṃ upasaṅkamitvā paṭisambhidāsuyeva pañhaṃ pucchi. Evamayaṃ thero tattha katādhikāratāya tattha ciṇṇavasībhāvena ca paṭisambhidāppattānaṃ aggo jāto. Atha naṃ satthā mahāvedallasuttaṃ aṭṭhuppattiṃ katvā paṭisambhidāppattānaṃ aggaṭṭhāne ṭhapesi, ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ paṭisambhidāppattānaṃ yadidaṃ mahākoṭṭhiko’’ti (a. ni. 1.209, 218).

221. So aparena samayena vimuttisukhaṃ paṭisaṃvedento somanassajāto attano pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Taṃ sabbaṃ heṭṭhā vuttanayattā uttānatthameva.

Itthaṃsudamāyasmā mahākoṭṭhikoti ettha sudanti nidassane nipāto. Āyasmāti gāravādhivacanaṃ, yathā taṃ āyasmā mahāmoggallānoti.

Mahākoṭṭhikattheraapadānavaṇṇanā samattā.

8. Uruvelakassapattheraapadānavaṇṇanā

Aṭṭhamāpadāne padumuttaro nāma jinotiādikaṃ āyasmato uruvelakassapattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto vayappatto satthu santike dhammaṃ sutvā satthāraṃ ekaṃ bhikkhuṃ mahāparivārānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento mahādānaṃ datvā paṇidhānaṃ akāsi. Bhagavā cassa anantarāyataṃ disvā ‘‘anāgate gotamabuddhassa sāsane mahāparivārānaṃ aggo bhavissatī’’ti byākāsi. So tattha yāvatāyukaṃ puññāni katvā tato cavitvā devamanussesu saṃsaranto ito dvenavutikappamatthake phussassa bhagavato vemātikakaniṭṭhabhātā hutvā nibbatto, aññepissa dve kaniṭṭhabhātaro ahesuṃ. Te tayo buddhappamukhabhikkhusaṅghaṃ nimantetvā paramāya pūjāya pūjetvā yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto amhākaṃ bhagavato uppattito puretarameva bārāṇasiyaṃ brāhmaṇakule tayo bhātaro hutvā nibbattā gottavasena tayopi kassapāti evaṃ nāmakā ahesuṃ. Te tayo vayappattā tayo vede uggaṇhiṃsu. Tesaṃ jeṭṭhabhātikassa pañcamāṇavakasatāni parivārā, majjhimassa tīṇi, kaniṭṭhassa dve, te attano ganthesu sāraṃ olokentā diṭṭhadhammikameva atthaṃ disvā pabbajjaṃ rocesuṃ. Tesu jeṭṭhabhātā attano parivārena saddhiṃ uruvelaṃ gantvā isipabbajjaṃ pabbajitvā uruvelakassapo nāma jāto, majjhimo gaṅgānadīvaṅke pabbajito nadīkassapo nāma jāto, kaniṭṭho gayāsīse pabbajito gayākassapo nāma jāto. Evaṃ tesu isipabbajjaṃ pabbajitvā tattha tattha vasantesu bahūnaṃ divasānaṃ accayena amhākaṃ bodhisatto mahābhinikkhamanaṃ nikkhamitvā paṭividdhasabbaññutaññāṇo anukkamena dhammacakkaṃ pavattetvā pañcavaggiyatthere arahatte patiṭṭhāpetvā yasakulaputtappamukhe pañcapaññāsajane sahāyake vinetvā saṭṭhi arahante ‘‘caratha, bhikkhave, cārika’’nti (mahāva. 32) vissajjetvā tiṃsabhaddavaggiye vinetvā uruvelakassapassa vasanaṭṭhānaṃ gantvā vasanatthāya agyāgāraṃ pavisitvā tattha gatanāgadamanādīhi aḍḍhuḍḍhasahassehi pāṭihāriyehi uruvelakassapaṃ saparivāraṃ vinetvā pabbājesi. Tassa pabbajjāvidhānañca iddhipāṭihāriyakaraṇañca sabbaṃ nadīkassapassa apadānaṭṭhakathāyaṃ āvi bhavissati. Tassa pabbajitabhāvaṃ sutvā itarepi dve bhātaro saparisā āgantvā satthu santike pabbajiṃsu. Sabbeva te iddhimayapattacīvaradharā ehibhikkhukā ahesuṃ. Satthā taṃ samaṇasahassaṃ ādāya gayāsīsaṃ gantvā piṭṭhipāsāṇe nisinno ādittapariyāyadesanāya (mahāva. 54) te sabbe arahatte patiṭṭhāpesi.

251. So evaṃ arahattaṃ patvā somanassajāto attano pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Anuttānapadameva vaṇṇayissāma.

268.Soca sabbaṃ tamaṃ hantvāti so phusso bhagavā rāgadosamohādikilesandhakāraṃ viddhaṃsetvā. Vijaṭetvā mahājaṭanti taṇhāmānādīhi diyaḍḍhasahassehi kilesagaṇehi mahābyākulaṃ jaṭaṃ vijaṭetvā padāletvā phāletvāti attho. Sadevakaṃ devalokasahitaṃ sakalaṃ lokasannivāsaṃtappayanto santappayanto pīṇento amataṃ vuṭṭhiṃ mahānibbānavuṭṭhidhāraṃ vassate paggharāpetīti yojanā.

269.Tadā hi bārāṇasiyanti ‘‘bārasa manussā’’tiādīsu viya bārasa dvādasarāsī hutvā purā, himavantato isayo ca paccekamunisaṅkhātā isayo ca gandhamādanato ākāsenāgantvā ettha gacchanti otaranti pavisantīti bārāṇasī, atha vā sammāsambuddhasaṅkhātānaṃ anekasatasahassānaṃ dhammacakkapavattanatthāya otaraṭṭhānaṃ nagaraṃ liṅgavipallāsaṃ katvā itthiliṅgavasena bārāṇasīti vuccati, tissaṃ bārāṇasiyaṃ.

273.Nikkhittasatthaṃpaccantanti chaḍḍitasatthaṃ pātitaāvudhaṃ paccantajanapadaṃ nibbisevanaṃ katvā punarupaccatanti punarapi taṃ nagaraṃ upecca upagamma sampattāti attho. Sesaṃ suviññeyyamevāti.

Uruvelakassapattheraapadānavaṇṇanā samattā.

9. Rādhattheraapadānavaṇṇanā

296. Navamāpadāne padumuttaro nāma jinotiādikaṃ āyasmato rādhattherassa apadānaṃ. Taṃ sabbaṃ pāṭhānusārena nayānucintanena viññūhi suviññeyyameva. Kevalaṃ puññanānattamevāti.

Rādhattheraapadānavaṇṇanā samattā.

Dasamaṃ mogharājattheraapadānaṃ suviññeyyamevāti.

Catupaññāsamavaggavaṇṇanā samattā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app