1. Buddhavaggo

Abbhantaranidānavaṇṇanā

5.

‘‘Atha buddhāpadānāni, suṇātha suddhamānasā;

Tiṃsapāramisampuṇṇā, dhammarājā asaṅkhiyā’’ti. –

Ettha athāti adhikārantarūpadassanatthe nipātapadaṃ, vibhattiyuttāyuttanipātadvayesu vibhattiyuttanipātapadaṃ. Atha vā –

‘‘Adhikāre maṅgale ceva, nipphannatthevadhāraṇe;

Anantarepagamane, atha-saddo pavattati’’.

Tathā hi –

‘‘Adhikiccaṃ adhiṭṭhānaṃ, adhiatthaṃ vibhāsati;

Seṭṭhajeṭṭhakabhāvena, adhikāro vidhīyate’’ti. –

Vuttattā buddhānaṃ samattiṃsapāramidhammānaṃ adhikiccato, seṭṭhajeṭṭhato adhikāraṭṭhena atha-saddena yuttamapadānānīti. Tividhabodhisattānaṃ pūjāmaṅgalasabhāvato ‘‘pūjā ca pūjaneyyānaṃ, etaṃ maṅgalamuttama’’nti vacanato (khu. pā. 5.3; su. ni. 262) maṅgalaṭṭhena atha-saddena yuttamapadānānīti . Buddhādīnaṃ bhagavantānaṃ sampattikiccassa arahattamaggena nipphannato nipphannaṭṭhena atha-saddena yuttamapadānānīti . Buddhādīnaṃ arahattamaggādikusalato aññakusalānaṃ abhāvato avadhāraṇaṭṭhena nivāraṇaṭṭhena atha-saddena yuttamapadānānīti. Khuddakapāṭhasaṅgahānantaraṃ saṅgahitanti anantaraṭṭhena atha-saddena yuttamapadānānīti. Ito khuddakapāṭhato paṭṭhāyāti apagamanaṭṭhena atha-saddena yuttamapadānānīti.

Buddhoti ettha bujjhitā saccānīti buddho, bodhetā pajāyāti buddho, sabbaññutāya buddho, sabbadassāvitāya buddho, anaññaneyyatāya buddho, visavitāya buddho, khīṇāsavasaṅkhātena buddho, nirupakkilesasaṅkhātena buddho, pabbajjāsaṅkhātena buddho, adutiyaṭṭhena buddho, taṇhāpahānaṭṭhena buddho, ekāyanamaggaṃ gatoti buddho, eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti buddho, abuddhivihatattā buddhipaṭilābhā buddho, buddhi buddhaṃ bodhoti anatthantarametaṃ. Yathā nīlādivaṇṇayogato paṭo ‘‘nīlo paṭo, ratto paṭo’’ti vuccati, evaṃ buddhaguṇayogato buddho. Atha vā ‘‘bodhi’’vuccati catūsu maggesu ñāṇaṃ, tena ñāṇena sakaladiyaḍḍhasahassakilesārigaṇe khepetvā nibbānādhigamanato ñāṇaṃ ‘‘bodhī’’ti vuccati. Tena sampayutto samaṅgīpuggalo buddho. Teneva ñāṇena paccekabuddhopi sabbakilese khepetvā nibbānamadhigacchati. Buddhānaṃ pana catūsu asaṅkhyeyyesu kappasatasahassesu ca pāramiyo pūretvā bodhiñāṇassādhigatattā ca indriyaparopariyattañāṇamahākaruṇāsamāpattiñāṇayamakapāṭihīrañāṇasabbaññutaññāṇa- anāvaraṇaāsayānusayādiasādhāraṇañāṇānaṃ samadhigatattā ca ekāyapi dhammadesanāya asaṅkhyeyyāsattanikāye dhammāmataṃ pāyetvā nibbānassa pāpanato ca tadeva ñāṇaṃ buddhānamevādhikabhāvato tesameva sambuddhānaṃ apadānaṃ kāraṇaṃ buddhāpadānaṃ. Tañhi duvidhaṃ kusalākusalavasena. Paccekabuddhā pana na tathā kātuṃ samatthā, annādipaccayadāyakānaṃ saṅgahaṃ karontāpi –

‘‘Icchitaṃ patthitaṃ tuyhaṃ, khippameva samijjhatu;

Pūrentu cittasaṅkappā, cando pannaraso yathā.

‘‘Icchitaṃ patthitaṃ tuyhaṃ, khippameva samijjhatu;

Pūrentu cittasaṅkappā, maṇi jotiraso yathā’’ti. (dī. ni. aṭṭha. 2.95 pubbūpanissayasampattikathā; a. ni. aṭṭha. 1.1.192; dha. pa. aṭṭha. 1.sāmāvatīvatthu) –

Imāhi dvīhiyeva gāthāhi dhammaṃ desenti. Desentāpi asaṅkhyeyyasattanikāye bodhetuṃ na sakkuṇanti, tasmā na sabbaññubuddhasadisā hutvā pāṭiekkaṃ visuṃ buddhāti paccekabuddhā. Tesaṃ apadānaṃ kāraṇaṃ paccekabuddhāpadānaṃ.

Ciraṃ ṭhitāti therā. Atha vā thiratarasīlācāramaddavādiguṇehi yuttāti therā. Atha vā thiravarasīlasamādhipaññāvimuttivimuttiñāṇadassanaguṇehi yuttāti therā. Atha vā thiratarasaṅkhātapaṇītānuttarasantinibbānamadhigatāti therā, therānaṃ apadānāni therāpadānāni. Tathā tādiguṇehi yuttāti therī, therīnaṃ apadānāni therīpadānāni. Tesu buddhāpadāne pañceva apadānāni, pañceva suttantā. Tenāhu porāṇā –

‘‘Pañceva apadānāni, pañca suttāni yassa ca;

Idaṃ buddhāpadānanti, paṭhamaṃ anulomato’’ti.

Paccekabuddhāpadānepi pañceva apadānāni, pañceva suttantā. Tenāhu porāṇā –

‘‘Pañceva apadānāni, pañca suttāni yassa ca;

Idaṃ paccekabuddhāpadānanti, dutiyaṃ anulomato’’ti.

Therāpadānesu dasādhikapañcasatāpadānāni, vaggato ekapaññāsa vaggā. Tenāhu porāṇā –

‘‘Pañcasatadasapadānāni, ekapaññāsa vaggato;

Idaṃ therāpadānanti, tatiyaṃ anulomato’’ti.

Therīapadānesu cattālīsaṃ apadānāni, vaggato caturo vaggā. Tenāhu porāṇā –

‘‘Cattālīsaṃpadānāni, catuvaggāni yassa ca;

Idaṃ therīpadānanti, catutthaṃ anulomato’’ti.

Apadānanti ettha apadāna-saddo kāraṇagahaṇaapagamanapaṭipāṭiakkosanādīsu dissati. Tathā hi esa ‘‘khattiyānaṃ apadānaṃ, brāhmaṇānaṃ apadāna’’ntiādīsu kāraṇe dissati, khattiyānaṃ kāraṇaṃ brāhmaṇānaṃ kāraṇanti attho. ‘‘Upāsakānaṃ apadāna’’ntiādīsu gahaṇe dissati, saṃsuṭṭhu gahaṇanti attho. ‘‘Vāṇijānaṃ apadānaṃ, suddānaṃ apadāna’’ntiādīsu apagamane dissati, tato tato tesaṃ apagamananti attho. ‘‘Piṇḍapātiko bhikkhu sapadānacāravasena piṇḍāya caratī’’tiādīsu paṭipāṭiyā dissati, gharapaṭipāṭiyā caratīti attho. ‘‘Apagatā ime sāmaññā, apagatā ime brahmaññāti apadānetī’’tiādīsu akkosane dissati, akkosati paribhāsatīti attho. Idha pana kāraṇe dissati. Tasmā buddhānaṃ apadānāni buddhāpadāni, buddhakāraṇānīti attho. Gaṅgāvālukūpamānaṃ anekesaṃ buddhānaṃ dānapāramitādisamattiṃsapāramitā kāraṇanti daṭṭhabbaṃ. Atha adhikārādīsu yuttaapadānāni suddhamānasā suṇāthāti sambandho.

Tattha suddhamānasāti arahattamaggañāṇena diyaḍḍhakilesasahassaṃ khepetvā ṭhitattā suddhamānasā parisuddhacittā suddhahadayā pañcasatā khīṇāsavā imasmiṃ dhammasabhāye sannisinnā suṇātha, ohitasotā manasi karothāti attho.

Ettha pana ‘‘apadānānī’’ti avatvā paccekabuddhāpadānatherāpadānatherīapadānesu vijjamānesupi ‘‘atha buddhāpadānānī’’ti vacanaṃ khandhayamakaāyatanadhātusaccasaṅkhāraanusayayamakesu vijjamānesupi padhānavasena ādivasena ca ‘‘mūlayamaka’’nti vacanaṃ viya, terasasaṅghādisesadveaniyatatiṃsanissaggiyesu vijjamānesupi padhānavasena ādivasena ca ‘‘pārājikakaṇḍo’’ti vacanaṃ viya ca idhāpi padhānavasena ādivasena ca vuttanti daṭṭhabbaṃ.

‘‘Sammāsambuddhāpadānānī’’ti vattabbe ‘‘vaṇṇāgamo…pe… pañcavidhaṃ nirutta’’nti niruttinayena vā ‘‘tesu vuddhilopāgamavikāraviparītādesā cā’’ti suttena vā tatiyatthavācakassa sammātinipātapadassa, sayaṃsaddatthavācakassa sa-ntiupasaggapadassa ca lopaṃ katvā kitantavācībuddhasaddameva gahetvā gāthābandhasukhatthaṃ ‘‘buddhāpadānānī’’ti vuttaṃ. Tasmā sammāsambuddhāpadānānīti attho.

Iti visuddhajanavilāsiniyā apadāna-aṭṭhakathāya

Abbhantaranidānavaṇṇanā niṭṭhitā.

1. Buddhaapadānavaṇṇanā

Idāni abbhantaranidānānantaraṃ apadānaṭṭhakathaṃ kathetukāmo –

‘‘Sapadānaṃ apadānaṃ, vicitranayadesanaṃ;

Yaṃ khuddakanikāyasmiṃ, saṅgāyiṃsu mahesayo;

Tassa dāni anuppatto, atthasaṃvaṇṇanākkamo’’ti.

Tattha yaṃ apadānaṃ tāva ‘‘sakalaṃ buddhavacanaṃ ekavimuttirasa’’nti vuttattā ekarase saṅgahaṃ gacchati, dhammavinayavasena dvidhāsaṅgahe dhamme saṅgahaṃ gacchati, paṭhamamajjhimapacchimabuddhavacanesu majjhimabuddhavacane saṅgahaṃ gacchati, vinayābhidhammasuttantapiṭakesu suttantapiṭake saṅgahaṃ gacchati, dīghanikāyamajjhimasaṃyuttaaṅguttarakhuddakanikāyesu pañcasu khuddakanikāye saṅgahaṃ gacchati, suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallanti navasu sāsanaṅgesu gāthāya saṅgahitaṃ.

‘‘Dvāsīti buddhato gaṇhiṃ, dvesahassāni bhikkhuto;

Caturāsītisahassāni, yeme dhammā pavattino’’ti. –

Evaṃ vuttacaturāsītisahassadhammakkhandhesu katipayadhammakkhandhasaṅgahitaṃ hotīti.

Idāni taṃ apadānaṃ dassento ‘‘tiṃsapāramisampuṇṇā, dhammarājā asaṅkhiyā’’ti āha. Tattha dasapāramitāva pacchimamajjhimukkaṭṭhavasena dasapāramīdasaupapāramīdasaparamatthapāramīnaṃ vasena samattiṃsapāramī. Tāhi saṃsuṭṭhu puṇṇā sampuṇṇā samannāgatā samaṅgībhūtā ajjhāpannā saṃyuttāti tiṃsapāramisampuṇṇā. Sakalalokattayavāsine sattanikāye mettākaruṇāmuditāupekkhāsaṅkhātāhi catūhi brahmavihārasamāpattīhi vā phalasamāpattivihārena vā ekacittabhāvena attano ca kāye rañjenti allīyāpentīti rājāno, dhammena rājāno dhammarājā, itthambhūtā buddhā. Dasasataṃ sahassaṃ dasasahassaṃ satasahassaṃ dasasatasahassaṃ koṭi pakoṭi koṭippakoṭi nahutaṃ ninnahutaṃ akkhobhiṇi bindu abbudaṃ nirabbudaṃ ahahaṃ ababaṃ aṭaṭaṃ sogandhikaṃ uppalaṃ kumudaṃ puṇḍarikaṃ padumaṃ kathānaṃ mahākathānaṃ asaṅkhyeyyānaṃ vasena asaṅkhiyā saṅkhārahitā dhammarājāno atītā vigatā niruddhā abbhatthaṃ gatāti adhippāyo.

6. Tesu atītabuddhesu katādhikārañca attanā bodhisattabhūtena cakkavattiraññā hutvā katasambhārañca ānandattherena puṭṭho bhagavā ‘‘sambodhiṃ buddhaseṭṭhāna’’ntiādimāha. Bho ānanda, mama apadānaṃ suṇohīti adhippāyo. Ānanda, ahaṃ pubbe bodhisambhārapūraṇakāle cakkavattirājā hutvā seṭṭhānaṃ pasaṭṭhānaṃ paṭividdhacatusaccānaṃ buddhānaṃ sambodhiṃ catusaccamaggañāṇaṃ sabbaññutaññāṇaṃ vā sirasā abhivādayeti sambandho . Sasaṅghe sāvakasaṅghasahite lokanāyake lokajeṭṭhe buddhe dasahi aṅgulīhi ubhohi hatthapuṭehi namassitvā vanditvā sirasā sīsena abhivādaye ādarena thomanaṃ katvā paṇāmaṃ karomīti attho.

7.Yāvatā buddhakhettesūti dasasahassacakkavāḷesu buddhakhettesu, ākāsaṭṭhā ākāsagatā, bhūmaṭṭhā bhūmitalagatā, veḷuriyādayo satta ratanā asaṅkhiyā saṅkhārahitā, yāvatā yattakā, vijjanti. Tāni sabbāni manasā cittena samāhare, saṃ suṭṭhu cittena adhiṭṭhahitvā āharissāmīti attho, mama pāsādassa sāmantā rāsiṃ karomīti attho.

8.Tattha rūpiyabhūmiyanti tasmiṃ anekabhūmimhi pāsāde rūpiyamayaṃ rajatamayaṃ bhūmiṃ nimmitanti attho. Ahaṃ ratanamayaṃ sattahi ratanehi nimmitaṃ anekasatabhūmikaṃ pāsādaṃ ubbiddhaṃ uggataṃ nabhamuggataṃ ākāse jotamānaṃ māpayinti attho.

9. Tameva pāsādaṃ vaṇṇento ‘‘vicittathambha’’ntyādimāha. Vicittehi anekehi masāragallādivaṇṇehi thambhehi ussāpitaṃ sukataṃ suṭṭhu kataṃ lakkhaṇayuttaṃ ārohapariṇāhavasena suṭṭhu vibhattaṃ anekakoṭisatagghanatoraṇanimmitattā mahārahaṃ. Punapi kiṃ visiṭṭhaṃ? Kanakamayasaṅghāṭaṃ suvaṇṇehi katatulāsaṅghāṭavalayehi yuttaṃ, tattha ussāpitakontehi ca chattehi ca maṇḍitaṃ sobhitaṃ pāsādanti sambandho.

10. Punapi pāsādasseva sobhaṃ vaṇṇento ‘‘paṭhamā veḷuriyā bhūmī’’tyādimāha. Tassa anekasatabhūmipāsādassa subhā iṭṭhā kantā manāpā abbhasamā valāhakapaṭalasadisā vimalā nimmalā veḷuriyamaṇimayā nīlavaṇṇā paṭhamā bhūmi ahosīti attho. Jalajanaḷinapadumehi ākiṇṇā samaṅgībhūtā varāya uttamāya kañcanabhūmiyā suvaṇṇabhūmiyāva sobhatīti attho.

11. Tasseva pāsādassa kāci bhūmi pavāḷaṃsā pavāḷakoṭṭhāsā pavāḷavaṇṇā, kāci bhūmi lohitakā lohitavaṇṇā, kāci bhūmi subhā manoharā indagopakavaṇṇābhā rasmiyo niccharamānā, kāci bhūmi dasa disā obhāsatīti attho.

12. Tasmiṃyeva pāsāde niyyūhā niggatapamukhasālā ca suvibhattā suṭṭhu vibhattā koṭṭhāsato visuṃ visuṃ katā sīhapañjarā sīhadvārā ca. Caturo vedikāti catūhi vedikāvalayehi jālakavāṭehi ca manoramā manaallīyanakā gandhāveḷā gandhadāmā ca olambantīti attho.

13. Tasmiṃyeva pāsāde sattaratanabhūsitā sattaratanehi sobhitā kūṭāgārā. Kiṃ bhūtā? Nīlā nīlavaṇṇā, pītā pītavaṇṇā suvaṇṇavaṇṇā, lohitakā lohitakavaṇṇā rattavaṇṇā, odātā odātavaṇṇā setavaṇṇā, suddhakāḷakā amissakāḷavaṇṇā, kūṭāgāravarūpetā kūṭāgāravarehi kaṇṇikakūṭāgāravarehi upeto samannāgato so pāsādoti attho.

14. Tasmiṃyeva pāsāde olokamayā uddhammukhā padumā supupphitā padumā sobhanti, sīhabyagghādīhi vāḷamigagaṇehi ca haṃsakoñcamayūrādipakkhisamūhehi ca sobhito so pāsādoti attho. Atiucco hutvā nabhamuggatattā nakkhattatārakāhi ākiṇṇo candasūrehi candasūriyarūpehi ca maṇḍito so pāsādoti attho.

15. So eva cakkavattissa pāsādo hemajālena suvaṇṇajālena sañchannā, soṇṇakiṅkaṇikāyuto suvaṇṇakiṅkaṇikajālehi yuto samannāgatoti attho. Manoramā manallīyanakā soṇṇamālā suvaṇṇapupphapantiyo vātavegena vātappahārena kūjanti saddaṃ karontīti attho.

16.Mañjeṭṭhakaṃ mañjiṭṭhavaṇṇaṃ, lohitakaṃ lohitavaṇṇaṃ, pītakaṃ pītavaṇṇaṃ, haripiñjaraṃ jambonadasuvaṇṇavaṇṇaṃ pañjaravaṇṇañca dhajaṃ nānāraṅgehi anekehi vaṇṇehi, sampītaṃ rañjitaṃ dhajaṃ, ussitaṃ tasmiṃ pāsāde ussāpitaṃ. Dhajamālinīti liṅgavipallāsavasena vuttaṃ, dhajamālāyutto so pāsādoti attho.

17. Tasmiṃ pāsāde attharaṇādayo vaṇṇento ‘‘na naṃ bahū’’tyādimāha. Tattha naṃ pāsādaṃ bahūhi avijjamānaṃ nāma natthīti attho, nānāsayanavicittā anekehi attharaṇehi vicittā sobhitā mañcapīṭhādisayanā anekasatā anekasatasaṅkhyā, kiṃ bhūtā? Phalikā phalikamaṇimayā phalikāhi katā, rajatāmayā rajatehi katā, maṇimayā nīlamaṇīhi katā, lohitaṅgā rattajātimaṇīhi katā, masāragallamayā kabaravaṇṇamaṇīhi katā, saṇhakāsikasanthatā saṇhehi sukhumehi kāsikavatthehi atthatā.

18.Pāvurāti pāvuraṇā. Kīdisā? Kambalā lomasuttehi katā, dukūlā dukūlapaṭehi katā, cīnā cīnapaṭehi katā, pattuṇṇā pattuṇṇadese jātapaṭehi katā, paṇḍu paṇḍuvaṇṇā, vicittattharaṇaṃ anekehi attharaṇehi pāvuraṇehi ca vicittaṃ, sabbaṃ sayanaṃ, manasā cittena, ahaṃ paññapesinti attho.

19. Tadeva pāsādaṃ vaṇṇento ‘‘tāsu tāsveva bhūmīsū’’tiādimāha. Tattha ratanakūṭalaṅkatanti ratanamayakūṭehi ratanakaṇṇikāhi alaṅkataṃ sobhitanti attho. Maṇiverocanā ukkāti verocanamaṇīhi rattamaṇīhi katā, ukkā daṇḍapadīpā. Dhārayantā sutiṭṭhareti ākāse suṭṭhu dhārayantā gaṇhantā anekasatajanā suṭṭhu tiṭṭhantīti attho.

20. Puna tadeva pāsādaṃ vaṇṇento ‘‘sobhanti esikāthambhā’’tiādimāha. Tattha esikāthambhā nāma nagaradvāre sobhanatthāya nikhātā thambhā, subhā iṭṭhā, kañcanatoraṇā suvaṇṇamayā, jambonadā jambonadasuvaṇṇamayā ca, sāramayā khadirarukkhasāramayā ca rajatamayā ca toraṇā sobhanti, esikā ca toraṇā ca taṃ pāsādaṃ sobhayantīti attho.

21. Tasmiṃ pāsāde suvibhattā anekā sandhī kavāṭehi ca aggaḷehi ca cittitā sobhitā sandhiparikkhepā sobhayantīti attho, ubhatoti tassa pāsādassa ubhosu passesu, puṇṇaghaṭā anekehi padumehi anekehi ca uppalehi, saṃyutā puṇṇā taṃ pāsādaṃ sobhayantīti attho.

22-23. Evaṃ pāsādassa sobhaṃ vaṇṇetvā ratanamayaṃ pāsādañca sakkārasammānañca pakāsento ‘‘atīte sabbabuddhe cā’’tiādimāha. Tattha atīteti atikkante vigate kāle jāte bhūte, sasaṅghe sāvakasamūhasahite, sabbe lokanāyake buddhe sabhāvena pakativaṇṇena rūpena saṇṭhānena ca, sasāvake sāvakasahite, buddhe nimminitvā yena dvārena pāsādo pavisitabbo hoti , tena dvārena pavisitvā sasāvakā sabbe buddhā sabbasoṇṇamaye sakalasuvaṇṇamaye, pīṭhe nisinnā ariyamaṇḍalā ariyasamūhā ahesunti attho.

24-25.Etarahi vattamāne kāle anuttarā uttaravirahitā ye ca buddhāatthi saṃvijjanti, te ca paccekabuddhe anekasate sayambhū sayameva bhūte aññācariyarahite, aparājite khandhakilesābhisaṅkhāramaccudevaputtamārehi aparājite, jayamāpanne santappesinti attho. Bhavanaṃ mayhaṃ pāsādaṃ atītakāle ca vattamānakāle ca, sabbe buddhā samāruhuṃ saṃ suṭṭhu āruhiṃsūti attho.

26.Ye dibbā divi bhavā dibbā devaloke jātā, ye ca bahū kapparukkhā atthi. Ye ca mānusā manusse jātā ye ca bahū kapparukkhā atthi, tato sabbaṃ dussaṃ samāhantvā saṃ suṭṭhu āharitvā tecīvarāni kāretvā te paccekabuddhe ticīvarehi acchādemīti sambandho.

27. Evaṃ ticīvarehi acchādetvā pārupāpetvā tesaṃ nisinnānaṃ paccekabuddhānaṃ sampannaṃ madhuraṃ khajjaṃ khāditabbaṃ pūvādi kiñci, madhuraṃ bhojjaṃ bhuñjitabbaṃ āhārañca, madhuraṃ sāyanīyaṃ lehanīyañca, sampannaṃ madhuraṃ pivitabbaṃ aṭṭhapānañca, bhojanaṃ bhuñjitabbaṃ āhārañca, subhe sundare maṇimaye selamaye patte saṃ suṭṭhu pūretvā adāsiṃ paṭiggahāpesinti attho.

28.Sabbe te ariyamaṇḍalā sabbe te ariyasamūhā, dibbacakkhu samā hutvā maṭṭhāti dibbacakkhusamaṅgino hutvā maṭṭhā kilesehi rahitattā siliṭṭhā sobhamānā cīvarasaṃyutā ticīvarehi samaṅgībhūtā madhurasakkharāhi ca telena ca madhuphāṇitehi ca paramannena uttamena annena ca mayā tappitā appitā paripūritā ahesunti attho.

29. Te evaṃ santappitā ariyamaṇḍalā ratanagabbhaṃ sattahi ratanehi nimmitagabbhaṃ gehaṃ, pavisitvā guhāsayā guhāyaṃ sayamānā, kesarīva kesarasīhā iva, mahārahamhi sayane anagghe mañce, sīhaseyyamakappayuṃ yathā sīho migarājā dakkhiṇapassena sayanto pāde pādaṃ accādhāya dakkhiṇahatthaṃ sīsūpadhānaṃ katvā vāmahatthaṃ ujukaṃ ṭhapetvā vāladhiṃ antarasatthiyaṃ katvā niccalo sayati, evaṃ seyyaṃ kappayuṃ kariṃsūti attho.

30. Te evaṃ sīhaseyyaṃ kappetvā sampajānā satisampajaññasampannā. Samuṭṭhāya saṃ suṭṭhu uṭṭhahitvā sayane pallaṅkamābhujuṃ ūrubaddhāsanaṃ kariṃsūti attho.

31.Gocaraṃsabbabuddhānanti sabbesaṃ atītānāgatānaṃ buddhānaṃ gocaraṃ ārammaṇabhūtaṃ jhānaratisamappitā jhānaratiyā saṃ suṭṭhu appitā samaṅgībhūtā ahesunti attho, aññe dhammāni desentīti tesu paccekabuddhesu aññe ekacce dhamme desenti, aññe ekacce iddhiyā paṭhamādijjhānakīḷāya kīḷanti ramanti.

32.Aññe ekacce abhiññā pañca abhiññāyo vasibhāvitā vasīkariṃsu, pañcasu abhiññāsu āvajjanasamāpajjanavuṭṭhānaadhiṭṭhānapaccavekkhaṇasaṅkhātāhi pañcavasitāhi vasībhāvaṃ itā gatā pattā abhiññāyo , appenti samāpajjanti. Aññe ekacce anekasahassiyo vikubbanāni ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hotīti evamādīni iddhivikubbanāni vikubbanti karontīti attho.

33.Buddhāpi buddheti evaṃ sannipatitesu paccekabuddhesu sabbaññutaññāṇassa visayaṃ ārammaṇabhūtaṃ pañhaṃ buddhā buddhe pucchantīti attho. Te buddhā atthagambhīratāya gambhīraṃ nipuṇaṃ sukhumaṃ, ṭhānaṃ kāraṇaṃ, paññāya vinibujjhare visesena niravasesato bujjhanti.

34. Tadā mama pāsāde sannipatitā sāvakāpi buddhe pañhaṃ pucchanti, buddhā sāvake sisse pañhaṃ pucchanti, te buddhā ca sāvakā ca aññamaññaṃ pañhaṃ pucchitvā aññamaññaṃ byākaronti vissajjenti.

35. Puna te sabbe ekato dassento ‘‘buddhā paccekabuddhā cā’’tiādimāha. Tattha buddhā sammāsambuddhā, paccekabuddhā ca sāvakā ca sissā paricārakā nissitakā ete sabbe, sakāya sakāya ratiyā ramamānā sallīnā mama pāsāde abhiramantīti attho.

36. Evaṃ tasmiṃ vejayantapāsāde paccekabuddhānaṃ ācārasampattiṃ dassetvā idāni attano ānubhāvaṃ dassento so tilokavijayo cakkavattirājā ‘‘chattā tiṭṭhantu ratanā’’tiādimāha. Tattha ratanā sattaratanamayā, chattā kañcanāveḷapantikā suvaṇṇajālehi olambitā tiṭṭhantu. Muttājālaparikkhittā muttājālehi parivāritā, sabbe chattā mama matthake muddhani, dhārentūti cintitamatteyeva chattā pātubhūtā hontīti attho.

37.Soṇṇatārakacittitā suvaṇṇatārakāhi daddallamānā celavitānā bhavantu nibbattantu . Vicittā anekavaṇṇā, malyavitatā pupphapatthaṭā, sabbe anekavitānā, matthake nisīdanaṭṭhānassa uparibhāge dhārentūti attho.

38-40.Malyadāmehi anekasugandhapupphadāmehi vitatā parikiṇṇā, gandhadāmehi candanakuṅkumatagarādisugandhadāmehi, sobhitā pokkharaṇīti sambandho . Dussadāmehi pattuṇṇacīnādianagghadussadāmehi, parikiṇṇā sattaratanadāmehi bhūsitā alaṅkatā pokkharaṇī, pupphābhikiṇṇā campakasaḷalasogandhikādisugandhapupphehi abhikiṇṇā suṭṭhu vicittā sobhitā. Punarapi kiṃ bhūtā pokkharaṇī? Surabhigandhasugandhehi bhūsitā vāsitā. Samantato gandhapañcaṅgulalaṅkatā pañcahi aṅgulehi limpitagandhehi alaṅkatā, hemacchadanachāditā suvaṇṇachadanehi suvaṇṇavitānehi chāditā, pāsādassa cātuddisā pokkharaṇiyo padumehi ca uppalehi ca suṭṭhu santhatā patthaṭā suvaṇṇarūpe suvaṇṇavaṇṇā, khāyantu, padmareṇurajuggatā padumareṇūhi dhūlīhi ca ākiṇṇā pokkharaṇiyo sobhantūti attho.

41. Mama vejayantapāsādassa samantato pādapā campakādayo rukkhā sabbe pupphantu ete puppharukkhā. Sayameva pupphā muñcitvā vigaḷitvā gantvā bhavanaṃ okiruṃ, okiṇṇā pāsādassa upari karontūti attho.

42.Tattha tasmiṃ mama vejayantapāsāde sikhino mayūrā naccantū, dibbahaṃsā devatāhaṃsā, pakūjare saddaṃ karontu, karavīkā ca madhurasaddā kokilā gāyantu gītavākyaṃ karontu, apare anuttā ca dijasaṅghā pakkhino samūhā pāsādassa samantato madhuraravaṃ ravantūti attho.

43.Pāsādassa samantako sabbā ātatavitatādayo bheriyo vajjantu haññantu, sabbā tā anekatantiyo vīṇā rasantu saddaṃ karontu, sabbā anekappakārā saṅgītiyo pāsādassa samantato vattantu pavattantu gāyantūti attho.

44-5.Yāvatā yattake ṭhāne buddhakhettamhi dasasahassicakkavāḷe tato pare cakkavāḷe, jotisampannā pabhāsampannā acchinnā mahantā samantato ratanāmayā sattahi ratanehi katā khacitā soṇṇapallaṅkā suvaṇṇapallaṅkā tiṭṭhantu, pāsādassa samantato dīparukkhā padīpadhāraṇā telarukkhā jalantu, padīpehi pajjalantu, dasasahassiparamparā dasasahassīnaṃ paramparā dasasahassiyo ekapajjotā ekapadīpā viya bhavantu ujjotantūti attho.

46. Naccagītesu chekā gaṇikā naccitthiyo ca lāsikā mukhena saddakārikā ca pāsādassa samantato naccantu, accharāgaṇā devitthisamūhā naccantu, nānāraṅgā anekavaṇṇā nānāraṅgamaṇḍalā pāsādassa samantato naccantu, padissantu pākaṭā hontūti attho.

47. Tadā ahaṃ tilokavijayo nāma cakkavattirājā hutvā sakalacakkavāḷe dumagge rukkhagge pabbatagge himavantacakkavāḷapabbatādīnaṃ agge sinerūpabbatamuddhani ca sabbaṭṭhānesu vicittaṃ anekavaṇṇavicittaṃ pañcavaṇṇikaṃ nīlapītādipañcavaṇṇaṃ sabbaṃ dhajaṃ ussāpemīti attho.

48.Narā lokantarā narā ca nāgalokato nāgā ca devalokato gandhabbā ca devā ca sabbe upentu upagacchantu, te narādayo namassantā mama namakkāraṃ karontā pañjalikā katahatthapuṭā mama vejayantaṃ pāsādaṃ parivārayunti attho.

49. Evaṃ so tilokavijayo cakkavattirājā pāsādassa ca attano ca ānubhāvaṃ vaṇṇetvā idāni attanā sampattikatapuññaphalaṃ samādapento ‘‘yaṃ kiñci kusalaṃ kamma’’ntiādimāha. Yaṃ kiñci kusalakammasaṅkhātaṃ kiriyaṃ kattabbaṃ atthi, taṃ sabbaṃ mama mayā kāyena vā vācāya vā manasā vā tīhi dvārehi kataṃ tidase sukataṃ suṭṭhu kataṃ, tāvatiṃsabhavane uppajjanārahaṃ katanti attho.

50. Puna samādapento ‘‘ye sattā saññino’’tiādimāha. Tattha ye sattā manussā vā devā vā brahmāno vā saññino saññāsahitā atthi, ye ca sattā asaññino saññārahitā asaññā sattā santi, te sabbe sattā mayhaṃ mayā kataṃ puññaphalaṃ, bhāgī bhavantu puññavantā hontūti attho.

51. Punapi samādapento bodhisatto ‘‘yesaṃ kata’’ntiādimāha. Mayā kataṃ puññaṃ yehi naranāgagandhabbadevehi suviditaṃ ñātaṃ, tesaṃ mayā dinnaṃ puññaphalaṃ, tasmiṃ mayā kate puññe dinnabhāvaṃ ye narādayo na jānanti, devā gantvā tesaṃ taṃ nivedayuṃ ārocayunti attho.

52.Sabbalokamhiye sattā āhāranissitā jīvanti, te sabbe sattā manuññaṃ bhojanaṃ sabbaṃ mama cetasā mama cittena labhantu, mama puññiddhiyā labhantūti attho.

53.Manasā pasannena cittena yaṃ dānaṃ mayā dinnaṃ tasmiṃ dāne cittena pasādaṃ āvahiṃ uppādesiṃ. Sabbasambuddhā ca paccekā paṭiekkā jinasāvakā ca mayā cakkavattiraññā pūjitā.

54.Sukatena tena kammena saddahitvā katena kusalakammena, cetanāpaṇidhīhi ca cittena katapatthanāhi ca, mānusaṃ dehaṃ manussasarīraṃ, jahitvā chaḍḍetvā, ahaṃ tāvatiṃsaṃ devalokaṃ agacchiṃ agamāsiṃ, suttappabuddho viya tattha uppajjinti attho.

55. Tato tilokavijayo cakkavattirājā kālaṅkato, tato paṭṭhāya āgate duve bhave dve jātiyo pajānāmi devatte devattabhāve mānuse manussattabhāve ca, tato jātidvayato aññaṃ gatiṃ aññaṃ upapattiṃ na jānāmi na passāmi, manasā cittena patthanāphalaṃ patthitapatthanāphalanti attho.

56.Devānaṃ adhiko homīti yadi devesu jāto, āyuvaṇṇabalatejehi devānaṃ adhiko jeṭṭho seṭṭho ahosinti attho. Yadi manussesu jāto, manujādhipo manussānaṃ adhipati issaro bhavāmi, tathā rājabhūto abhirūpena rūpasampattiyā ca lakkhaṇena ārohapariṇāhādilakkhaṇena ca sampanno sampuṇṇo uppannuppannabhave paññāya paramatthajānanapaññāya asamo samarahito, mayā sadiso koci natthīti attho.

57. Mayā katapuññasambhārena puññaphalena uppannuppannabhave seṭṭhaṃ pasaṭṭhaṃ madhuraṃ vividhaṃ anekappakāraṃ bhojanañca anappakaṃ bahusattaratanañca vividhāni, anekappakārāni pattuṇṇakoseyyādivatthāni ca nabhā ākāsato maṃ mama santikaṃ khippaṃ sīghaṃ upenti upagacchanti.

58-66.Pathabyā pathaviyā pabbate ca ākāse ca udake ca vane ca yaṃ yaṃ yattha yattha hatthaṃ pasāremi nikkhipāmi, tato tato dibbā bhakkhā dibbā āhārā maṃ mama santikaṃ upenti upagacchanti, pātubhavantīti attho. Tathā yathākkamaṃ sabbe ratanā. Sabbe candanādayo gandhā. Sabbe yānā vāhanā. Sabbe campakanāgapunnāgādayo mālā pupphā. Sabbe alaṅkārā ābharaṇā. Sabbā dibbakaññā. Sabbe madhusakkharāSabbe pūpādayo khajjā khāditabbā maṃ mama santikaṃ upenti upagacchanti.

67-68.Sambodhivarapattiyāti uttamacatumaggañāṇapattiyā pāpuṇanatthāya. Mayā yaṃ uttamadānaṃ kataṃ pūritaṃ, tena uttamadānena selasaṅkhātaṃ pabbataṃ sakalaṃ ekaninnādaṃ karonto bahalaṃ giraṃ puthulaṃ ghosaṃ gajjento, sadevakaṃ lokaṃ sakalaṃ manussadevalokaṃ hāsayanto somanassappattaṃ karonto loke sakalalokattaye vivaṭṭacchado buddho ahaṃ bhavāmīti attho.

69.Disā dasavidhā loketi cakkavāḷaloke dasavidhā dasakoṭṭhāsā disā honti, tattha koṭṭhāse yāyato yāyantassa gacchantassa antakaṃ natthīti attho, cakkavattikāle tasmiṃ mayā gatagataṭṭhāne disābhāge vā buddhakhettā buddhavisayā asaṅkhiyā saṅkhārahitā.

70.Pabhā pakittitāti tadā cakkavattirājakāle mayhaṃ pabhā cakkaratanamaṇiratanādīnaṃ pabhā ālokā yamakā yugaḷayugaḷā hutvā raṃsivāhanā raṃsiṃ muñcamānā pakittitā pākaṭā, etthantare dasasahassicakkavāḷantare raṃsijālaṃ raṃsisamūhaṃ, āloko vipulo bahutaro bhave ahosīti attho.

71.Ettake lokadhātumhīti dasasahassicakkavāḷesu sabbe janā maṃ passantu dakkhantūti attho. Sabbe devā yāva brahmanivesanā yāva brahmalokā maṃ anuvattantu anukūlā bhavantu.

72.Visiṭṭhamadhunādenāti visaṭṭhena madhurena nādena, amatabherimāhaninti amatabheriṃ devadundubhiṃ pahariṃ, etthantare etasmiṃ dasasahassicakkavāḷabbhantare sabbe janā mana madhuraṃ giraṃ saddaṃ suṇantu manasi karontu.

73.Dhammameghena vassante dhammadesanāmayena nādena tabbohāraparamatthagambhīramadhurasukhumatthavasse vassante vassamāne sammāsambuddhānubhāvena sabbe bhikkhubhikkhunīādayo anāsavā nikkilesā hontu bhavantu. Yettha pacchimakā sattāti ettha etesu rāsibhūtesu catūsu parisasattesu ye sattā pacchimakā guṇavasena heṭṭhimakā, te sabbe sotāpannā bhavantūti adhippāyo.

74. Tadā tilokavijayacakkavattirājakāle dātabbakaṃ dātabbayuttakaṃ, dānaṃ katvā, asesato nissesena, sīlaṃ sīlapāramiṃ, pūretvā nekkhamme nekkhammapāramitāya, pāramiṃ koṭiṃ patvā, uttamaṃ sambodhiṃ catumaggañāṇaṃ, patto bhavāmi bhaveyyaṃ.

75.Paṇḍite paññavante medhāvino paripucchitvā ‘‘kiṃ, bhante, kattabbaṃ? Kiṃ na kattabbaṃ? Kiṃ kusalaṃ? Kiṃ akusalaṃ? Kiṃ katvā saggamokkhadvayassa bhāgī hotī’’ti pucchitvā, evaṃ paññāpāramiṃ pūretvāti attho. Katvā vīriyamuttamanti uttamaṃ seṭṭhaṃ ṭhānanisajjādīsu avicchinnaṃ vīriyaṃ katvā, vīriyapāramiṃ pūretvāti attho. Sakalaviruddhajanehi kataanādarādhivāsanākhantiyā pāramiṃ koṭiṃ gantvā khantipāramiṃ pūretvā uttamaṃ sambodhiṃ uttamaṃ sambuddhattaṃ patto bhavāmi bhaveyyaṃ.

76.Katvā daḷhamadhiṭṭhānanti ‘‘mama sarīrajīvitesu vinassantesupi puññakammato na viramissāmī’’ti acalavasena daḷhaṃ adhiṭṭhānapāramiṃ katvā ‘‘sīse chijjamānepi musāvādaṃ na kathessāmī’’ti saccapāramitāya koṭiṃ pūriya pūretvā ‘‘sabbe sattā sukhī averā’’tiādinā mettāpāramitāya koṭiṃ patvā uttamaṃ sambodhiṃ pattoti attho.

77. Sajīvakājīvakavatthūnaṃ lābhe ca tesaṃ alābhe ca kāyikacetasikasukhe ceva tathā dukkhe ca sādarajanehi kate, sammāne ceva omāne, ca sabbattha samako samānamānaso upekkhāpāramiṃ pūretvā uttamaṃ sambodhiṃ patto pāpuṇeyyanti attho.

78.Kosajjaṃ kusītabhāvaṃ, bhayato bhayavasena ‘‘apāyadukkhabhāgī’’ti disvā ñatvā akosajjaṃ akusītabhāvaṃ alīnavuttiṃ, vīriyaṃ khemato khemavasena ‘‘nibbānagāmī’’ti disvā ñatvā āraddhavīriyā hotha bhavatha. Esā buddhānusāsanī esā buddhānaṃ anusiṭṭhi.

79.Vivādaṃ bhayato disvāti vivādaṃ kalahaṃ bhayato disvā ‘‘apāyabhāgī’’ti disvā ñatvā avivādaṃ vivādato viramaṇaṃ ‘‘nibbānappattī’’ti, khemato disvā ñatvā samaggā ekaggacittā sakhilā siliṭṭhā mettāya dhuragatāya sobhamānā hothāti attho. Esā kathā mantanā udīraṇā buddhānaṃ anusāsanī ovādadānaṃ.

80.Pamādaṃ ṭhānanisajjādīsu sativippavāsena viharaṇaṃ bhayato ‘‘nibbattanibbattaṭṭhānesu dukkhitadurūpaappannapānatādisaṃvattanakaṃ apāyādigamanañcā’’ti disvā ñatvā, appamādaṃ sabbakiriyāsu satiyā viharaṇaṃ, khemato vaḍḍhito ‘‘nibbānasampāpuṇana’’nti disvā paccakkhato ñatvā aṭṭhaṅgikaṃ maggaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhīti aṭṭhaavayavaṃ sammāsambodhiyā maggaṃ adhigamūpāyaṃ bhāvetha vaḍḍhetha manasi karotha, esā kathā bhāsanā udīraṇā buddhānusāsanī buddhānaṃ anusiṭṭhīti attho.

81.Samāgatā bahū buddhāti anekasatasahassasaṅkhyā paccekabuddhā samāgatā rāsibhūtā, sabbaso sabbappakārena arahantā ca khīṇāsavā anekasatasahassā samāgatā rāsibhūtā. Tasmā te buddhe ca arahante ca vandamāne vandanārahe namassatha aṅgapaccaṅganamakkārena namassatha vandatha.

82.Evaṃ iminā mayā vuttappakārena acintiyā cintetuṃ asakkuṇeyyā, buddhā, buddhadhammāti buddhehi desitā cattāro satipaṭṭhānā…pe… aṭṭhaṅgiko maggo, pañcakkhandhā, hetupaccayo ārammaṇapaccayotiādayo dhammā, buddhānaṃ vā sabhāvā acintiyā cintetuṃ asakkuṇeyyā, acintiye cintāvisayātikkante pasannānaṃ devamanussānaṃ vipāko devamanussasampattinibbānasampattisaṅkhāto cintetuṃ asakkuṇeyyo saṅkhyātikkanto hoti bhavati.

Iti ettāvatā ca yathā addhānagāmino ‘‘maggaṃ no ācikkhā’’ti puṭṭhena ‘‘vāmaṃ muñcitvā dakkhiṇaṃ gaṇhathā’’ti vutte tena maggena gāmanigamarājadhānīsu kattabbakiccaṃ niṭṭhāpetvā puna muñcitena aparena vāmamaggena gatāpi gāmanigamādīsu kattabbakiccaṃ niṭṭhāpenti, evameva buddhāpadānaṃ kusalāpadānavasena niṭṭhāpetvā tadeva akusalāpadānavasena vitthāretuṃ idaṃ pañhakammaṃ –

‘‘Dukkarañca abbhakkhānaṃ, abbhakkhānaṃ punāparaṃ;

Abbhakkhānaṃ silāvedho, sakalikāpi ca vedanā.

‘‘Nāḷāgiri sattacchedo, sīsadukkhaṃ yavakhādanaṃ;

Piṭṭhidukkhamatīsāro, ime akusalakāraṇā’’ti.

Attha paṭhamapañhe – dukkaranti chabbassāni dukkarakārikā. Atīte kassapasammāsambuddhakāle bodhisatto jotipālo nāma brāhmaṇamāṇavo hutvā nibbatto brāhmaṇajātivasena sāsane appasanno tassa bhagavato pilotikakammanissandena ‘‘kassapo bhagavā’’ti sutvā ‘‘kuto muṇḍakassa samaṇassa bodhi, bodhi paramadullabhā’’ti āha. So tena kammanissandena anekajātisatesu narakādidukkhamanubhavitvā tasseva bhagavato anantaraṃ teneva laddhabyākaraṇena kammena jātisaṃsāraṃ khepetvā pariyosāne vessantarattabhāvaṃ patvā tato cuto tusitabhavane nibbatto. Devatāyācanena tato cavitvā sakyakule nibbatto ñāṇassa paripākattā sakalajambudīparajjaṃ pahāya anomānadītīre sunisitenāsinā samakuṭakesakalāpaṃ chinditvā brahmunā ānīte iddhimaye kappassa saṇṭhānakāle padumagabbhe nibbatte aṭṭha parikkhāre paṭiggahetvā pabbajitvā bodhiñāṇadassanassa tāva aparipakkattā buddhabhāvāya maggāmaggaṃ ajānitvā chabbassāni uruvelajanapade ekāhāraekālopaekapuggalaekamaggaekāsanabhojanavasena aṭṭhicammanahārusesaṃ nimmaṃsarudhirapetarūpasadisasarīro padhānasutte (su. ni. 427 ādayo) vuttanayeneva padhānaṃ mahāvīriyaṃ dukkarakārikaṃ akāsi. So imaṃ dukkarakārikaṃ ‘‘sambodhiyā maggaṃ na hotī’’ti cintetvā gāmanigamarājadhānīsu paṇītāhāraṃ paribhuñjitvā pīṇindriyo paripuṇṇadvattiṃsamahāpurisalakkhaṇo kamena bodhimaṇḍamupagantvā pañca māre jinitvā buddho jātoti.

‘‘Avacāhaṃ jotipālo, sugataṃ kassapaṃ tadā;

Kuto nu bodhi muṇḍassa, bodhi paramadullabhā.

‘‘Tena kammavipākena, acariṃ dukkaraṃ bahuṃ;

Chabbassānuruvelāyaṃ, tato bodhimapāpuṇiṃ.

‘‘Nāhaṃ etena maggena, pāpuṇiṃ bodhimuttamaṃ;

Kummaggena gavesissaṃ, pubbakammena vārito.

‘‘Puññapāpaparikkhīṇo, sabbasantāpavajjito;

Asoko anupāyāso, nibbāyissamanāsavo’’ti. (apa. thera 1.39.92-95);

Dutiyapañhe – abbhakkhānanti abhi akkhānaṃ paribhāsanaṃ. Atīte kira bodhisatto suddakule jāto apākaṭo appasiddho munāḷi nāma dhutto hutvā paṭivasati. Tadā mahiddhiko mahānubhāvo surabhi nāma paccekabuddho kenaci karaṇīyena tassa samīpaṭṭhānaṃ pāpuṇi. So taṃ disvāva ‘‘dussīlo pāpadhammo ayaṃ samaṇo’’tiādinā abbhācikkhi. So tena akusalanissandena narakādīsu anekavassasahassāni dukkhamanubhavitvā imasmiṃ pacchimattabhāve yadā titthiyā paṭhamataraṃ bhagavato tusitabhavane vasanasamaye ca pākaṭā hutvā sakalajanaṃ vañcetvā dvāsaṭṭhidiṭṭhiyo dīpetvā vicaranti, tadā tusitapurā cavitvā sakyarājakule nibbattitvā kamena buddho jāto. Titthiyā sūriyuggamane khajjopanakā viya vihatalābhasakkārā bhagavati āghātaṃ bandhitvā vicaranti. Tasmiṃ samaye rājagahaseṭṭhi gaṅgāya jālaṃ bandhitvā kīḷanto rattacandanaghaṭikaṃ disvā amhākaṃ gehe candanāni bahūni, imaṃ bhamaṃ āropetvā tena bhamakārehi pattaṃ likhāpetvā veḷuparamparāya laggetvā ‘‘ye imaṃ pattaṃ iddhiyā āgantvā gaṇhanti, tesaṃ bhattiko bhavissāmī’’ti bheriṃ carāpesi.

Tadā titthiyā ‘‘naṭṭhamhā dāni naṭṭhamhā dānī’’ti mantetvā nigaṇṭho nāṭaputto sakaparisaṃ evamāha – ‘‘ahaṃ veḷusamīpaṃ gantvā ākāse ullaṅganākāraṃ karomi, ‘tumhe chavadārumayaṃ pattaṃ paṭicca mā iddhiṃ karothā’ti maṃ khandhe gahetvā vārethā’’ti, te tathā gantvā tathā akaṃsu.

Tadā piṇḍolabhāradvājo ca moggallāno ca tigāvute selapabbatamatthake ṭhatvā piṇḍapātagaṇhanatthāya cīvaraṃ pārupantā taṃ kolāhalaṃ suṇiṃsu. Tesu moggallāno piṇḍolabhāradvājaṃ ‘‘tvaṃ ākāsena gantvā taṃ pattaṃ gaṇhāhī’’ti āha. So ‘‘bhante, tumheyeva bhagavatā iddhimantānaṃ aggaṭṭhāne ṭhapitā, tumheva gaṇhathā’’ti āha. Tathāpi ‘‘mayā āṇatto tvameva gaṇhāhī’’ti āṇatto attanā ṭhitaṃ tigāvutaṃ selapabbataṃ pādatale laggetvā ukkhaliyā pidhānaṃ viya sakalarājagahanagaraṃ chādesi, tadā nagaravāsino phaḷikapabbate āvutaṃ rattasuttamiva taṃ theraṃ passitvā ‘‘bhante bhāradvāja, amhe rakkhathā’’ti ugghosayiṃsu, bhītā suppādīni sīse akaṃsu. Tadā thero taṃ pabbataṃ ṭhitaṭṭhāne vissajjetvā iddhiyā gantvā taṃ pattaṃ aggahesi, tadā nagaravāsino mahākolāhalamakaṃsu.

Bhagavā veḷuvanārāme nisinno taṃ saddaṃ sutvā ‘‘kiṃ eso saddo’’ti ānandaṃ pucchi. ‘‘Bhāradvājena, bhante, pattassa gahitattā santuṭṭhā nagaravāsino ukkuṭṭhisaddamakaṃsū’’ti āha. Tadā bhagavā āyatiṃ parūpavādamocanatthaṃ taṃ pattaṃ āharāpetvā bhedāpetvā añjanupapisanaṃ katvā bhikkhūnaṃ dāpesi, dāpetvā ca pana ‘‘na, bhikkhave, iddhivikubbanā kātabbā, yo kareyya, āpatti dukkaṭassā’’ti (cūḷava. 252 thokaṃ visadisaṃ) sikkhāpadaṃ paññāpesi.

Tato titthiyā ‘‘samaṇena kira gotamena sāvakānaṃ sikkhāpadaṃ paññattaṃ, te jīvitahetupi taṃ nātikkamanti, mayaṃ iddhipāṭihāriyaṃ karissāmā’’ti tattha tattha rāsibhūtā kolāhalamakaṃsu. Atha rājā bimbisāro taṃ sutvā bhagavato santikaṃ gantvā vanditvā ekamantaṃ nisinno bhagavantamevamāha – ‘‘titthiyā, bhante, ‘iddhipāṭihāriyaṃ karissāmā’ti ugghosentī’’ti. ‘‘Ahampi, mahārāja, karissāmī’’ti. ‘‘Nanu, bhante, bhagavatā sāvakānaṃ sikkhāpadaṃ paññatta’’nti. ‘‘Tameva, mahārāja, pucchissāmi, tavuyyāne ambaphalādīni khādantānaṃ ‘ettako daṇḍo’ti daṇḍaṃ ṭhapento tavāpi ekato katvā ṭhapesī’’ti. ‘‘Na mayhaṃ, bhante, daṇḍo’’ti. ‘‘Evaṃ, mahārāja, na mayhaṃ sikkhāpadaṃ paññattaṃ atthī’’ti. ‘‘Kattha, bhante, pāṭihāriyaṃ bhavissatī’’ti? ‘‘Sāvatthiyā samīpe kaṇḍambarukkhamūle, mahārājā’’ti. ‘‘Sādhu, bhante, taṃ passissāmā’’ti. Tato titthiyā ‘‘kaṇḍambarukkhamūle kira pāṭihāriyaṃ bhavissatī’’ti sutvā nagarassa sāmantā ambarukkhe chedāpesuṃ, nāgarā mahāaṅgaṇaṭṭhāne mañcātimañcaṃ aṭṭādayo bandhiṃsu, sakalajambudīpavāsino rāsibhūtā puratthimadisāyameva dvādasayojanāni pharitvā aṭṭhaṃsu. Sesadisāsupi tadanurūpenākārena sannipatiṃsu.

Bhagavāpi kāle sampatte āsāḷhipuṇṇamāsiyaṃ pātova kattabbakiccaṃ niṭṭhāpetvā taṃ ṭhānaṃ gantvā nisīdi. Tasmiṃ khaṇe kaṇḍo nāma uyyānapālo kipillikapuṭe supakkaṃ ambaphalaṃ disvā ‘‘sacāhaṃ imaṃ rañño dadeyyaṃ, kahāpaṇādisāraṃ labheyyaṃ, bhagavato upanāmite pana idhalokaparalokesu sampatti bhavissatī’’ti bhagavato upanāmesi. Bhagavā taṃ paṭiggahetvā ānandattheraṃ āṇāpesi – ‘‘imaṃ phalaṃ madditvā pānaṃ dehī’’ti. Thero tathā akāsi. Bhagavā ambarasaṃ pivitvā ambaṭṭhiṃ uyyānapālassa datvā ‘‘imaṃ ropehī’’ti āha. So vālukaṃ viyūhitvā taṃ ropesi, ānandatthero kuṇḍikāya udakaṃ āsiñci. Tasmiṃ khaṇe ambaṅkuro uṭṭhahitvā mahājanassa passantasseva sākhāviṭapapupphaphalapallavabharito paññāyittha. Patitaṃ ambaphalaṃ khādantā sakalajambudīpavāsino khayaṃ pāpetuṃ nāsakkhiṃsu.

Atha bhagavā puratthimacakkavāḷato yāva pacchimacakkavāḷaṃ, tāva imasmiṃ cakkavāḷe mahāmerumuddhani ratanacaṅkamaṃ māpetvā anekaparisāhi sīhanādaṃ nadāpento dhammapadaṭṭhakathāyaṃ vuttanayena mahāiddhipāṭihāriyaṃ katvā titthiye madditvā te vippakāraṃ pāpetvā pāṭihīrāvasāne purimabuddhāciṇṇavasena tāvatiṃsabhavanaṃ gantvā tattha vassaṃvuṭṭho nirantaraṃ temāsaṃ abhidhammaṃ desetvā mātuppamukhānaṃ anekadevatānaṃ sotāpattimaggādhigamanaṃ katvā, vuṭṭhavasso devorohanaṃ katvā anekadevabrahmagaṇaparivuto saṅkassapuradvāraṃ oruyha lokānuggahaṃ akāsi. Tadā bhagavato lābhasakkāro jambudīpamajjhottharamāno pañcamahāgaṅgā viya ahosi.

Atha titthiyā parihīnalābhasakkārā dukkhī dummanā pattakkhandhā adhomukhā nisīdiṃsu. Tadā tesaṃ upāsikā ciñcamāṇavikā nāma ativiya rūpaggappattā te tathā nisinne disvā ‘‘kiṃ, bhante, evaṃdukkhī dummanā nisinnā’’ti pucchi. ‘‘Kiṃ pana tvaṃ, bhagini, appossukkāsī’’ti? ‘‘Kiṃ, bhante’’ti? ‘‘Bhagini, samaṇassa gotamassa uppādakālato paṭṭhāya mayaṃ hatalābhasakkārā, nagaravāsino amhe na kiñci maññantī’’ti. ‘‘Mayā ettha kiṃ kātabba’’nti? ‘‘Tayā samaṇassa gotamassa avaṇṇaṃ uppādetuṃ vaṭṭatī’’ti. Sā ‘‘na mayhaṃ bhāro’’ti vatvā tattha ussāhaṃ karontī vikāle jetavanavihāraṃ gantvā titthiyānaṃ upassaye vasitvā pāto nagaravāsīnaṃ gandhādīni gahetvā bhagavantaṃ vandanatthāya gamanasamaye jetavanā viya nikkhantā, ‘‘kattha sayitā’’ti puṭṭhā ‘‘kiṃ tumhākaṃ mama sayitaṭṭhānenā’’ti vatvā pakkāmi. Sā kamena gacchante kāle pucchitā ‘‘samaṇenāhaṃ gotamena ekagandhakuṭiyaṃ sayitvā nikkhantā’’ti āha. Taṃ bālaputhujjanā saddahiṃsu, paṇḍitā sotāpannādayo na saddahiṃsu. Ekadivasaṃ sā dārumaṇḍalaṃ udare bandhitvā upari rattapaṭaṃ paridahitvā gantvā sarājikāya parisāya dhammadesanatthāya nisinnaṃ bhagavantaṃ evamāha – ‘‘bho samaṇa, tvaṃ dhammaṃ desesi, tuyhaṃ paṭicca uppannadārakagabbhiniyā mayhaṃ lasuṇamaricādīni na vicāresī’’ti? ‘‘Tathābhāvaṃ, bhagini, tvañceva pajānāsi, ahañcā’’ti. Sā ‘‘evameva methunasaṃsaggasamayaṃ dveyeva jānanti, na aññe’’ti āha.

Tasmiṃ khaṇe sakkassa paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. Sakko āvajjento taṃ kāraṇaṃ ñatvā dve devaputte āṇāpesi – ‘‘tumhesu eko mūsikavaṇṇaṃ māpetvā tassā dārumaṇḍalassa bandhanaṃ chindatu, eko vātamaṇḍalaṃ samuṭṭhāpetvā pārutapaṭaṃ uddhaṃ khipatū’’ti. Te gantvā tathā akaṃsu. Dārumaṇḍalaṃ patamānaṃ tassā pādapiṭṭhiṃ bhindi. Dhammasabhāyaṃ sannipatitā puthujjanā sabbe ‘‘are, duṭṭhacori, tvaṃ evarūpassa lokattayasāmino evarūpaṃ abbhakkhānaṃ akāsī’’ti uṭṭhahitvā ekekamuṭṭhipahāraṃ datvā sabhāya nīhariṃsu, dassanātikkantāya pathavī vivaramadāsi. Tasmiṃ khaṇe avīcito jālā uṭṭhahitvā kuladattikena rattakambaleneva taṃ acchādetvā avīcimhi pakkhipi, bhagavato lābhasakkāro atirekataro ahosi. Tena vuttaṃ –

‘‘Sabbābhibhussa buddhassa, nando nāmāsi sāvako;

Taṃ abbhakkhāya niraye, ciraṃ saṃsaritaṃ mayā.

‘‘Dasavassasahassāni, niraye saṃsariṃ ciraṃ;

Manussabhāvaṃ laddhāhaṃ, abbhakkhānaṃ bahuṃ labhiṃ.

‘‘Tena kammāvasesena, ciñcamāṇavikā mamaṃ;

Abbhācikkhi abhūtena, janakāyassa aggato’’ti. (apa. thera 1.39.70-72);

Tatiyapañhe – abbhakkhānanti abhi akkhānaṃ akkosanaṃ. Atīte kira bodhisatto apākaṭajātiyaṃ uppanno munāḷi nāma dhutto hutvā dujjanasaṃsaggabalena surabhiṃ nāma paccekabuddhaṃ ‘‘dussīlo pāpadhammo ayaṃ bhikkhū’’ti akkosi. So tena akusalena vacīkammena bahūni vassasahassāni niraye paccitvā imasmiṃ pacchimattabhāve dasapāramitāsaṃsiddhibalena buddho jāto lābhaggayasaggappatto ahosi. Puna titthiyā ussāhajātā – ‘‘kathaṃ nu kho samaṇassa gotamassa ayasaṃ uppādessāmā’’ti dukkhī dummanā nisīdiṃsu. Tadā sundarī nāmekā paribbājikā te upasaṅkamitvā vanditvā ṭhitā tuṇhībhūte kiñci avadante disvā ‘‘kiṃ mayhaṃ doso’’ti pucchi. ‘‘Samaṇena gotamena amhe viheṭhiyamāne tvaṃ appossukkā viharissasi, idaṃ tava doso’’ti. ‘‘Evamahaṃ tattha kiṃ karissāmī’’ti? ‘‘Tvaṃ samaṇassa gotamassa avaṇṇaṃ uppādetuṃ sakkhissasī’’ti? ‘‘Sakkhissāmi, ayyā’’ti vatvā tato paṭṭhāya vuttanayena diṭṭhadiṭṭhānaṃ ‘‘samaṇena gotamena ekagandhakuṭiyaṃ sayitvā nikkhantā’’ti vatvā akkosati paribhāsati. Titthiyāpi ‘‘passatha, bho, samaṇassa gotamassa kamma’’nti akkosanti paribhāsanti. Vuttañhetaṃ –

‘‘Munāḷi nāmahaṃ dhutto, pubbe aññāsu jātisu;

Paccekabuddhaṃ surabhiṃ, abbhācikkhiṃ adūsakaṃ.

‘‘Tena kammavipākena, niraye saṃsariṃ ciraṃ;

Bahū vassasahassāni, dukkhaṃ vedesi vedanaṃ.

‘‘Tena kammāvasesena, idha pacchimake bhave;

Abbhakkhānaṃ mayā laddhaṃ, sundarikāya kāraṇā’’ti. (apa. thera 1.39.67-69);

Catutthapañhe – abbhakkhānaṃ abhi visesena akkosanaṃ paribhāsanaṃ. Atīte kira bodhisatto brāhmaṇakule uppanno bahussuto bahūhi sakkato pūjito tāpasapabbajjaṃ pabbajitvā himavante vanamūlaphalāhāro bahumāṇave mante vācento vāsaṃ kappesi. Eko pañcābhiññāaṭṭhasamāpattilābhī tāpaso tassa santikaṃ agamāsi. So taṃ disvāva issāpakato taṃ adūsakaṃ isiṃ ‘‘kāmabhogī kuhako ayaṃ isī’’ti abbhācikkhi, attano sisse ca āha – ‘‘ayaṃ isi evarūpo anācārako’’ti. Tepi tatheva akkosiṃsu paribhāsiṃsu. So tena akusalakammavipākena vassasahassāni niraye dukkhamanubhavitvā imasmiṃ pacchimattabhāve buddho hutvā lābhaggayasaggappatto ākāse puṇṇacando viya pākaṭo jāto. Tatheva titthiyā abbhakkhānenapi asantuṭṭhā punapi sundariyā abbhakkhānaṃ kāretvā surādhutte pakkosāpetvā lañjaṃ datvā ‘‘tumhe sundariṃ māretvā jetavanadvārasamīpe mālākacavarena chādethā’’ti āṇāpesuṃ. Te tathā kariṃsu. Tato titthiyā ‘‘sundariṃ na passāmā’’ti rañño ārocesuṃ. Rājā ‘‘pariyesathā’’ti āha. Te attanā pātitaṭṭhānato gahetvā mañcakaṃ āropetvā rañño dassetvā ‘‘passatha, bho, samaṇassa gotamassa sāvakānaṃ kamma’’nti bhagavato bhikkhusaṅghassa ca sakalanagare avaṇṇaṃ ugghosentā vicariṃsu. Sundariṃ āmakasusāne aṭṭake ṭhapesuṃ. Rājā ‘‘sundarimārake pariyesathā’’ti āṇāpesi. Tadā dhuttā suraṃ pivitvā ‘‘tvaṃ sundariṃ māresi, tvaṃ māresī’’ti kalahaṃ kariṃsu. Rājapurisā te dhutte gahetvā rañño dassesuṃ. Rājā ‘‘kiṃ, bhaṇe, tumhehi sundarī māritā’’ti? ‘‘Āma, devā’’ti. ‘‘Kehi āṇattā’’ti? ‘‘Titthiyehi, devā’’ti. Rājā titthiye āharāpetvā bandhāpetvā ‘‘gacchatha, bhaṇe, ‘buddhassa avaṇṇatthāya amhehi sayameva sundarī mārāpitā, bhagavā tassa sāvakā ca akārakā’ti ugghosathā’’ti āha. Te tathā akaṃsu . Sakalanagaravāsino nikkaṅkhā ahesuṃ. Rājā titthiye ca dhutte ca mārāpetvā chaḍḍāpeti . Tato bhagavato bhiyyosomattāya lābhasakkāro vaḍḍhi. Tena vuttaṃ –

‘‘Brāhmaṇo sutavā āsiṃ, ahaṃ sakkatapūjito;

Mahāvane pañcasate, mante vācemi māṇave.

‘‘Tatthāgato isi bhīmo, pañcābhiñño mahiddhiko;

Tañcāhaṃ āgataṃ disvā, abbhācikkhiṃ adūsakaṃ.

‘‘Tatohaṃ avacaṃ sisse, kāmabhogī ayaṃ isi;

Mayhampi bhāsamānassa, anumodiṃsu māṇavā.

‘‘Tato māṇavakā sabbe, bhikkhamānaṃ kule kule;

Mahājanassa āhaṃsu, kāmabhogī ayaṃ isi.

‘‘Tena kammavipākena, pañcabhikkhusatā ime;

Abbhakkhānaṃ labhuṃ sabbe, sundarikāya kāraṇā’’ti. (apa. thera 1.39.73-77);

Pañcame pañhe – silāvedhoti āhatacitto silaṃ pavijjhi. Atīte kira bodhisatto ca kaniṭṭhabhātā ca ekapituputtā ahesuṃ. Te pitu accayena dāse paṭicca kalahaṃ karontā aññamaññaṃ viruddhā ahesuṃ. Bodhisatto attano balavabhāvena kaniṭṭhabhātaraṃ ajjhottharitvā tassupari pāsāṇaṃ pavijjhesi. So tena kammavipākena narakādīsu anekavassasahassāni dukkhamanubhavitvā imasmiṃ pacchimattabhāve buddho jāto. Devadatto rāhulakumārassa mātulo pubbe serivāṇijakāle bodhisattena saddhiṃ vāṇijo ahosi, te ekaṃ paṭṭanagāmaṃ patvā ‘‘tvaṃ ekavīthiṃ gaṇhāhi, ahampi ekavīthiṃ gaṇhāmī’’ti dvepi paviṭṭhā. Tesu devadattassa paviṭṭhavīthiyaṃ jiṇṇaseṭṭhibhariyā ca nattā ca dveyeva ahesuṃ, tesaṃ mahantaṃ suvaṇṇathālakaṃ malaggahitaṃ bhājanantare ṭhapitaṃ hoti, taṃ suvaṇṇathālakabhāvaṃ ajānantī ‘‘imaṃ thālakaṃ gahetvā piḷandhanaṃ dethā’’ti āha. So taṃ gahetvā sūciyā lekhaṃ kaḍḍhitvā suvaṇṇathālakabhāvaṃ ñatvā ‘‘thokaṃ datvā gaṇhissāmī’’ti cintetvā gato. Atha bodhisattaṃ dvārasamīpaṃ āgataṃ disvā ‘‘nattā, ayye , mayhaṃ kacchapuṭaṃ piḷandhanaṃ dethā’’ti. Sā taṃ pakkosāpetvā nisīdāpetvā taṃ thālakaṃ datvā ‘‘imaṃ gahetvā mayhaṃ nattāya kacchapuṭaṃ piḷandhanaṃ dethā’’ti. Bodhisatto taṃ gahetvā suvaṇṇathālakabhāvaṃ ñatvā ‘‘tena vañcitā’’ti ñatvā attano pasibbakāya ṭhapitaaṭṭhakahāpaṇe avasesabhaṇḍañca datvā kacchapuṭaṃ piḷandhanaṃ kumārikāya hatthe piḷandhāpetvā agamāsi. So vāṇijo punāgantvā pucchi. ‘‘Tāta, tvaṃ na gaṇhittha, mayhaṃ putto idañcidañca datvā taṃ gahetvā gato’’ti. So taṃ sutvāva hadayena phālitena viya dhāvitvā anubandhi. Bodhisatto nāvaṃ āruyha pakkhandi. So ‘‘tiṭṭha, mā palāyi mā palāyī’’ti vatvā ‘‘nibbattanibbattabhave taṃ nāsetuṃ samattho bhaveyya’’nti patthanaṃ akāsi.

So patthanāvasena anekesu jātisatasahassesu aññamaññaṃ viheṭhetvā imasmiṃ attabhāve sakyakule nibbattitvā kamena bhagavati sabbaññutaṃ patvā rājagahe viharante anuruddhādīhi saddhiṃ bhagavato santikaṃ gantvā pabbajitvā jhānalābhī hutvā pākaṭo bhagavantaṃ varaṃ yāci – ‘‘bhante, sabbo bhikkhusaṅgho piṇḍapātikādīni terasa dhutaṅgāni samādiyatu, sakalo bhikkhusaṅgho mama bhāro hotū’’ti. Bhagavā na anujāni. Devadatto veraṃ bandhitvā parihīnajjhāno bhagavantaṃ māretukāmo ekadivasaṃ vebhārapabbatapāde ṭhitassa bhagavato upari ṭhito pabbatakūṭaṃ paviddhesi. Bhagavato ānubhāvena aparo pabbatakūṭo taṃ patamānaṃ sampaṭicchi. Tesaṃ ghaṭṭanena uṭṭhitā papaṭikā āgantvā bhagavato pādapiṭṭhiyaṃ pahari. Tena vuttaṃ –

‘‘Vemātubhātaraṃ pubbe, dhanahetu haniṃ ahaṃ;

Pakkhipiṃ giriduggasmiṃ, silāya ca apiṃsayiṃ.

‘‘Tena kammavipākena, devadatto silaṃ khipi;

Aṅguṭṭhaṃ piṃsayī pāde, mama pāsāṇasakkharā’’ti. (apa. thera 1.39.78-79);

Chaṭṭhapañhe – sakalikāvedhoti sakalikāya ghaṭṭanaṃ. Atīte kira bodhisatto ekasmiṃ kule nibbatto daharakāle mahāvīthiyaṃ kīḷamāno vīthiyaṃ piṇḍāya caramānaṃ paccekabuddhaṃ disvā ‘‘ayaṃ muṇḍako samaṇo kuhiṃ gacchatī’’ti pāsāṇasakalikaṃ gahetvā tassa pādapiṭṭhiyaṃ khipi . Pādapiṭṭhicammaṃ chinditvā ruhiraṃ nikkhami. So tena pāpakammena anekavassasahassāni niraye mahādukkhaṃ anubhavitvā buddhabhūtopi kammapilotikavasena pādapiṭṭhiyaṃ pāsāṇasakalikaghaṭṭanena ruhiruppādaṃ labhi. Tena vuttaṃ –

‘‘Purehaṃ dārako hutvā, kīḷamāno mahāpathe;

Paccekabuddhaṃ disvāna, magge sakalikaṃ khipiṃ.

‘‘Tena kammavipākena, idha pacchimake bhave;

Vadhatthaṃ maṃ devadatto, abhimāre payyojayī’’ti. (apa. thera 1.39.80-81);

Sattamapañhe – nāḷāgirīti dhanapālako hatthī māraṇatthāya pesito. Atīte kira bodhisatto hatthigopako hutvā nibbatto hatthiṃ āruyha vicaramāno mahāpathe paccekabuddhaṃ disvā ‘‘kuto āgacchati ayaṃ muṇḍako’’ti āhatacitto khilajāto hatthinā āsādesi. So tena kammena apāyesu anekavassasahassāni dukkhaṃ anubhavitvā pacchimattabhāve buddho jāto. Devadatto ajātasatturājānaṃ sahāyaṃ katvā ‘‘tvaṃ, mahārāja, pitaraṃ ghātetvā rājā hohi, ahaṃ buddhaṃ māretvā buddho bhavissāmī’’ti saññāpetvā ekadivasaṃ rañño anuññātāya hatthisālaṃ gantvā – ‘‘sve tumhe nāḷāgiriṃ soḷasasurāghaṭe pāyetvā bhagavato piṇḍāya caraṇavelāyaṃ pesethā’’ti hatthigopake āṇāpesi. Sakalanagaraṃ mahākolāhalaṃ ahosi, ‘‘buddhanāgena hatthināgassa yuddhaṃ passissāmā’’ti ubhato rājavīthiyaṃ mañcātimañcaṃ bandhitvā pātova sannipatiṃsu. Bhagavāpi katasarīrapaṭijaggano bhikkhusaṅghaparivuto rājagahaṃ piṇḍāya pāvisi. Tasmiṃ khaṇe vuttaniyāmeneva nāḷāgiriṃ vissajjesuṃ. So vīthicaccarādayo vidhamento āgacchati. Tadā ekā itthī dārakaṃ gahetvā vīthito vīthiṃ gacchati, hatthī taṃ itthiṃ disvā anubandhi. Bhagavā ‘‘nāḷāgiri, na taṃ hanatthāya pesito, idhāgacchāhī’’ti āha. So taṃ saddaṃ sutvā bhagavantābhimukho dhāvi. Bhagavā aparimāṇesu cakkavāḷesu anantasattesu pharaṇārahaṃ mettaṃ ekasmiṃyeva nāḷāgirimhi phari. So bhagavato mettāya phuṭo nibbhayo hutvā bhagavato pādamūle nipati. Bhagavā tassa matthake hatthaṃ ṭhapesi. Tadā devabrahmādayo acchariyabbhutajātacittā pupphaparāgādīhi pūjesuṃ. Sakalanagare jaṇṇukamattā dhanarāsayo ahesuṃ. Rājā ‘‘pacchimadvāre dhanāni nagaravāsīnaṃ hontu, puratthimadvāre dhanāni rājabhaṇḍāgāre hontū’’ti bheriṃ carāpesi. Sabbe tathā kariṃsu. Tadā nāḷāgiri dhanapālo nāma ahosi. Bhagavā veḷuvanārāmaṃ agamāsi. Tena vuttaṃ –

‘‘Hatthāroho pure āsiṃ, paccekamunimuttamaṃ;

Piṇḍāya vicarantaṃ taṃ, āsādesiṃ gajenahaṃ.

‘‘Tena kammavipākena, bhanto nāḷāgirī gajo;

Giribbaje puravare, dāruṇo samupāgamī’’ti. (apa. thera 1.39.82-83);

Aṭṭhamapañhe – satthacchedoti satthena gaṇḍaphālanaṃ kuṭhārāya satthena chedo. Atīte kira bodhisatto paccantadese rājā ahosi. So dujjanasaṃsaggavasena paccantadese vāsavasena ca dhutto sāhasiko ekadivasaṃ khaggahattho pattikova nagare vicaranto nirāparādhe jane khaggena phālento agamāsi. So tena pāpakammavipākena bahūni vassasahassāni niraye paccitvā tiracchānādīsu dukkhamanubhavitvā pakkāvasesena pacchimattabhāve buddhabhūtopi heṭṭhā vuttanayena devadattena khittapāsāṇasakkhalikapahārena uṭṭhitagaṇḍo ahosi. Jīvako mettacittena taṃ gaṇḍaṃ phālesi. Vericittassa devadattassa ruhiruppādakammaṃ anantarikaṃ ahosi, mettacittassa jīvakassa gaṇḍaphālanaṃ puññameva ahosi. Tena vuttaṃ –

‘‘Rājāhaṃ pattiko āsiṃ, sattiyā purise haniṃ;

Tena kammavipākena, niraye paccisaṃ bhusaṃ.

‘‘Kammuno tassa sesena, idāni sakalaṃ mama;

Pāde chaviṃ pakappesi, na hi kammaṃ vinassatī’’ti. (apa. thera 1.39.84-85);

Navame pañhe – ‘‘sīsadukkhanti sīsābādho sīsavedanā. Atīte kira bodhisatto kevaṭṭagāme kevaṭṭo hutvā nibbatti. So ekadivasaṃ kevaṭṭapurisehi saddhiṃ macchamāraṇaṭṭhānaṃ gantvā macche mārente disvā tattha somanassaṃ uppādesi, sahagatāpi tatheva somanassaṃ uppādayiṃsu. So tena akusalakammena caturāpāye dukkhamanubhavitvā imasmiṃ pacchimattabhāve tehi purisehi saddhiṃ sakyarājakule nibbattitvā kamena buddhattaṃ pattopi sayaṃ sīsābādhaṃ paccanubhosi. Te ca sakyarājāno dhammapadaṭṭhakathāyaṃ (dha. pa. aṭṭha. 1.viḍaḍūbhavatthu) vuttanayena viḍaḍūbhasaṅgāme sabbe vināsaṃ pāpuṇiṃsu. Tena vuttaṃ –

‘‘Ahaṃ kevaṭṭagāmasmiṃ, ahuṃ kevaṭṭadārako;

Macchake ghātite disvā, janayiṃ somanassakaṃ.

‘‘Tena kammavipākena, sīsadukkhaṃ ahū mama;

Sabbe sakkā ca haññiṃsu, yadā hani viṭaṭūbho’’ti. (apa. thera 1.39.86-87);

Dasamapañhe – yavakhādananti verañjāyaṃ yavataṇḍulakhādanaṃ. Atīte kira bodhisatto aññatarasmiṃ kule nibbatto jātivasena ca andhabālabhāvena ca phussassa bhagavato sāvake madhurannapāne sālibhojanādayo ca bhuñjamāne disvā ‘‘are muṇḍakasamaṇā, yavaṃ khādatha, mā sālibhojanaṃ bhuñjathā’’ti akkosi. So tena akusalakammavipākena anekavassasahassāni caturāpāye dukkhamanubhavitvā imasmiṃ pacchimattabhāve kamena buddhattaṃ patvā lokasaṅgahaṃ karonto gāmanigamarājadhānīsu caritvā ekasmiṃ samaye verañjabrāhmaṇagāmasamīpe sākhāviṭapasampannaṃ pucimandarukkhamūlaṃ pāpuṇi. Verañjabrāhmaṇo bhagavantaṃ upasaṅkamitvā anekapariyāyena bhagavantaṃ jinituṃ asakkonto sotāpanno hutvā ‘‘bhante, idheva vassaṃ upagantuṃ vaṭṭatī’’ti ārocesi. Bhagavā tuṇhībhāvena adhivāsesi. Atha punadivasato paṭṭhāya māro pāpimā sakalaverañjabrāhmaṇagāmavāsīnaṃ mārāvaṭṭanaṃ akāsi. Piṇḍāya paviṭṭhassa bhagavato mārāvaṭṭanavasena ekopi kaṭacchubhikkhāmattaṃ dātā nāhosi. Bhagavā tucchapattova bhikkhusaṅghaparivuto punāgañchi. Tasmiṃ evaṃ āgate tattheva nivuṭṭhā assavāṇijā taṃ divasaṃ dānaṃ datvā tato paṭṭhāya bhagavantaṃ pañcasatabhikkhuparivāraṃ nimantetvā pañcannaṃ assasatānaṃ bhattato vibhāgaṃ katvā yavaṃ koṭṭetvā bhikkhūnaṃ pattesu pakkhipiṃsu . Sakalassa sahassacakkavāḷadevatā sujātāya pāyāsapacanadivase viya dibbojaṃ pakkhipiṃsu. Bhagavā paribhuñji , evaṃ temāsaṃ yavaṃ paribhuñji. Temāsaccayena mārāvaṭṭane vigate pavāraṇādivase verañjo brāhmaṇo saritvā mahāsaṃvegappatto buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā vanditvā khamāpesi. Tena vuttaṃ –

‘‘Phussassāhaṃ pāvacane, sāvake paribhāsayiṃ;

Yavaṃ khādatha bhuñjatha, mā ca bhuñjatha sālayo.

‘‘Tena kammavipākena, temāsaṃ khāditaṃ yavaṃ;

Nimantito brāhmaṇena, verañjāyaṃ vasiṃ tadā’’ti. (apa. thera 1.39.88-89);

Ekādasamapañhe – piṭṭhidukkhanti piṭṭhiābādho. Atīte kira bodhisatto gahapatikule nibbatto thāmasampanno kiñci rassadhātuko ahosi. Tena samayena eko mallayuddhayodho sakalajambudīpe gāmanigamarājadhānīsu mallayuddhe vattamāne purise pātetvā jayappatto kamena bodhisattassa vasananagaraṃ patvā tasmimpi jane pātetvā gantumāraddho. Tadā bodhisatto ‘‘mayhaṃ vasanaṭṭhāne esa jayaṃ patvā gacchatī’’ti tattha nagaramaṇḍalamāgamma appoṭetvā āgaccha mayā saddhiṃ yujjhitvā gacchāti. So hasitvā ‘‘ahaṃ mahante purise pātesiṃ, ayaṃ rassadhātuko vāmanako mama ekahatthassāpi nappahotī’’ti appoṭetvā naditvā āgacchi. Te ubhopi aññamaññaṃ hatthaṃ parāmasiṃsu, bodhisatto taṃ ukkhipitvā ākāse bhamitvā bhūmiyaṃ pātento khandhaṭṭhiṃ bhinditvā pātesi. Sakalanagaravāsino ukkuṭṭhiṃ karontā appoṭetvā vatthābharaṇādīhi bodhisattaṃ pūjesuṃ. Bodhisatto taṃ mallayodhaṃ ujuṃ sayāpetvā khandhaṭṭhiṃ ujukaṃ katvā ‘‘gaccha ito paṭṭhāya evarūpaṃ mā karosī’’ti vatvā uyyojesi. So tena kammavipākena nibbattanibbattabhave sarīrasīsādi dukkhamanubhavitvā imasmiṃ pacchimattabhāve buddhabhūtopi piṭṭhirujādidukkhamanubhosi. Tasmā kadāci piṭṭhidukkhe uppanne sāriputtamoggallāne ‘‘ito paṭṭhāya dhammaṃ desethā’’ti vatvā sayaṃ sugatacīvaraṃ paññāpetvā sayati, kammapilotikaṃ nāma buddhamapi na muñcati. Vuttañhetaṃ –

‘‘Nibbuddhe vattamānamhi, mallaputtaṃ niheṭhayiṃ;

Tena kammavipākena, piṭṭhidukkhaṃ ahū mamā’’ti. (apa. thera 1.39.90);

Dvādasamapañhe – atisāroti lohitapakkhandikāvirecanaṃ. Atīte kira bodhisatto gahapatikule nibbatto vejjakammena jīvikaṃ kappesi. So ekaṃ seṭṭhiputtaṃ rogena vicchitaṃ tikicchanto bhesajjaṃ katvā tikicchitvā tassa deyyadhammadāne pamādamāgamma aparaṃ osadhaṃ datvā vamanavirecanaṃ akāsi. Seṭṭhi bahudhanaṃ adāsi. So tena kammavipākena nibbattanibbattabhave lohitapakkhandikābādhena vicchito ahosi. Imasmimpi pacchimattabhāve parinibbānasamaye cundena kammāraputtena pacitasūkaramaddavassa sakalacakkavāḷadevatāhi pakkhittadibbojena āhārena saha bhuttakkhaṇe lohitapakkhandikāvirecanaṃ ahosi. Koṭisatasahassānaṃ hatthīnaṃ balaṃ khayamagamāsi. Bhagavā visākhapuṇṇamāyaṃ kusinārāyaṃ parinibbānatthāya gacchanto anekesu ṭhānesu nisīdanto pipāsito pānīyaṃ pivitvā mahādukkhena kusināraṃ patvā paccūsasamaye parinibbāyi. Kammapilotikaṃ evarūpaṃ lokattayasāmimpi na vijahati. Tena vuttaṃ –

‘‘Tikicchako ahaṃ āsiṃ, seṭṭhiputtaṃ virecayiṃ;

Tena kammavipākena, hoti pakkhandikā mamāti.

‘‘Evaṃ jino viyākāsi, bhikkhusaṅghassa aggato;

Sabbābhiññābalappatto, anotatte mahāsare’’ti. (apa. thera 1.39.91, 96);

Evaṃ paṭiññātapañhānaṃ, mātikāṭhapanavasena akusalāpadānaṃ samattaṃ nāma hotīti vuttaṃ itthaṃ sudanti itthaṃ iminā pakārena heṭṭhā vuttanayena. Sudanti nipāto padapūraṇatthe āgato. Bhagavā bhāgyasampanno pūritapāramimahāsatto –

‘‘Bhāgyavā bhaggavā yutto, bhagehi ca vibhattavā;

Bhattavā vantagamano, bhavesu bhagavā tato’’ti. –

Evamādiguṇayutto devātidevo sakkātisakko brahmātibrahmā buddhātibuddho so mahākāruṇiko bhagavā attano buddhacariyaṃ buddhakāraṇaṃ sambhāvayamāno pākaṭaṃ kurumāno buddhāpadāniyaṃ nāma buddhakāraṇapakāsakaṃ nāma dhammapariyāyaṃ dhammadesanaṃ suttaṃ abhāsittha kathesīti.

Iti visuddhajanavilāsiniyā apadāna-aṭṭhakathāya

Buddhaapadānasaṃvaṇṇanā samattā.

2. Paccekabuddhaapadānavaṇṇanā

Tato anantaraṃ apadānaṃ saṅgāyanto ‘‘paccekabuddhāpadānaṃ, āvuso ānanda, bhagavatā kattha paññatta’’nti puṭṭho ‘‘atha paccekabuddhāpadānaṃ suṇāthā’’ti āha. Tesaṃ apadānattho heṭṭhā vuttoyeva.

83. ‘‘Suṇāthā’’ti vuttapadaṃ uppattinibbattivasena pakāsento ‘‘tathāgataṃ jetavane vasanta’’ntiādimāha. Tattha jetakumārassa nāmavasena tathāsaññite vihāre catūhi iriyāpathavihārehi dibbabrahmaariyavihārehi vā vasantaṃ viharantaṃ yathā purimakā vipassiādayo buddhā samattiṃsapāramiyo pūretvā āgatā, tathā amhākampi bhagavā āgatoti tathāgato. Taṃ tathāgataṃ jetavane vasantanti sambandho. Vedehamunīti vedeharaṭṭhe jātā vedehī, vedehiyā putto vedehiputto. Monaṃ vuccati ñāṇaṃ, tena ito gato pavattoti muni. Vedehiputto ca so muni ceti ‘‘vedehiputtamunī’’ti vattabbe ‘‘vaṇṇāgamo’’tiādinā niruttinayena i-kārassa attaṃ putta-saddassa ca lopaṃ katvā ‘‘vedehamunī’’ti vuttaṃ. ‘‘Etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ satimantānaṃ dhitimantānaṃ gatimantānaṃ bahussutānaṃ upaṭṭhākānaṃ yadidaṃ ānando’’ti (a. ni. 1.219-223) etadagge ṭhapito āyasmā ānando nataṅgo namanakāyaṅgo añjaliko hutvā ‘‘bhante, paccekabuddhā nāma kīdisā hontī’’ti apucchīti sambandho. Te paccekabuddhā kehi hetubhi kehi kāraṇehi bhavanti uppajjanti. Vīrāti bhagavantaṃ ālapati.

84-85. Tato paraṃ vissajjitākāraṃ dassento ‘‘tadāha sabbaññuvaro mahesī’’tiādimāha. Sabbaṃ atītādibhedaṃ hatthāmalakaṃ viya jānātīti sabbaññū, sabbaññū ca so varo uttamo ceti sabbaññuvaro. Mahantaṃ sīlakkhandhaṃ, samādhikkhandhaṃ, paññākkhandhaṃ, vimuttikkhandhaṃ, mahantaṃ vimuttiñāṇadassanakkhandhaṃ esati gavesatīti mahesi. Ānandabhaddaṃ madhurena sarena tadā tasmiṃ pucchitakāle āha kathesīti sambandho. Bho ānanda, ye paccekabuddhā pubbabuddhesu pubbesu atītabuddhesu katādhikārā katapuññasambhārā jinasāsanesu aladdhamokkhā appattanibbānā. Te sabbe paccekabuddhā dhīrā idha imasmiṃ loke saṃvegamukhena ekapuggalaṃ padhānaṃ katvā paccekabuddhā jātāti attho. Sutikkhapaññā suṭṭhu tikkhapaññā. Vināpi buddhehi buddhānaṃ ovādānusāsanīhi rahitā api. Parittakenapi appamattakenapi ārammaṇenapaccekabodhiṃ paṭiekkaṃ bodhiṃ sammāsambuddhānantaraṃ bodhiṃ anupāpuṇanti paṭivijjhanti.

86.Sabbamhilokamhi sakalasmiṃ lokattaye mamaṃ ṭhapetvā maṃ vihāya pacekabuddhehi samova sadiso eva natthi, tesaṃ mahāmunīnaṃ paccekabuddhānaṃ imaṃ vaṇṇaṃ imaṃ guṇaṃ padesamattaṃ saṅkhepamattaṃ ahaṃ tumhākaṃ sādhu sādhukaṃ vakkhāmi kathessāmīti attho.

87. Anācariyakā hutvā sayameva buddhānaṃ attanāva paṭividdhānaṃ isīnaṃ antare mahāisīnaṃ madhūvakhuddaṃ khuddakamadhupaṭalaṃ iva sādhūni madhurāni vākyāni udānavacanāni anuttaraṃ uttaravirahitaṃ bhesajaṃ osadhaṃ nibbānaṃ patthayantā icchantā sabbe tumhe supasannacittā suppasannamanā suṇātha manasi karothāti attho.

88-89.Paccekabuddhānaṃ samāgatānanti rāsibhūtānaṃ uppannānaṃ paccekabuddhānaṃ. Ariṭṭho, upariṭṭho, tagarasikhi, yasassī, sudassano, piyadassī, gandhāro, piṇḍolo, upāsabho, nitho, tatho, sutavā, bhāvitatto, sumbho, subho, methulo, aṭṭhamo, sumedho, anīgho, sudāṭho, hiṅgu, hiṅgo, dvejālino, aṭṭhako, kosalo, subāhu, upanemiso, nemiso, santacitto, sacco, tatho, virajo, paṇḍito, kālo, upakālo, vijito, jito, aṅgo, paṅgo, guttijjito, passī, jahī, upadhiṃ, dukkhamūlaṃ, aparājito, sarabhaṅgo, lomahaṃso , uccaṅgamāyo, asito, anāsavo, manomayo, mānacchido, bandhumā, tadādhimutto, vimalo, ketumā, kotumbaraṅgo, mātaṅgo, ariyo, accuto, accutagāmi, byāmako, sumaṅgalo, dibbilo cātiādīnaṃ paccekabuddhasatānaṃ yāni apadānāni paramparaṃ paccekaṃ byākaraṇāni yo ca ādīnavo yañca virāgavatthuṃ anallīyanakāraṇaṃ yathā ca yena kāraṇena bodhiṃ anupāpuṇiṃsu catumaggañāṇaṃ paccakkhaṃ kariṃsu. Sarāgavatthusūti suṭṭhu allīyitabbavatthūsu vatthukāmakilesakāmesu virāgasaññī virattasaññavanto rattamhi lokamhi allīyanasabhāvaloke viratacittā anallīyanamanā hitvā papañceti rāgo papañcaṃ doso papañcaṃ sabbakilesā papañcāti papañcasaṅkhāte kilese hitvā jiya phanditānīti phanditāni dvāsaṭṭhi diṭṭhigatāni jinitvā tatheva tena kāraṇena evaṃ bodhiṃ anupāpuṇiṃsu paccekabodhiñāṇaṃ paccakkhaṃ kariṃsūti attho.

90-91.Sabbesu bhūtesu nidhāya daṇḍanti tajjanaphālanavadhabandhanaṃ nidhāya ṭhapetvā tesaṃ sabbasattānaṃ antare aññataraṃ kañci ekampi sattaṃ aviheṭhayaṃ aviheṭhayanto adukkhāpento mettena cittena ‘‘sabbe sattā sukhitā hontū’’ti mettāsahagatena cetasā hitānukampī hitena anukampanasabhāvo. Atha vā sabbesu bhūtesu nidhāya daṇḍanti sabbesūti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ. Bhūtesūti bhūtā vuccanti tasā ca thāvarā ca. Yesaṃ tasiṇā taṇhā appahīnā, yesañca bhayabheravā appahīnā, te tasā. Kiṃ kāraṇā vuccanti tasā? Tasanti uttasanti paritasanti bhāyanti santāsaṃ āpajjanti, taṃ kāraṇā vuccanti tasā. Yesaṃ tasiṇā taṇhā pahīnā, yesañca bhayabheravā pahīnā, te thāvarā. Kiṃ kāraṇā vuccanti thāvarā? Thiranti na tasanti na uttasanti na paritasanti na bhāyanti na santāsaṃ āpajjanti, taṃ kāraṇā vuccanti thāvarā.

Tayo daṇḍā – kāyadaṇḍo, vacīdaṇḍo, manodaṇḍoti. Tividhaṃ kāyaduccaritaṃ kāyadaṇḍo, catubbidhaṃ vacīduccaritaṃ vacīdaṇḍo, tividhaṃ manoduccaritaṃ manodaṇḍo. Sabbesu sakalesu bhūtesu sattesu taṃ tividhaṃ daṇḍaṃ nidhāya nidahitvā oropayitvā samoropayitvā nikkhipitvā paṭippassambhetvā hiṃsanatthaṃ agahetvāti sabbesu bhūtesu nidhāya daṇḍaṃ. Aviheṭhayaṃ aññatarampi tesanti ekamekampi sattaṃ pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā anduyā vā rajjuyā vā aviheṭhayanto, sabbepi satte pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā anduyā vā rajjuyā vā aviheṭhayaṃ aviheṭhayanto aññatarampi tesaṃ. Na puttamiccheyya kuto sahāyanti ti paṭikkhepo. Puttanti cattāro puttā atrajo putto, khettajo, dinnako, antevāsiko putto. Sahāyanti sahāyo vuccati yena saha āgamanaṃ phāsu, gamanaṃ phāsu, ṭhānaṃ phāsu, nisajjā phāsu, ālapanaṃ phāsu, sallapanaṃ phāsu, samullapanaṃ phāsu. Na puttamiccheyya kuto sahāyanti puttampi na iccheyya na sādiyeyya na pattheyya na pihayeyya nābhijappeyya, kuto mittaṃ vā sandiṭṭhaṃ vā sambhattaṃ vā sahāyaṃ vā iccheyya sādiyeyya pattheyya pihayeyya abhijappeyyāti na puttamiccheyya kuto sahāyaṃ. Eko care khaggavisāṇakappoti so paccekasambuddho pabbajjāsaṅkhātena eko, adutiyaṭṭhena eko, taṇhāya pahānaṭṭhena eko, ekantavītarāgoti eko, ekantavītadosoti eko, ekantavītamohoti eko, ekantanikkilesoti eko, ekāyanamaggaṃ gatoti eko, eko anuttaraṃ paccekasambodhiṃ abhisambuddhoti eko.

Kathaṃ so paccekasambuddho pabbajjāsaṅkhātena eko? So hi paccekasambuddho sabbaṃ gharāvāsapalibodhaṃ chinditvā, puttadārapalibodhaṃ chinditvā, ñātipalibodhaṃ, mittāmaccapalibodhaṃ, sannidhipalibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā nikkhamma anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā ekova carati viharati iriyati vattati pāleti yapeti yāpetīti evaṃ so paccekasambuddho pabbajjāsaṅkhātena eko.

Kathaṃ so paccekasambuddho adutiyaṭṭhena eko? So evaṃ pabbajito samāno eko araññavanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni. So eko tiṭṭhati, eko gacchati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko paṭikkamati, eko raho nisīdati, eko caṅkamati, eko carati viharati iriyati vattati pāleti yapeti yāpetīti evaṃ so adutiyaṭṭhena eko.

Kathaṃ so paccekasambuddho taṇhāya pahānaṭṭhena eko? So eko adutiyo appamatto ātāpī pahitatto viharanto mahāpadhānaṃ padahanto māraṃ sasenakaṃ namuciṃ kaṇhaṃ pamattabandhuṃ vidhametvā ca taṇhājāliniṃ visaritaṃ visattikaṃ pajahi vinodesi byantiṃ akāsi anabhāvaṃ gamesi.

‘‘Taṇhādutiyo puriso, dīghamaddhāna saṃsaraṃ;

Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattati.

‘‘Etamādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavaṃ;

Vītataṇho anādāno, sato bhikkhu paribbaje’’ti. (itivu. 15, 105; mahāni. 191) –

Evaṃ so paccekasambuddho taṇhāya pahānaṭṭhena eko.

Kathaṃ so paccekasambuddho ekantavītarāgoti eko? Rāgassa pahīnattā ekantavītarāgoti eko, dosassa pahīnattā ekantavītadosoti eko, mohassa pahīnattā ekantavītamohoti eko, kilesānaṃ pahīnattā ekantanikkilesoti eko, evaṃ so paccekasambuddho ekantavītarāgoti eko.

Kathaṃ so paccekasambuddho ekāyanamaggaṃ gatoti eko? Ekāyanamaggo vuccati cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo.

‘‘Ekāyanaṃ jātikhayantadassī, maggaṃ pajānāti hitānukampī;

Etena maggena tariṃsu pubbe, tarissanti ye ca taranti ogha’’nti. (saṃ. ni. 5.384; mahāni. 191) –

Evaṃ so ekāyanamaggaṃ gatoti eko.

Kathaṃ so paccekasambuddho eko anuttaraṃ paccekasambodhiṃ abhisambuddhoti eko? Bodhi vuccati catūsu maggesu ñāṇaṃ (mahāni. 191; cūḷani. khaggavisāṇasuttaniddesa 121). Paññā paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi. So paccekasambuddho tena paccekabodhiñāṇena ‘‘sabbe saṅkhārā aniccā’’ti bujjhi, ‘‘sabbe saṅkhārā dukkhā’’ti bujjhi, ‘‘sabbe dhammā anattā’’ti bujjhi. ‘‘Avijjāpaccayā saṅkhārā’’ti bujjhi, ‘‘saṅkhārapaccayā viññāṇa’’nti bujjhi, ‘‘viññāṇapaccayā nāmarūpa’’nti bujjhi, ‘‘nāmarūpapaccayā saḷāyatana’’nti bujjhi, ‘‘saḷāyatanapaccayā phasso’’ti bujjhi, ‘‘phassapaccayā vedanā’’ti bujjhi, ‘‘vedanāpaccayā taṇhā’’ti bujjhi, ‘‘taṇhāpaccayā upādāna’’nti bujjhi, ‘‘upādānapaccayā bhavo’’ti bujjhi, ‘‘bhavapaccayā jātī’’ti bujjhi, ‘‘jātipaccayā jarāmaraṇa’’nti bujjhi. ‘‘Avijjānirodhā saṅkhāranirodho’’ti bujjhi, ‘‘saṅkhāranirodhā viññāṇanirodho’’ti bujjhi…pe… ‘‘bhavanirodhā jātinirodho’’ti bujjhi, ‘‘jātinirodhā jarāmaraṇanirodho’’ti bujjhi. ‘‘Idaṃ dukkha’’nti bujjhi, ‘‘ayaṃ dukkhasamudayo’’ti bujjhi, ‘‘ayaṃ dukkhanirodho’’ti bujjhi, ‘‘ayaṃ dukkhanirodhagāminipaṭipadā’’ti bujjhi. ‘‘Ime āsavā’’ti bujjhi, ‘‘ayaṃ āsavasamudayo’’ti bujjhi…pe… ‘‘paṭipadā’’ti bujjhi, ‘‘ime dhammā abhiññeyyā’’ti bujjhi, ‘‘ime dhammā pahātabbā’’ti bujjhi, ‘‘ime dhammā sacchikātabbā’’ti bujjhi, ‘‘ime dhammā bhāvetabbā’’ti bujjhi. Channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca bujjhi, pañcannaṃ upādānakkhandhānaṃ samudayañca…pe… nissaraṇañca bujjhi, catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca bujjhi, ‘‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti bujjhi.

Atha vā yaṃ bujjhitabbaṃ anubujjhitabbaṃ paṭibujjhitabbaṃ sambujjhitabbaṃ adhigantabbaṃ phassitabbaṃ sacchikātabbaṃ, sabbaṃ taṃ tena paccekabodhiñāṇena bujjhi anubujjhi paṭibujjhi sambujjhi adhigañchi phassesi sacchākāsīti, evaṃ so paccekasambuddho eko anuttaraṃ paccekasambodhiṃ abhisambuddhoti eko.

Careti aṭṭha cariyāyo (cūḷani. khaggavisāṇasuttaniddesa 121) – iriyāpathacariyā, āyatanacariyā, saticariyā, samādhicariyā, ñāṇacariyā, maggacariyā, patticariyā, lokatthacariyā. Iriyāpathacariyāti catūsu iriyāpathesu, āyatanacariyāti chasu ajjhattikabāhiresu āyatanesu, saticariyāti catūsu satipaṭṭhānesu, samādhicariyāti catūsu jhānesu, ñāṇacariyāti catūsu ariyasaccesu, maggacariyāti catūsu ariyamaggesu, patticariyāti catūsu sāmaññaphalesu, lokatthacariyāti tathāgatesu arahantesu sammāsambuddhesu, padesato paccekasambuddhesu, padesato sāvakesu.

Iriyāpathacariyā ca paṇidhisampannānaṃ, āyatanacariyā ca indriyesu guttadvārānaṃ, saticariyā ca appamādavihārīnaṃ, samādhicariyā ca adhicittamanuyuttānaṃ, ñāṇacariyā ca buddhisampannānaṃ, maggacariyā ca sammāpaṭipannānaṃ, patticariyā ca adhigataphalānaṃ, lokatthacariyā ca tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ, padesato paccekasambuddhānaṃ, padesato sāvakānaṃ. Imā aṭṭha cariyāyo.

Aparāpi aṭṭha cariyāyo – adhimuccanto saddhāya carati, paggaṇhanto vīriyena carati, upaṭṭhapento satiyā carati, avikkhepaṃ karonto samādhinā carati, pajānanto paññāya carati, vijānanto viññāṇacariyāya carati, evaṃ paṭipannassa kusalā dhammā āyatananti āyatanacariyāya carati. Evaṃ paṭipanno visesamadhigacchatīti visesacariyāya carati. Imā aṭṭha cariyāyo.

Aparāpi aṭṭha cariyāyo – dassanacariyā ca sammādiṭṭhiyā, abhiniropanacariyā ca sammāsaṅkappassa, pariggahacariyā ca sammāvācāya, samuṭṭhānacariyā ca sammākammantassa, vodānacariyā ca sammāājīvassa, paggahacariyā ca sammāvāyāmassa, upaṭṭhānacariyā ca sammāsatiyā, avikkhepacariyā ca sammāsamādhissa. Imā aṭṭha cariyāyo.

Khaggavisāṇakappoti yathā khaggassa nāma visāṇaṃ ekameva hoti, adutiyaṃ, evameva so paccekasambuddho takkappo tassadiso tappaṭibhāgo. Yathā atiloṇaṃ vuccati loṇakappo, atitittakaṃ vuccati tittakappo, atimadhuraṃ vuccati madhurakappo, atiuṇhaṃ vuccati aggikappo, atisītaṃ vuccati himakappo, mahāudakakkhandho vuccati samuddakappo, mahābhiññābalappatto sāvako vuccati satthukappoti. Evameva so paccekasambuddho khaggavisāṇakappo, khaggavisāṇasadiso khaggavisāṇapaṭibhāgo eko adutiyo muttabandhano sammā loke carati viharati iriyati vattati pāleti yapeti yāpetīti eko care khaggavisāṇakappo. Tenāhu paccekasambuddhā –

‘‘Sabbesu bhūtesu nidhāya daṇḍaṃ, aviheṭhayaṃ aññatarampi tesaṃ;

Na puttamiccheyya kuto sahāyaṃ, eko care khaggavisāṇakappo.

‘‘Saṃsaggajātassa bhavanti snehā, snehanvayaṃ dukkhamidaṃ pahoti;

Ādīnavaṃ snehajaṃ pekkhamāno; Eko care khaggavisāṇakappo.

‘‘Mitte suhajje anukampamāno, hāpeti atthaṃ paṭibaddhacitto;

Etaṃ bhayaṃ santhave pekkhamāno, eko care khaggavisāṇakappo.

‘‘Vaṃso visālova yathā visatto, puttesu dāresu ca yā apekkhā;

Vaṃse kaḷīrova asajjamāno, eko care khaggavisāṇakappo.

‘‘Migo araññamhi yathā abaddho, yenicchakaṃ gacchati gocarāya;

Viññū naro seritaṃ pekkhamāno, eko care khaggavisāṇakappo.

‘‘Āmantanā hoti sahāyamajjhe, vāse ca ṭhāne gamane cārikāya;

Anabhijjhitaṃ seritaṃ pekkhamāno, eko care khaggavisāṇakappo.

‘‘Khiḍḍā ratī hoti sahāyamajjhe, puttesu pemaṃ vipulañca hoti;

Piyavippayogaṃ vijigucchamāno, eko care khaggavisāṇakappo.

‘‘Cātuddiso appaṭigho ca hoti, santussamāno itarītarena;

Parissayānaṃ sahitā achambhī, eko care khaggavisāṇakappo.

‘‘Dussaṅgahā pabbajitāpi eke, atho gahaṭṭhā gharamāvasantā;

Appossukko paraputtesu hutvā, eko care khaggavisāṇakappo.

‘‘Oropayitvā gihibyañjanāni, sañchinnapatto yathā koviḷāro;

Chetvāna vīro gihibandhanāni, eko care khaggavisāṇakappo.

‘‘Sace labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ;

Abhibhuyya sabbāni parissayāni, careyya tenattamano satīmā.

‘‘No ce labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ;

Rājāva raṭṭhaṃ vijitaṃ pahāya, eko care mātaṅgaraññeva nāgo.

‘‘Addhā pasaṃsāma sahāyasampadaṃ, seṭṭhā samā sevitabbā sahāyā;

Ete aladdhā anavajjabhojī, eko care khaggavisāṇakappo.

‘‘Disvā suvaṇṇassa pabhassarāni, kammāraputtena suniṭṭhitāni;

Saṅghaṭṭamānāni duve bhujasmiṃ, eko care khaggavisāṇakappo.

‘‘Evaṃ dutīyena sahā mamassa, vācābhilāpo abhisajjanā vā;

Etaṃ bhayaṃ āyatiṃ pekkhamāno, eko care khaggavisāṇakappo.

‘‘Kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittaṃ;

Ādīnavaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo.

‘‘Ītī ca gaṇḍo ca upaddavo ca, rogo ca sallañca bhayañca metaṃ;

Etaṃ bhayaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo.

‘‘Sītañca uṇhañca khudaṃ pipāsaṃ, vātātape ḍaṃsasarīsape ca;

Sabbānipetāni abhibbhavitvā, eko care khaggavisāṇakappo.

‘‘Nāgova yūthāni vivajjayitvā, sañjātakhandho padumī uḷāro;

Yathābhirantaṃ viharaṃ araññe, eko care khaggavisāṇakappo.

‘‘Aṭṭhānataṃ saṅgaṇikāratassa, yaṃ phassaye sāmayikaṃ vimuttiṃ;

Ādiccabandhussa vaco nisamma, eko care khaggavisāṇakappo.

‘‘Diṭṭhīvisūkāni upātivatto, patto niyāmaṃ paṭiladdhamaggo;

Uppannañāṇomhi anaññaneyyo, eko care khaggavisāṇakappo.

‘‘Nillolupo nikkuho nippipāso, nimmakkha niddhantakasāvamoho;

Nirāsayo sabbaloke bhavitvā, eko care khaggavisāṇakappo.

‘‘Pāpaṃ sahāyaṃ parivajjayetha, anatthadassiṃ visame niviṭṭhaṃ;

Sayaṃ na seve pasutaṃ pamattaṃ, eko care khaggavisāṇakappo.

‘‘Bahussutaṃ dhammadharaṃ bhajetha, mittaṃ uḷāraṃ paṭibhānavantaṃ;

Aññāya atthāni vineyya kaṅkhaṃ, eko care khaggavisāṇakappo.

‘‘Khiḍḍaṃ ratiṃ kāmasukhañca loke, analaṅkaritvā anapekkhamāno;

Vibhūsaṭṭhānā virato saccavādī, eko care khaggavisāṇakappo.

‘‘Puttañca dāraṃ pitarañca mātaraṃ, dhanāni dhaññāni ca bandhavāni;

Hitvāna kāmāni yathodhikāni, eko care khaggavisāṇakappo.

‘‘Saṅgo eso parittamettha sokhyaṃ, appassādo dukkhamevettha bhiyyo;

Gaḷo eso iti ñatvā matimā, eko care khaggavisāṇakappo.

‘‘Sandālayitvāna saṃyojanāni, jālaṃva bhetvā salilambucārī,

Aggīva daḍḍhaṃ anivattamāno, eko care khaggavisāṇakappo.

‘‘Okkhittacakkhū na ca pādalolo, guttindriyo rakkhitamānasāno;

Anavassuto apariḍayhamāno, eko care khaggavisāṇakappo.

‘‘Ohārayitvā gihibyañjanāni, sañchannapatto yathā pārichatto;

Kāsāyavattho abhinikkhamitvā, eko care khaggavisāṇakappo.

‘‘Rasesu gedhaṃ akaraṃ alolo, anaññaposī sapadānacārī;

Kule kule appaṭibaddhacitto, eko care khaggavisāṇakappo.

‘‘Pahāya pañcāvaraṇāni cetaso, upakkilese byapanujja sabbe;

Anissito chejja sinehadosaṃ, eko care khaggavisāṇakappo.

‘‘Vipiṭṭhikatvāna sukhañca dukkhaṃ, pubbeva somanassadomanassaṃ;

Laddhānupekkhaṃ samathaṃ visuddhaṃ, eko care khaggavisāṇakappo.

‘‘Āraddhavīriyo paramatthapattiyā, alīnacitto akusītavutti;

Daḷhanikkamo thāmabalūpapanno, eko care khaggavisāṇakappo.

‘‘Paṭisallānaṃ jhānamariñcamāno, dhammesu niccaṃ anudhammacārī;

Ādīnavaṃ sammasitā bhavesu, eko care khaggavisāṇakappo.

‘‘Taṇhakkhayaṃ patthayamappamatto, aneḷamūgo sutavā satīmā;

Saṅkhātadhammo niyato padhānavā, eko care khaggavisāṇakappo.

‘‘Sīhova saddesu asantasanto, vātova jālamhi asajjamāno;

Padumaṃva toyena alimpamāno, eko care khaggavisāṇakappo.

‘‘Sīho yathā dāṭhabalī pasayha, rājā migānaṃ abhibhuyya cārī;

Sevetha pantāni senāsanāni, eko care khaggavisāṇakappo.

‘‘Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ, āsevamāno muditañca kāle;

Sabbena lokena avirujjhamāno, eko care khaggavisāṇakappo.

‘‘Rāgañca dosañca pahāya mohaṃ, sandālayitvāna saṃyojanāni;

Asantasaṃ jīvitasaṅkhayamhi, eko care khaggavisāṇakappo.

‘‘Bhajanti sevanti ca kāraṇatthā, nikkāraṇā dullabhā ajja mittā;

Attatthapaññā asucīmanussā, eko care khaggavisāṇakappo’’ti.

Tattha sabbesu bhūtesūti khaggavisāṇapaccekabuddhāpadānasuttaṃ. Kā uppatti? Sabbasuttānaṃ catubbidhā uppatti – attajjhāsayato, parajjhāsayato, aṭṭhuppattito, pucchāvasitoti. Tattha khaggavisāṇasuttassa avisesena pucchāvasito uppatti. Visesena pana yasmā ettha kāci gāthā tena tena paccekabuddhena puṭṭhena vuttā, kāci apuṭṭhena attanā adhigatamagganayānurūpaṃ udānaṃyeva udānentena, tasmā kāyaci gāthāya pucchāvasito, kāyaci attajjhāsayato uppatti. Tattha yā ayaṃ avisesena pucchāvasito uppatti, sā ādito pabhuti evaṃ veditabbā –

Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati. Atha kho āyasmato ānandassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘buddhānaṃ patthanā ca abhinīhāro ca dissati, tathā sāvakānaṃ, paccekabuddhānaṃ na dissati, yaṃnūnāhaṃ bhagavantaṃ upasaṅkamitvā puccheyya’’nti? So paṭisallānā vuṭṭhito bhagavantaṃ upasaṅkamitvā yathākkamena etamatthaṃ pucchi. Athassa bhagavā pubbayogāvacarasuttaṃ abhāsi –

‘‘Pañcime, ānanda, ānisaṃsā pubbayogāvacare diṭṭheva dhamme paṭikacceva aññaṃ ārādheti. No ce diṭṭheva dhamme paṭikacceva aññaṃ ārādheti, atha maraṇakāle aññaṃ ārādheti. Atha devaputto samāno aññaṃ ārādheti. Atha buddhānaṃ sammukhībhāve khippābhiñño hoti. Atha pacchime kāle paccekasambuddho hotī’’ti.

Evaṃ vatvā puna āha –

‘‘Paccekasambuddhā nāma, ānanda, abhinīhārasampannā pubbayogāvacarā honti, tasmā paccekabuddhabuddhasāvakānaṃ sabbesaṃ patthanā ca abhinīhāro ca icchitabbo’’ti.

So āha – ‘‘buddhānaṃ, bhante, patthanā kīva ciraṃ vaṭṭatī’’ti. Buddhānaṃ, ānanda, heṭṭhimaparicchedena cattāri asaṅkhyeyyāni kappasatasahassañca, majjhimaparicchedena aṭṭha asaṅkhyeyyāni kappasatasahassañca, uparimaparicchedena soḷasa asaṅkhyeyyāni kappasatasahassañca. Ete ca bhedā paññādhikasaddhādhikavīriyādhikānaṃ vasena ñātabbā. Paññādhikānañhi saddhā mandā hoti, paññā tikkhā. Saddhādhikānaṃ paññā majjhimā hoti, saddhā tikkhā. Vīriyādhikānaṃ saddhā paññā mandā hoti, vīriyaṃ tikkhanti. Appatvā pana cattāri asaṅkhyeyyāni kappasatasahassañca divase divase vessantaradānasadisaṃ dānaṃ dentopi tadanurūpe sīlādipāramidhamme ācinantopi antarā buddho bhavissatīti netaṃ ṭhānaṃ vijjati. Kasmā? Ñāṇaṃ gabbhaṃ na gaṇhāti, vepullaṃ nāpajjati, paripākaṃ na gacchatīti. Yathā nāma timāsacatumāsapañcamāsaccayena nipphajjanakaṃ sassaṃ taṃ taṃ kālaṃ appatvā divase divase satakkhattuṃ sahassakkhattuṃ keḷāyantopi udakena siñcantopi antarā pakkhena vā māsena vā nipphādessatīti netaṃ ṭhānaṃ vijjati. Kasmā? Sassaṃ gabbhaṃ na gaṇhāti, vepullaṃ nāpajjati, paripākaṃ na gacchatīti. Evamevaṃ appatvā cattāri asaṅkhyeyyāni kappasatasahassañca antarā buddho bhavissatīti netaṃ ṭhānaṃ vijjati. Tasmā yathāvuttameva kālaṃ pāramipūraṇaṃ kātabbaṃ ñāṇaparipākatthāya. Ettakenāpi ca kālena buddhattaṃ patthayato abhinīhārakaraṇe aṭṭha sampattiyo icchitabbā. Ayañhi –

‘‘Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;

Pabbajjā guṇasampatti, adhikāro ca chandatā;

Aṭṭhadhammasamodhānā, abhinīhāro samijjhati’’. (bu. vaṃ. 2.59);

Abhinīhāroti mūlapaṇidhānassetaṃ adhivacanaṃ. Tattha manussattanti manussajāti. Aññatra hi manussajātiyā avasesajātīsu devajātiyampi ṭhitassa paṇidhi na ijjhati, tattha ṭhitena pana buddhattaṃ patthayantena dānādīni puññakammāni katvā manussattaṃyeva patthetabbaṃ, tattha ṭhatvā paṇidhi kātabbo. Evañhi samijjhati. Liṅgasampattīti purisabhāvo. Mātugāmanapuṃsakaubhatobyañjanakānañhi manussajātiyaṃ ṭhitānampi paṇidhi na ijjhati. Tattha ṭhitena pana buddhattaṃ patthentena dānādīni puññakammāni katvā purisabhāvoyeva patthetabbo, tattha ṭhatvā paṇidhi kātabbo. Evañhi samijjhati. Hetūti arahattassa upanissayasampatti. Yo hi tasmiṃ attabhāve vāyamanto arahattaṃ pāpuṇituṃ samattho, tassa paṇidhi samijjhati, no itarassa yathā sumedhapaṇḍitassa. So hi dīpaṅkarapādamūle pabbajitvā tenattabhāvena arahattaṃ pāpuṇituṃ samattho ahosi. Satthāradassananti buddhānaṃ sammukhādassanaṃ. Evañhi ijjhati, no aññathā yathā sumedhapaṇḍitassa. So hi dīpaṅkaraṃ sammukhā disvā paṇidhiṃ akāsi. Pabbajjāti anagāriyabhāvo. So ca kho sāsane vā kammavādikiriyavāditāpasaparibbājakanikāye vā vaṭṭati yathā sumedhapaṇḍitassa. So hi sumedho nāma tāpaso hutvā paṇidhiṃ akāsi. Guṇasampattīti jhānādiguṇapaṭilābho . Pabbajitassapi hi guṇasampannasseva ijjhati, no itarassa yathā sumedhapaṇḍitassa. So hi pañcābhiñño ca aṭṭhasamāpattilābhī ca hutvā paṇidhesi. Adhikāroti adhikakāro, pariccāgoti attho. Jīvitādipariccāgañhi katvā paṇidahatoyeva ijjhati, no itarassa yathā sumedhapaṇḍitassa. So hi –

‘‘Akkamitvāna maṃ buddho, saha sissehi gacchatu;

Mā naṃ kalale akkamittha, hitāya me bhavissatī’’ti. (bu. vaṃ. 2.53);

Evaṃ attapariccāgaṃ katvā paṇidhesi. Chandatāti kattukamyatā. Sā yassa balavatī hoti, tassa ijjhati paṇidhi. Sā ca sace koci vadeyya ‘‘ko cattāri asaṅkhyeyyāni kappasatasahassañca niraye paccitvā buddhattaṃ icchatī’’ti. Taṃ sutvā yo ‘‘aha’’nti vattuṃ ussahati, tassa balavatīti veditabbā. Tathā yadi koci vadeyya ‘‘ko sakalacakkavāḷaṃ vītaccikānaṃ aṅgārānaṃ pūraṃ akkamitvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ sattisūlehi ākiṇṇaṃ akkamanto atikkamitvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ samatittikaṃ udakapuṇṇaṃ uttaritvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ nirantaraṃ veḷugumbasañchannaṃ maddanto atikkamitvā buddhattaṃ icchatī’’ti, taṃ sutvā yo ‘‘aha’’nti vattuṃ ussahati, tassa balavatīti veditabbā. Evarūpena ca kattukamyatāchandena samannāgato sumedhapaṇḍito paṇidhesīti.

Evaṃ samiddhābhinīhāro ca bodhisatto imāni aṭṭhārasa abhabbaṭṭhānāni na upeti. So hi tato pabhuti na jaccandho hoti na jaccapadhiro, na ummattako, na eḷamugo, na pīṭhasappi , na milakkhesu uppajjati, na dāsiyā kucchimhi nibbattati, na niyatamicchādiṭṭhiko hoti, nāssa liṅgaṃ parivattati, na pañcānantariyakammāni karoti, na kuṭṭhī hoti, na tiracchānayoniyaṃ vaṭṭakato pacchimattabhāvo hatthito adhikattabhāvo hoti, na khuppipāsikanijjhāmataṇhikapetesu uppajjati, na kālakañcikāsuresu, na avīciniraye, na lokantarikesu uppajjati. Kāmāvacaresu pana na māro hoti, rūpāvacaresu na asaññībhave, na suddhāvāsesu uppajjati, na arūpabhavesu, na aññaṃ cakkavāḷaṃ saṅkamati.

Yā cimā ussāho ca ummaṅgo ca avatthānañca hitacariyā cāti catasso buddhabhūmiyo, tāhi samannāgato hoti. Tattha –

‘‘Ussāho vīriyaṃ vuttaṃ, ummaṅgo paññā pavuccati;

Avatthānaṃ adhiṭṭhānaṃ, hitacariyā mettābhāvanā’’ti. –

Veditabbā. Ye ca ime nekkhammajjhāsayo, pavivekajjhāsayo, alobhajjhāsayo, adosajjhāsayo, amohajjhāsayo, nissaraṇajjhāsayoti cha ajjhāsayā bodhiparipākāya saṃvattanti, yehi samannāgatattā nekkhammajjhāsayā ca bodhisattā kāmesu dosadassāvino, pavivekajjhāsayā ca bodhisattā saṅgaṇikāya dosadassāvino, alobhajjhāsayā ca bodhisattā lobhe dosadassāvino, adosajjhāsayā ca bodhisattā dose dosadassāvino, amohajjhāsayā ca bodhisattā mohe dosadassāvino, nissaraṇajjhāsayā ca bodhisattā sabbabhavesu dosadassāvinoti vuccanti, tehi ca samannāgato hoti.

Paccekabuddhānaṃ pana kīva ciraṃ patthanā vaṭṭatīti? Paccekabuddhānaṃ dve asaṅkhyeyyāni kappasatasahassañca, tato oraṃ na sakkā, pubbe vuttanayenevettha kāraṇaṃ veditabbaṃ. Ettakenāpi ca kālena paccekabuddhattaṃ patthayato abhinīhārakaraṇe pañca sampattiyo icchitabbā. Tesañhi –

‘‘Manussattaṃ liṅgasampatti, vigatāsavadassanaṃ;

Adhikāro ca chandatā, ete abhinīhārakāraṇā’’.

Tattha vigatāsavadassananti buddhapaccekabuddhabuddhasāvakānaṃ yassa kassaci dassananti attho. Sesaṃ vuttanayameva.

Atha ‘‘sāvakānaṃ patthanā kittakaṃ vaṭṭatī’’ti? Dvinnaṃ aggasāvakānaṃ ekaṃ asaṅkhyeyyaṃ kappasatasahassañca, asītimahāsāvakānaṃ kappasatasahassameva. Tathā buddhassa mātāpitūnaṃ upaṭṭhākassa puttassa cāti, tato oraṃ na sakkā, tattha kāraṇaṃ vuttanayameva. Imesaṃ pana sabbesampi adhikāro ca chandatāti dvaṅgasamannāgatoyeva abhinīhāro hoti.

Evaṃ imāya patthanāya iminā ca abhinīhārena yathāvuttappabhedaṃ kālaṃ pāramiyo pūretvā buddhā loke uppajjantā khattiyakule vā brāhmaṇakule vā uppajjanti, paccekabuddhā khattiyabrāhmaṇagahapatikulānaṃ aññatarasmiṃ, aggasāvakā pana buddhā viya khattiyabrāhmaṇakulesveva. Sabbabuddhā saṃvaṭṭamāne kappe na uppajjanti, vivaṭṭamāne kappe uppajjanti, tathā paccekabuddhā. Te pana buddhānaṃ uppajjanakāle na uppajjanti. Buddhā sayañca bujjhanti, pare ca bodhenti. Paccekabuddhā sayameva bujjhanti, na pare bodhenti. Attharasameva paṭivijjhanti, na dhammarasaṃ. Na hi te lokuttaradhammaṃ paññattiṃ āropetvā desetuṃ sakkonti, mūgena diṭṭhasupino viya vanacarakena nagare sāyitabyañjanaraso viya ca nesaṃ dhammābhisamayo hoti. Sabbaṃ iddhisamāpattipaṭisambhidāpabhedaṃ pāpuṇanti. Guṇavisiṭṭhatāya buddhānaṃ heṭṭhā sāvakānaṃ upari honti, na aññe pabbājetvā ābhisamācārikaṃ sikkhāpenti, ‘‘cittasallekho kātabbo, vosānaṃ nāpajjitabba’’nti iminā uddesena uposathaṃ karonti, ajja uposathoti vacanamattena vā, uposathaṃ karontā ca gandhamādane mañjūsakarukkhamūle ratanamāḷe sannipatitvā karontīti. Evaṃ bhagavā āyasmato ānandassa paccekabuddhānaṃ sabbākāraparipūraṃ patthanañca abhinīhārañca kathetvā idāni imāya patthanāya iminā ca abhinīhārena samudāgate te te paccekabuddhe kathetuṃ ‘‘sabbesu bhūtesu nidhāya daṇḍa’’ntiādinā nayena imaṃ khaggavisāṇasuttaṃ abhāsi. Ayaṃ tāva avisesena pucchāvasito khaggavisāṇasuttassa uppatti.

Idāni visesena vattabbā. Tattha imissā tāva gāthāya evaṃ uppatti veditabbā – ayaṃ kira paccekabuddho paccekabodhisattabhūmiṃ ogāhanto dve asaṅkhyeyyāni kappasatasahassañca pāramiyo pūretvā kassapassa bhagavato sāsane pabbajitvā āraññiko hutvā gatapaccāgatavattaṃ pūrento samaṇadhammaṃ akāsi. Etaṃ kira vattaṃ aparipūretvā paccekabodhiṃ pāpuṇanto nāma natthi . Kiṃ panetaṃ gatapaccāgatavattaṃ nāma? Haraṇapaccāharaṇanti. Taṃ yathā vibhūtaṃ hoti, tathā kathessāma.

Idha ekacco bhikkhu harati na paccāharati, ekacco paccāharati na harati, ekacco neva harati na paccāharati, ekacco harati ca paccāharati ca. Tattha yo bhikkhu pageva vuṭṭhāya cetiyaṅgaṇabodhiyaṅgaṇavattaṃ katvā bodhirukkhe udakaṃ āsiñcitvā pānīyaghaṭaṃ pūretvā pānīyamāḷe ṭhapetvā ācariyavattaṃ upajjhāyavattaṃ katvā dveasīti khandhakavattāni ca cuddasa mahāvattāni samādāya vattati. So sarīraparikammaṃ katvā senāsanaṃ pavisitvā yāva bhikkhācāravelā, tāva vivittāsane vītināmetvā velaṃ ñatvā nivāsetvā kāyabandhanaṃ bandhitvā uttarāsaṅgaṃ katvā saṅghāṭiṃ khandhe karitvā pattaṃ aṃse ālaggetvā kammaṭṭhānaṃ manasi karonto cetiyaṅgaṇaṃ gantvā cetiyañca bodhiñca vanditvā gāmasamīpe cīvaraṃ pārupitvā pattaṃ ādāya gāmaṃ piṇḍāya pavisati. Evaṃ paviṭṭho ca lābhī bhikkhu puññavā upāsakehi sakkato garukato upaṭṭhākakule vā paṭikkamanasālāyaṃ vā paṭikkamitvā upāsakehi taṃ taṃ pañhaṃ pucchiyamāno tesaṃ pañhavissajjanena dhammadesanāvikkhepena ca taṃ manasikāraṃ chaḍḍetvā nikkhamati. Vihāraṃ āgatopi bhikkhūhi pañhaṃ puṭṭho katheti, dhammaṃ bhaṇati, taṃ taṃ byāpārañca āpajjati. Pacchābhattampi purimayāmampi majjhimayāmampi evaṃ bhikkhūhi saddhiṃ papañcetvā kāyaduṭṭhullābhibhūto pacchimayāmepi sayati, neva kammaṭṭhānaṃ manasi karoti. Ayaṃ vuccati ‘‘harati na paccāharatī’’ti.

Yo pana byādhibahulo hoti, bhuttāhāro paccūsasamaye na sammā pariṇamati. Pageva vuṭṭhāya yathāvuttaṃ vattaṃ kātuṃ na sakkoti kammaṭṭhānaṃ vā manasi kātuṃ, aññadatthu yāguṃ vā khajjakaṃ vā bhesajjaṃ vā bhattaṃ vā patthayamāno kālasseva pattacīvaramādāya gāmaṃ pavisati. Tattha yāguṃ vā khajjakaṃ vā bhesajjaṃ vā bhattaṃ vā laddhā pattaṃ nīharitvā bhattakiccaṃ niṭṭhāpetvā paññattāsane nisinno kammaṭṭhānaṃ manasi karitvā visesaṃ patvā vā apatvā vā vihāraṃ āgantvā teneva manasikārena viharati. Ayaṃ vuccati ‘‘paccāharati na haratī’’ti. Edisā hi bhikkhū yāguṃ pivitvā vipassanaṃ vaḍḍhetvā buddhasāsane arahattaṃ pattā gaṇanapathaṃ vītivattā, sīhaḷadīpeyeva tesu tesu gāmesu āsanasālāyaṃ taṃ āsanaṃ natthi, yattha bhikkhū nisinnā yāguṃ pivitvā arahattaṃ appattā.

Yo pana pamādavihārī hoti nikkhittadhuro, sabbavattāni bhinditvā pañcavidhacetokhilavinibandhanabaddhacitto viharanto kammaṭṭhānamanasikāramananuyutto gāmaṃ piṇḍāya pavisitvā gihīhi saddhiṃ kathāpapañcena papañcito tucchakova nikkhamati. Ayaṃ vuccati ‘‘neva harati na paccāharatī’’ti.

Yo pana pageva vuṭṭhāya purimanayeneva sabbavattāni paripūretvā yāva bhikkhācāravelā, tāva pallaṅkaṃ ābhujitvā kammaṭṭhānaṃ manasi karoti. Kammaṭṭhānaṃ nāma duvidhaṃ – sabbatthakañca pārihāriyañca. Tattha sabbatthakaṃ nāma mettā ca maraṇānussati ca. Tañhi sabbattha atthayitabbaṃ icchitabbanti ‘‘sabbatthaka’’nti vuccati. Mettā nāma āvāsādīsu sabbattha icchitabbā. Āvāsesu hi mettāvihārī bhikkhu sabrahmacārīnaṃ piyo hoti manāpo, tena phāsu asaṅghaṭṭho viharati. Devatāsu mettāvihārī devatāhi rakkhitagopito sukhaṃ viharati. Rājarājamahāmattādīsu mettāvihārī tehi mamāyito sukhaṃ viharati. Gāmanigamādīsu mettāvihārī sabbattha bhikkhācariyādīsu manussehi sakkato garukato sukhaṃ viharati. Maraṇānussatibhāvanāya jīvitanikantiṃ pahāya appamatto viharati.

Yaṃ pana sadā pariharitabbaṃ cariyānukūlena gahitaṃ. Taṃ dasāsubhakasiṇānussatīsu aññataraṃ, catudhātuvavatthānameva vā, taṃ sadā pariharitabbato rakkhitabbato bhāvetabbato ca ‘‘pārihāriya’’nti vuccati, mūlakammaṭṭhānantipi tadeva. Atthakāmā hi kulaputtā sāsane pabbajitvā dasapi vīsampi tiṃsampi cattālīsampi paññāsampi satampi ekato vasantā katikavattaṃ katvā viharanti – ‘‘āvuso, tumhe na iṇaṭṭā na bhayaṭṭā na jīvikāpakatā pabbajitā, dukkhā muccitukāmā panettha pabbajitā. Tasmā gamane uppannakilese gamaneyeva niggaṇhatha, ṭhāne, nisajjāya, sayane uppannakilese sayaneyeva niggaṇhathā’’ti.

Te evaṃ katikavattaṃ katvā bhikkhācāraṃ gacchantā aḍḍhausabhausabhaaḍḍhagāvutagāvutantaresu pāsāṇā honti, tāya saññāya kammaṭṭhānaṃ manasikarontāva gacchanti. Sace kassaci gamane kileso uppajjati, so tattheva naṃ niggaṇhāti. Tathā asakkonto tiṭṭhati, athassa pacchato āgacchantopi tiṭṭhati. So ‘‘ayaṃ bhikkhu tuyhaṃ uppannaṃ vitakkaṃ jānāti, ananucchavikaṃ te eta’’nti attānaṃ paṭicodetvā vipassanaṃ vaḍḍhetvā tattheva ariyabhūmiṃ okkamati. Tathā asakkonto nisīdati. Athassa pacchato āgacchantopi nisīdatīti. Soyeva nayo ariyabhūmiṃ okkamituṃ asakkontopi taṃ kilesaṃ vikkhambhetvā kammaṭṭhānaṃ manasikarontova gacchati , na kammaṭṭhānavippayuttena cittena pādaṃ uddharati. Uddharati ce, paṭinivattitvā purimapadeseyeva tiṭṭhati. Ālindakavāsī mahāphussadevatthero viya.

So kira ekūnavīsativassāni gatapaccāgatavattaṃ pūrento evaṃ vihāsi. Manussāpi sudaṃ antarāmagge kasantā ca vapantā ca maddantā ca kammāni karontā ca theraṃ tathā gacchantaṃ disvā ‘‘ayaṃ thero punappunaṃ nivattitvā gacchati, kiṃ nu kho maggamūḷho, udāhu kiñci pamuṭṭho’’ti samullapanti. So taṃ anādiyitvā kammaṭṭhānayuttena citteneva samaṇadhammaṃ karonto vīsativassabbhantare arahattaṃ pāpuṇi. Arahattapattadivaseyevassa caṅkamanakoṭiyaṃ adhivatthā devatā aṅgulīhi dīpaṃ ujjāletvā aṭṭhāsi, cattāropi mahārājāno sakko ca devānamindo brahmā ca sahampati upaṭṭhānaṃ āgamiṃsu. Tañca obhāsaṃ disvā vanavāsī mahātissatthero taṃ dutiyadivase pucchi – ‘‘rattibhāge āyasmato santike obhāso ahosi, kiṃ so’’ti? Thero vikkhepaṃ karonto ‘‘obhāso nāma dīpobhāsopi hoti maṇiobhāsopī’’ti evamādimāha. So ‘‘paṭicchādetha tumhe’’ti nibaddho ‘‘āmā’’ti paṭijānitvā ārocesi.

Kāḷavallimaṇḍapavāsī mahānāgatthero viya ca. Sopi kira gatapaccāgatavattaṃ pūrento ‘‘paṭhamaṃ tāva bhagavato mahāpadhānaṃ pūjessāmī’’ti satta vassāni ṭhānacaṅkamameva adhiṭṭhāsi, puna soḷasa vassāni gatapaccāgatavattaṃ pūretvā arahattaṃ pāpuṇi. Evaṃ kammaṭṭhānamanuyuttacitteneva pādaṃ uddharanto vippayuttena cittena uddhaṭe paṭinivattanto gāmasamīpaṃ gantvā ‘‘gāvī nu kho pabbajito nu kho’’ti āsaṅkanīyappadese ṭhatvā saṅghāṭiṃ pārupitvā pattaṃ gahetvā gāmadvāraṃ patvā kacchakantarato udakaṃ gahetvā gaṇḍūsaṃ katvā gāmaṃ pavisati ‘‘bhikkhaṃ vā dātuṃ vandituṃ vā upagate manusse ‘dīghāyukā hothā’ti vacanamattenāpi mā me kammaṭṭhānavikkhepo ahosī’’ti. Sace pana naṃ ‘‘ajja, bhante, kiṃ sattamī, udāhu aṭṭhamī’’ti divasaṃ pucchanti, udakaṃ gilitvā āroceti. Sace divasapucchakā na honti, nikkhamanavelāyaṃ gāmadvāre niṭṭhubhitvāva yāti.

Sīhaḷadīpe kalambatitthavihāre vassūpagatā paññāsa bhikkhū viya ca. Te kira vassūpanāyikauposathadivase katikavattaṃ akaṃsu – ‘‘arahattaṃ appatvā na aññamaññaṃ ālapissāmā’’ti. Gāmañca piṇḍāya pavisantā gāmadvāre udakagaṇḍūsaṃ katvā pavisiṃsu, divase pucchite udakaṃ gilitvā ārocesuṃ, apucchite gāmadvāre niṭṭhubhitvā vihāraṃ āgamaṃsu. Tattha manussā niṭṭhubhanaṭṭhānaṃ disvā jāniṃsu – ‘‘ajja eko āgato, ajja dve’’ti . Evañca cintesuṃ – ‘‘kiṃ nu kho ete amheheva saddhiṃ na sallapanti , udāhu aññamaññampi, yadi aññamaññampi na sallapanti, addhā vivādajātā bhavissanti, handa nesaṃ aññamaññaṃ khamāpessāmā’’ti. Sabbe vihāraṃ agamaṃsu. Tattha paññāsāya bhikkhūsu vassaṃ upagatesu dve bhikkhū ekokāse nāddasaṃsu. Tato tesu yo cakkhumā puriso, so evamāha – ‘‘na, bho, kalahakārakānaṃ vasanokāso īdiso hoti, susammaṭṭhaṃ cetiyaṅgaṇaṃ bodhiyaṅgaṇaṃ, sunikkhittā sammajjaniyo, sūpaṭṭhapitaṃ pānīyaparibhojanīya’’nti, te tato nivattā. Tepi bhikkhū antovasseyeva vipassanaṃ vaḍḍhetvā arahattaṃ patvā mahāpavāraṇāya visuddhipavāraṇaṃ pavāresuṃ.

Evaṃ kāḷavallimaṇḍapavāsī mahānāgatthero viya kalambatitthavihāre vassūpagatā bhikkhū viya ca kammaṭṭhānayutteneva cittena pādaṃ uddharanto gāmasamīpaṃ gantvā udakagaṇḍūsaṃ katvā vīthiyo sallakkhetvā yattha surāsoṇḍadhuttādayo kalahakārakā caṇḍahatthiassādayo vā natthi, taṃ vīthiṃ paṭipajjati. Tattha ca piṇḍāya caranto na turitaturito javena gacchati, javanapiṇḍapātikadhutaṅgaṃ nāma natthi, visamabhūmibhāgappattaṃ pana udakabharitasakaṭamiva niccalo hutvā gacchati. Anugharaṃ paviṭṭho ca dātukāmaṃ vā adātukāmaṃ vā sallakkhetuṃ tadanurūpaṃ kālaṃ āgamento bhikkhaṃ gahetvā patirūpe okāse nisīditvā kammaṭṭhānaṃ manasikaronto āhāre paṭikkūlasaññaṃ upaṭṭhapetvā akkhabbhañjanavaṇālepanaputtamaṃsūpamāvasena paccavekkhanto aṭṭhaṅgasamannāgataṃ āhāraṃ āhāreti neva davāya na madāya…pe… bhuttāvī ca udakakiccaṃ katvā muhuttaṃ bhattakilamathaṃ vinodetvā yathā purebhattaṃ, evaṃ pacchābhattaṃ, purimayāmaṃ pacchimayāmañca kammaṭṭhānaṃ manasi karoti. Ayaṃ vuccati ‘‘harati ca paccāharati cā’’ti. Evametaṃ haraṇapaccāharaṇaṃ gatapaccāgatavattanti vuccati.

Etaṃ pūrento yadi upanissayasampanno hoti, paṭhamavaye eva arahattaṃ pāpuṇāti. No ce paṭhamavaye pāpuṇāti, atha majjhimavaye pāpuṇāti. No ce majjhimavaye pāpuṇāti, atha maraṇasamaye pāpuṇāti. No ce maraṇasamaye pāpuṇāti, atha devaputto hutvā pāpuṇāti. No ce devaputto hutvā pāpuṇāti, atha paccekasambuddho hutvā parinibbāti. No ce paccekasambuddho hutvā parinibbāti, atha buddhānaṃ sammukhībhāve khippābhiñño hoti seyyathāpi thero bāhiyo, mahāpañño vā hoti seyyathāpi thero sāriputtoti.

Ayaṃ pana paccekabodhisatto kassapassa bhagavato sāsane pabbajitvā āraññiko hutvā vīsati vassasahassāni etaṃ gatapaccāgatavattaṃ pūretvā kālaṃ katvā kāmāvacaradevaloke uppajji. Tato cavitvā bārāṇasirañño aggamahesiyā kucchimhi paṭisandhiṃ aggahesi. Kusalā itthiyo tadaheva gabbhasaṇṭhānaṃ jānanti. Sā ca tāsaṃ aññatarā , tasmā esāpi taṃ gabbhapatiṭṭhānaṃ rañño nivedesi. Dhammatā esā, yaṃ puññavante satte gabbhe uppanne mātugāmo gabbhaparihāraṃ labhati. Tasmā rājā tassā gabbhaparihāraṃ adāsi. Sā tato pabhuti nāccuṇhaṃ kiñci ajjhoharituṃ labhati, nātisītaṃ nāccambilaṃ nātiloṇaṃ nātikaṭukaṃ nātitittakaṃ. Accuṇhe hi mātarā ajjhohaṭe gabbhassa lohakumbhivāso viya hoti, atisīte lokantarikavāso viya, accambilaloṇakaṭukatittakesu bhuttesu satthena phāletvā ambilādīhi sittāni viya dārakassa aṅgāni tibbavedanāni honti. Aticaṅkamanaṭṭhānanisajjasayanatopi naṃ nivārenti ‘‘kucchigatassa sañcalanadukkhaṃ mā ahosī’’ti. Mudukattharaṇatthatāya bhūmiyā caṅkamanādīni mattāya kātuṃ labhati, vaṇṇagandhādisampannaṃ sāduṃ sappāyaṃ annapānaṃ bhuñjituṃ labhati. Pariggahetvāva naṃ caṅkamāpenti nisīdāpenti vuṭṭhāpenti.

Sā evaṃ parihariyamānā gabbhaparipākakāle sūtigharaṃ pavisitvā paccūsasamaye puttaṃ vijāyi pakkatelamadditamanosilāpiṇḍisadisaṃ dhaññapuññalakkhaṇūpetaṃ. Tato naṃ pañcamadivase alaṅkatapaṭiyattaṃ rañño dassesuṃ, rājā tuṭṭho chasaṭṭhiyā dhātīhi upaṭṭhāpesi. So sabbasampattīhi vaḍḍhamāno nacirasseva viññutaṃ pāpuṇi. Soḷasavassuddesikaṃ naṃ rājā rajjena abhisiñci, vividhanāṭakāhi ca upaṭṭhāpesi. Abhisitto rājaputto rajjaṃ kāresi nāmena brahmadatto, sakalajambudīpe vīsatiyā nagarasahassesu. Jambudīpe kira pubbe caturāsīti nagarasatasahassāni ahesuṃ, tāni parihāyantāni saṭṭhi ahesuṃ, tato parihāyantāni cattālīsaṃ, sabbaparihāyanakāle pana vīsatisahassāni honti. Ayañca brahmadatto sabbaparihāyanakāle uppajji, tenassa vīsati nagarasahassāni ahesuṃ vīsati pāsādasahassāni, vīsati hatthisahassāni, vīsati assasahassāni, vīsati rathasahassāni, vīsati pattisahassāni, vīsati itthisahassāni orodhā ca nāṭakitthiyo ca, vīsati amaccasahassāni.

So mahārajjaṃ kārayamānoyeva kasiṇaparikammaṃ katvā pañca abhiññāyo, aṭṭha samāpattiyo ca nibbattesi. Yasmā pana abhisittaraññā nāma avassaṃ aṭṭakaraṇe nisīditabbaṃ, tasmā ekadivasaṃ pageva pātarāsaṃ bhuñjitvā vinicchayaṭṭhāne nisīdi. Tattha uccāsaddamahāsaddaṃ akaṃsu, so ‘‘ayaṃ saddo samāpattiyā upakkileso’’ti pāsādatalaṃ abhiruhitvā ‘‘samāpattiṃ appemī’’ti nisinno nāsakkhi appetuṃ rajjavikkhepena samāpatti parihīnā. Tato cintesi – ‘‘kiṃ rajjaṃ varaṃ, udāhu samaṇadhammo’’ti? Tato ‘‘rajjasukhaṃ parittaṃ anekādīnavaṃ, samaṇadhammasukhaṃ pana vipulaṃ anekānisaṃsaṃ uttamapurisehi sevitañcā’’ti ñatvā aññataraṃ amaccaṃ āṇāpesi ‘‘imaṃ rajjaṃ dhammena samena anusāsa, mā kho adhammakāraṃ kāresī’’ti sabbaṃ tassa niyyātetvā pāsādaṃ abhiruhitvā samāpattisukhena vītināmesi, na koci upasaṅkamituṃ labhati aññatra mukhadhovanadantakaṭṭhadāyakabhattanīhārakādīhi.

Tato addhamāsamatte vītikkante mahesī pucchi – ‘‘rājā uyyānagamanabaladassananāṭakādīsu katthaci na dissati, kuhiṃ gato’’ti? Tassā tamatthaṃ ārocesuṃ. Sā amaccassa pāhesi – ‘‘rajje paṭicchite ahampi paṭicchitā homi, etu mayā saddhiṃ saṃvāsaṃ kappetū’’ti. So ubho kaṇṇe thaketvā ‘‘asavanīyameta’’nti paṭikkhipi. Sā punapi dvattikkhattuṃ pesetvā anicchamānaṃ santajjāpesi ‘‘yadi na karosi, ṭhānāpi taṃ cāvemi. Jīvitāpi taṃ voropemī’’ti. So bhīto ‘‘mātugāmo nāma daḷhanicchayo, kadāci evampi kārāpeyyā’’ti. Ekadivasaṃ raho gantvā tāya saddhiṃ sirisayane saṃvāsaṃ kappesi. Sā puññavatī sukhasamphassā, so tassā samphassarāgena ratto tattha abhikkhaṇaṃ saṅkitasaṅkitova agamāsi. Anukkamena attano gharasāmiko viya nibbisaṅko pavisitumāraddho.

Tato rājamanussā taṃ pavattiṃ rañño ārocesuṃ. Rājā na saddahati. Dutiyampi tatiyampi ārocesuṃ, tato rājā nilīno sayameva disvā sabbe amacce sannipātāpetvā ārocesi. Te ‘‘ayaṃ rājāparādhiko hatthacchedaṃ arahati, pādacchedaṃ arahatī’’ti yāva sūle uttāsanaṃ, tāva sabbakammakāraṇāni niddisiṃsu. Rājā ‘‘etassa vadhabandhanatāḷane mayhaṃ vihiṃsā uppajjeyya, jīvitā voropane pāṇātipāto bhaveyya, dhanaharaṇe adinnādānaṃ bhaveyya, alaṃ evarūpehi katehi, imaṃ mama rajjā nikkaḍḍhathā’’ti āha. Amaccā taṃ nibbisayaṃ akaṃsu. So attano dhanasārañca puttadārañca gahetvā paravisayaṃ agamāsi. Tattha rājā sutvā ‘‘kiṃ āgatosī’’ti pucchi. ‘‘Deva, icchāmi taṃ upaṭṭhātu’’nti. So taṃ sampaṭicchi. Amacco katipāhaccayena laddhavissāso taṃ rājānaṃ etadavoca – ‘‘mahārāja , amakkhikaṃ madhuṃ passāmi, taṃ khādanto natthī’’ti. Rājā ‘‘kiṃ etaṃ uppaṇḍetukāmo bhaṇatī’’ti na suṇāti. So antaraṃ labhitvā punapi suṭṭhutaraṃ vaṇṇetvā avoca. Rājā ‘‘kiṃ eta’’nti pucchi. ‘‘Bārāṇasirajjaṃ, devā’’ti. Rājā ‘‘kiṃ maṃ netvā māretukāmosī’’ti āha. So ‘‘mā, deva, evaṃ avaca, yadi na saddahasi, manusse pesehī’’ti. So manusse pesesi. Te gantvā gopuraṃ khaṇitvā rañño sayanaghare uṭṭhahiṃsu.

Rājā disvā ‘‘kissa āgatatthā’’ti pucchi. ‘‘Corā mayaṃ, mahārājā’’ti. Rājā tesaṃ dhanaṃ dāpetvā ‘‘mā puna evaṃ akatthā’’ti ovaditvā vissajjesi. Te āgantvā tassa rañño ārocesuṃ. So punapi dvattikkhattuṃ tatheva vīmaṃsitvā ‘‘sīlavā rājā’’ti caturaṅginiṃ senaṃ sannayhitvā sīmantare ekaṃ nagaraṃ upagamma tattha amaccassa pāhesi ‘‘nagaraṃ vā me dehi, yuddhaṃ vā’’ti. So brahmadattassa rañño tamatthaṃ ārocāpesi – ‘‘āṇāpetu, deva, ‘kiṃ yujjhāmi, udāhu nagaraṃ demī’’’ti. Rājā ‘‘na yujjhitabbaṃ, nagaraṃ datvā idhāgacchā’’ti pesesi. So tathā akāsi. Paṭirājāpi taṃ nagaraṃ gahetvā avasesanagaresupi tatheva dūtaṃ pesesi. Tepi amaccā tatheva brahmadattassa ārocetvā tena ‘‘na yujjhitabbaṃ, idhāgantabba’’nti vuttā bārāṇasiṃ āgamaṃsu.

Tato amaccā brahmadattaṃ āhaṃsu – ‘‘mahārāja, tena saha yujjhamā’’ti. Rājā ‘‘mama pāṇātipāto bhavissatī’’ti vāresi. Amaccā ‘‘mayaṃ, mahārāja, taṃ jīvaggāhaṃ gahetvā idheva ānessāmā’’ti nānāupāyehi rājānaṃ saññāpetvā ‘‘ehi, mahārājā’’ti gantumāraddhā. Rājā ‘‘sace sattamāraṇappaharaṇavilumpanakammaṃ na karotha, gacchāmī’’ti bhaṇati. Amaccā ‘‘na, deva, karoma, bhayaṃ dassetvā palāpemā’’ti caturaṅginiṃ senaṃ sannayhitvā ghaṭesu dīpe pakkhipitvā rattiṃ gacchiṃsu. Paṭirājā taṃ divasaṃ bārāṇasisamīpe nagaraṃ gahetvā idāni kinti rattiṃ sannāhaṃ mocāpetvā pamatto niddaṃ okkami saddhiṃ balakāyena. Tato amaccā brahmadattarājānaṃ ādāya paṭirañño khandhāvāraṃ gantvā sabbaghaṭehi dīpe nīharāpetvā ekapajjotaṃ katvā ukkuṭṭhiṃ akaṃsu. Paṭirañño amacco mahābalakāyaṃ disvā bhīto attano rājānaṃ upasaṅkamitvā ‘‘uṭṭhehi amakkhikaṃ madhuṃ khādāhī’’ti mahāsaddaṃ akāsi. Tathā dutiyopi tatiyopi. Paṭirājā tena saddena paṭibujjhitvā bhayaṃ santāsaṃ āpajji. Ukkuṭṭhisatāni pavattiṃsu. So ‘‘paravacanaṃ saddahitvā amittahatthaṃ pattomhī’’ti sabbarattiṃ taṃ taṃ vippalapitvā dutiyadivase ‘‘dhammiko rājā, uparodhaṃ na kareyya gantvā khamāpemī’’ti cintetvā rājānaṃ upasaṅkamitvā jaṇṇukehi patiṭṭhahitvā ‘‘khama, mahārāja, mayhaṃ aparādha’’nti āha. Rājā taṃ ovaditvā ‘‘uṭṭhehi, khamāmi te’’ti āha. So raññā evaṃ vuttamatteyeva paramassāsappatto ahosi. Bārāṇasirañño samīpeyeva janapade rajjaṃ labhi. Te aññamaññaṃ sahāyakā ahesuṃ.

Atha brahmadatto dvepi senā sammodamānā ekato ṭhitā disvā ‘‘mamevekassa cittānurakkhaṇāya asmiṃ mahājanakāye khuddakamakkhikāya pivanamattampi lohitabindu na uppannaṃ, aho sādhu, aho suṭṭhu, sabbe sattā sukhitā hontu, averā hontu, abyāpajjā hontū’’ti mettājhānaṃ uppādetvā tadeva pādakaṃ katvā saṅkhāre sammasitvā paccekabodhiñāṇaṃ sacchikatvā sayambhutaṃ pāpuṇi. Taṃ maggaphalasukhena sukhitaṃ hatthikkhandhe nisinnaṃ amaccā paṇipātaṃ katvā āhaṃsu – ‘‘yānakālo, mahārāja, vijitabalakāyassa sakkāro kātabbo, parājitabalakāyassa bhattaparibbayo dātabbo’’ti. So āha – ‘‘nāhaṃ, bhaṇe, rājā, paccekabuddho nāmāha’’nti. ‘‘Kiṃ devo bhaṇati, na edisā paccekabuddhā hontī’’ti. ‘‘Kīdisā, bhaṇe, paccekabuddhā’’ti? ‘‘Paccekabuddhā nāma dvaṅgulakesamassū aṭṭhaparikkhārayuttā bhavantī’’ti. So dakkhiṇahatthena sīsaṃ parāmasi, tāvadeva gihiliṅgaṃ antaradhāyi, pabbajitaveso pāturahosi. Dvaṅgulakesamassu aṭṭhaparikkhārasamannāgato vassasatikattherasadiso ahosi. So catutthajjhānaṃ samāpajjitvā hatthikkhandhato vehāsaṃ abbhuggantvā padumapupphe nisīdi. Amaccā vanditvā ‘‘kiṃ, bhante, kammaṭṭhānaṃ, kathaṃ adhigatosī’’ti pucchiṃsu. So yato assa mettājhānakammaṭṭhānaṃ ahosi, tañca vipassanaṃ vipassitvā adhigato, tasmā tamatthaṃ dassento udānagāthañca byākaraṇagāthañca imaṃyeva gāthaṃ abhāsi ‘‘sabbesu bhūtesu nidhāya daṇḍa’’nti.

Tattha sabbesūti anavasesesu. Bhūtesūti sattesu. Ayamettha saṅkhepo , vitthāraṃ pana ratanasuttavaṇṇanāyaṃ vakkhāma. Nidhāyāti nikkhipitvā. Daṇḍanti kāyavacīmanodaṇḍaṃ, kāyaduccaritādīnametaṃ adhivacanaṃ. Kāyaduccaritañhi daṇḍayatīti daṇḍaṃ, bādheti anayabyasanaṃ pāpetīti vuttaṃ hoti. Evaṃ vacīduccaritaṃ manoduccaritañca. Paharaṇadaṇḍo eva vā daṇḍo, taṃ nidhāyātipi vuttaṃ hoti. Aviheṭhayanti aviheṭhayanto. Aññatarampīti yaṃkiñci ekampi. Tesanti tesaṃ sabbabhūtānaṃ. Na puttamiccheyyāti atrajo, khettajo, dinnako, antevāsikoti imesu catūsu puttesu yaṃkiñci puttaṃ na iccheyya. Kuto sahāyanti sahāyaṃ pana iccheyyāti kuto eva etaṃ.

Ekoti pabbajjāsaṅkhātena eko, adutiyaṭṭhena eko, taṇhāya pahānaṭṭhena eko, ekantavigatakilesoti eko, eko paccekasambodhiṃ abhisambuddhoti eko. Samaṇasahassassāpi hi majjhe vattamāno gihisaṃyojanassa chinnattā eko, evaṃ pabbajjāsaṅkhātena eko. Eko tiṭṭhati, eko gacchati, eko nisīdati, eko seyyaṃ kappeti, eko iriyati vattatīti evaṃ adutiyaṭṭhena eko.

‘‘Taṇhādutiyo puriso, dīghamaddhānasaṃsaraṃ;

Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattati.

‘‘Etamādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavaṃ;

Vītataṇho anādāno, sato bhikkhu paribbaje’’ti. (itivu. 15, 105; mahāni. 191; cūḷani.pārāyanānugītigāthāniddesa 107) –

Evaṃ taṇhāpahānaṭṭhena eko. Sabbakilesāssa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammāti evaṃ ekantavigatakilesoti eko. Anācariyako hutvā sayambhū sāmaṃyeva paccekasambodhiṃ abhisambuddhoti evaṃ eko paccekasambodhiṃ abhisambuddhoti eko.

Careti yā imā aṭṭha cariyāyo. Seyyathidaṃ – paṇidhisampannānaṃ catūsu iriyāpathesu iriyāpathacariyā, indriyesu guttadvārānaṃ chasu ajjhattikāyatanesu āyatanacariyā, appamādavihārīnaṃ catūsu satipaṭṭhānesu saticariyā, adhicittamanuyuttānaṃ catūsu jhānesu samādhicariyā, buddhisampannānaṃ catūsu ariyasaccesu ñāṇacariyā, sammāpaṭipannānaṃ catūsu ariyasaccesu maggacariyā, adhigatapphalānaṃ catūsu sāmaññaphalesu patticariyā, tiṇṇaṃ buddhānaṃ sabbasattesu lokatthacariyā, tattha padesato paccekabuddhabuddhasāvakānanti. Yathāha – ‘‘cariyāti aṭṭha cariyāyo iriyāpathacariyā’’ti (paṭi. ma. 1.197; 3.28) vitthāro. Tāhi cariyāhi samannāgato bhaveyyāti attho. Atha vā yā imā adhimuccanto saddhāya carati, paggaṇhanto vīriyena carati, upaṭṭhahanto satiyā carati, avikkhitto samādhinā carati, pajānanto paññāya carati, vijānanto viññāṇena carati, evaṃ paṭipannassa kusalā dhammā āyatantīti āyatanacariyāya carati, evaṃ paṭipanno visesaṃ adhigacchatīti visesacariyāya caratīti (paṭi. ma. 1.197; 3.28) evaṃ aparāpi aṭṭha cariyāyo vuttā, tāhipi samannāgato bhaveyyāti attho. Khaggavisāṇakappoti ettha khaggavisāṇaṃ nāma khaggamigasiṅgaṃ. Kappa-saddassa atthaṃ vitthārato maṅgalasuttavaṇṇanāyaṃ pakāsayissāma, idha panāyaṃ ‘‘satthukappena vata, bho, kira sāvakena saddhiṃ mantayamānā’’ti evamādīsu (ma. ni. 1.260) viya paṭibhāgo veditabbo. Khaggavisāṇakappoti khaggavisāṇasadisoti vuttaṃ hoti. Ayaṃ tāvettha padato atthavaṇṇanā.

Adhippāyānusandhito pana evaṃ veditabbo – yvāyaṃ vuttappakāro daṇḍo bhūtesu pavattiyamāno ahito hoti, taṃ tesu appavattanena tappaṭipakkhabhūtāya mettāya parahitūpasaṃhārena ca sabbesu bhūtesu nidhāya daṇḍaṃ, nihitadaṇḍattā eva ca yathā anihitadaṇḍā sattā bhūtāni daṇḍena vā satthena vā pāṇinā vā leḍḍunā vā viheṭhayanti, tathā aviheṭhayaṃ, aññatarampi tesaṃ imaṃ mettākammaṭṭhānamāgamma yadeva tattha vedanāgataṃ saññāsaṅkhāraviññāṇagataṃ tañca tadanusāreneva tadaññañca saṅkhāragataṃ vipassitvā imaṃ paccekabodhiṃ adhigatomhīti ayaṃ tāva adhippāyo.

Ayaṃ pana anusandhi – evaṃ vutte te amaccā āhaṃsu – ‘‘idāni, bhante, kuhiṃ gacchathā’’ti? Tato tena ‘‘pubbe paccekabuddhā kattha vasantī’’ti āvajjetvā ñatvā ‘‘gandhamādanapabbate’’ti vutte puna āhaṃsu – ‘‘amhe dāni, bhante, pajahatha na icchathā’’ti. Atha paccekasambuddho āha ‘‘na puttamiccheyyā’’ti sabbaṃ. Tatrādhippāyo – ahaṃ idāni atrajādīsu yaṃkiñci puttampi na iccheyyaṃ, kuto pana tumhādisaṃ sahāyaṃ. Tasmā tumhesupi yo mayā saddhiṃ gantuṃ mādiso vā hotuṃ icchati, so eko care khaggavisāṇakappo. Atha vā tehi ‘‘amhe dāni, bhante, pajahatha na icchathā’’ti vutte so paccekasambuddho ‘‘na puttamiccheyya kuto sahāya’’nti vatvā attano yathāvuttenatthena ekacariyāya guṇaṃ disvā pamudito pītisomanassajāto imaṃ udānaṃ udānesi – ‘‘eko care khaggavisāṇakappo’’ti. Evaṃ vatvā pekkhamānasseva mahājanassa ākāse uppatitvā gandhamādanaṃ agamāsi.

Gandhamādano nāma himavati cūḷakāḷapabbataṃ mahākāḷapabbataṃ nāgapaliveṭhanaṃ candagabbhaṃ sūriyagabbhaṃ suvaṇṇapassaṃ himavantapabbatanti satta pabbate atikkamma hoti. Tattha nandamūlakaṃ nāma pabbhāraṃ paccekabuddhānaṃ vasanokāso, tisso ca guhāyo – suvaṇṇaguhā, maṇiguhā, rajataguhāti . Tattha maṇiguhādvāre mañjūsako nāma rukkho yojanaṃ ubbedhena, yojanaṃ vitthārena. So yattakāni udake vā thale vā pupphāni, sabbāni tāni pupphayati, visesena paccekabuddhāgamanadivase. Tassūparito sabbaratanamāḷo hoti. Tattha sammajjanakavāto kacavaraṃ chaḍḍeti, samakaraṇavāto sabbaratanamayavālukaṃ samaṃ karoti, siñcanakavāto anotattadahato ānetvā udakaṃ siñcati, sugandhakaraṇavāto himavantato sabbesaṃ sugandharukkhānaṃ gandhe āneti, ocinakavāto pupphāni ocinitvā pāteti, santharakavāto sabbattha santharati. Sadā supaññattāneva cettha āsanāni honti, yesu paccekabuddhuppādadivase, uposathadivase ca sabbe paccekabuddhā sannipatitvā nisīdanti. Ayaṃ tattha pakati. Ayaṃ paccekabuddho tattha gantvā paññattāsane nisīdati. Tato sace tasmiṃ kāle aññepi paccekabuddhā saṃvijjanti, tepi taṅkhaṇeyeva sannipatitvā paññattāsanesu nisīdanti. Nisīditvā ca kiñcideva samāpattiṃ samāpajjitvā vuṭṭhahanti. Tato saṅghatthero adhunāgatapaccekabuddhaṃ sabbesaṃ anumodanatthāya ‘‘kathamadhigata’’nti evaṃ kammaṭṭhānaṃ pucchati, tadāpi so tameva attano udānabyākaraṇagāthaṃ bhāsati. Puna bhagavāpi āyasmatā ānandena puṭṭho tameva gāthaṃ bhāsati. Ānandopi saṅgītiyanti evaṃ ekekā gāthā paccekasambodhiabhisambuddhaṭṭhāne, mañjūsakamāḷe, ānandena pucchitakāle, saṅgītiyanti catukkhattuṃ bhāsitā hotīti.

Paṭhamagāthāvaṇṇanā niṭṭhitā.

92.Saṃsaggajātassāti gāthā kā uppatti? Ayampi paccekabodhisatto kassapassa bhagavato sāsane vīsati vassasahassāni purimanayeneva samaṇadhammaṃ karonto kasiṇaparikammaṃ katvā paṭhamaṃ jhānaṃ nibbattetvā nāmarūpaṃ vavatthapetvā lakkhaṇasammasanaṃ katvā ariyamaggaṃ anadhigamma brahmaloke nibbatti. So tato cuto bārāṇasirañño aggamahesiyā kucchimhi uppajjitvā purimanayeneva vaḍḍhamāno yato pabhuti ‘‘ayaṃ itthī, ayaṃ puriso’’ti visesaṃ aññāsi. Tadupādāya itthīnaṃ hatthe na ramati , ucchādananhāpanamaṇḍanādimattampi na sādiyati. Taṃ purisā eva posenti. Thaññapāyanakāle dhātiyo kañcukaṃ paṭimuñcitvā purisavesena thaññaṃ pāyenti. So itthīnaṃ gandhaṃ ghāyitvā saddaṃ vā sutvā rodati, viññutaṃ pattopi itthiyo passituṃ na icchati. Tena taṃ anitthigandhotveva sañjāniṃsu.

Tasmiṃ soḷasavassuddesike jāte rājā ‘‘kulavaṃsaṃ saṇṭhapessāmī’’ti nānākulehi tassa anurūpā kaññāyo ānetvā aññataraṃ amaccaṃ āṇāpesi ‘‘kumāraṃ ramāpehī’’ti. Amacco upāyena taṃ ramāpetukāmo tassa avidūre sāṇipākāraṃ parikkhipāpetvā nāṭakāni payojāpesi. Kumāro gītavāditasaddaṃ sutvā ‘‘kasseso saddo’’ti āha. Amacco ‘‘taveso, deva , nāṭakitthīnaṃ saddo, puññavantānaṃ īdisāni nāṭakāni honti. Abhirama, deva, mahāpuññosi tva’’nti āha. Kumāro amaccaṃ daṇḍena tāḷāpetvā nikkaḍḍhāpesi. So rañño ārocesi. Rājā kumārassa mātarā saha gantvā kumāraṃ khamāpetvā puna amaccaṃ āṇāpesi. Kumāro tehi atinippīḷiyamāno seṭṭhasuvaṇṇaṃ datvā suvaṇṇakāre āṇāpesi ‘‘sundaraṃ itthirūpaṃ karothā’’ti. Te vissakammunā nimmitasadisaṃ sabbālaṅkāravibhūsitaṃ itthirūpaṃ karitvā dassesuṃ. Kumāro disvā vimhayena sīsaṃ cāletvā mātāpitūnaṃ pesesi – ‘‘yadi īdisiṃ itthiṃ labhissāmi, gaṇhissāmī’’ti. Mātāpitaro ‘‘amhākaṃ putto mahāpuñño, avassaṃ tena saha katapuññā kāci dārikā loke uppannā bhavissatī’’ti taṃ suvaṇṇarūpaṃ rathaṃ āropetvā amaccānaṃ appesuṃ – ‘‘gacchatha, īdisiṃ dārikaṃ gavesathā’’ti. Te taṃ gahetvā soḷasamahājanapade vicarantā taṃ taṃ gāmaṃ gantvā udakatitthādīsu yattha yattha janasamūhaṃ passanti, tattha tattha devataṃ viya suvaṇṇarūpaṃ ṭhapetvā nānāpupphavatthālaṅkārehi pūjaṃ katvā vitānaṃ bandhitvā ekamantaṃ tiṭṭhanti ‘‘yadi kenaci evarūpā diṭṭhapubbā bhavissati, so kathaṃ samuṭṭhāpessatī’’ti? Etenupāyena aññatra maddaraṭṭhā sabbajanapade āhiṇḍitvā taṃ ‘‘khuddakaraṭṭha’’nti avamaññamānā tattha paṭhamaṃ agantvā nivattiṃsu.

Tato nesaṃ etadahosi – ‘‘maddaraṭṭhampi tāva gacchāma, mā no bārāṇasiṃ paviṭṭhepi rājā puna pesesī’’ti maddaraṭṭhe sāgalanagaraṃ agamaṃsu. Sāgalanagare ca maddavo nāma rājā. Tassa dhītā soḷasavassuddesikā abhirūpā ahosi. Tassā vaṇṇadāsiyo nhānodakatthāya titthaṃ gacchanti. Tattha amaccehi ṭhapitaṃ taṃ suvaṇṇarūpaṃ dūratova disvā ‘‘amhe udakatthāya pesetvā rājaputtī sayameva āgatā’’ti bhaṇantiyo samīpaṃ gantvā ‘‘nāyaṃ sāminī, amhākaṃ sāminī ito abhirūpatarā’’ti āhaṃsu. Amaccā taṃ sutvā rājānaṃ upasaṅkamitvā anurūpena nayena dārikaṃ yāciṃsu. Sopi adāsi. Te bārāṇasirañño pāhesuṃ – ‘‘laddhā, deva, kumārikā, sāmaṃ āgacchatha, udāhu amheva ānemā’’ti. So ‘‘mayi āgacchante janapadapīḷā bhavissati, tumheva naṃ ānethā’’ti pesesi.

Amaccāpi dārikaṃ gahetvā nagarā nikkhamitvā kumārassa pāhesuṃ – ‘‘laddhā suvaṇṇarūpasadisā kumārikā’’ti. Kumāro sutvāva rāgena abhibhūto paṭhamajjhānā parihāyi. So dūtaparamparāya pesesi – ‘‘sīghaṃ ānetha, sīghaṃ ānethā’’ti. Te sabbattha ekarattivāsena bārāṇasiṃ patvā bahinagare ṭhitā rañño pesesuṃ – ‘‘ajjeva pavisitabbaṃ, no’’ti. Rājā ‘‘seṭṭhakulā ānītā dārikā, maṅgalakiriyaṃ katvā mahāsakkārena pavesessāma, uyyānaṃ tāva naṃ nethā’’ti āha. Te tathā akaṃsu. Sā accantasukhumālā kumārikā yānugghāṭena ubbāḷhā addhānaparissamena uppannavātarogā milātamālā viya hutvā rattibhāge kālamakāsi. Amaccā ‘‘sakkārā paribhaṭṭhamhā’’ti parideviṃsu. Rājā ca nāgarā ca ‘‘kulavaṃso vinaṭṭho’’ti parideviṃsu. Sakalanagaraṃ kolāhalaṃ ahosi. Kumārassa sutamatteyeva mahāsoko udapādi.

Tato kumāro sokassa mūlaṃ khanituṃ āraddho. So evaṃ cintesi – ‘‘ayaṃ soko nāma na ajātassa hoti, jātassa pana hoti. Tasmā jātiṃ paṭicca soko. Jāti pana kiṃ paṭiccāti? Bhavaṃ paṭicca jātī’’ti. Evaṃ pubbabhāvanānubhāvena yoniso manasikaronto anulomapaṭilomaṃ paṭiccasamuppādaṃ disvā puna anulomañca saṅkhāre sammasanto tattheva nisinno paccekasambodhiṃ sacchākāsi. Amaccā taṃ maggaphalasukhena sukhitaṃ santindriyaṃ santamānasaṃ nisinnaṃ disvā paṇipātaṃ katvā āhaṃsu – ‘‘mā soci, deva, mahanto jambudīpo, aññaṃ tato sundarataraṃ kaññaṃ ānessāmā’’ti. So āha – ‘‘na socāmi, nissoko paccekabuddho aha’’nti. Ito paraṃ sabbaṃ vuttapurimagāthāsadisameva ṭhapetvā gāthāvaṇṇanaṃ.

Gāthāvaṇṇanā pana evaṃ veditabbā – saṃsaggajātassāti jātasaṃsaggassa. Tattha dassanasavanakāyasamullapanasambhogasaṃsaggavasena pañcavidho saṃsaggo. Tattha aññamaññaṃ disvā cakkhuviññāṇavīthivasena uppannarāgo dassanasaṃsaggo nāma. Tattha sīhaḷadīpe kāḷadīghavāpī gāme piṇḍāya carantaṃ kalyāṇavihāravāsidīghabhāṇakadaharabhikkhuṃ disvā paṭibaddhacittā kenaci upāyena taṃ alabhitvā kālaṅkatā kuṭumbiyadhītā ca tassā nivāsanacoḷakhaṇḍaṃ disvā ‘‘evarūpaṃ vatthaṃ dhāriniyā nāma saddhiṃ saṃvāsaṃ nālabhi’’nti phalitahadayo kālaṅkato. So eva daharo ca nidassanaṃ.

Parehi pana kathiyamānaṃ rūpādisampattiṃ attanā vā hasitalapitagītasaddaṃ sutvā sotaviññāṇavīthivasena uppannarāgo savanasaṃsaggo nāma. Tatrāpi girigāmavāsikammāradhītāya pañcahi kumārikāhi saddhiṃ padumassaraṃ gantvā nhatvā mālaṃ āropetvā uccāsaddena gāyantiyā saddaṃ sutvā ākāsena gacchanto kāmarāgena visesā parihāyitvā byasanaṃ patto pañcaggaḷaleṇavāsī tissadaharo nidassanaṃ.

Aññamaññaṃ aṅgaparāmasanena uppannarāgo kāyasaṃsaggo nāma. Dhammabhāsanadaharabhikkhu ca rājadhītā cettha nidassanaṃ. Mahāvihāre kira daharabhikkhu dhammaṃ bhāsati. Tattha mahājano āgato, rājāpi aggamahesiyā rājadhītāya ca saddhiṃ agamāsi. Tato rājadhītāya tassa rūpañca sarañca āgamma balavarāgo uppanno, tassa daharassāpi. Taṃ disvā rājā sallakkhetvā sāṇipākārena parikkhipāpesi. Te aññamaññaṃ parāmasitvā āliṅgiṃsu. Puna sāṇipākāraṃ apanetvā passantā dvepi kālaṅkateyeva addasaṃsūti.

Aññamaññaṃ ālapanasamullapanavasena uppannarāgo pana samullapanasaṃsaggo nāma. Bhikkhu bhikkhunīhi saddhiṃ paribhogakaraṇe uppannarāgo sambhogasaṃsaggo nāma. Dvīsupi etesu pārājikappatto bhikkhu ca bhikkhunī ca nidassanaṃ. Maricavaṭṭināmamahāvihāramahe kira duṭṭhagāmaṇiabhayarājā mahādānaṃ paṭiyādetvā ubhatosaṅghaṃ parivisati. Tattha uṇhayāguyā dinnāya saṅghanavakasāmaṇerī anādhārakassa saṅghanavakassa sāmaṇerassa dantavalayaṃ datvā samullapanamakāsi. Te ubhopi upasampajjitvā saṭṭhivassā hutvā paratīraṃ gatā aññamaññaṃ samullapanena pubbasaññaṃ paṭilabhitvā tāvadeva sañjātasinehā sikkhāpadaṃ vītikkamitvā pārājikā ahesunti. Evaṃ pañcavidhe saṃsagge yena kenaci saṃsaggena jātasaṃsaggassa bhavati sneho, purimarāgapaccayo balavarāgo uppajjati. Tato snehanvayaṃ dukkhamidaṃ pahoti tameva snehaṃ anugacchantaṃ sandiṭṭhikasamparāyikaṃ sokaparidevādinānappakārakaṃ idaṃ dukkhaṃ pahoti pabhavati jāyati.

Apare ‘‘ārammaṇe cittassa vossaggo saṃsaggo’’ti bhaṇanti. Tato sneho, snehadukkhamidanti. Evamatthappabhedaṃ imaṃ aḍḍhagāthaṃ vatvā so paccekabuddho āha – ‘‘svāyaṃ yamidaṃ snehanvayaṃ sokādidukkhaṃ pahoti, tameva snehaṃ anugatassa dukkhassa mūlaṃ khananto paccekabodhiṃ adhigato’’ti.

Evaṃ vutte te amaccā āhaṃsu – ‘‘amhehi dāni, bhante, kiṃ kattabba’’nti? Tato so āha – ‘‘tumhe vā aññataro vā imamhā dukkhā muccitukāmo, so sabbopi ādīnavaṃ snehajaṃ pekkhamāno, eko care khaggavisāṇakappo’’ti. Ettha ca yaṃ taṃ ‘‘snehanvayaṃ dukkhamidaṃ pahotī’’ti vuttaṃ, tadeva sandhāya ‘‘ādīnavaṃ snehajaṃ pekkhamāno’’ti idaṃ vuttanti veditabbaṃ. Atha vā yathāvuttena saṃsaggena ‘saṃsaggajātassa bhavati sneho, snehanvayaṃ dukkhamidaṃ pahoti’, evaṃ yathābhūtaṃ ādīnavaṃ snehajaṃ pekkhamāno ahamadhigatoti evaṃ sambandhitvā catutthapādo pubbe vuttanayeneva snehavasena vuttoti veditabbo. Tato paraṃ sabbaṃ purimagāthāya vuttasadisamevāti.

Saṃsaggagāthāvaṇṇanā niṭṭhitā.

93.Mitte suhajjeti kā uppatti? Ayaṃ paccekabodhisatto purimagāthāya vuttanayeneva uppajjitvā bārāṇasiyaṃ rajjaṃ kārento paṭhamajjhānaṃ nibbattetvā ‘‘kiṃ samaṇadhammo varo, rajjaṃ vara’’nti vīmaṃsitvā amaccānaṃ rajjaṃ niyyātetvā samaṇadhammaṃ akāsi. Amaccā ‘‘dhammena samena karothā’’ti vuttāpi lañjaṃ gahetvā adhammena karonti. Te lañjaṃ gahetvā sāmike parājayantā ekadā aññataraṃ rājavallabhaṃ parājesuṃ. So rañño bhattakārakehi saddhiṃ pavisitvā sabbaṃ ārocesi. Rājā dutiyadivase sayaṃ vinicchayaṭṭhānaṃ agamāsi. Tato mahājanā – ‘‘amaccā, deva, sāmike asāmike karontī’’ti uccāsaddaṃ karontā mahāyuddhaṃ viya akaṃsu. Atha rājā vinicchayaṭṭhānā vuṭṭhāya pāsādaṃ abhiruhitvā samāpattiṃ appetuṃ nisinno. Tena saddena vikkhittacitto na sakkoti appetuṃ. So ‘‘kiṃ me rajjena, samaṇadhammo vara’’nti rajjasukhaṃ pahāya puna samāpattiṃ nibbattetvā pubbe vuttanayeneva vipassitvā paccekasambodhiṃ sacchākāsi. Kammaṭṭhānañca pucchito imaṃ gāthaṃ abhāsi.

Tattha mettāyanavasena mittā. Suhadayabhāvena suhajjā. Keci ekantahitakāmatāya mittāva honti na suhajjā. Keci gamanāgamanaṭṭhānanisajjāsamullāpādīsu, hadayasukhajananena suhajjāva honti, na mittā. Keci tadubhayavasena suhajjā ceva mittā ca honti. Te duvidhā agāriyā ca anagāriyā ca. Tattha agāriyā tividhā honti upakāro samānasukhadukkho anukampakoti. Anagāriyā visesena atthakkhāyino eva. Te catūhi aṅgehi samannāgatā honti. Yathāha –

‘‘Catūhi kho, gahapatiputta, ṭhānehi upakāro mitto suhado veditabbo. Pamattaṃ rakkhati, pamattassa sāpateyyaṃ rakkhati, bhītassa saraṇaṃ hoti, uppannesu kiccakaraṇīyesu taddiguṇaṃ bhogaṃ anuppadeti’’ (dī. ni. 3.261).

Tathā –

‘‘Catūhi kho, gahapatiputta, ṭhānehi samānasukhadukkho mitto suhado veditabbo. Guyhamassa ācikkhati, guyhamassa parigūhati, āpadāsu na vijahati, jīvitaṃpissa atthāya pariccattaṃ hoti’’ (dī. ni. 3.262).

Tathā –

‘‘Catūhi kho, gahapatiputta, ṭhānehi anukampako mitto suhado veditabbo. Abhavenassa na nandati, bhavenassa nandati, avaṇṇaṃ bhaṇamānaṃ nivāreti, vaṇṇaṃ bhaṇamānaṃ pasaṃsati’’ (dī. ni. 3.264).

Tathā –

‘‘Catūhi kho, gahapatiputta, ṭhānehi atthakkhāyī mittā suhado veditabbo. Pāpā nivāreti, kalyāṇe niveseti, assutaṃ sāveti, saggassa maggaṃ ācikkhatī’’ti (dī. ni. 3.263).

Tesvidha agāriyā adhippetā, atthato pana sabbepi yujjanti. Te mitte suhajje anukampamānoti anudayamāno, tesaṃ sukhaṃ upasaṃharitukāmo dukkhaṃ apaharitukāmo ca.

Hāpeti atthanti diṭṭhadhammikasamparāyikaparamatthavasena tividhaṃ, tathā attatthaparatthaubhayatthavasenāpi tividhaṃ atthaṃ laddhavināsanena aladdhānuppādanenāti dvidhāpi hāpeti vināseti. Paṭibaddhacittoti ‘‘ahaṃ imaṃ vinā na jīvāmi, esa me gati, esa me parāyaṇa’’nti evaṃ attānaṃ nīce ṭhāne ṭhapentopi paṭibaddhacitto hoti. ‘‘Ime maṃ vinā na jīvanti, ahaṃ tesaṃ gati, ahaṃ tesaṃ parāyaṇa’’nti evaṃ attānaṃ ucce ṭhāne ṭhapentopi paṭibaddhacitto hoti. Idha pana evaṃ paṭibaddhacitto adhippeto. Etaṃ bhayanti etaṃ atthahāpanabhayaṃ, attano samāpattihāniṃ sandhāyāha. Santhaveti tividho santhavo taṇhādiṭṭhimittasanthavavasena. Tattha aṭṭhasatapabhedāpi taṇhā taṇhāsanthavo, dvāsaṭṭhibhedāpi diṭṭhi diṭṭhisanthavo, paṭibaddhacittatāya mittānukampanā mittasanthavo. Tesu so idha adhippeto. Tena hissa samāpatti parihīnā. Tenāha – ‘‘etaṃ bhayaṃ santhave pekkhamāno ahaṃ adhigato’’ti. Sesaṃ vuttasadisamevāti.

Mittasuhajjagāthāvaṇṇanā niṭṭhitā.

94.Vaṃso visāloti kā uppatti? Pubbe kira kassapassa bhagavato sāsane tayo paccekabodhisattā pabbajitvā vīsati vassasahassāni gatapaccāgatavattaṃ pūretvā devaloke uppannā. Tato cavitvā tesaṃ jeṭṭhako bārāṇasirājakule nibbatto, itare dve paccantarājakulesu. Te ubhopi kammaṭṭhānaṃ uggahetvā rajjaṃ pahāya pabbajitvā anukkamena paccekabuddhā hutvā nandamūlakapabbhāre vasantā ekadivasaṃ samāpattito vuṭṭhāya ‘‘mayaṃ kiṃ kammaṃ katvā imaṃ lokuttarasukhaṃ anuppattā’’ti āvajjetvā paccavekkhamānā kassapabuddhakāle attano attano cariyaṃ addasaṃsu. Tato ‘‘tatiyo kuhi’’nti āvajjentā bārāṇasirajjaṃ kārentaṃ disvā tassa guṇe saritvā ‘‘so pakatiyāva appicchatādiguṇasamannāgato hoti, amhākaṃyeva ovādako vattā vacanakkhamo pāpagarahī, handa, naṃ ārammaṇaṃ dassetvā ārocemā’’ti okāsaṃ gavesantā taṃ ekadivasaṃ sabbālaṅkāravibhūsitaṃ uyyānaṃ gacchantaṃ disvā ākāsenāgantvā uyyānadvāre veḷugumbamūle aṭṭhaṃsu. Mahājano atitto rājadassanena rājānaṃ ulloketi. Tato rājā ‘‘atthi nu kho koci mama dassane byāpāraṃ na karotī’’ti olokento paccekabuddhe addakkhi. Saha dassaneneva cassa tesu sineho uppajji. So hatthikkhandhā oruyha santena ācārena upasaṅkamitvā ‘‘bhante, kiṃ nāma tumhe’’ti pucchi. Te ‘‘mayaṃ, mahārāja, asajjamānā nāmā’’ti āhaṃsu . ‘‘Bhante, asajjamānāti etassa ko attho’’ti? ‘‘Alagganattho, mahārājā’’ti. Tato veḷugumbaṃ dassetvā āhaṃsu – ‘‘seyyathāpi, mahārāja, imaṃ veḷugumbaṃ sabbaso mūlakhandhasākhānusākhāhi saṃsibbitvā ṭhitaṃ asihattho puriso mūle chetvā āviñchanto na sakkuṇeyya uddharituṃ, evameva tvaṃ anto ca bahi ca jaṭāya jaṭito āsattavisatto tattha vilaggo. Seyyathāpi vā panassa vemajjhagatopi ayaṃ vaṃsakaḷīro asañjātasākhattā kenaci alaggova ṭhito, sakkā ca pana agge vā mūle vā chetvā uddharituṃ, evameva mayaṃ katthaci asajjamānā sabbā disā gacchāmā’’ti tāvadeva catutthajjhānaṃ samāpajjitvā passato eva rañño ākāsena nandamūlakapabbhāraṃ agamaṃsu. Tato rājā cintesi – ‘‘kadā nu kho ahampi evaṃ asajjamāno bhaveyya’’nti tattheva ṭhito vipassanto paccekabodhiṃ sacchākāsi. Purimanayeneva kammaṭṭhānaṃ pucchito imaṃ gāthaṃ abhāsi.

Tattha vaṃsoti veḷu. Visāloti vitthiṇṇo. Va-kāro avadhāraṇattho, eva-kāro vā ayaṃ, sandhivasena ettha e-kāro naṭṭhā. Tassa parapadena sambandho. Taṃ pacchā yojessāma. Yathāti paṭibhāge. Visattoti laggo jaṭito saṃsibbito. Puttesu dāresu cāti puttadhītubhariyāsu. Yā apekkhāti yā taṇhā yo sineho. Vaṃsakkaḷīrova asajjamānoti vaṃsakaḷīro viya alaggamāno. Kiṃ vuttaṃ hoti? Yathā vaṃso visālo visatto eva hoti, puttesu dāresu ca yā apekkhā, sāpi evaṃ tāni vatthūni, saṃsibbitvā ṭhitattā visattā eva. Svāhaṃ tāya apekkhāya apekkhavā visālo vaṃso viya visattoti evaṃ apekkhāya ādīnavaṃ disvā taṃ apekkhaṃ maggañāṇena chindanto ayaṃ vaṃsakaḷīrova rūpādīsu vā lābhādīsu vā kāmabhavādīsu vā diṭṭhādīsu vā taṇhāmānadiṭṭhivasena asajjamāno paccekabodhiṃ adhigatoti. Sesaṃ purimanayeneva veditabbaṃ.

Vaṃsakkaḷīragāthāvaṇṇanā niṭṭhitā.

95.Migoaraññamhīti kā uppatti? Eko kira bhikkhu kassapassa bhagavato sāsane yogāvacaro kālaṃ katvā bārāṇasiyaṃ seṭṭhikule uppanno aḍḍhe mahaddhane mahābhoge. So subhago ahosi, tato paradāriko hutvā kālaṅkato niraye nibbatto tattha paccitvā pakkāvasesena seṭṭhibhariyāya kucchimhi itthī hutvā paṭisandhiṃ gaṇhi. Nirayato āgatānaṃ sattānaṃ gattāni uṇhāni honti. Tena seṭṭhibhariyā ḍayhamānena udarena kicchena kasirena taṃ gabbhaṃ dhāretvā kālena dārikaṃ vijāyi. Sā jātadivasato pabhuti mātāpitūnaṃ sesabandhuparijanānañca dessā ahosi. Vayappattā ca yamhi kule dinnā, tatthāpi sāmikasassusasurānaṃ dessāva ahosi appiyā amanāpā. Atha nakkhatte ghosite seṭṭhiputto tāya saddhiṃ kīḷituṃ anicchanto vesiṃ ānetvā kīḷati. Sā taṃ dāsīnaṃ santikā sutvā seṭṭhiputtaṃ upasaṅkamitvā nānappakārehi anunayitvā ca āha – ‘‘ayyaputta, itthī nāma sacepi dasannaṃ rājūnaṃ kaniṭṭhā hoti, cakkavattino vā dhītā, tathāpi sāmikassa pesanakarā hoti. Sāmike anālapante sūle āropitā viya dukkhaṃ paṭisaṃvedeti. Sace ahaṃ anuggahārahā anuggahetabbā, no ce, vissajjetabbā. Attano ñātikulaṃ gamissāmī’’ti. Seṭṭhiputto – ‘‘hotu, bhadde, mā soci kīḷanasajjā hohi, nakkhattaṃ kīḷissāmā’’ti āha. Seṭṭhidhītā tāvattakena sallāpamattena ussāhajātā ‘‘sve nakkhattaṃ kīḷissāmī’’ti bahuṃ khajjabhojjaṃ paṭiyādeti. Seṭṭhiputto dutiyadivase anārocetvāva kīḷanaṭṭhānaṃ gato. Sā ‘‘idāni pesessati, idāni pesessatī’’ti maggaṃ olokentī nisinnā ussūraṃ disvā manusse pesesi. Te paccāgantvā ‘‘seṭṭhiputto gato’’ti ārocesuṃ. Sā taṃ sabbaṃ paṭiyāditaṃ ādāya yānaṃ abhiruhitvā uyyānaṃ gantuṃ āraddhā.

Atha nandamūlakapabbhāre paccekasambuddho sattame divase nirodhā vuṭṭhāya nāgalatādantakaṭṭhaṃ khāditvā anotattadahe mukhaṃ dhovitvā ‘‘kattha ajja bhikkhaṃ carissāmā’’ti āvajjento taṃ seṭṭhidhītaraṃ disvā ‘‘mayi imissā saddhākāraṃ kāretvā taṃ kammaṃ parikkhayaṃ gamissatī’’ti ñatvā pabbhārasamīpe saṭṭhiyojanamanosilātale ṭhatvā pattacīvaramādāya abhiññāpādakaṃ jhānaṃ samāpajjitvā ākāsenāgantvā tassā paṭipathe oruyha bārāṇasiṃ abhimukho agamāsi. Taṃ disvāva dāsiyo seṭṭhidhītāya ārocesuṃ. Sā yānā oruyha sakkaccaṃ vanditvā pattaṃ sabbarasasampannena khādanīyena bhojanīyena pūretvā padumapupphena paṭicchādetvā heṭṭhāpi padumapupphaṃ katvā pupphakalāpaṃ hatthena gahetvā paccekabuddhassa hatthe pattaṃ datvā vanditvā pupphakalāpahatthā patthanaṃ akāsi – ‘‘bhante, yathā idaṃ pupphaṃ, evāhaṃ yattha yattha upapajjāmi, tattha tattha mahājanassa piyā bhaveyyaṃ manāpā’’ti. Evaṃ patthetvā dutiyampi patthesi – ‘‘bhante, dukkho gabbhavāso , taṃ anupagamma padumapupphe eva paṭisandhi bhaveyyā’’ti. Tatiyampi patthesi – ‘‘bhante, jeguccho mātugāmo, cakkavattidhītāpi paravasaṃ gacchati. Tasmā ahaṃ itthibhāvaṃ anupagamma puriso bhaveyya’’nti. Catutthampi patthesi – ‘‘bhante, imaṃ saṃsāradukkhaṃ atikkamma pariyosāne tumhehi pattaṃ amataṃ pāpuṇeyya’’nti. Evaṃ caturo paṇidhī katvā taṃ padumapupphakalāpaṃ pūjetvā pañcapatiṭṭhitena vanditvā ‘‘pupphasadiso eva me gandho ceva vaṇṇo ca hotū’’ti imaṃ pañcamaṃ paṇidhiṃ akāsi.

Tato paccekabuddho pattañca pupphakalāpañca gahetvā ākāse ṭhatvā –

‘‘Icchitaṃ patthitaṃ tuyhaṃ, khippameva samijjhatu;

Sabbe pūrentu saṅkappā, cando pannaraso yathā’’ti. –

Imāya gāthāya seṭṭhidhītāya anumodanaṃ katvā ‘‘seṭṭhidhītā maṃ gacchantaṃ passatū’’ti adhiṭṭhahitvā ākāsena nandamūlakapabbhāraṃ agamāsi. Seṭṭhidhītāya taṃ passantiyā mahatī pīti uppajji. Bhavantare kataṃ akusalaṃ kammaṃ anokāsatāya parikkhīṇaṃ ciñcambiladhotatambalohabhājanamiva suddhā jātā. Tāvadevassā patikule ñātikule ca sabbo jano tuṭṭho. ‘‘Kiṃ karomā’’ti piyavacanāni ca paṇṇākārāni ca pesesi. Sāmikopi manusse pesesi – ‘‘seṭṭhidhītaraṃ sīghaṃ ānetha, ahaṃ vissaritvā uyyānaṃ āgato’’ti. Tato pabhuti ca naṃ ure vilittacandanaṃ viya āmuttamuttāhāraṃ viya pupphamālā viya ca piyāyanto parihari. Sā tattha yāvatāyukaṃ issariyabhogayuttasukhaṃ anubhavitvā kālaṃ katvā purisabhāvena devaloke padumapupphe uppajji. So devaputto gacchantopi padumapupphagabbhe eva gacchati, tiṭṭhantopi nisīdantopi sayantopi padumapupphagabbheyeva sayati. ‘‘Mahāpadumadevaputto’’ti ca naṃ vohariṃsu. Evaṃ so tena iddhānubhāvena anulomapaṭilomaṃ cha devaloke eva saṃsarati.

Tena ca samayena bārāṇasirañño vīsati itthisahassāni honti. Tāsu ekāpi puttaṃ na labhati. Amaccā rājānaṃ viññāpesuṃ – ‘‘deva, kulavaṃsānupālako putto icchitabbo, atraje avijjamāne khettajopi kulavaṃsadharo hotī’’ti. Atha rājā ‘‘ṭhapetvā mahesiṃ avasesā itthiyo sattāhaṃ dhammanāṭakaṃ karothā’’ti yathākāmaṃ bahi carāpesi, tathāpi puttaṃ nālattha. Puna amaccā āhaṃsu – ‘‘mahārāja, mahesī nāma puññena ca paññāya ca sabbaitthīnaṃ aggā, appeva nāma devo mahesiyā kucchimhi puttaṃ labheyyā’’ti. Rājā mahesiyā etamatthaṃ ārocesi. Sā āha – ‘‘mahārāja, yā itthī sīlavatī saccavādinī, sā puttaṃ labheyya, hirottapparahitāya kuto putto’’ti pāsādaṃ abhiruhitvā pañca sīlāni samādiyitvā punappunaṃ āvajjesi, sīlavatiyā rājadhītāya pañca sīlāni āvajjentiyā puttapatthanācitte uppannamatte sakkassa āsanaṃ saṃkampi.

Atha sakko āvajjento etamatthaṃ viditvā – ‘‘sīlavatiyā rājadhītāya puttavaraṃ demī’’ti ākāsenāgantvā deviyā sammukhe ṭhito ‘‘kiṃ varesi, devī’’ti? ‘‘Puttaṃ, mahārājā’’ti. ‘‘Dammi te, devi, puttaṃ, mā cintayī’’ti vatvā devalokaṃ gantvā ‘‘atthi nu kho ettha khīṇāyuko’’ti āvajjento ‘‘ayaṃ mahāpadumo uparidevalokaṃ gantukāmo ca bhavissatī’’ti ñatvā tassa vimānaṃ gantvā ‘‘tāta mahāpaduma, manussalokaṃ gacchāhī’’ti yāci. So ‘‘mā evaṃ, mahārāja, bhaṇa, jegucchito manussaloko’’ti . ‘‘Tāta, tvaṃ manussaloke puññaṃ katvā idhūpapanno, tattheva ṭhatvā pāramiyo pūretabbā, gaccha, tātā’’ti. ‘‘Dukkho, mahārāja, gabbhavāso, na sakkomi tattha vasitu’’nti. ‘‘Tāta, te gabbhavāso natthi, tathā hi tvaṃ kammamakāsi, yathā padumagabbheyeva nibbattissasi, gaccha, tātā’’ti punappunaṃ vuccamāno adhivāsesi.

So devalokā cavitvā bārāṇasirañño uyyāne silāpaṭṭapokkharaṇiyaṃ padumagabbhe nibbatto. Tañca rattiṃ paccūsasamaye mahesī supinantena vīsatiitthisahassaparivutā uyyānaṃ gantvā silāpaṭṭapokkharaṇiyaṃ padumagabbhe puttaṃ laddhā viya ahosi. Sā pabhātāya rattiyā sīlāni rakkhamānā tattha gantvā ekaṃ padumapupphaṃ addasa, taṃ neva tīre hoti na gambhīre. Saha dassaneneva cassā tattha puttasineho uppajji. Sā sayaṃ eva otaritvā taṃ pupphaṃ aggahesi, pupphe gahitamatteyeva pattāni vikasiṃsu. Tattha suvaṇṇapaṭimaṃ viya dārakaṃ addasa, disvāva ‘‘putto me laddho’’ti saddaṃ nicchāresi. Mahājano sādhukārasahassāni pavattesi. Rañño ca pesesi. Rājā sutvā ‘‘kattha laddho’’ti pucchitvā laddhokāsaṃ sutvā ‘‘uyyānañca pokkharaṇiyaṃ padumañca amhākaṃyeva, tasmā amhākaṃ khette jātattā khettajo nāmāyaṃ putto’’ti vatvā nagaraṃ pavesetvā vīsatisahassaitthiyo dhātikiccaṃ kāresi. Yā yā kumārassa ruciṃ ñatvā patthitaṃ patthitaṃ khādanīyaṃ khādāpeti, sā sā sahassaṃ labhati. Sakalabārāṇasī calitā, sabbo jano kumārassa paṇṇākārasahassāni pesesi. Kumāro taṃ taṃ atinetvā ‘‘imaṃ khāda, imaṃ bhuñjā’’ti vuccamāno bhojanena ubbāḷho ukkaṇṭhito hutvā gopuradvāraṃ gantvā lākhāguḷakena kīḷati.

Tadā aññataro paccekabuddho bārāṇasiṃ nissāya isipatane vasati. So kālasseva vuṭṭhāya senāsanavattasarīraparikammamanasikārādīni sabbakiccāni katvā paṭisallānā vuṭṭhito ‘‘ajja kattha bhikkhaṃ gahessāmī’’ti āvajjento kumārassa sampattiṃ disvā ‘‘esa pubbe kiṃ kammaṃ karī’’ti vīmaṃsanto ‘‘mādisassa piṇḍapātaṃ datvā catasso patthanā patthesi, tattha tisso siddhā, ekā tāva na sijjhati, tassa upāyena ārammaṇaṃ dassemī’’ti bhikkhācāravasena kumārassa santikaṃ agamāsi. Kumāro taṃ disvā ‘‘samaṇa, mā idha āgacchi, ime hi tampi ‘imaṃ khāda, imaṃ bhuñjā’ti vadeyyu’’nti āha. So ekavacaneneva tato nivattitvā attano senāsanaṃ agamāsi. Kumāro parijanaṃ āha – ‘‘ayaṃ samaṇo mayā vuttamattova nivatto, kuddho nu kho mamā’’ti. So tehi ‘‘pabbajitā nāma na kodhaparāyaṇā honti, parena pasannamanena yaṃ dinnaṃ, tena yāpentī’’ti vuccamānepi ‘‘duṭṭho evarūpo nāma samaṇo, khamāpessāmi na’’nti mātāpitūnaṃ ārocetvā hatthiṃ abhiruhitvā mahatā rājānubhāvena isipatanaṃ gantvā migayūthaṃ disvā pucchi – ‘‘kinnāmete’’ti? ‘‘Ete, sāmi, migā nāmā’’ti. ‘‘Etesaṃ ‘imaṃ khādatha, imaṃ bhuñjatha, imaṃ sāyathā’ti vatvā paṭijaggantā atthī’’ti? ‘‘Natthi, sāmi, yattha tiṇodakaṃ sulabhaṃ tattha vasantī’’ti.

Kumāro ‘‘yathā ime arakkhiyamānāva yattha icchanti, tattha vasanti, kadā nu kho ahampi evaṃ vaseyya’’nti etaṃ ārammaṇaṃ aggahesi. Paccekabuddhopi tassa āgamanaṃ ñatvā senāsanamaggañca caṅkamanañca sammajjitvā maṭṭhaṃ katvā ekadvattikkhattuṃ caṅkamitvā padanikkhepaṃ dassetvā divāvihārokāsañca paṇṇasālañca sammajjitvā maṭṭhaṃ katvā pavisanapadanikkhepaṃ dassetvā nikkhamanapadanikkhepaṃ adassetvā aññatra agamāsi. Kumāro tattha gantvā taṃ padesaṃ sammajjitvā maṭṭhakataṃ disvā ‘‘vasati maññe ettha so paccekabuddho’’ti parijanena bhāsitaṃ sutvā āha – ‘‘pātopi so samaṇo dussati, idāni hatthiassādīhi attano okāsaṃ akkantaṃ disvā suṭṭhutaraṃ dusseyya, idheva tumhe tiṭṭhathā’’ti hatthikkhandhā oruyha ekakova senāsanaṃ paviṭṭho vattasīsena susammaṭṭhokāse padanikkhepaṃ disvā ‘‘so dānāyaṃ samaṇo ettha caṅkamanto na vaṇijjādikammaṃ cintesi, addhāyaṃ attano hitameva cintesi maññe’’ti pasannamānaso caṅkamaṃ abhiruhitvā dūrīkataputhuvitakko gantvā pāsāṇaphalake nisīditvā sañjātaekaggo hutvā paṇṇasālaṃ pavisitvā vipassanto paccekabodhiñāṇaṃ adhigantvā purimanayeneva purohitena kammaṭṭhānaṃ pucchito gaganatale nisinno imaṃ gāthamabhāsi.

Tattha migoti dve migā – eṇīmigo ca pasadamigo ca. Apica sabbesaṃ āraññikānaṃ catuppadānaṃ etaṃ adhivacanaṃ. Idha pana pasadamigo adhippetoti vadanti. Araññamhīti gāmañca gāmūpacārañca ṭhapetvā avasesaṃ araññaṃ, idha pana uyyānaṃ adhippetaṃ, tasmā ‘‘uyyānamhī’’ti vuttaṃ hoti. Yathāti paṭibhāge. Abaddhoti rajjubandhanādīhi abaddho, etena vissatthacariyaṃ dīpeti. Yenicchakaṃ gacchati vocarāyāti yena yena disābhāgena gantumicchati, tena tena disābhāgena gocarāya gacchati. Vuttampi cetaṃ bhagavatā –

‘‘Seyyathāpi , bhikkhave, āraññako migo araññe pavane caramāno vissattho gacchati, vissattho tiṭṭhati, vissattho nisīdati, vissattho seyyaṃ kappeti. Taṃ kissa hetu? Anāpāthagato, bhikkhave, luddassa, evameva kho, bhikkhave, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, bhikkhu antamakāsi māraṃ apadaṃ, vadhitvā māracakkhuṃ adassanaṃ gato pāpimato’’ti (ma. ni. 1.287; cūḷani. khaggavisāṇasuttaniddesa 125) vitthāro.

Seritanti sacchandavuttitaṃ aparāyattataṃ vā, idaṃ vuttaṃ hoti – yathā migo araññamhi abaddho yenicchakaṃ gacchati gocarāya, tathā kadā nu kho ahampi taṇhābandhanaṃ chinditvā evaṃ gaccheyyanti. Viññū paṇḍito naro seritaṃ pekkhamāno eko careti.

Migoaraññagāthāvaṇṇanā niṭṭhitā.

96.Āmantanā hotīti kā uppatti? Bārāṇasirañño kira mahāupaṭṭhānasamaye amaccā upasaṅkamiṃsu. Tesu eko amacco ‘‘deva, sotabbaṃ atthī’’ti ekamantaṃ gamanaṃ yāci. So uṭṭhāyāsanā agamāsi. Puna eko mahāupaṭṭhāne nisinnaṃ yāci, eko hatthikkhandhe nisinnaṃ, eko assapiṭṭhiyaṃ nisinnaṃ, eko suvaṇṇarathe nisinnaṃ, eko sivikāya nisīditvā uyyānaṃ gacchantaṃ yāci. Rājā tato orohitvā agamāsi. Aparo janapadacārikaṃ gacchantaṃ yāci, tassapi vacanaṃ sutvā hatthikkhandhato oruyha ekamantaṃ agamāsi. Evaṃ so tehi nibbinno hutvā pabbaji. Amaccā issariyena vaḍḍhanti. Tesu eko gantvā rājānaṃ āha – ‘‘asukaṃ nāma, mahārāja, janapadaṃ mayhaṃ dehī’’ti. Rājā taṃ ‘‘itthannāmo bhuñjatī’’ti bhaṇati. So rañño vacanaṃ anādiyitvā ‘‘gacchāmahaṃ taṃ janapadaṃ gahetvā bhuñjāmī’’ti tattha gantvā kalahaṃ katvā puna ubhopi rañño santikaṃ āgantvā aññamaññassa dosaṃ ārocenti. Rājā ‘‘na sakkā ime tosetu’’nti tesaṃ lobhe ādīnavaṃ disvā vipassanto paccekabodhiṃ sacchākāsi. So purimanayena imaṃ udānaṃ abhāsi.

Tassattho – sahāyamajjhe ṭhitassa divāseyyasaṅkhāte vāse ca, mahāupaṭṭhānasaṅkhāte ṭhāne ca, uyyānagamanasaṅkhāte gamane ca, janapadacārikasaṅkhātāya cārikāya ca, ‘‘idaṃ me suṇa, idaṃ me dehī’’tiādinā nayena tathā tathā āmantanā hoti, tasmā ahaṃ tattha nibbijjitvā yāyaṃ ariyajanasevitā anekānisaṃsā ekantasukhā, evaṃ santepi lobhābhibhūtehi sabbakāpurisehi anabhipatthitā pabbajjā, taṃ anabhijjhitaṃ paresaṃ avasavattanena bhabbapuggalavasena seritañca pekkhamāno vipassanaṃ ārabhitvā anukkamena paccekabodhiṃ adhigatosmi. Sesaṃ vuttanayamevāti.

Āmantanāgāthāvaṇṇanā niṭṭhitā.

97.Khiḍḍāratīti kā uppatti? Bārāṇasiyaṃ kira ekaputtakabrahmadatto nāma rājā ahosi. So tassa ekaputtako piyo ahosi manāpo pāṇasamo, rājā sabbairiyāpathesu puttakaṃ gahetvāva vattati. So ekadivasaṃ uyyānaṃ gacchanto taṃ ṭhapetvā gato. Kumāropi taṃ divasaṃyeva uppannena byādhinā mato. Amaccā ‘‘puttasinehena rañño hadayampi phaleyyā’’ti anārocetvāva naṃ jhāpesuṃ. Rājā uyyāne surāmadena matto puttaṃ neva sarati, tathā dutiyadivasepi nhānabhojanavelāsu. Atha bhuttāvī nisinno saritvā ‘‘puttaṃ me ānethā’’ti āha. Tassa anurūpena vidhānena taṃ pavattiṃ ārocesuṃ. Tato sokābhibhūto nisinno evaṃ yoniso manasākāsi – ‘‘imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjatī’’ti. Evaṃ anukkamena anulomapaṭilomaṃ paṭiccasamuppādaṃ sammasanto paccekasambodhiṃ sacchākāsi. Sesaṃ saṃsaggagāthāvaṇṇanāyaṃ vuttasadisameva ṭhapetvā gāthāyatthavaṇṇanaṃ.

Atthavaṇṇanā pana – khiḍḍāti kīḷanā. Sā duvidhā hoti kāyikā ca vācasikā ca. Tattha kāyikā nāma hatthīhipi kīḷanti, assehipi rathehipi dhanūhipi tharūhipīti evamādi. Vācasikā nāma gītaṃ silokabhaṇanaṃ mukhabheriālambarabherīti evamādi. Ratīti pañcakāmaguṇarati. Vipulanti yāva aṭṭhimiñjaṃ ahacca ṭhānena sakalattabhāvabyāpakaṃ. Sesaṃ pākaṭameva . Anusandhiyojanāpi cettha saṃsaggagāthāya vuttanayeneva veditabbā, tato parañca sabbaṃ.

Khiḍḍāratigāthāvaṇṇanā niṭṭhitā.

98.Cātuddisoti kā uppatti? Pubbe kira kassapassa bhagavato sāsane pañca paccekabodhisattā pabbajitvā vīsati vassasahassāni gatapaccāgatavattaṃ pūretvā devaloke nibbattā. Tato cavitvā tesaṃ jeṭṭhako bārāṇasirājā ahosi, sesā pākatikarājāno. Te cattāropi kammaṭṭhānaṃ uggaṇhitvā rajjaṃ pahāya pabbajitvā anukkamena paccekabuddhā hutvā nandamūlakapabbhāre vasantā ekadivasaṃ samāpattito vuṭṭhāya vaṃsakkaḷīragāthāyaṃ vuttanayeneva attano kammañca sahāyañca āvajjetvā ñatvā bārāṇasirañño upāyena ārammaṇaṃ dassetuṃ okāsaṃ gavesanti. So ca rājā tikkhattuṃ rattiyā ubbijjati, bhīto vissaraṃ karoti, mahātale dhāvati. Purohitena kālasseva vuṭṭhāya sukhaseyyaṃ pucchitopi ‘‘kuto me, ācariya, sukha’’nti sabbaṃ taṃ pavattiṃ ārocesi. Purohitopi ‘‘ayaṃ rogo na sakkā yena kenaci uddhaṃ virecanādinā bhesajjakammena vinetuṃ, mayhaṃ pana khādanūpāyo uppanno’’ti cintetvā ‘‘rajjahānijīvitantarāyādīnaṃ pubbanimittaṃ etaṃ, mahārājā’’ti rājānaṃ suṭṭhutaraṃ ubbejetvā ‘‘tassa vūpasamanatthaṃ ettake ca ettake ca hatthiassarathādayo hiraññasuvaṇṇañca dakkhiṇaṃ datvā yañño yajitabbo’’ti yaññayajane samādapesi.

Tato paccekabuddhā anekāni pāṇasahassāni yaññatthāya sampiṇḍiyamānāni disvā ‘‘etasmiṃ kamme kate dubbodhaneyyo bhavissati, handa naṃ paṭikacceva gantvā pekkhāmā’’ti vaṃsakkaḷīragāthāyaṃ vuttanayena āgantvā piṇḍāya caramānā rājaṅgaṇe paṭipāṭiyā agamaṃsu. Rājā sīhapañjare ṭhito rājaṅgaṇaṃ olokayamāno te addakkhi, saha dassaneneva cassa sineho uppajji. Tato te pakkosāpetvā ākāsatale paññattāsane nisīdāpetvā sakkaccaṃ bhojetvā katabhattakicce ‘‘ke tumhe’’ti pucchi. ‘‘Mayaṃ, mahārāja, cātuddisā nāmā’’ti. ‘‘Bhante, cātuddisāti imassa ko attho’’ti? ‘‘Catūsu disāsu katthaci kutoci bhayaṃ vā cittutrāso vā amhākaṃ natthi, mahārājā’’ti. ‘‘Bhante, tumhākaṃ taṃ bhayaṃ kiṃ kāraṇā na hotī’’ti? ‘‘Mayaṃ, mahārāja, mettaṃ bhāvema, karuṇaṃ bhāvema, muditaṃ bhāvema, upekkhaṃ bhāvema. Tena no taṃ bhayaṃ na hotī’’ti vatvā uṭṭhāyāsanā attano vasanaṭṭhānaṃ agamaṃsu.

Tato rājā cintesi – ‘‘ime samaṇā ‘mettādibhāvanāya bhayaṃ na hotī’ti bhaṇanti, brāhmaṇā pana anekasahassapāṇavadhaṃ vaṇṇayanti, kesaṃ nu kho vacanaṃ sacca’’nti? Athassa etadahosi – ‘‘samaṇā suddhena asuddhaṃ dhovanti, brāhmaṇā pana asuddhena asuddhaṃ. Na sakkā kho pana asuddhena asuddhaṃ dhovituṃ, pabbajitānaṃ eva vacanaṃ sacca’’nti. So ‘‘sabbe sattā sukhitā hontū’’tiādinā nayena mettādayo cattāropi brahmavihāre bhāvetvā hitapharaṇena cittena amacce āṇāpesi – ‘‘sabbe pāṇe muñcatha, sītāni pānīyāni pivantu, haritāni tiṇāni khādantu, sīto ca vāto tesaṃ upavāyatū’’ti . Te tathā akaṃsu.

Tato rājā ‘‘kalyāṇamittānaṃ vacanena pāpakammato muttomhī’’ti tattheva nisinno vipassitvā paccekabodhiṃ sacchākāsi. Amaccehi ca bhojanavelāyaṃ ‘‘bhuñja, mahārāja, kālo’’ti vutte ‘‘nāhaṃ rājā’’ti purimanayeneva sabbaṃ vatvā imaṃ udānabyākaraṇagāthaṃ abhāsi.

Tattha cātuddisoti catūsu disāsu yathāsukhavihārī, ‘‘ekaṃ disaṃ pharitvā viharatī’’tiādinā vā nayena brahmavihārabhāvanāya pharitā catasso disā assa santīti cātuddiso. Tāsu catūsu disāsu katthaci satte vā saṅkhāre vā bhayena na paṭihanatīti appaṭigho. Santussamānoti dvādasavidhassa santosassa vasena santussako ca. Itarītarenāti uccāvacena paccayena. Parissayānaṃ sahitā achambhīti ettha parissayanti kāyacittāni, parihāpenti vā tesaṃ sampattiṃ, tāni vā paṭicca sayantīti parissayā, bāhirānaṃ sīhabyagghādīnaṃ abbhantarānañca kāmacchandādīnaṃ kāyacittupaddavānaṃ etaṃ adhivacanaṃ. Te parissaye adhivāsanakhantiyā ca vīriyādīhi dhammehi ca sahatīti parissayānaṃ sahitā. Thaddhabhāvakarabhayābhāvena achambhī. Kiṃ vuttaṃ hoti? Yathā te cattāro samaṇā, evaṃ itarītarena paccayena santussamāno ettha paṭipattipadaṭṭhāne santose ṭhito catūsu disāsu mettādibhāvanāya cātuddiso, sattasaṅkhāresu paṭihananabhayābhāvena appaṭigho ca hoti. So cātuddisattā vuttappakārānaṃ parissayānaṃ sahitā, appaṭighattā achambhī ca hotīti evaṃ paṭipattiguṇaṃ disvā yoniso paṭipajjitvā paccekabodhiṃ adhigatomhīti. Atha vā te samaṇā viya santussamāno itarītarena vuttanayena cātuddiso hotīti ñatvā evaṃ cātuddisabhāvaṃ patthayanto yoniso paṭipajjitvā adhigatomhi. Tasmā aññopi īdisaṃ ṭhānaṃ patthayanto cātuddisatāya parissayānaṃ sahitā appaṭighatāya ca achambhī hutvā eko care khaggavisāṇakappoti. Sesaṃ vuttanayamevāti.

Cātuddisagāthāvaṇṇanā niṭṭhitā.

99.Dussaṅgahāti kā uppatti? Bārāṇasirañño kira aggamahesī kālamakāsi. Tato vītivattesu sokadivasesu ekadivasaṃ amaccā ‘‘rājūnaṃ nāma tesu tesu kiccesu aggamahesī avassaṃ icchitabbā, sādhu devo aññampi deviṃ ānetū’’ti yāciṃsu. Rājā ‘‘tena hi, bhaṇe, jānāthā’’ti āha. Te pariyesantā sāmantarajje rājā mato , tassa devī rajjaṃ anusāsati, sā ca gabbhinī ahosi, amaccā ‘‘ayaṃ rañño anurūpā’’ti ñatvā taṃ yāciṃsu. Sā ‘‘gabbhinī nāma manussānaṃ amanāpā hoti. Sace āgametha, yāva vijāyāmi, evaṃ sādhu. No ce, aññaṃ pariyesathā’’ti āha. Te raññopi etamatthaṃ ārocesuṃ. Rājā ‘‘gabbhinīpi hotu, ānethā’’ti āha. Te ānesuṃ. Rājā taṃ abhisiñcitvā sabbaṃ mahesiyā bhogaṃ adāsi, tassā parijanānañca nānāvidhehi paṇṇākārehi saṅgaṇhāti. Sā kālena puttaṃ vijāyi. Rājā taṃ attano puttaṃ viya sabbiriyāpathesu aṅke ca ure ca katvā viharati. Tadā deviyā parijanā cintesuṃ – ‘‘rājā ativiya saṅgaṇhāti, kumāre ativissāsaṃ karoti, handa, naṃ paribhindissāmā’’ti.

Tato kumāraṃ āhaṃsu – ‘‘tvaṃ, tāta, amhākaṃ rañño putto, na imassa rañño putto. Mā ettha vissāsaṃ āpajjī’’ti. Atha kumāro ‘‘ehi puttā’’ti raññā vuccamānopi hatthena ākaḍḍhiyamānopi pubbe viya rājānaṃ na allīyati. Rājā ‘‘kiṃ kāraṇa’’nti vīmaṃsanto taṃ pavattiṃ ñatvā ‘‘ete mayā saṅgahitāpi paṭikkūlavuttino evā’’ti nibbijjitvā rajjaṃ pahāya pabbajito. ‘‘Rājā pabbajito’’ti amaccaparijanāpi bahū pabbajiṃsu. Saparijano rājā pabbajitopi manussā paṇīte paccaye upanenti, rājā paṇīte paccaye yathāvuḍḍhaṃ dāpesi. Tattha ye sundaraṃ labhanti, te tussanti. Itare ujjhāyanti ‘‘mayaṃ pariveṇādīni sammajjantā sabbakiccāni karonti, lūkhabhattaṃ jiṇṇavatthañca labhāmā’’ti. So tampi ñatvā ‘‘ime yathāvuḍḍhaṃ dīyamānāpi ujjhāyanti, aho dussaṅgahā parisā’’ti pattacīvaramādāya ekova araññaṃ pavisitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi. Tattha āgatehi ca kammaṭṭhānaṃ pucchito imaṃ gāthamabhāsi. Sā atthato pākaṭā eva. Ayaṃ pana yojanā – dussaṅgahā pabbajitāpi eke, ye asantosābhibhūtā, tathāvidhā eva ca atho gahaṭṭhā gharamāvasantā. Etāhaṃ dussaṅgahabhāvaṃ jigucchanto vipassanaṃ ārabhitvā adhigatoti. Sesaṃ purimanayeneva veditabbanti.

Dussaṅgahagāthāvaṇṇanā niṭṭhitā.

100.Oropayitvāti kā uppatti? Bārāṇasiyaṃ kira cātumāsikabrahmadatto nāma rājā gimhānaṃ paṭhame māse uyyānaṃ gato. Tattha ramaṇīye bhūmibhāge nīlaghanapattasañchannaṃ koviḷārarukkhaṃ disvā ‘‘koviḷāramūle mama sayanaṃ paññāpethā’’ti vatvā uyyāne kīḷitvā sāyanhasamayaṃ tattha seyyaṃ kappesi. Puna gimhānaṃ majjhime māse uyyānaṃ gato, tadā koviḷāro pupphito hoti, tadāpi tatheva akāsi. Punapi gimhānaṃ pacchime māse gato, tadā koviḷāro sañchinnapatto sukkharukkho viya hoti, tadāpi rājā adisvāva taṃ rukkhaṃ pubbaparicayena tattheva seyyaṃ āṇāpesi. Amaccā jānantāpi rañño āṇattiyā tattha sayanaṃ paññāpesuṃ. So uyyāne kīḷitvā sāyanhasamaye tattha seyyaṃ kappento taṃ rukkhaṃ disvā ‘‘are, ayaṃ pubbe sañchannapatto maṇimayo viya abhirūpadassano ahosi, tato maṇivaṇṇasākhantare ṭhapitapavāḷaṅkurasadisehi pupphehi sassirikadassano ahosi, muttajālasadisavālikākiṇṇo cassa heṭṭhābhūmibhāgo bandhanā pavuttapupphasañchanno rattakambalasanthato viya ahosi. So nāmajja sukkharukkho viya sākhāmattāvaseso ṭhito, aho jarāya upahato koviḷāro’’ti cintetvā ‘‘anupādiṇṇampi tāya jarāya haññati, kimaṅgaṃ pana upādiṇṇa’’nti aniccasaññaṃ paṭilabhi. Tadanusāreneva sabbasaṅkhāre dukkhato anattato ca vipassantova ‘‘aho vatāhampi sañchinnapatto koviḷāro viya apagatagihibyañjano bhaveyya’’nti patthayamāno anupubbena tasmiṃ sayanatale dakkhiṇena passena nipannoyeva vipassitvā paccekabodhiṃ sacchākāsi. Tato gamanakāle amaccehi ‘‘kālo, deva, gantu’’nti vutte ‘‘nāhaṃ rājā’’tiādīni vatvā purimanayeneva imaṃ gāthamabhāsi.

Tattha oropayitvāti apanetvā. Gihibyañjanānīti kesamassuodātavatthālaṅkāramālāgandhavilepanaputtadāradāsidāsādīni. Etāni gihibhāvaṃ byañjayanti, tasmā ‘‘gihibyañjanānī’’ti vuccanti. Sañchinnapattoti patitapatto. Chetvānāti maggañāṇena chinditvā. Vīroti maggavīriyena samannāgato. Gihibandhanānīti kāmabandhanāni. Kāmā hi gihīnaṃ bandhanāni. Ayaṃ tāva padattho. Ayaṃ pana adhippāyo – ‘‘aho vatāhampi oropayitvā gihibyañjanāni sañchinnapatto yathā koviḷāro bhaveyya’’nti evaṃ cintayamāno vipassanaṃ ārabhitvā adhigatoti. Sesaṃ purimanayeneva veditabbanti.

Koviḷāragāthāvaṇṇanā niṭṭhitā.

Paṭhamavaggo niṭṭhito.

101-2.Sacelabhethāti kā uppatti? Pubbe kira kassapassa bhagavato sāsane dve paccekabodhisattā pabbajitvā vīsati vassasahassāni gatapaccāgatavattaṃ pūretvā devaloke uppannā. Tato cavitvā tesaṃ jeṭṭhako bārāṇasirañño putto, kaniṭṭho purohitassa putto ahosi. Te ekadivasaṃyeva paṭisandhiṃ gahetvā ekadivasameva mātu kucchito nikkhamitvā sahapaṃsukīḷakā sahāyakā ahesuṃ. Purohitaputto paññavā ahosi. So rājaputtaṃ āha – ‘‘samma, tvaṃ tava pituno accayena rajjaṃ labhissasi, ahaṃ purohitaṭṭhānaṃ, susikkhitena ca rajjaṃ anusāsituṃ sakkā, ehi sippaṃ uggaṇhissāmā’’ti. Tato ubhopi yaññopacitā hutvā gāmanigamādīsu bhikkhaṃ caramānā paccantajanapadagāmaṃ gatā. Tañca gāmaṃ pañca paccekabuddhā bhikkhācāravelāya pavisiṃsu. Tattha manussā paccekabuddhe disvā ussāhajātā āsanāni paññāpetvā paṇītaṃ khādanīyaṃ vā bhojanīyaṃ vā upanāmetvā pūjenti. Tesaṃ etadahosi – ‘‘amhehi sadisā uccākulikā nāma natthi, api ca panime manussā yadi icchanti, amhākaṃ bhikkhaṃ denti, yadi nicchanti, na denti, imesaṃ pana pabbajitānaṃ evarūpaṃ sakkāraṃ karonti, addhā ete kiñci sippaṃ jānanti, handa, nesaṃ santike sippaṃ uggaṇhāmā’’ti. Te manussesu paṭikkantesu okāsaṃ labhitvā ‘‘yaṃ, bhante, tumhe sippaṃ jānātha, taṃ amhehi sikkhāpethā’’ti yāciṃsu. Paccekabuddhā ‘‘na sakkā apabbajitena sikkhitu’’nti āhaṃsu. Te pabbajjaṃ yācitvā pabbajiṃsu. Tato nesaṃ paccekabuddhā ‘‘evaṃ vo nivāsetabbaṃ, evaṃ pārupitabba’’ntiādinā nayena ābhisamācārikaṃ ācikkhitvā ‘‘imassa sippassa ekībhāvābhirati nipphatti, tasmā ekeneva nisīditabbaṃ, ekena caṅkamitabbaṃ, ekena ṭhātabbaṃ, ekena sayitabba’’nti pāṭiyekkaṃ paṇṇasālaṃ adaṃsu, tato te attano attano paṇṇasālaṃ pavisitvā nisīdiṃsu. Purohitaputto nisinnakālato pabhuti cittasamādhānaṃ laddhā jhānaṃ paṭilabhi. Rājaputto muhutteneva ukkaṇṭhito tassa santikaṃ āgato. So taṃ disvā ‘‘kiṃ, sammā’’ti pucchi. ‘‘Ukkaṇṭhitomhī’’ti āha. ‘‘Tena hi idha nisīdā’’ti. So tattha muhuttaṃ nisīditvā āha – ‘‘imassa kira, samma, sippassa ekībhāvābhirati nipphattī’’ti? Purohitaputto ‘‘evaṃ, samma, tena hi tvaṃ attano nisinnokāsaṃ eva gaccha, uggaṇhissāmi imassa sippassa nipphatti’’nti āha. So gantvā punapi muhuttakeneva ukkaṇṭhito purimanayeneva tikkhattuṃ āgato.

Tato naṃ purohitaputto tatheva uyyojetvā tasmiṃ gate cintesi – ‘‘ayaṃ attano ca kammaṃ hāpeti mama ca, idhābhikkhaṇaṃ āgacchatī’’ti. So paṇṇasālato nikkhamma araññaṃ paviṭṭho. Itaro attano paṇṇasālāyeva nisinno punapi muhuttakeneva ukkaṇṭhito tassa santikaṃ āgantvā ito cito ca maggantopi taṃ adisvā cintesi – ‘‘yo gahaṭṭhakāle paṇṇākāraṃ ādāya āgatopi maṃ daṭṭhuṃ na labhati, so dāni mayi āgate dassanampi adātukāmo apakkami. Aho are, citta, na lajjasi, yaṃ maṃ catukkhattuṃ idhānesi, na so dāni te vase vattissāmi, aññadatthu taṃyeva mama vase vattāpessāmī’’ti attano senāsanaṃ pavisitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchikatvā ākāsena nandamūlakapabbhāraṃ agamāsi. Itaropi araññaṃ pavisitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchikatvā tattheva agamāsi. Te ubhopi manosilātale nisīditvā pāṭiyekkaṃ pāṭiyekkaṃ imā udānagāthāyo abhāsiṃsu.

Tattha nipakanti pakatinipakaṃ paṇḍitaṃ kasiṇaparikammādikusalaṃ. Sādhuvihārinti appanāvihārena vā upacārena vā samannāgataṃ. Dhīranti dhitisampannaṃ. Tattha nipakattena dhitisampadā vuttā. Idha pana dhitisampannamevāti attho. Dhiti nāma asithilaparakkamatā, ‘‘kāmaṃ taco ca nhāru cā’’ti (ma. ni. 2.184; a. ni. 2.5; mahāni. 196) evaṃ pavattavīriyassetaṃ adhivacanaṃ. Apica dhikkatapāpotipi dhīro. Rājāva raṭṭhaṃ vijitaṃ pahāyāti yathā pakatirājā ‘‘vijitaṃ raṭṭhaṃ anatthāvaha’’nti ñatvā rajjaṃ pahāya eko carati, evaṃ bālasahāyaṃ pahāya eko care. Atha vā rājāva raṭṭhanti yathā sutasomo rājā raṭṭhaṃ vijitaṃ pahāya eko cari, yathā ca mahājanako rājā, evaṃ eko carīti ayampi tassa attho. Sesaṃ vuttānusārena sakkā jānitunti na vitthāritanti.

Sahāyagāthāvaṇṇanā niṭṭhitā.

103.Addhā pasaṃsāmāti imissā gāthāya yāva ākāsatale paññattāsane paccekabuddhānaṃ nisajjā, tāva cātuddisagāthāya uppattisadisā eva uppatti. Ayaṃ pana viseso – yathā so rājā rattiyā tikkhattuṃ ubbijji, na tathā ayaṃ, nevassa yañño paccupaṭṭhito ahosi. So ākāsatale paññattesu āsanesu paccekabuddhe nisīdāpetvā ‘‘ke tumhe’’ti pucchi. ‘‘Mayaṃ, mahārāja, anavajjabhojino nāmā’’ti. ‘‘Bhante , anavajjabhojinoti imassa ko attho’’ti? ‘‘Sundaraṃ vā asundaraṃ vā laddhā nibbikārā bhuñjāma, mahārājā’’ti. Taṃ sutvā rañño etadahosi – ‘‘yaṃnūnāhaṃ ime upaparikkheyyaṃ ‘edisā vā no vā’’’ti? Taṃ divasaṃ kaṇājakena bilaṅgadutiyena parivisi. Taṃ paccekabuddhā amataṃ viya nibbikārā bhuñjiṃsu. Rājā ‘‘ime paṭiññātattā ekadivasaṃ nibbikārā honti, puna sve jānissāmī’’ti svātanāya nimantesi. Dutiyadivasepi tathevākāsi. Tepi tatheva paribhuñjiṃsu. Atha rājā ‘‘sundaraṃ datvā vīmaṃsissāmī’’ti punapi nimantetvā dve divase mahāsakkāraṃ katvā paṇītena ativicitrena khādanīyena bhojanīyena parivisi. Tepi tatheva nibbikārā paribhuñjitvā rañño maṅgalaṃ vatvā pakkamiṃsu. Rājā acirapakkantesu tesu ‘‘anavajjabhojino ete, aho vatāhampi anavajjabhojī bhaveyya’’nti cintetvā mahārajjaṃ pahāya pabbajjaṃ samādāya vipassanaṃ ārabhitvā paccekabuddho hutvā mañjūsakarukkhamūle paccekabuddhānaṃ majjhe attano ārammaṇaṃ vibhāvento imaṃ gāthamabhāsi. Sā padatthato uttānameva. Kevalaṃ pana sahāyasampadanti ettha asekhehi sīlādikkhandhehi sampannā sahāyā eva sahāyasampadāti veditabbā.

Ayaṃ panettha yojanā – yā ayaṃ vuttā sahāyasampadā, taṃ sahāyasampadaṃ addhā pasaṃsāma, ekaṃseneva thomemāti vuttaṃ hoti. Kathaṃ? Seṭṭhā samā sevitabbā sahāyāti. Kasmā? Attano sīlādīhi seṭṭhe sevamānassa sīlādayo dhammā anuppannā uppajjanti, uppannā ca vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇanti. Same sevamānassa aññamaññaṃ sādhāraṇena kukkuccassa vinodanena ca laddhā na parihāyanti. Ete pana sahāyake seṭṭhe ca same ca aladdhā kuhanādimicchājīvaṃ pahāya dhammena samena uppannaṃ bhojanaṃ bhuñjanto tattha ca paṭighānunayaṃ anuppādento anavajjabhojī hutvā atthakāmo kulaputto eko care khaggavisāṇakappo. Ahampi evaṃ caranto imaṃ sampattiṃ adhigatomhīti.

Addhāpasaṃsāgāthāvaṇṇanā niṭṭhitā.

104.Disvā suvaṇṇassāti kā uppatti? Aññataro kira bārāṇasiyaṃ rājā gimhasamaye divāseyyaṃ upagato ahosi, santike cassa vaṇṇadāsī gosītacandanaṃ pisati. Tassā ekabāhāya ekaṃ suvaṇṇavalayaṃ, ekabāhāya dve. Tāni saṅghaṭṭenti, itaraṃ na saṅghaṭṭati. Rājā taṃ disvā ‘‘evameva gaṇavāse saṅghaṭṭanā, ekavāse asaṅghaṭṭanā’’ti cintetvā punappunaṃ dāsiṃ olokesi. Tena ca samayena sabbālaṅkāravibhūsitā devī taṃ bījayantī ṭhitā hoti. Sā ‘‘vaṇṇadāsiyā paṭibaddhacitto maññe rājā’’ti cintetvā taṃ dāsiṃ uṭṭhāpetvā sayameva pisitumāraddhā. Athassā ca ubhosu bāhāsu aneke suvaṇṇavalayā, te saṅghaṭṭayantā mahāsaddaṃ janayiṃsu. Rājā atisuṭṭhutaraṃ nibbindo dakkhiṇapassena nipannoyeva vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi. Taṃ anuttarasukhena sukhitaṃ nipannaṃ candanahatthā devī upasaṅkamitvā ‘‘ālimpāmi , mahārājā’’ti āha. So ‘‘apehi, mā ālimpāhī’’ti āha. Sā ‘‘kissa, mahārājā’’ti? So ‘‘nāhaṃ, rājā’’ti. Evametesaṃ kathāsallāpaṃ sutvā amaccā upasaṅkamiṃsu, tehipi mahārājavādena ālapito ‘‘nāhaṃ, bhaṇe, rājā’’ti āha. Sesaṃ paṭhamagāthāya vuttasadisameva.

Ayaṃ pana gāthāvaṇṇanā – tattha disvāti oloketvā. Suvaṇṇassāti kañcanassa. ‘‘Valayānī’’ti pāṭhaseso. Sāvasesapadattho hi ayaṃ attho. Pabhassarānīti pabhāsanasīlāni, jutimantānīti vuttaṃ hoti. Sesaṃ uttānapadatthameva. Ayaṃ pana yojanā – disvā bhujasmiṃ suvaṇṇassa valayāni ‘‘gaṇavāse sati saṅghaṭṭanā, ekavāse asaṅghaṭṭanā’’ti evaṃ cintetvā vipassanaṃ ārabhitvā adhigatomhīti. Sesaṃ suviññeyyamevāti.

Suvaṇṇavalayagāthāvaṇṇanā niṭṭhitā.

105.Evaṃ dutiyenāti kā uppatti? Aññataro kira bārāṇasirājā daharova pabbajitukāmo amacce āṇāpesi – ‘‘deviṃ gahetvā rajjaṃ pariharatha, ahaṃ pabbajissāmī’’ti. Amaccā – ‘‘mahārāja, arājakaṃ rajjaṃ amhehi na sakkā rakkhituṃ sāmantarājāno āgamma vilumpissanti, yāva ekopi putto uppajjati, tāva āgamehī’’ti saññāpesuṃ. Muducitto rājā adhivāsesi. Atha devī gabbhaṃ gaṇhi. Rājā puna te āṇāpesi – ‘‘devī gabbhinī, puttaṃ jātaṃ rajje abhisiñcitvā rajjaṃ pariharatha, ahaṃ pabbajissāmī’’ti. Amaccā ‘‘dujjānaṃ, mahārāja, etaṃ, yaṃ devī puttaṃ vā vijāyissati, dhītaraṃ vāti, tāva vijāyanakālaṃ āgamehī’’ti punapi rājānaṃ saññāpesuṃ. Atha sā puttaṃ vijāyi. Tadāpi rājā tatheva amacce āṇāpesi. Amaccā punapi rājānaṃ – ‘‘āgamehi, mahārāja, yāva paṭibalo hotī’’ti bahūhi kāraṇehi saññāpesuṃ. Tato kumāre paṭibale jāte amacce sannipātāpetvā ‘‘paṭibalo dāni ayaṃ, taṃ rajje abhisiñcitvā paṭipajjathā’’ti amaccānaṃ okāsaṃ adatvā antarāpaṇato kāsāyavatthādayo sabbaparikkhāre āharāpetvā antepure eva pabbajitvā mahājanako viya nikkhamitvā gato. Sabbaparijano nānappakāraṃ paridevamāno rājānaṃ anubandhi. So rājā yāva attano rajjasīmā, tāva gantvā kattaradaṇḍena lekhaṃ ākaḍḍhitvā – ‘‘ayaṃ lekhā nātikkamitabbā’’ti āha . Mahājano lekhāya sīsaṃ katvā bhūmiyaṃ nipanno paridevamāno ‘‘tuyhaṃ dāni, tāta, rañño āṇā, kiṃ karissatī’’ti kumāraṃ lekhaṃ atikkamāpesi. Kumāro ‘‘tāta, tātā’’ti dhāvitvā rājānaṃ sampāpuṇi. Rājā kumāraṃ disvā ‘‘etaṃ mahājanaṃ pariharanto rajjaṃ kāresiṃ, kiṃ dāni ekaṃ dārakaṃ pariharituṃ na sakkhissa’’nti kumāraṃ gahetvā araññaṃ paviṭṭho, tattha pubbapaccekabuddhehi vasitapaṇṇasālaṃ disvā vāsaṃ kappesi saddhiṃ puttena.

Tato kumāro varasayanādīsu kataparicayo tiṇasanthārake vā rajjumañcake vā sayamāno rodati. Sītavātādīhi phuṭṭho samāno – ‘‘sītaṃ tāta uṇhaṃ tāta makasā tāta ḍaṃsanti. Chātomhi tāta, pipāsitomhi tātā’’ti vadati. Rājā taṃ saññāpentoyeva rattiṃ vītināmesi. Divāpissa piṇḍāya caritvā bhattaṃ upanāmesi, kumāro missakabhattaṃ kaṅguvarakamuggādibahulaṃ acchādentampi taṃ jighacchāvasena bhuñjamāno katipāhaccayena uṇhe ṭhapitapadumaṃ viya milāyi. Rājā pana paṭisaṅkhānabalena nibbikāro bhuñjati. Tato so kumāraṃ saññāpento āha – ‘‘nagare, tāta, paṇītāhāro labbhati, tattha gacchāmā’’ti. Kumāro ‘‘āma, tātā’’ti. Tato naṃ purakkhatvā āgatamaggeneva nivatti. Kumāramātāpi devī ‘‘na dāni rājā kumāraṃ gaṇhitvā araññe ciraṃ vasissati, katipāheneva nivattissatī’’ti cintetvā raññā kattaradaṇḍena likhitaṭṭhāneyeva vatiṃ kārāpetvā vāsaṃ kappesi. Rājā tassā vatiyā avidūre ṭhatvā ‘‘ettha te, tāta, mātā nisinnā, gacchāhī’’ti pesesi. Yāva so taṃ ṭhānaṃ pāpuṇāti, tāva udikkhanto aṭṭhāsi – ‘‘mā heva naṃ koci viheṭheyyā’’ti. Kumāro mātu santikaṃ dhāvanto agamāsi.

Ārakkhapurisā kumāraṃ āgacchantaṃ disvā deviyā ārocesi. Devī vīsatināṭakitthisahassaparivutā paccuggantvā paṭiggahesi. Rañño ca pavattiṃ pucchi. ‘‘Pacchato āgacchatī’’ti sutvā manusse pesesi. Rājāpi tāvadeva sakavasanaṭṭhānaṃ agamāsi. Manussā rājānaṃ adisvā nivattiṃsu. Tato devī nirāsāva hutvā puttaṃ gahetvā nagaraṃ gantvā rajje abhisiñci. Rājāpi attano vasanaṭṭhāne nisinno vipassitvā paccekabodhiṃ patvā mañjūsakarukkhamūle paccekabuddhānaṃ majjhe imaṃ udānagāthaṃ abhāsi. Sā atthato uttānā eva.

Ayaṃ panetthādhippāyo – yvāyaṃ ekena dutiyena kumārena sītuṇhādīhi nivedentena sahavāsena taṃ saññāpentassa mama vācābhilāpo tasmiṃ sinehavasena abhisajjanā vā jātā. Sacāhaṃ imaṃ na pariccajāmi, tato āyatimpi tatheva hessati, yathā idāni, evaṃ dutiyena saha mamassa vācābhilāpo abhisajjanā vā. ‘‘Ubhayampetaṃ antarāyakaraṃ visesādhigamassā’’ti etaṃbhayaṃ āyatiṃ pekkhamāno taṃ chaḍḍetvā yoniso paṭipajjitvā paccekabodhimadhigatomhīti. Sesaṃ vuttanayamevāti.

Āyatibhayagāthāvaṇṇanā niṭṭhitā.

106.Kāmā hi citrāti kā uppatti? Bārāṇasiyaṃ kira seṭṭhiputto daharova seṭṭhiṭṭhānaṃ labhi. Tassa tiṇṇaṃ utūnaṃ anucchavikā tayo pāsādā ahesuṃ. So sabbasampattīhi devakumāro viya paricāreti. Atha so daharova samāno ‘‘pabbajissāmī’’ti mātāpitaro āpucchi, te naṃ nivārenti. So tatheva nibandhati. Punapi naṃ mātāpitaro ‘‘tvaṃ, tāta, sukhumālo, dukkarā pabbajjā, khuradhārāya upari caṅkamanasadisā’’ti nānappakārehi nivārenti. So tatheva nibandhati. Te cintesuṃ – ‘‘sacāyaṃ pabbajati, amhākaṃ domanassaṃ hoti. Sace naṃ nivārema, etassa domanassaṃ hoti. Apica amhākaṃ domanassaṃ hotu, mā ca etassā’’ti anujāniṃsu. Tato so sabbaṃ parijanaṃ paridevamānaṃ anādiyitvā isipatanaṃ gantvā paccekabuddhānaṃ santike pabbaji. Tassa uḷārasenāsanaṃ na pāpuṇāti, mañcake taṭṭikaṃ attharitvā sayi. So varasayane kataparicayo sabbarattiṃ atidukkhito ahosi. Pabhāte sarīraparikammaṃ katvā pattacīvaramādāya paccekabuddhehi saddhiṃ piṇḍāya pāvisi. Tattha vuḍḍhā aggāsanañca aggapiṇḍañca labhanti, navakā yaṃkiñcideva āsanalūkhaṃ bhojanañca. So tena lūkhabhojanenāpi atidukkhito ahosi. So katipāhaṃyeva kiso dubbaṇṇo hutvā nibbijji, yathā taṃ aparipakkagate samaṇadhamme. Tato mātāpitūnaṃ dūtaṃ pesetvā uppabbaji. So katipāhaṃyeva balaṃ gahetvā punapi pabbajitukāmo ahosi, tato dutiyampi pabbajitvā punapi uppabbaji. Tatiyavāre pana pabbajitvā sammā paṭipanno vipassitvā paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ vatvā puna paccekabuddhānaṃ majjhe imameva byākaraṇagāthampi abhāsi.

Tattha kāmāti dve kāmā vatthukāmo ca kilesakāmo ca. Tattha vatthukāmo nāma piyarūpādiārammaṇadhammo, kilesakāmo nāma sabbo rāgappabhedo. Idha pana vatthukāmo adhippeto. Rūpādianekappakāravasena citrā. Lokassādavasena madhurā. Bālaputhujjanānaṃ manaṃ ramāpentīti manoramā. Virūparūpenāti vividhena rūpena, anekavidhena sabhāvenāti vuttaṃ hoti. Te hi rūpādivasena citrā, rūpādīsupi nīlādivasena vividharūpā. Evaṃ tena tena virūparūpena tathā tathā assādaṃ dassetvā mathenti cittaṃ, pabbajjāya abhiramituṃ na dentīti. Sesamettha pākaṭameva. Nigamanampi dvīhi tīhi vā padehi yojetvā purimagāthāsu vuttanayeneva veditabbanti.

Kāmagāthāvaṇṇanā niṭṭhitā.

107.Ītī cāti kā uppatti? Bārāṇasiyaṃ kira rañño gaṇḍo udapādi, bāḷhā vedanā vaḍḍhanti. Vejjā ‘‘satthakammena vinā phāsu na hotī’’ti bhaṇanti . Rājā tesaṃ abhayaṃ datvā satthakammaṃ kārāpesi. Te taṃ phāletvā pubbalohitaṃ nīharitvā nivedanaṃ katvā vaṇaṃ pilotikena bandhiṃsu. Lūkhamaṃsāhāresu ca naṃ sammā ovadiṃsu. Rājā lūkhabhojanena kisasarīro ahosi, gaṇḍo cassa milāyi. So phāsukasaññī hutvā siniddhāhāraṃ bhuñji, tena sañjātabalo visayeyeva paṭisevi, tassa gaṇḍo purimasabhāvameva sampāpuṇi. Evaṃ yāva tikkhattuṃ satthakammaṃ kārāpetvā vejjehi parivajjito nibbinditvā mahārajjaṃ pahāya pabbajitvā araññaṃ pavisitvā vipassanaṃ ārabhitvā sattahi vassehi paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ bhāsitvā nandamūlakapabbhāraṃ agamāsi.

Tattha etīti īti, āgantukānaṃ akusalabhāgīnaṃ byasanahetūnaṃ etaṃ adhivacanaṃ. Tasmā kāmaguṇāpi ete anekabyasanāvahaṭṭhena anatthānaṃ sannipātaṭṭhena ca īti. Gaṇḍopi asuciṃ paggharati, uddhumātaparipakkaparibhinno hoti. Tasmā ete kilesāsucipaggharaṇato uppādajarābhaṅgehi uddhumātaparipakkaparibhinnabhāvato ca gaṇḍo. Upaddavatīti upaddavo, anatthaṃ janento abhibhavati ajjhottharatīti attho, rāgagaṇḍādīnametamadhivacanaṃ. Tasmā kāmaguṇāpete aviditanibbānatthāvahahetutāya sabbupaddavakammaparivatthutāya ca upaddavo. Yasmā panete kilesāturabhāvaṃ janentā sīlasaṅkhātaṃ ārogyaṃ loluppaṃ vā uppādentā pākatikameva ārogyaṃ vilumpanti, tasmā iminā ārogyavilumpanaṭṭhena rogo. Abbhantaramanupaviṭṭhaṭṭhena pana antotudanaṭṭhena ca dunnīharaṇīyaṭṭhena ca sallaṃ. Diṭṭhadhammikasamparāyikabhayāvahanato bhayaṃ. Me etanti metaṃ. Sesamettha pākaṭameva. Nigamanampi vuttanayeneva veditabbanti.

Ītigāthāvaṇṇanā niṭṭhitā.

108.Sītañcāti kā uppatti? Bārāṇasiyaṃ kira sītālukabrahmadatto nāma rājā ahosi. So pabbajitvā araññe tiṇakuṭikāya viharati. Tasmiñca padese sīte sītaṃ, uṇhe daṇhameva hoti abbhokāsattā padesassa. Gocaragāme bhikkhā yāvadatthaṃ na labbhati, pānīyampi dullabhaṃ, vātātapaḍaṃsasarīsapāpi bādhenti. Tassa etadahosi – ‘‘ito aḍḍhayojanamatte sampanno padeso, tattha sabbepi ete parissayā natthi, yaṃnūnāhaṃ tattha gaccheyyaṃ, phāsukaṃ viharantena sakkā sukhamadhigantu’’nti? Tassa puna ahosi – ‘‘pabbajitā nāma na paccayagiddhā honti, evarūpañca cittaṃ attano vase vattāpenti, na cittassa vase vattanti, nāhaṃ gamissāmī’’ti evaṃ paccavekkhitvā na agamāsi. Evaṃ yāvatatiyakaṃ uppannacittaṃ paccavekkhitvā nivattesi. Tato tattheva satta vassāni vasitvā sammā paṭipajjamāno paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ bhāsitvā nandamūlakapabbhāraṃ agamāsi.

Tattha sītañcāti sītaṃ duvidhaṃ abbhantaradhātukkhobhapaccayañca bāhiradhātukkhobhapaccayañca, tathā uṇhampi. Ḍaṃsāti piṅgalamakkhikā. Sarīsapāti ye keci dīghajātikā sarantā gacchanti. Sesaṃ pākaṭameva. Nigamanampi vuttanayeneva veditabbanti.

Sītālukagāthāvaṇṇanā niṭṭhitā.

109.Nāgovāti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā vīsati vassāni rajjaṃ kāretvā kālaṅkato niraye vīsati vassāni eva paccitvā, himavantappadese hatthiyoniyaṃ uppajjitvā sañjātakkhandho padumavaṇṇasakalasarīro uḷāro yūthapati mahānāgo ahosi. Tassa obhaggobhaggasākhābhaṅgāni hatthichāpāva khādanti, ogāhepi naṃ hatthiniyo kaddamena vilimpiṃsu, sabbaṃ pālileyyakanāgasseva ahosi. So yūthā nibbijjitvā pakkāmi. Tato naṃ padānusārena yūthā anubandhanti, evaṃ yāvatatiyaṃ pakkantampi anubandhiṃsuyeva. Tato cintesi ‘‘idāni mayhaṃ nattako bārāṇasiyaṃ rajjaṃ kāreti, yaṃnūnāhaṃ attano purimajātiyā uyyānaṃ gaccheyyaṃ. Tatra so maṃ rakkhissatī’’ti. Tato rattiyaṃ niddupagate yūthe yūthaṃ pahāya tameva uyyānaṃ pāvisi. Uyyānapālo disvā rañño ārocesi. Rājā ‘‘hatthiṃ gahessāmī’’ti senāya parivāresi. Hatthī rājānameva abhimukho gacchati. Rājā ‘‘maṃ abhimukho etī’’ti khurappaṃ sannayhitvā aṭṭhāsi. Tato hatthī ‘‘vijjheyyāpi maṃ eso’’ti mānusikāya vācāya ‘‘brahmadatta, mā maṃ vijjha, ahaṃ te ayyako’’ti āha. Rājā ‘‘kiṃ bhaṇasī’’ti sabbaṃ pucchi. Hatthīpi rajje ca narake ca hatthiyoniyañca pavattiṃ sabbaṃ ārocesi. Rājā ‘‘sundaraṃ mā bhāyi, mā kañci bhiṃsāpehī’’ti hatthino vaṭṭañca ārakkhake ca hatthibhaṇḍe ca upaṭṭhāpesi.

Athekadivasaṃ rājā hatthikkhandhavaragato ‘‘ayaṃ vīsati vassāni rajjaṃ kāretvā niraye paccitvā pakkāvasesena tiracchānayoniyaṃ uppanno, tatthāpi gaṇasaṃvāsasaṅghaṭṭanaṃ asahanto idhāgatosi, aho dukkhova gaṇasaṃvāso, ekībhāvo eva pana sukho’’ti cintetvā tattheva vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi. Taṃ lokuttarasukhena sukhitaṃ amaccā upasaṅkamitvā paṇipātaṃ katvā ‘‘yānakālo, mahārājā’’ti āhaṃsu. Tato ‘‘nāhaṃ, rājā’’ti vatvā purimanayeneva imaṃ gāthamabhāsi. Sā padatthato pākaṭā eva.

Ayaṃ panettha adhippāyayojanā – sā ca kho yuttivaseneva, na anussavavasena. Yathā ayaṃ hatthī ariyakantesu sīlesu dantattā adantabhūmiṃ nāgacchatīti vā, sarīramahantatāya vā nāgo, evaṃ kudāssu nāmāhampi ariyakantesu sīlesu dantattā adantabhūmiṃ nāgamanena, āgumakaraṇena, puna itthattaṃ anāgamanena ca guṇasarīramahantatāya vā nāgo bhaveyyaṃ. Yathā cesa yūthāni vivajjayitvā ekacariyasukhena yathābhirantaṃ viharaṃ araññe eko care khaggavisāṇakappo, kudāssu nāmāhampi evaṃ gaṇaṃ vivajjetvā ekavihārasukhena yathābhirantaṃ viharaṃ araññe attano yathā yathā sukhaṃ, tathā tathā yattakaṃ vā icchāmi, tattakaṃ araññe nivāsaṃ eko care khaggavisāṇakappo eko careyyanti attho. Yathā cesa susaṇṭhitakkhandhamahantatāya sañjātakkhandho, kudāssu nāmāhampi evaṃ asekhasīlakkhandhamahantatāya sañjātakkhandho bhaveyyaṃ. Yathā cesa padumasadisagattatāya vā, padumakule uppannatāya vā padumī, kudāssu nāmāhampi evaṃ padumasadisaujukatāya vā, ariyajātipadume uppannatāya vā padumī bhaveyyaṃ. Yathā cesa thāmabalādīhi uḷāro, kudāssu nāmāhampi evaṃ parisuddhakāyasamācāratādīhi sīlasamādhinibbedhikapaññādīhi vā uḷāro bhaveyyanti. Evaṃ cintento vipassanaṃ ārabhitvā paccekabodhiṃ adhigatomhīti.

Nāgagāthāvaṇṇanā niṭṭhitā.

110.Aṭṭhānatanti kā uppatti? Bārāṇasirañño kira putto daharo eva samāno pabbajitukāmo mātāpitaro yāci. Mātāpitaro naṃ nivārenti. So nivāriyamānopi nibandhatiyeva ‘‘pabbajissāmī’’ti. Tato pubbe vuttaseṭṭhiputtaṃ viya sabbaṃ vatvā anujāniṃsu. ‘‘Pabbajitvā ca uyyāneyeva vasitabba’’nti paṭijānāpesuṃ, so tathā akāsi. Tassa mātā pātova vīsatisahassanāṭakitthiparivutā uyyānaṃ gantvā puttaṃ yāguṃ pāyetvā antarā khajjakādīni ca khādāpetvā yāva majjhanhikasamayā tena saddhiṃ samullapitvā nagaraṃ pavisati. Pitāpi majjhanhike āgantvā taṃ bhojetvā attanāpi bhuñjitvā divasaṃ tena saddhiṃ samullapitvā sāyanhasamayaṃ paṭijagganakapurise ṭhapetvā nagaraṃ pavisati. So evaṃ rattindivaṃ avivitto viharati.

Tena kho pana samayena ādiccabandhu nāma paccekabuddho nandamūlakapabbhāre viharati. So āvajjento taṃ addasa – ‘‘ayaṃ kumāro pabbajituṃ asakkhi, jaṭaṃ chindituṃ na sakkotī’’ti. Tato paraṃ āvajji – ‘‘attano dhammatāya nibbijjissati nu kho, no’’ti. Atha ‘‘dhammatāya nibbindanto aticiraṃ bhavissatī’’ti ñatvā ‘‘tassa ārammaṇaṃ dassessāmī’’ti purimanayeneva manosilātalato āgantvā uyyāne aṭṭhāsi. Rājaparisā disvā ‘‘paccekabuddho āgato, mahārājā’’ti ārocesi. Rājā ‘‘idāni me putto paccekabuddhena saddhiṃ anukkaṇṭhito vasissatī’’ti pamuditamano hutvā paccekabuddhaṃ sakkaccaṃ upaṭṭhahitvā tattheva vāsaṃ yācitvā paṇṇasālādivāvihāracaṅkamādisabbaṃ kāretvā vāsesi. So tattha vasanto ekadivasaṃ okāsaṃ labhitvā kumāraṃ pucchi – ‘‘kosi tva’’nti? ‘‘Ahaṃ pabbajito’’ti. ‘‘Pabbajitā nāma na īdisā hontī’’ti. Atha ‘‘bhante, kīdisā honti, kiṃ mayhaṃ ananucchavika’’nti vutte ‘‘tvaṃ attano ananucchavikaṃ na pekkhasi, nanu te mātā vīsatisahassitthīti saddhiṃ pubbaṇhasamaye āgacchantī uyyānaṃ avivittaṃ karoti, pitā cassa mahatā balakāyena sāyanhasamaye jagganakaparisā sakalaṃ rattiṃ, pabbajitā nāma tava sadisā na honti, īdisā pana hontī’’ti tattha ṭhitasseva iddhiyā himavante aññataraṃ vihāraṃ dassesi. So tattha paccekabuddhe ālambanaphalakaṃ nissāya ṭhite ca caṅkamante ca rajanakakammasūcikammādīni karonte ca disvā āha – ‘‘tumhe idha nāgacchatha, pabbajjā ca tumhehi anuññātā’’ti ? ‘‘Āma, pabbajjā anuññātā, pabbajitakālato paṭṭhāya samaṇā nāma attano nissaraṇaṃ kātuṃ, padesañca icchitaṃ patthitaṃ gantuṃ labhanti, ettakaṃva vaṭṭatī’’ti vatvā ākāse ṭhatvā aṭṭhāna taṃ saṅgaṇikāratassa, yaṃ phassaye sāmayikaṃ vimuttinti imaṃ upaḍḍhugāthaṃ vatvā dissamānoyeva ākāsena nandamūlakapabbhāraṃ agamāsi. Evaṃ gate paccekabuddhe so attano paṇṇasālaṃ pavisitvā nipajji. Ārakkhapurisopi ‘‘sayito kumāro, idāni kuhiṃ gamissatī’’ti pamatto niddaṃ okkami. So tassa pamattabhāvaṃ ñatvā pattacīvaramādāya araññaṃ pāvisi. Tatra ca ṭhito vipassanaṃ ārabhitvā paccekabodhiṃ sacchikatvā paccekabuddhaṭṭhānaṃ gato. Tatra ca ‘‘kathamadhigata’’nti pucchito ādiccabandhunā vuttaṃ upaḍḍhagāthaṃ paripuṇṇaṃ katvā abhāsi.

Tassattho – aṭṭhāna tanti aṭṭhānaṃ taṃ, akāraṇaṃ tanti vuttaṃ hoti. Anunāsikalopo kato ‘‘ariyasaccāna dassana’’ntiādīsu (khu. pā. 5.11; su. ni. 270) viya. Saṅgaṇikāratassāti gaṇābhiratassa. Yanti kāraṇavacanametaṃ ‘‘yaṃ hirīyati hirīyitabbenā’’tiādīsu (dha. sa. 30) viya. Phassayeti adhigacche. Sāmayikaṃ vimuttinti lokiyasamāpattiṃ. Sā hi appitappitasamaye eva paccatthikehi vimuccanato ‘‘sāmayikā vimuttī’’ti vuccati. Taṃ sāmayikaṃ vimuttiṃ. Aṭṭhānaṃ taṃ, na taṃ kāraṇaṃ vijjati saṅgaṇikāratassa, yena kāraṇena vimuttiṃ phassaye iti etaṃ ādiccabandhussa paccekabuddhassa vaco nisamma saṅgaṇikāratiṃ pahāya yoniso paṭipajjanto adhigatomhīti āha. Sesaṃ vuttanayamevāti.

Aṭṭhānagāthāvaṇṇanā niṭṭhitā.

Dutiyavaggo niṭṭhito.

111.Diṭṭhīvisūkānīti kā uppatti? Aññataro kira bārāṇasirājā rahogato cintesi – ‘‘yathā sītādīnaṃ paṭighātakāni uṇhādīni atthi, atthi nu kho evaṃ vaṭṭapaṭighātakaṃ vivaṭṭaṃ, no’’ti? So amacce pucchi – ‘‘vivaṭṭaṃ jānāthā’’ti? Te ‘‘jānāma, mahārājā’’ti āhaṃsu. Rājā ‘‘kiṃ ta’’nti? Tato ‘‘antavā loko’’tiādinā nayena sassatucchedaṃ kathesuṃ. Rājā ‘‘ime na jānanti, sabbepime diṭṭhigatikā’’ti sayameva tesaṃ vilomatañca ayuttatañca disvā ‘‘vaṭṭapaṭighātakaṃ vivaṭṭaṃ atthi, taṃ gavesitabba’’nti cintetvā rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchākāsi. Imañca udānagāthaṃ abhāsi paccekabuddhānaṃ majjhe byākaraṇagāthañca.

Tassattho – diṭṭhīvisūkānīti dvāsaṭṭhidiṭṭhigatāni. Tāni hi maggasammādiṭṭhiyā visūkaṭṭhena vijjhanaṭṭhena vilomaṭṭhena ca visūkāni, evaṃ diṭṭhiyā visūkāni, diṭṭhi eva vā visūkāni diṭṭhivisūkāni. Upātivattoti dassanamaggena atikkanto. Patto niyāmanti avinipātadhammatāya sambodhiparāyaṇatāya ca niyatabhāvaṃ adhigato, sammattaniyāmasaṅkhātaṃ vā paṭhamamagganti. Ettāvatā paṭhamamaggakiccanipphatti ca tassa paṭilābho ca vutto. Idāni paṭiladdhamaggoti iminā sesamaggapaṭilābhaṃ dasseti. Uppannañāṇomhīti uppannapaccekabodhiñāṇo amhi. Etena phalaṃ dasseti. Anaññaneyyoti aññehi idaṃ saccanti na netabbo. Etena sayambhutaṃ dasseti, patte vā paccekabodhiñāṇe aññaneyyatāya abhāvā sayaṃvasitaṃ. Samathavipassanāya vā diṭṭhivisūkāni upātivatto, ādimaggena niyāmaṃ patto, sesehi paṭiladdhamaggo, phalañāṇena uppannañāṇo, taṃ sabbaṃ attanāva adhigatoti anaññaneyyoti. Sesaṃ vuttanayeneva veditabbanti.

Diṭṭhīvisūkagāthāvaṇṇanā niṭṭhitā.

112.Nillolupoti kā uppatti? Bārāṇasirañño kira sūdo antarabhattaṃ pacitvā upanāmesi manuññadassanaṃ sādurasaṃ ‘‘appeva nāma me rājā dhanamanuppādeyyā’’ti. Taṃ rañño gandheneva bhottukamyataṃ janesi, mukhe kheḷaṃ uppādeti. Paṭhamakabaḷe pana mukhe pakkhittamatte sattarasaharaṇisahassāni amateneva phusitāni ahesuṃ. Sūdo ‘‘idāni me dassati, idāni me dassatī’’ti cintesi. Rājāpi ‘‘sakkārāraho sūdo’’ti cintesi, ‘‘rasaṃ sāyitvā pana sakkarontaṃ maṃ pāpako kittisaddo abbhuggaccheyya ‘lolo ayaṃ rājā rasagaruko’’’ti na kiñci abhaṇi. Evaṃ yāva bhojanapariyosānaṃ, tāva sūdo ‘‘idāni dassati, idāni dassatī’’ti cintesi. Rājāpi avaṇṇabhayena na kiñci abhaṇi. Tato sūdo ‘‘natthi maññe imassa rañño jivhāviññāṇa’’nti. Dutiyadivase asādurasaṃ upanāmesi. Rājā bhuñjanto ‘‘niggahāraho vata, bho, ajja sūdo’’ti jānantopi pubbe viya paccavekkhitvā avaṇṇabhayena na kiñci abhaṇi. Tato sūdo ‘‘rājā neva sundaraṃ nāsundaraṃ jānātī’’ti cintetvā sabbaṃ paribbayaṃ attanāva gahetvā kiñcideva pacitvā rañño deti. Rājā ‘‘aho vata lobho, ahaṃ nāma vīsati nagarasahassāni bhuñjanto imassa lobhena bhattamattampi na labhāmī’’ti nibbijjitvā rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchākāsi. Purimanayeneva imaṃ gāthaṃ abhāsi.

Tattha nillolupoti alolupo. Yo hi rasataṇhābhibhūto hoti, so bhusaṃ luppati punappunaṃ luppati, tena ‘‘lolupo’’ti vuccati. Tasmā esa taṃ paṭikkhipanto ‘‘nillolupo’’ti āha. Nikkuhoti ettha kiñcāpi yassa tividhaṃ kuhanavatthu natthi, so ‘‘nikkuho’’ti vuccati. Imissā pana gāthāya manuññabhojanādīsu vimhayamanāpajjanato nikkuhoti ayamadhippāyo. Nippipāsoti ettha pātumicchā pipāsā, tassā abhāvena nippipāso, sādurasalobhena bhottukamyatāvirahitoti attho. Nimmakkhoti ettha paraguṇavināsanalakkhaṇo makkho, tassa abhāvena nimmakkho. Attano gihikāle sūdassa guṇamakkhanābhāvaṃ sandhāyāha. Niddhantakasāvamohoti ettha rāgādayo tayo kāyaduccaritādīni ca tīṇīti cha dhammā yathāsambhavaṃ appasannaṭṭhena sakabhāvaṃ vijahāpetvā parabhāvaṃ gaṇhāpanaṭṭhena kasaṭaṭṭhena ca ‘‘kasāvā’’ti veditabbā. Yathāha –

‘‘Tattha katame tayo kasāvā? Rāgakasāvo, dosakasāvo, mohakasāvo. Ime tayo kasāvā. Tattha katame aparepi tayo kasāvā? Kāyakasāvo, vacīkasāvo, manokasāvo’’ti (vibha. 924).

Tesu mohaṃ ṭhapetvā pañcannaṃ kasāvānaṃ tesañca sabbesaṃ mūlabhūtassa mohassa niddhantattā niddhantakasāvamoho. Tiṇṇaṃ eva vā kāyavacīmanokasāvānaṃ mohassa ca niddhantattā niddhantakasāvamoho. Itaresu nillolupatādīhi rāgakasāvassa, nimmakkhatāya dosakasāvassa niddhantabhāvo siddho eva. Nirāsayoti nittaṇho. Sabbaloke bhavitvāti sakalaloke, tīsu bhavesu dvādasasu vā āyatanesu bhavavibhavataṇhāvirahito hutvāti attho. Sesaṃ vuttanayeneva veditabbaṃ. Atha vā tayopi pāde vatvā eko careti eko carituṃ sakkuṇeyyāti evampettha sambandho kātabbo.

Nillolupagāthāvaṇṇanā niṭṭhitā.

113.Pāpaṃ sahāyanti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā mahaccarājānubhāvena nagaraṃ padakkhiṇaṃ karonto manusse koṭṭhāgārato purāṇadhaññādīni bahiddhā nīharante disvā ‘‘kiṃ, bhaṇe, ida’’nti amacce pucchi. Amaccā ‘‘idāni, mahārāja, navadhaññādīni uppajjissanti, tesaṃ okāsaṃ kātuṃ ime manussā purāṇadhaññādīni chaḍḍentī’’ti āhaṃsu. Rājā ‘‘kiṃ, bhaṇe, itthāgārabalakāyādīnaṃ vattaṃ paripuṇṇa’’nti āha. ‘‘Āma, mahārāja, paripuṇṇa’’nti. ‘‘Tena hi, bhaṇe, dānasālaṃ kāretha, dānaṃ dassāmi, mā imāni dhaññāni anupakārāni vinassantū’’ti. Tato naṃ aññataro diṭṭhigatiko amacco ‘‘mahārāja, natthi dinna’’nti ārabbha yāva ‘‘bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissantī’’ti vatvā nivāresi. Rājā dutiyampi tatiyampi koṭṭhāgāre vilumpante disvā tatheva āṇāpesi. Sopi tatiyampi naṃ ‘‘mahārāja, dattupaññattaṃ yadidaṃ dāna’’ntiādīni vatvā nivāresi. So ‘‘are, ahaṃ attano santakampi na labhāmi dātuṃ, kiṃ me imehi pāpasahāyehī’’ti nibbinno rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchākāsi. Tañca pāpasahāyaṃ garahanto imaṃ udānagāthamāha.

Tassāyaṃ saṅkhepattho – yvāyaṃ dasavatthukāya pāpadiṭṭhiyā samannāgatattā pāpo, paresampi anatthaṃ passatīti anatthadassī, kāyaduccaritādimhi ca visame niviṭṭho, taṃ atthakāmo kulaputto pāpaṃ sahāyaṃ parivajjayetha, anatthadassiṃ visame niviṭṭhaṃ. Sayaṃ na seveti attano vasena taṃ na seveyya. Yadi pana parassa vaso hoti, kiṃ sakkā kātunti vuttaṃ hoti. Pasutanti pasaṭaṃ, diṭṭhivasena tattha tattha lagganti attho. Pamattanti kāmaguṇesu vossaṭṭhacittaṃ, kusalabhāvanārahitaṃ vā. Taṃ evarūpaṃ sahāyaṃ na seve na bhaje na payirupāse, aññadatthu eko care khaggavisāṇakappoti.

Pāpasahāyagāthāvaṇṇanā niṭṭhitā.

114.Bahussutanti kā uppatti? Pubbe kira kassapassa bhagavato sāsane aṭṭha paccekabodhisattā pabbajitvā gatapaccāgatavattaṃ pūretvā devaloke uppannātiādi sabbaṃ anavajjabhojīgāthāya vuttasadisameva. Ayaṃ pana viseso – paccekabuddhe nisīdāpetvā rājā āha – ‘‘ke tumhe’’ti? Te āhaṃsu – ‘‘mayaṃ, mahārāja, bahussutā nāmā’’ti. Rājā ‘‘ahaṃ sutabrahmadatto nāma, sutena tittiṃ na gacchāmi, handa, nesaṃ santike vicitranayadhammadesanaṃ sossāmī’’ti attamano dakkhiṇodakaṃ datvā parivisitvā bhattakiccapariyosāne saṅghattherassa santike nisīditvā ‘‘dhammakathaṃ, bhante, kathethā’’ti āha. So ‘‘sukhito hotu, mahārāja, rāgakkhayo hotū’’ti vatvā uṭṭhito. Rājā ‘‘ayaṃ na bahussuto, dutiyo bahussuto bhavissati, sve tassa vicitradhammadesanaṃ sossāmī’’ti svātanāya nimantesi. Evaṃ yāva sabbesaṃ paṭipāṭi gacchati, tāva nimantesi, te sabbepi ‘‘dosakkhayo hotu, mohakkhayo, gatikkhayo, bhavakkhayo, vaṭṭakkhayo, upadhikkhayo, taṇhakkhayo hotū’’ti evaṃ ekekapadaṃ visesetvā sesaṃ paṭhamasadisameva vatvā uṭṭhahiṃsu.

Tato rājā – ‘‘ime ‘bahussutā maya’nti bhaṇanti, na ca tesaṃ vicitrakathā, kimetehi vutta’’nti tesaṃ vacanatthaṃ upaparikkhitumāraddho. Atha ‘‘rāgakkhayo hotū’’ti upaparikkhanto ‘‘rāge khīṇe dosopi mohopi aññataraññatarepi kilesā khīṇā hontī’’ti ñatvā attamano ahosi ‘‘nippariyāyabahussutā ime samaṇā. Yathāpi hi purisena mahāpathaviṃ vā ākāsaṃ vā aṅguliyā niddisantena na aṅgulimattova padeso niddiṭṭho hoti. Api ca kho pana sakalapathavī ākāsā eva niddiṭṭhā honti. Evaṃ imehi ekekaṃ atthaṃ niddisantehi aparimāṇā atthā niddiṭṭhā hontī’’ti. Tato so ‘‘kudāssu nāmāhampi evaṃ bahussuto bhavissāmī’’ti tathārūpaṃ bahussutabhāvaṃ patthento rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthamabhāsi.

Tatthāyaṃ saṅkhepattho – bahussutanti duvidho bahussuto tīsu piṭakesu atthato nikhilo pariyattibahussuto ca, maggaphalavijjābhiññāpaṭivedhako paṭivedhabahussuto ca. Āgatāgamo dhammadharo. Uḷārehi pana kāyavacīmanokammehi samannāgato uḷāro. Yuttapaṭibhāno ca muttapaṭibhāno ca yuttamuttapaṭibhāno ca paṭibhānavā. Pariyattiparipucchādhigamavasena vā tividho paṭibhānavā veditabbo. Yassa hi pariyatti paṭibhāti, so pariyattipaṭibhānavā. Yassa atthañca ñāṇañca lakkhaṇañca ṭhānāṭṭhānañca paripucchantassa paripucchā paṭibhāti, so paripucchāpaṭibhānavā. Yassa maggādayo paṭividdhā honti, so adhigamapaṭibhānavā. Taṃ evarūpaṃ bahussutaṃ dhammadharaṃ bhajetha mittaṃ uḷāraṃ paṭibhānavantaṃ. Tato tassānubhāvena attatthaparatthaubhayatthabhedato vā diṭṭhadhammikasamparāyikaparamatthabhedato vā anekappakārāni aññāya atthāni, tato ‘‘ahosiṃ nu kho ahaṃ atītamaddhāna’’ntiādīsu (ma. ni. 1.18; saṃ. ni. 2.20) kaṅkhāṭṭhāniyesu vineyya kaṅkhaṃ vicikicchaṃ vinetvā vināsetvā evaṃ katasabbakicco eko care khaggavisāṇakappoti.

Bahussutagāthāvaṇṇanā niṭṭhitā.

115.Khiḍḍaṃ ratinti kā uppatti? Bārāṇasiyaṃ kira vibhūsakabrahmadatto nāma rājā pātova yāguṃ vā bhattaṃ vā bhuñjitvā nānāvidhavibhūsanehi attānaṃ vibhūsāpetvā mahāādāse sakalaṃ sarīraṃ disvā yaṃ na icchati, taṃ apanetvā aññena vibhūsanena vibhūsāpeti. Tassa ekadivasaṃ evaṃ karontassa bhattavelā majjhanhikā sampattā. Vippakatavibhūsitova dussapaṭṭena sīsaṃ veṭhetvā bhuñjitvā divāseyyaṃ upagañchi. Punapi uṭṭhahitvā tatheva karoto sūriyo oggato. Evaṃ dutiyadivasepi tatiyadivasepi. Athassa evaṃ maṇḍanappasutassa piṭṭhirogo udapādi. Tassa etadahosi – ‘‘aho re, ahaṃ sabbathāmena vibhūsantopi imasmiṃ kappake vibhūsane asantuṭṭho lobhaṃ uppādesiṃ, lobho ca nāmesa apāyagamanīyo dhammo, handāhaṃ lobhaṃ niggaṇhāmī’’ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthamabhāsi.

Tattha khiḍḍā ca rati ca pubbe vuttāva. Kāmasukhanti vatthukāmasukhaṃ. Vatthukāmāpi hi sukhassa visayādibhāvena ‘‘sukha’’nti vuccanti. Yathāha – ‘‘atthi rūpaṃ sukhaṃ sukhānupatita’’nti (saṃ. ni. 3.60). Evametaṃ khiḍḍaṃ ratiṃ kāmasukhañca imasmiṃ okāsaloke analaṅkaritvā alanti akatvā, etaṃ tappakanti vā sārabhūtanti vā evaṃ aggahetvā. Anapekkhamānoti tena analaṅkaraṇena anapekkhaṇasīlo apihāluko nittaṇho. Vibhūsaṭṭhānā virato saccavādīti tattha vibhūtā duvidhā – agārikavibhūsā ca anagārikavibhūsā ca. Sāṭakaveṭhanamālāgandhādivibhūsā agārikavibhūsā nāma. Pattamaṇḍanādivibhūsā anagārikavibhūsā. Vibhūsā eva vibhūsaṭṭhānaṃ, tasmā vibhūsaṭṭhānā tividhāya viratiyā virato. Avitathavacanato saccavādīti evamattho daṭṭhabbo.

Vibhūsaṭṭhānagāthāvaṇṇanā niṭṭhitā.

116.Puttañcadāranti kā uppatti? Bārāṇasiyaṃ kira rañño putto daharakāleyeva abhisitto rajjaṃ kāresi. So paṭhamagāthāya vuttapaccekabodhisatto viya rajjasiriṃ anubhavanto ekadivasaṃ cintesi – ‘‘ahaṃ rajjaṃ kārento bahūnaṃ dukkhaṃ karomi, kiṃ me ekabhattatthāya iminā pāpena, handa, sukhamuppādemī’’ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi.

Tattha dhanānīti muttāmaṇiveḷuriyasaṅkhasilāpavāḷarajatajātarūpādīni ratanāni. Dhaññānīti sālivīhiyavagodhumakaṅguvarakakudrūsakappabhedāni satta sesāparaṇṇāni ca. Bandhavānīti ñātibandhugottabandhumittabandhusippabandhuvasena catubbidhabandhave. Yathodhikānīti sakasakaodhivasena ṭhitāniyeva. Sesaṃ vuttanayamevāti.

Puttadāragāthāvaṇṇanā niṭṭhitā.

117.Saṅgo esoti kā uppatti? Bārāṇasiyaṃ kira pādalolabrahmadatto nāma rājā ahosi. So pātova yāguṃ vā bhattaṃ vā bhuñjitvā tīsu pāsādesu tividhāni nāṭakāni passati. Tividhā nāma nāṭakā pubbarājato āgataṃ, anantararājato āgataṃ, attano kāle uṭṭhitanti. So ekadivasaṃ pātova daharanāṭakapāsādaṃ gato. Tā nāṭakitthiyo ‘‘rājānaṃ ramāpessāmā’’ti sakkassa devānamindassa accharāyo viya atimanoharaṃ naccagītavāditaṃ payojesuṃ. Rājā ‘‘anacchariyametaṃ daharāna’’nti asantuṭṭho hutvā majjhimanāṭakapāsādaṃ gato, tāpi nāṭakitthiyo tatheva akaṃsu. So tatthapi tatheva asantuṭṭho hutvā mahallakanāṭakapāsādaṃ gato , tāpi tatheva akaṃsu. Rājā dve tayo rājaparivaṭṭe atītānaṃ tāsaṃ mahallakabhāvena aṭṭhikīḷanasadisaṃ naccaṃ disvā gītañca amadhuraṃ sutvā punadeva daharanāṭakapāsādaṃ, puna majjhimanāṭakapāsādanti evampi vicaritvā katthaci asantuṭṭho cintesi – ‘‘imā nāṭakitthiyo sakkaṃ devānamindaṃ accharāyo viya maṃ ramāpetukāmā sabbathāmena naccagītavāditaṃ payojesuṃ. Svāhaṃ katthaci asantuṭṭho lobhaṃ vaḍḍhemi. Lobho ca nāmesa apāyagamanīyo dhammo, handāhaṃ lobhaṃ niggaṇhāmī’’ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi.

Tassattho – saṅgo esoti attano upabhogaṃ niddisati. So hi sajjanti tattha pāṇino kaddame paviṭṭho hatthī viyāti saṅgo. Parittamettha sokhyanti ettha pañcakāmaguṇūpabhogakāle viparītasaññāya uppādetabbato kāmāvacaradhammapariyāpannato vā lāmakaṭṭhena sokhyaṃ parittaṃ, vijjuppabhāya obhāsitanaccadassanasukhaṃ iva ittaraṃ, tāvakālikanti vuttaṃ hoti. Appassādo dukkhamevettha bhiyyoti ettha ca yvāyaṃ ‘‘yaṃ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo’’ti (ma. ni. 1.166) vutto, so yamidaṃ ‘‘ko ca, bhikkhave, kāmānaṃ ādīnavo, idha, bhikkhave, kulaputto yena sippaṭṭhānena jīvikaṃ kappeti, yadi muddāya yadi gaṇanāyā’’ti evamādinā (ma. ni. 1.167) nayenettha dukkhaṃ vuttaṃ, taṃ upanidhāya appo udakabindumatto hoti, atha kho dukkhameva bhiyyo bahu, catūsu samuddesu udakasadisaṃ hoti. Tena vuttaṃ ‘‘appassādo dukkhamevettha bhiyyo’’ti. Gaḷo esoti assādaṃ dassetvā ākaḍḍhanavasena baḷiso viya eso, yadidaṃ pañcakāmaguṇā. Iti ñatvā matimāti evaṃ jānitvā buddhimā paṇḍito puriso sabbametaṃ pahāya eko care khaggavisāṇakappoti.

Saṅgagāthāvaṇṇanā niṭṭhitā.

118.Sandālayitvānāti kā uppatti? Bārāṇasiyaṃ kira anivattabrahmadatto nāma rājā ahosi. So saṅgāmaṃ otiṇṇo ajinitvā aññaṃ vā kiccaṃ āraddho aniṭṭhapetvā na nivattati, tasmā naṃ evaṃ sañjāniṃsu. So ekadivasaṃ uyyānaṃ gacchati. Tena ca samayena davaḍāho uṭṭhāsi. So aggi sukkhāni ceva haritāni ca tiṇādīni dahanto anivattamāno eva gacchati. Rājā taṃ disvā tappaṭibhāganimittaṃ uppādesi. ‘‘Yathāyaṃ davaḍāho, evameva ekādasavidho aggi sabbe satte dahanto anivattamāno gacchati mahādukkhaṃ uppādento, kudāssu nāmāhampi imassa dukkhassa nivattanatthaṃ ayaṃ aggi viya ariyamaggañāṇagginā kilese dahanto anivattamāno gaccheyya’’nti? Tato muhuttaṃ gantvā kevaṭṭe addasa nadiyaṃ macche gaṇhante. Tesaṃ jālantare paviṭṭho eko mahāmaccho jālaṃ bhetvā palāyi. Te ‘‘maccho jālaṃ bhetvā gato’’ti saddamakaṃsu. Rājā tampi vacanaṃ sutvā tappaṭibhāganimittaṃ uppādesi – ‘‘kudāssu nāmāhampi ariyamaggañāṇena taṇhādiṭṭhijālaṃ bhetvā asajjamāno gaccheyya’’nti? So rajjaṃ pahāya pabbajitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi, imañca udānagāthamabhāsi.

Tassā dutiyapāde jālanti suttamayaṃ vuccati. Ambūti udakaṃ, tattha caratīti ambucārī, macchassetaṃ adhivacanaṃ. Salile ambucārī salilambucārī. Tasmiṃ nadīsalile jālaṃ bhetvā gataambucārīvāti vuttaṃ hoti. Tatiyapāde daḍḍhanti daḍḍhaṭṭhānaṃ vuccati. Yathā aggi daḍḍhaṭṭhānaṃ puna na nivattati, na tattha bhiyyo āgacchati, evaṃ maggañāṇagginā daḍḍhakāmaguṇaṭṭhānaṃ anivattamāno tattha bhiyyo anāgacchantoti vuttaṃ hoti. Sesaṃ vuttanayamevāti.

Sandālagāthāvaṇṇanā niṭṭhitā.

119.Okkhittacakkhūti kā uppatti? Bārāṇasiyaṃ kira cakkhulolabrahmadatto nāma rājā pādalolabrahmadatto viya nāṭakadassanaṃ anuyutto hoti. Ayaṃ pana viseso – so asantuṭṭho tattha tattha gacchati. Ayaṃ taṃ taṃ nāṭakaṃ disvā atīva abhinanditvā nāṭakadassanaparivattanena taṇhaṃ vaḍḍhento vicarati. So kira nāṭakadassanatthaṃ āgataṃ aññataraṃ kuṭumbiyabhariyaṃ disvā rāgaṃ uppādesi. Tato saṃvegaṃ āpajjitvā puna ‘‘are, ahaṃ imaṃ taṇhaṃ vaḍḍhento apāyaparipūrako bhavissāmi, handa, naṃ niggaṇhāmī’’ti pabbajitvā vipassanto paccekabodhiṃ sacchikatvā attano purimapaṭipattiṃ garahanto tappaṭipakkhaguṇadīpikaṃ imaṃ udānagāthaṃ abhāsi.

Tattha okkhittacakkhūti heṭṭhākhittacakkhu, sattagīvaṭṭhikāni paṭipāṭiyā ṭhapetvā parivajjanagahetabbadassanatthaṃ yugamattaṃ pekkhamānoti vuttaṃ hoti. Na tu hanukaṭṭhinā hadayaṭṭhiṃ saṅghaṭṭento. Evañhi okkhittacakkhutā na samaṇasāruppā hoti. Na ca pādaloloti ekassa dutiyo, dvinnaṃ tatiyoti evaṃ gaṇamajjhaṃ pavisitukāmatāya kaṇḍūyamānapādo viya abhavanto, dīghacārikaanivattacārikavirato. Guttindriyoti chasu indriyesu idha manindriyassa visuṃ vuttattā vuttāvasesavasena ca gopitindriyo. Rakkhitamānasānoti mānasaṃ eva mānasānaṃ, taṃ rakkhitamassāti rakkhitamānasāno. Yathā kilesehi na viluppati, evaṃ rakkhitacittoti vuttaṃ hoti. Anavassutoti imāya paṭipattiyā tesu tesu ārammaṇesu kilesaanvassavavirahito. Apariḍayhamānoti kilesaggīhi apariḍayhamāno. Bahiddhā vā anavassuto, ajjhattaṃ apariḍayhamāno. Sesaṃ vuttanayamevāti.

Okkhittacakkhugāthāvaṇṇanā niṭṭhitā.

120.Ohārayitvāti kā uppatti? Bārāṇasiyaṃ kira aññopi cātumāsikabrahmadatto nāma rājā catumāse catumāse uyyānakīḷaṃ gacchati. So ekadivasaṃ gimhānaṃ majjhimamāse uyyānaṃ pavisanto uyyānadvāre pattasañchannaṃ pupphālaṅkatasākhāviṭapaṃ pāricchattakakoviḷāraṃ disvā ekaṃ pupphaṃ gahetvā uyyānaṃ pāvisi. Tato ‘‘raññā aggapupphaṃ gahita’’nti aññataropi amacco hatthikkhandhe ṭhito ekameva pupphaṃ aggahesi. Etenevupāyena sabbo balakāyo aggahesi. Pupphehi anassādentā pattampi gaṇhiṃsu. So rukkho nippattapuppho khandhamattova ahosi. Rājā sāyanhasamaye uyyānā nikkhamanto taṃ disvā ‘‘kiṃ kato ayaṃ rukkho, mamāgamanavelāya maṇivaṇṇasākhantaresu pavāḷasadisapupphālaṅkato ahosi, idāni nippattapuppho jāto’’ti cintento tasseva avidūre apupphitarukkhaṃ sañchannapalāsaṃ addasa. Disvā cassa etadahosi – ‘‘ayaṃ rukkho pupphabharitasākhattā bahujanassa lobhanīyo ahosi, tena muhutteneva byasanaṃ patto. Ayaṃ panañño alobhanīyattā tatheva ṭhito. Idañcāpi rajjaṃ pupphitarukkho viya lobhanīyaṃ, bhikkhubhāvo pana apupphitarukkho viya alobhanīyo. Tasmā yāva idampi ayaṃ rukkho viya na viluppati, tāva ayamañño sañchannapatto yathā pāricchattako, evaṃ kāsāvena sañchanno hutvā pabbajeyya’’nti. So rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi.

Tattha kāsāyavattho abhinikkhamitvāti imassa pādassa gehā nikkhamitvā kāsāyavatthanivattho hutvāti evamattho veditabbo. Sesaṃ vuttanayeneva sakkā viññātunti na vitthāritanti.

Pāricchattakagāthāvaṇṇanā niṭṭhitā.

Tatiyavaggo niṭṭhito.

121.Rasesūti kā uppatti? Aññataro kira bārāṇasirājā uyyāne amaccaputtehi parivuto silāpaṭṭapokkharaṇiyaṃ kīḷati. Tassa sūdo sabbamaṃsānaṃ rasaṃ gahetvā atīva susaṅkhataṃ amatakappaṃ antarabhattaṃ pacitvā upanāmesi. So tattha gedhamāpanno kassaci kiñci adatvā attanāva bhuñji. Udakaṃ kīḷanto ativikāle nikkhanto sīghaṃ sīghaṃ bhuñji. Yehi saddhiṃ pubbe bhuñjati, na tesaṃ kañci sari. Atha pacchā paṭisaṅkhānaṃ uppādetvā ‘‘aho! Mayā pāpaṃ kataṃ, yvāyaṃ rasataṇhābhibhūto sabbajanaṃ vissaritvā ekakova bhuñjiṃ, handa, naṃ rasataṇhaṃ niggaṇhāmī’’ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā attano purimapaṭipattiṃ garahanto tappaṭipakkhaguṇadīpikaṃ imaṃ udānagāthaṃ abhāsi.

Tattha rasesūti ambilamadhuratittakakaṭukaloṇakhārikakasāvādibhedesu sāyanīyesu. Gedhaṃ akaranti giddhiṃ akaronto, taṇhaṃ anuppādentoti vuttaṃ hoti. Aloloti ‘‘idaṃ sāyissāmi, idaṃ sāyissāmī’’ti evaṃ rasavisesesu anākulo. Anaññaposīti posetabbakasaddhivihārikādivirahito. Kāyasandhāraṇamattena santuṭṭhoti vuttaṃ hoti. Yathā vā pubbe uyyāne rasesu gedhakaraṇasīlo aññaposī āsiṃ, evaṃ ahutvā yāya taṇhāya lolo hutvā rasesu gedhaṃ karoti, taṃ taṇhaṃ hitvā āyatiṃ taṇhāmūlakassa aññassa attabhāvassānibbattāpanena anaññaposīti vuttaṃ hoti. Atha vā atthabhañjanakaṭṭhena kilesā ‘‘aññe’’ti vuccanti, tesaṃ aposanena anaññaposīti ayamettha attho. Sapadānacārīti avokkammacārī anupubbacārī, gharapaṭipāṭiṃ achaḍḍetvā aḍḍhakulañca daliddakulañca nirantaraṃ piṇḍāya pavisamānoti attho. Kule kule appaṭibaddhacittoti khattiyakulādīsu yattha katthaci kilesavasena alaggacitto, candopamo niccanavako hutvāti attho. Sesaṃ vuttanayamevāti.

Rasagedhagāthāvaṇṇanā niṭṭhitā.

122.Pahāya pañcāvaraṇānīti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā paṭhamajjhānalābhī ahosi. So jhānānurakkhaṇatthaṃ rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ patvā attano paṭipattisampadaṃ dīpento imaṃ udānagāthaṃ abhāsi.

Tattha pañcāvaraṇānīti pañca nīvaraṇāni eva, tāni uragasutte (su. ni. 1 ādayo) atthato vuttāni. Tāni pana yasmā abbhādayo viya candasūriye ceto āvaranti, tasmā ‘‘āvaraṇāni cetaso’’ti vuttāni. Tāni upacārena vā appanāya vā pahāya vijahitvāti attho . Upakkileseti upagamma cittaṃ vibādhente akusaladhamme, vatthopamādīsu (ma. ni. 1.70 ādayo) vutte abhijjhādayo vā. Byapanujjāti panuditvā, vipassanāmaggena pajahitvāti attho. Sabbeti anavasese. Evaṃ samathavipassanāsampanno paṭhamamaggena diṭṭhinissayassa pahīnattā anissito, sesamaggehi chetvā tedhātukaṃ sinehadosaṃ, taṇhārāganti vuttaṃ hoti. Sineho eva hi guṇapaṭipakkhato sinehadosoti vutto. Sesaṃ vuttanayamevāti.

Āvaraṇagāthāvaṇṇanā niṭṭhitā.

123.Vipiṭṭhikatvānāti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā catutthajjhānalābhī ahosi. Sopi jhānānurakkhaṇatthaṃ rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā attano paṭipattisampadaṃ dīpento imaṃ udānagāthaṃ abhāsi.

Tattha vipiṭṭhikatvānāti piṭṭhito katvā, chaḍḍetvā vijahitvāti attho . Sukhañca dukkhanti kāyikaṃ sātāsātaṃ. Somanassadomanassanti cetasikaṃ sātāsātaṃ. Upekkhanti catutthajjhānupekkhaṃ. Samathanti catutthajjhānasamādhiṃ eva. Visuddhanti pañcanīvaraṇavitakkavicārapītisukhasaṅkhātehi navahi paccanīkadhammehi vimuttattā atisuddhaṃ, niddhantasuvaṇṇamiva vigatūpakkilesanti attho.

Ayaṃ pana yojanā – vipiṭṭhikatvāna sukhañca dukkhañca pubbeva, paṭhamajjhānūpacāreyeva dukkhaṃ tatiyajjhānūpacāreyeva sukhanti adhippāyo. Puna ādito vuttaṃ ca-kāraṃ parato netvā ‘‘somanassaṃ domanassañca vipiṭṭhikatvāna pubbevā’’ti adhikāro. Tena somanassaṃ catutthajjhānūpacāre, domanassañca dutiyajjhānūpacāreyevāti dīpeti. Etāni hi etesaṃ pariyāyato pahānaṭṭhānāni. Nippariyāyato pana dukkhassa paṭhamajjhānaṃ, domanassassa dutiyajjhānaṃ, sukhassa tatiyajjhānaṃ, somanassassa catutthajjhānaṃ pahānaṭṭhānaṃ. Yathāha – ‘‘paṭhamaṃ jhānaṃ upasampajja viharati etthuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhatī’’tiādikaṃ (saṃ. ni. 5.510) sabbaṃ aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāyaṃ (dha. sa. aṭṭha. 165) vuttaṃ. Yathā pubbevāti tīsu paṭhamajjhānādīsu dukkhadomanassasukhāni vipiṭṭhikatvā evamettha catutthajjhāne somanassaṃ vipiṭṭhikatvā imāya paṭipadāya laddhānupekkhaṃ samathaṃ visuddhaṃ eko careti. Sesaṃ vuttanayamevāti.

Vipiṭṭhigāthāvaṇṇanā niṭṭhitā.

124.Āraddhavīriyoti kā uppatti? Aññataro kira paccantarājā sahassayodhabalakāyo rajjena khuddako, paññāya mahanto ahosi. So ekadivasaṃ ‘‘kiñcāpi ahaṃ khuddako rajjena, paññavatā pana sakkā sakalajambudīpaṃ gahetu’’nti cintetvā sāmantarañño dūtaṃ pāhesi – ‘‘sattāhabbhantare me rajjaṃ vā detu yuddhaṃ vā’’ti. Tato so attano amacce sannipātāpetvā āha – ‘‘mayā tumhe anāpucchāyeva sāhasaṃ kammaṃ kataṃ, amukassa rañño evaṃ pesitaṃ, kiṃ kātabba’’nti? Te āhaṃsu – ‘‘sakkā, mahārāja, so dūto nivattetu’’nti. ‘‘Na sakkā, gato bhavissatī’’ti. ‘‘Yadi evaṃ vināsitamhā tayā, tena hi dukkhaṃ aññassa satthena marituṃ, handa, mayaṃ aññamaññaṃ paharitvā marāma, attānaṃ paharitvā marāma, ubbandhāma, visaṃ khādāmā’’ti. Evaṃ etesu ekameko maraṇameva saṃvaṇṇeti. Tato rājā ‘‘kiṃ me imehi, atthi, bhaṇe, mayhaṃ yodhā’’ti āha. Atha ‘‘ahaṃ mahārāja yodho, ahaṃ mahārāja yodho’’ti yodhasahassaṃ uṭṭhahi.

Rājā ‘‘ete upaparikkhissāmī’’ti mahantaṃ citakaṃ sajjāpetvā āha – ‘‘mayā, bhaṇe, idaṃ sāhasaṃ kataṃ, taṃ me amaccā paṭikkosanti, svāhaṃ citakaṃ pavisissāmi. Ko mayā saddhiṃ pavisissati, kena mayhaṃ jīvitaṃ pariccatta’’nti? Evaṃ vutte pañcasatā yodhā uṭṭhahiṃsu ‘‘mayaṃ, mahārāja, pavisissāmā’’ti. Tato rājā itare pañcasate āha – ‘‘tumhe dāni, tātā, kiṃ karissathā’’ti? Te āhaṃsu – ‘‘nāyaṃ, mahārāja, purisakāro, itthicariyā esā, apica mahārājena paṭirañño dūto pesito, te mayaṃ tena raññā saddhiṃ yujjhitvā marissāmā’’ti. Tato rājā ‘‘pariccattaṃ tumhehi mama jīvita’’nti caturaṅginiṃ senaṃ sannayhitvā tena yodhasahassena parivuto gantvā rajjasīmāya nisīdi.

Sopi paṭirājā taṃ pavattiṃ sutvā ‘‘are, so khuddakarājā mama dāsassāpi nappahotī’’ti dussitvā sabbaṃ balakāyaṃ ādāya yujjhituṃ nikkhami. Khuddakarājā taṃ abbhuyyātaṃ disvā balakāyaṃ āha – ‘‘tātā, tumhe na bahukā, sabbe sampiṇḍitvā asicammaṃ gahetvā sīghaṃ imassa rañño purato ujukaṃ eva gacchathā’’ti. Te tathā akaṃsu. Athassa sā senā dvidhā bhinditvā antaramadāsi. Te taṃ rājānaṃ jīvaggāhaṃ gahetvā attano rañño ‘‘taṃ māressāmī’’ti āgacchantassa adaṃsu. Paṭirājā taṃ abhayaṃ yāci. Rājā tassa abhayaṃ datvā sapathaṃ kārāpetvā attano vase katvā tena saha aññaṃ rājānaṃ abbhuggantvā tassa rajjasīmāya ṭhatvā pesesi – ‘‘rajjaṃ vā me detu yuddhaṃ vā’’ti. So ‘‘ahaṃ ekayuddhampi na sahāmī’’ti rajjaṃ niyyādesi. Etenupāyena sabbe rājāno gahetvā ante bārāṇasirājānampi aggahesi.

So ekasatarājaparivuto sakalajambudīparajjaṃ anusāsanto cintesi – ‘‘ahaṃ pubbe khuddako ahosiṃ, somhi idāni attano ñāṇasampattiyā sakalajambudīpamaṇḍalassa issaro rājā jāto. Taṃ kho pana me ñāṇaṃ lokiyavīriyasampayuttaṃ, neva nibbidāya na virāgāya saṃvattati, yaṃnūnāhaṃ iminā ñāṇena lokuttaradhammaṃ gaveseyya’’nti. Tato bārāṇasirañño rajjaṃ datvā puttadārañca sakajanapadeyeva ṭhapetvā sabbaṃ pahāya pabbajitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchikatvā attano vīriyasampattiṃ dīpento imaṃ udānagāthaṃ abhāsi.

Tattha āraddhaṃ vīriyaṃ assāti āraddhavīriyo. Etena attano mahāvīriyataṃ dasseti. Paramattho vuccati nibbānaṃ, paramatthassa patti paramatthapatti, tassā paramatthapattiyā. Etena vīriyārambhena pattabbaṃ phalaṃ dasseti. Alīnacittoti etena vīriyūpatthambhānaṃ cittacetasikānaṃ alīnataṃ dasseti. Akusītavuttīti etena ṭhānacaṅkamādīsu kāyassa anavasīdanaṃ dasseti. Daḷhanikkamoti etena ‘‘kāmaṃ taco ca nhāru cā’’ti (ma. ni. 2.184; a. ni. 2.5; mahāni. 196) evaṃ pavattaṃ padahanavīriyaṃ dasseti, yaṃ taṃ anupubbasikkhādīsu padahanto ‘‘kāyena ceva paramatthasaccaṃ sacchikarotī’’ti vuccati. Atha vā etena maggasampayuttaṃ vīriyaṃ dasseti. Tampi daḷhañca bhāvanāpāripūrigatattā, nikkamo ca sabbaso paṭipakkhā nikkhantattā, tasmā taṃsamaṅgīpuggalopi daḷho nikkamo assāti ‘‘daḷhanikkamo’’ti vuccati. Thāmabalūpapannoti maggakkhaṇe kāyathāmena ca ñāṇabalena ca upapanno. Atha vā thāmabhūtena balena upapanno, thirañāṇabalūpapannoti vuttaṃ hoti. Etena tassa vīriyassa vipassanāñāṇasampayogaṃ dīpento yogapadhānabhāvaṃ sādheti. Pubbabhāgamajjhimaukkaṭṭhavīriyavasena vā tayopi pādā yojetabbā. Sesaṃ vuttanayamevāti.

Āraddhavīriyagāthāvaṇṇanā niṭṭhitā.

125.Paṭisallānanti kā uppatti? Imissā gāthāya āvaraṇagāthāya viya uppatti, natthi koci viseso. Atthavaṇṇanāya panassā paṭisallānanti tehi tehi sattasaṅkhārehi paṭinivattitvā sallānaṃ, ekamantasevitā ekībhāvo kāyavivekoti attho. Jhānanti paccanīkajhāpanato ārammaṇalakkhaṇūpanijjhānato ca cittaviveko vuccati. Tattha aṭṭha samāpattiyo nīvaraṇādipaccanīkajhāpanato kasiṇādiārammaṇūpanijjhānato ca ‘‘jhāna’’nti vuccati. Vipassanāmaggaphalāni sattasaññādipaccanīkajhāpanato lakkhaṇūpanijjhānato ca ‘‘jhāna’’ni vuccati. Idha pana ārammaṇūpanijjhānameva adhippetaṃ. Evametaṃ paṭisallānañca jhānañca ariñcamāno ajahamāno anissajjamāno. Dhammesūti vipassanūpagesu pañcakkhandhādidhammesu. Niccanti satataṃ samitaṃ abbokiṇṇaṃ. Anudhammacārīti te dhamme ārabbha pavattanena anugataṃ vipassanādhammaṃ caramāno. Atha vā dhammesūti ettha dhammāti navalokuttaradhammā, tesaṃ dhammānaṃ anulomo dhammoti anudhammo, vipassanāyetaṃ adhivacanaṃ. Tattha ‘‘dhammānaṃ niccaṃ anudhammacārī’’ti vattabbe gāthābandhasukhatthaṃ vibhattibyattayena ‘‘dhammesū’’ti vuttaṃ siyā. Ādīnavaṃ sammasitā bhavesūti tāya anudhammacāritāsaṅkhātāya vipassanāya aniccākārādidosaṃ tīsu bhavesu samanupassanto evaṃ imāya kāyacittavivekasikhāpattavipassanāsaṅkhātāya paṭipadāya adhigatoti vattabbo eko careti evaṃ yojanā veditabbā.

Paṭisallānagāthāvaṇṇanā niṭṭhitā.

126.Taṇhakkhayanti kā uppatti? Aññataro kira bārāṇasirājā mahaccarājānubhāvena nagaraṃ padakkhiṇaṃ karoti. Tassa sarīrasobhāya āvajjitahadayā sattā purato gacchantāpi nivattitvā tameva ullokenti, pacchato gacchantāpi, ubhohi passehi gacchantāpi. Pakatiyā eva hi buddhadassane puṇṇacandasamuddarājadassane ca atitto loko. Atha aññatarā kuṭumbiyabhariyāpi uparipāsādagatā sīhapañjaraṃ vivaritvā olokayamānā aṭṭhāsi. Rājā taṃ disvā paṭibaddhacitto hutvā amaccaṃ āṇāpesi – ‘‘jānāhi tāva, bhaṇe, ‘ayaṃ itthī sasāmikā vā asāmikā vā’’’ti? So ñatvā ‘‘sasāmikā, devā’’ti ārocesi. Atha rājā cintesi – ‘‘imā vīsatisahassanāṭakitthiyo devaccharāyo viya maṃ eva ekaṃ abhiramāpenti, so dānāhaṃ etāpi atussitvā parassa itthiyā taṇhaṃ uppādesiṃ. Sā uppannā apāyameva ākaḍḍhatī’’ti taṇhāya ādīnavaṃ disvā ‘‘handa, naṃ niggaṇhāmī’’ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi.

Tattha taṇhakkhayanti nibbānaṃ, evaṃ diṭṭhādīnavāya vā taṇhāya appavattiṃ. Appamattoti sātaccakārī, sakkaccakārī. Aneḷamūgoti alālāmukho. Atha vā aneḷo ca amūgo ca, paṇḍito byattoti vuttaṃ hoti. Hitasukhasampāpakaṃ sutamassa atthīti sutavā, āgamasampannoti vuttaṃ hoti. Satīmāti cirakatādīnaṃ anussaritā. Saṅkhātadhammoti dhammūpaparikkhāya pariññātadhammo. Niyatoti ariyamaggena niyatabhāvappatto. Padhānavāti sammappadhānavīriyasampanno. Uppaṭipāṭiyā esa pāṭho yojetabbo. Evameva tehi appamādādīhi samannāgato niyāmasampāpakena padhānena padhānavā, tena padhānena sampattaniyāmato niyato, tato arahattappattiyā saṅkhātadhammo. Arahā hi puna saṅkhātabbābhāvato ‘‘saṅkhātadhammo’’ti vuccati. Yathāha – ‘‘ye ca saṅkhātadhammāse, ye ca sekhā puthū idhā’’ti (su. ni. 1044; cūḷani. ajitamāṇavapucchāniddesa 7). Sesaṃ vuttanayamevāti.

Taṇhakkhayagāthāvaṇṇanā niṭṭhitā.

127.Sīhovāti kā uppatti? Aññatarassa kira bārāṇasirañño dūre uyyānaṃ hoti, so pageva uṭṭhāya uyyānaṃ gacchanto antarāmagge yānā oruyha udakaṭṭhānaṃ upagato ‘‘mukhaṃ dhovissāmī’’ti. Tasmiñca padese sīhī sīhapotakaṃ janetvā gocarāya gatā. Rājapuriso taṃ disvā ‘‘sīhapotako, devā’’ti ārocesi. Rājā ‘‘sīho kira kassaci na bhāyatī’’ti taṃ upaparikkhituṃ bheriādīni ākoṭāpesi, sīhapotako taṃ saddaṃ sutvāpi tatheva sayi. Atha yāvatatiyaṃ ākoṭāpesi. So tatiyavāre sīsaṃ ukkhipitvā sabbaṃ parisaṃ oloketvā tatheva sayi. Atha rājā ‘‘yāvassa mātā nāgacchati, tāva gacchāmā’’ti vatvā gacchanto cintesi – ‘‘tadahujātopi sīhapotako na santasati na bhāyati, kudāssu nāmāhampi taṇhādiṭṭhiparitāsaṃ chaḍḍetvā na santaseyyaṃ na bhāyeyya’’nti? So taṃ ārammaṇaṃ gahetvā gacchanto puna kevaṭṭehi macche gahetvā sākhāsu bandhitvā pasārite jāle vātaṃ asaṅgaṃyeva gacchamānaṃ disvā tasmiṃ nimittaṃ aggahesi – ‘‘kudāssu nāmāhampi taṇhādiṭṭhimohajālaṃ phāletvā evaṃ asajjamāno gaccheyya’’nti?

Atha uyyānaṃ gantvā silāpaṭṭapokkharaṇiyā tīre nisinno vātabbhāhatāni padumāni onamitvā udakaṃ phusitvā vātavigame puna yathāṭhāne ṭhitāni udakena anupalittāni disvā tasmiṃ nimittaṃ aggahesi – ‘‘kudāssu nāmāhampi yathā etāni udake jātāni udakena anupalittāni tiṭṭhanti. Evaṃ loke jāto lokena anupalitto tiṭṭheyya’’nti. So punappunaṃ ‘‘yathā sīho vāto padumāni, evaṃ asantasantena asajjamānena anupalittena bhavitabba’’nti cintetvā rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi.

Tattha sīhoti cattāro sīhā – tiṇasīho, paṇḍusīho, kāḷasīho, kesarasīhoti. Tesaṃ kesarasīho aggamakkhāyati. So idha adhippeto. Vāto puratthimādivasena anekavidho. Padumaṃ rattasetādivasena. Tesu yo koci vāto yaṃ kiñci padumañca vaṭṭatiyeva. Tattha yasmā santāso nāma attasinehena hoti, attasineho ca nāma taṇhālepo, sopi diṭṭhisampayuttena vā diṭṭhivippayuttena vā lobhena hoti, sopi ca taṇhāyeva. Sajjanaṃ pana tattha upaparikkhādivirahitassa mohena hoti, moho ca avijjā. Tattha samathena taṇhāya pahānaṃ, vipassanāya avijjāya. Tasmā samathena attasinehaṃ pahāya sīhova saddesu aniccadukkhādīsu asantasanto, vipassanāya mohaṃ pahāya vātova jālamhi khandhāyatanādīsu asajjamāno, samatheneva lobhaṃ lobhasampayuttadiṭṭhiñca pahāya, padumaṃva toyena sabbabhavabhogalobhena alippamāno. Ettha ca samathassa sīlaṃ padaṭṭhānaṃ, samatho samādhissa, samādhi vipassanāyāti evaṃ dvīsu dhammesu siddhesu tayo khandhā siddhāva honti. Tattha sīlakkhandhena sūro hoti. So sīhova saddesu āghātavatthūsu kujjhitukāmatāya na santasati, paññākkhandhena paṭividdhasabhāvo vātova jālamhi khandhādidhammabhede na sajjati, samādhikkhandhena vītarāgo padumaṃva toyena rāgena na lippati. Evaṃ samathavipassanāhi sīlasamādhipaññākkhandhehi ca yathāsambhavaṃ taṇhāvijjānaṃ tiṇṇañca akusalamūlānaṃ pahānavasena asantasanto asajjamāno alippamāno ca veditabbo. Sesaṃ vuttanayamevāti.

Sīhādigāthāvaṇṇanā niṭṭhitā.

128.Sīho yathāti kā uppatti? Aññataro kira bārāṇasirājā paccantaṃ kupitaṃ vūpasametuṃ gāmānugāmimaggaṃ chaḍḍetvā ujuṃ aṭavimaggaṃ gahetvā mahatiyā senāya gacchati. Tena ca samayena aññatarasmiṃ pabbatapāde sīho bālasūriyātapaṃ tappamāno nipanno hoti. Taṃ disvā rājapurisā rañño ārocesuṃ. Rājā ‘‘sīho kira na santasatī’’ti bheripaṇavādisaddaṃ kārāpesi, sīho tatheva nipajji. Dutiyampi kārāpesi, sīho tatheva nipajji. Tatiyampi kārāpesi, tadā ‘‘sīho mama paṭisattu atthī’’ti catūhi pādehi suppatiṭṭhitaṃ patiṭṭhahitvā sīhanādaṃ nadi. Taṃ sutvā hatthārohādayo hatthiādīhi orohitvā tiṇagahanāni paviṭṭhā, hatthiassagaṇā disāvidisā palātā. Rañño hatthīpi rājānaṃ gahetvā vanagahanāni pothayamāno palāyi . Rājā taṃ sandhāretuṃ asakkonto rukkhasākhāya olambitvā pathaviṃ patitvā ekapadikamaggena gacchanto paccekabuddhānaṃ vasanaṭṭhānaṃ pāpuṇi. Tattha paccekabuddhe pucchi – ‘‘api, bhante, saddamassutthā’’ti? ‘‘Āma, mahārājā’’ti. ‘‘Kassa saddaṃ, bhante’’ti? ‘‘Paṭhamaṃ bherisaṅkhādīnaṃ, pacchā sīhassā’’ti . ‘‘Na bhāyittha, bhante’’ti. ‘‘Na mayaṃ, mahārāja, kassaci saddassa bhāyāmā’’ti. ‘‘Sakkā pana, bhante, mayhampi edisaṃ kātu’’nti? ‘‘Sakkā, mahārāja, sace pabbajissasī’’ti. ‘‘Pabbajāmi, bhante’’ti. Tato naṃ pabbājetvā pubbe vuttanayeneva ābhisamācārikaṃ sikkhāpesuṃ. Sopi pubbe vuttanayeneva vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi.

Tattha sahanā ca hananā ca sīghajavattā ca sīho. Kesarasīhova idha adhippeto. Dāṭhā balamassa atthīti dāṭhabalī. Pasayha abhibhuyyāti ubhayaṃ cārī-saddena saha yojetabbaṃ pasayhacārī abhibhuyyacārīti. Tattha pasayha niggahetvā caraṇena pasayhacārī, abhibhavitvā santāsetvā vasīkatvā caraṇena abhibhuyyacārī. Svāyaṃ kāyabalena pasayhacārī, tejasā abhibhuyyacārī, tattha sace koci vadeyya – ‘‘kiṃ pasayha abhibhuyya cārī’’ti, tato migānanti sāmivacanaṃ upayogatthe katvā ‘‘mige pasayha abhibhuyya cārī’’ti paṭivattabbaṃ. Pantānīti dūrāni. Senāsanānīti vasanaṭṭhānāni. Sesaṃ vuttanayeneva sakkā jānitunti na vitthāritanti.

Dāṭhabalīgāthāvaṇṇanā niṭṭhitā.

129.Mettaṃ upekkhanti kā uppatti? Aññataro kira rājā mettādijhānalābhī ahosi. So ‘‘jhānasukhantarāyo rajja’’nti jhānānurakkhaṇatthaṃ rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi.

Tattha ‘‘sabbe sattā sukhitā bhavantū’’tiādinā nayena hitasukhūpanayanakāmatā mettā. ‘‘Aho vata imamhā dukkhā mucceyyu’’ntiādinā nayena ahitadukkhāpanayanakāmatā karuṇā. ‘‘Modanti vata bhonto sattā, modanti sādhu suṭṭhū’’tiādinā nayena hitasukhāvippayogakāmatā muditā. ‘‘Paññāyissanti sakena kammenā’’ti sukhadukkhaajjhupekkhanatā upekkhā. Gāthābandhasukhatthaṃ pana uppaṭipāṭiyā mettaṃ vatvā upekkhā vuttā, muditā ca pacchā. Vimuttinti catassopi etā attano paccanīkadhammehi vimuttattā vimuttiyo. Tena vuttaṃ – ‘‘mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ, āsevamāno muditañca kāle’’ti.

Tattha āsevamānoti tisso tikacatukkajjhānavasena, upekkhaṃ catutthajjhānavasena bhāvayamāno . Kāleti mettaṃ āsevitvā tato vuṭṭhāya karuṇaṃ, tato vuṭṭhāya muditaṃ, tato itarato vā nippītikajjhānato vuṭṭhāya upekkhaṃ āsevamāno eva ‘‘kāle āsevamāno’’ti vuccati, āsevituṃ vā phāsukakāle. Sabbena lokena avirujjhamānoti dasasu disāsu sabbena sattalokena avirujjhamāno. Mettādīnañhi bhāvitattā sattā appaṭikūlā honti, sattesu ca virodhibhūto paṭigho vūpasammati. Tena vuttaṃ – ‘‘sabbena lokena avirujjhamāno’’ti. Ayamettha saṅkhepo, vitthāro pana mettādikathā aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāyaṃ (dha. sa. aṭṭha. 251) vuttā. Sesaṃ vuttasadisamevāti.

Appamaññāgāthāvaṇṇanā niṭṭhitā.

130.Rāgañca dosañcāti kā uppatti? Rājagahaṃ kira nissāya mātaṅgo nāma paccekabuddho viharati sabbapacchimo paccekabuddhānaṃ. Atha amhākaṃ bodhisatte uppanne devatāyo bodhisattassa pūjanatthāya āgacchantiyo taṃ disvā ‘‘mārisā, mārisā, buddho loke uppanno’’ti bhaṇiṃsu. So nirodhā vuṭṭhahanto taṃ sutvā attano jīvitakkhayaṃ disvā himavante mahāpapāto nāma pabbato paccekabuddhānaṃ parinibbānaṭṭhānaṃ. Tattha ākāsena gantvā pubbe parinibbutapaccekabuddhassa aṭṭhisaṅghātaṃ papāte pakkhipitvā silātale nisīditvā imaṃ udānagāthaṃ abhāsi.

Tattha rāgadosamohā uragasutte vuttāva. Saṃyojanānīti dasa saṃyojanāni, tāni ca tena tena maggena sandālayitvā. Asantasaṃ jīvitasaṅkhayamhīti jīvitasaṅkhayo vuccati cuticittassa paribhedo. Tasmiñca jīvitasaṅkhaye jīvitanikantiyā pahīnattā asantasanti. Ettāvatā sopādisesaṃ nibbānadhātuṃ attano dassetvā gāthāpariyosāne anupādisesāya nibbānadhātuyā parinibbāyīti.

Jīvitasaṅkhayagāthāvaṇṇanā niṭṭhitā.

131.Bhajantīti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā ādigāthāya vuttappakārameva phītaṃ rajjaṃ samanusāsati. Tassa kharo ābādho uppajji, dukkhā vedanā pavattanti. Vīsatisahassitthiyo taṃ parivāretvā hatthapādasambāhanādīni karonti. Amaccā ‘‘na dānāyaṃ rājā jīvissati, handa, mayaṃ attano saraṇaṃ gavesāmā’’ti cintetvā aññatarassa rañño santikaṃ gantvā upaṭṭhānaṃ yāciṃsu. Te tattha upaṭṭhahantiyeva, na kiñci labhanti. Rājā ābādhā vuṭṭhahitvā pucchi – ‘‘itthannāmo ca itthannāmo ca kuhi’’nti? Tato taṃ pavattiṃ sutvāva sīsaṃ cāletvā tuṇhī ahosi. Tepi amaccā ‘‘rājā vuṭṭhito’’ti sutvā tattha kiñci alabhamānā paramena pārijuññena pīḷitā punadeva āgantvā rājānaṃ vanditvā ekamantaṃ aṭṭhaṃsu. Tena ca raññā ‘‘kuhiṃ, tātā, tumhe gatā’’ti vuttā āhaṃsu – ‘‘devaṃ dubbalaṃ disvā ājīvikabhayenamhā asukaṃ nāma janapadaṃ gatā’’ti. Rājā sīsaṃ cāletvā cintesi – ‘‘yaṃnūnāhaṃ tameva ābādhaṃ dassessaṃ, kiṃ punapi evaṃ kareyyuṃ, no’’ti? So pubbe rogena phuṭṭho viya bāḷhaṃ vedanaṃ dassento gilānālayaṃ akāsi. Itthiyo samparivāretvā pubbasadisameva sabbaṃ akaṃsu. Tepi amaccā tatheva puna bahutaraṃ janaṃ gahetvā pakkamiṃsu. Evaṃ rājā yāvatatiyaṃ sabbaṃ pubbasadisaṃ akāsi, tepi tatheva pakkamiṃsu. Tato catutthampi te āgate disvā rājā – ‘‘aho! Ime dukkaraṃ akaṃsu, ye maṃ byādhitaṃ pahāya anapekkhā pakkamiṃsū’’ti nibbinno rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi.

Tattha bhajantīti sarīrena allīyantā payirupāsanti. Sevantīti añjalikammādīhi kiṃkārapaṭissāvitāya ca paricaranti. Kāraṇaṃ attho etesanti kāraṇatthā, bhajanāya ca sevanāya ca nāññaṃ kāraṇamatthi, attho eva nesaṃ kāraṇaṃ, atthahetu sevantīti vuttaṃ hoti. Nikkāraṇādullabhā ajja mittāti ‘‘ito kiñci lacchāmā’’ti evaṃ attapaṭilābhakāraṇena nikkāraṇā, kevalaṃ –

‘‘Upakāro ca yo mitto, yo mitto sukhadukkhako;

Atthakkhāyī ca yo mitto, yo mitto anukampako’’ti. (dī. ni. 3.265) –

Evaṃ vuttena ariyena mittabhāvena samannāgatā dullabhā ajja mittā. Attaṭṭhapaññāti attani ṭhitā etesaṃ paññā. Attānameva oloketi, na aññanti attho. ‘‘Attatthapaññā’’tipi pāṭho, tassa attano atthameva oloketi, na paratthanti attho. ‘‘Diṭṭhatthapaññā’’ti ayampi kira porāṇapāṭho, tassa sampati diṭṭheyeva atthe etesaṃ paññā , na āyatinti attho. Diṭṭhadhammikatthaṃyeva oloketi, na samparāyikatthanti vuttaṃ hoti. Asucīti asucinā anariyena kāyavacīmanokammena samannāgatā.

Khaggavisāṇakappoti khaggena rukkhādayo chindanto viya sakasiṅgena pabbatādayo cuṇṇavicuṇṇaṃ kurumāno vicaratīti khaggavisāṇo. Visasadisā āṇāti visāṇā. Khaggaṃ viyāti khaggaṃ. Khaggaṃ visāṇaṃ yassa migassa soyaṃ migo khaggavisāṇo, tassa khaggavisāṇassa kappo khaggavisāṇakappo. Khaggavisāṇasadiso paccekabuddho eko adutiyo asahāyo careyya vihareyya vatteyya yapeyya yāpeyyāti attho.

132.Visuddhasīlāti visesena suddhasīlā, catupārisuddhiyā suddhasīlā. Suvisuddhapaññāti suṭṭhu visuddhapaññā, rāgādivirahitattā parisuddhamaggaphalapaṭisambhidādipaññā. Samāhitāti saṃ suṭṭhu āhitā, santike ṭhapitacittā. Jāgariyānuyuttāti jāgaraṇaṃ jāgaro, niddātikkamoti attho. Jāgarassa bhāvo jāgariyaṃ, jāgariye anuyuttā jāgariyānuyuttā. Vipassakāti ‘‘aniccaṃ dukkhaṃ anattā’’ti visesena passanasīlā, vipassanaṃ paṭṭhapetvā viharantīti attho. Dhammavisesadassīti dasakusaladhammānaṃ catusaccadhammassa navalokuttaradhammassa vā visesena passanasīlā. Maggaṅgabojjhaṅgagateti sammādiṭṭhādīhi maggaṅgehi satisambojjhaṅgādīhi bojjhaṅgehi gate sampayutte ariyadhamme. Vijaññāti visesena jaññā, jānantāti attho.

133.Suññatāppaṇihitañcānimittanti anattānupassanāvasena suññatavimokkhañca dukkhānupassanāvasena appaṇihitavimokkhañca, aniccānupassanāvasena animittavimokkhañca. Āsevayitvāti vaḍḍhetvā. Ye katasambhārā dhīrā janā jinasāsanamhi sāvakattaṃ sāvakabhāvaṃ na vajanti na pāpuṇanti, te dhīrā katasambhārā sayambhū sayameva bhūtā paccekajinā paccekabuddhā bhavanti.

134. Kiṃ bhūtā? Mahantadhammā pūritamahāsambhārā bahudhammakāyā anekadhammasabhāvasarīrā. Punapi kiṃ bhūtā? Cittissarā cittagatikā jhānasampannāti attho. Sabbadukkhoghatiṇṇā sakalasaṃsāraoghaṃ tiṇṇā atikkantā udaggacittā kodhamānādikilesavirahitattā somanassacittā santamanāti attho. Paramatthadassī pañcakkhandhadvādasāyatanadvattiṃsākārasaccapaṭiccasamuppādādivasena paramatthaṃ uttamatthaṃ dassanasīlā. Acalābhītaṭṭhena sīhopamā sīhasadisāti attho. Khaggavisāṇakappā khaggavisāṇamigasiṅgasadisā gaṇasaṅgaṇikābhāvenāti attho.

135.Santindriyāti cakkhundriyādīnaṃ sakasakārammaṇe appavattanato santasabhāvaindriyā . Santamanāti santacittā, nikkilesabhāvena santasabhāvacittasaṅkappāti attho. Samādhīti suṭṭhu ekaggacittā. Paccantasattesu patippacārāti paccantajanapadesu sattesu dayākaruṇādīhi paticaraṇasīlā. Dīpā parattha idha vijjalantāti sakalalokānuggahakaraṇena paraloke ca idhaloke ca vijjalantā dīpā padīpasadisāti attho. Paccekabuddhā satataṃ hitāmeti ime paccekabuddhā satataṃ sabbakālaṃ sakalalokahitāya paṭipannāti attho.

136.Pahīnasabbāvaraṇājanindāti te paccekabuddhā janānaṃ indā uttamā kāmacchandanīvaraṇādīnaṃ sabbesaṃ pañcāvaraṇānaṃ pahīnattā pahīnasabbāvaraṇā. Ghanakañcanābhāti rattasuvaṇṇajambonadasuvaṇṇapabhā sadisaābhāvantāti attho. Nissaṃsayaṃ lokasudakkhiṇeyyāti ekantena lokassa sudakkhiṇāya aggadānassa paṭiggahetuṃ arahā yuttā, nikkilesattā sundaradānapaṭiggahaṇārahāti attho. Paccekabuddhā satatappitāmeti ime paccekañāṇādhigamā buddhā satataṃ niccakālaṃ appitā suhitā paripuṇṇā, sattāhaṃ nirāhārāpi nirodhasamāpattiphalasamāpattivasena paripuṇṇāti attho.

137. Patiekā visuṃ sammāsambuddhato visadisā aññe asādhāraṇabuddhā paccekabuddhā. Atha vā –

‘‘Upasaggā nipātā ca, paccayā ca ime tayo;

Nekenekatthavisayā, iti neruttikābravu’’nti. –

Vuttattā patisaddassa ekaupasaggatā pati padhāno hutvā sāmibhūto anekesaṃ dāyakānaṃ appamattakampi āhāraṃ paṭiggahetvā saggamokkhassa pāpuṇanato. Tathā hi annabhārassa bhattabhāgaṃ paṭiggahetvāpassantasseva bhuñjitvā devatāhi sādhukāraṃ dāpetvā tadaheva taṃ duggataṃ seṭṭhiṭṭhānaṃ pāpetvā koṭisaṅkhadhanuppādanena ca, khadiraṅgārajātake (jā. aṭṭha. 1.1.khadiraṅgārajātakavaṇṇanā) mārena nimmitakhadiraṅgārakūpopariuṭṭhitapadumakaṇṇikaṃ madditvā bodhisattena dinnaṃ piṇḍapātaṃ paṭiggahetvā tassa passantasseva ākāsagamanena somanassuppādanena ca, padumavatīaggamahesīputtānaṃ mahājanakarañño deviyā ārādhanena gandhamādanato ākāsena āgamma dānapaṭiggahaṇena mahājanakabodhisattassa ca deviyā ca somanassuppādanena ca, tathā abuddhuppāde chātakabhaye sakalajambudīpe uppanne bārāṇasiseṭṭhino chātakabhayaṃ paṭicca pūretvā rakkhite saṭṭhisahassakoṭṭhāgāre vīhayo khepetvā bhūmiyaṃ nikhātadhaññāni ca cāṭisahassesu pūritadhaññāni ca khepetvā sakalapāsādabhittīsu mattikāhi madditvā limpitadhaññāni ca khepetvā tadā nāḷimattamevāvasiṭṭhaṃ ‘‘idaṃ bhuñjitvā ajja marissāmā’’ti cittaṃ uppādetvā sayantassa gandhamādanato eko paccekabuddho āgantvā gehadvāre aṭṭhāsi. Seṭṭhi taṃ disvā pasādaṃ uppādetvā jīvitaṃ pariccajamāno paccekabuddhassa patte okiri. Paccekabuddho vasanaṭṭhānaṃ gantvā attano ānubhāvena passantasseva seṭṭhissa pañcapaccekabuddhasatehi saha paribhuñji. Tadā bhattapacitaukkhaliṃ, pidahitvā ṭhapesuṃ.

Niddamokkantassa seṭṭhino chātatte uppanne so vuṭṭhahitvā bhariyaṃ āha – ‘‘bhatte ācāmakabhattamattaṃ olokehī’’ti. Susikkhitā sā ‘‘sabbaṃ dinnaṃ nanū’’ti avatvā ukkhaliyā pidhānaṃ vivari. Sā ukkhali taṅkhaṇeva sumanapupphamakuḷasadisassa sugandhasālibhattassa pūritā ahosi. Sā ca seṭṭhi ca santuṭṭhā sayañca sakalagehavāsino ca sakalanagaravāsino ca bhuñjiṃsu. Dabbiyā gahitagahitaṭṭhānaṃ puna pūritaṃ. Sakalasaṭṭhisahassakoṭṭhāgāresu sugandhasāliyo pūresuṃ. Sakalajambudīpavāsino seṭṭhissa gehatoyeva dhaññabījāni gahetvā sukhitā jātā. Evamādīsu anekasattanikāyesu sukhotaraṇaparipālanasaggamokkhapāpanesu pati sāmibhūto buddhoti paccekabuddho. Paccekabuddhānaṃ subhāsitānīti paccekabuddhehi ovādānusāsanīvasena suṭṭhu bhāsitāni kathitāni vacanāni. Caranti lokamhi sadevakamhīti devalokasahite sattaloke caranti pavattantīti attho. Sutvā tathā ye na karonti bālāti tathārūpaṃ paccekabuddhānaṃ subhāsitavacanaṃ ye bālā janā na karonti na manasi karonti, te bālā dukkhesu saṃsāradukkhesu punappunaṃ uppattivasena caranti pavattanti, dhāvantīti attho.

138.Paccekabuddhānaṃ subhāsitānīti suṭṭhu bhāsitāni caturāpāyato muccanatthāya bhāsitāni vacanāni. Kiṃ bhūtāni? Avassavantaṃ pagghantaṃ khuddaṃ madhuṃ yathā madhuravacanānīti attho. Ye paṭipattiyuttā paṇḍitajanāpi paṭipattīsu vuttānusārena pavattantā tathārūpaṃ madhuravacanaṃ sutvā vacanakarā bhavanti, te paṇḍitajanā saccadasā catusaccadassino sapaññā paññāsahitā bhavantīti attho.

139.Paccekabuddhehijinehi bhāsitāti kilese jinanti jiniṃsūti jinā, tehi jinehi paccekabuddhehi vuttā bhāsitā kathitā. Kathā uḷārā ojavantā pākaṭā santi pavattanti. Tā, kathā sakyasīhena sakyarājavaṃsasīhena gotamena tathāgatena abhinikkhamitvā buddhabhūtena naruttamena narānaṃ uttamena seṭṭhena pakāsitā pākaṭīkatā desitāti sambandho. Kimatthanti āha ‘‘dhammavijānanattha’’nti. Navalokuttaradhammaṃ visesena jānāpanatthanti attho.

140.Lokānukampāya imāni tesanti lokānukampatāya lokassa anukampaṃ paṭicca imāni vacanāni imā gāthāyo. Tesaṃ paccekabuddhānaṃ vikubbitāni visesena kubbitāni bhāsitānīti attho. Saṃvegasaṅgamativaḍḍhanatthanti paṇḍitānaṃ saṃvegavaḍḍhanatthañca asaṅgavaḍḍhanatthaṃ ekībhāvavaḍḍhanatthañca mativaḍḍhanatthaṃ paññāvaḍḍhanatthañca sayambhusīhena anācariyakena hutvā sayameva bhūtena jātena paṭividdhena sīhena abhītena gotamena sammāsambuddhena imāni vacanāni pakāsitāni, imā gāthāyo pakāsitā vivaritā uttānīkatāti attho. Itīti parisamāpanatthe nipāto.

Iti visuddhajanavilāsiniyā apadāna-aṭṭhakathāya

Paccekabuddhāpadānasaṃvaṇṇanā samattā.

3-1. Sāriputtattheraapadānavaṇṇanā

Tadanantaraṃ therāpadānasaṅgahagāthāyo saṃvaṇṇetuṃ ‘‘atha therāpadānaṃ suṇāthā’’ti āha. Atha-apadāna-saddānamattho heṭṭhā vuttova. Ettha thera-saddo panāyaṃ kālathirapaññattināmadheyyajeṭṭhādīsu anekesu atthesu vattati. Tathā hi ‘‘therovassikāni pūtīni cuṇṇakajātānī’’tiādīsu (dī. ni. 2.379; ma. ni. 1.112) kāle, therovassikāni cirakālaṃ ovassikānīti attho. ‘‘Theropi tāva mahā’’iccādīsu thire thirasīloti attho. ‘‘Therako ayamāyasmā mahallako’’tiādīsu paññattiyaṃ , lokapaññattimattoti attho. ‘‘Cundatthero phussatthero’’tiādīsu nāmadheyye, evaṃ katanāmoti attho. ‘‘Thero cāyaṃ kumāro mama puttesū’’tiādīsu jeṭṭhe, jeṭṭho kumāroti attho. Idha panāyaṃ kāle ca thire ca vattati. Tasmā ciraṃ kālaṃ ṭhitoti thero, thiratarasīlācāramaddavādiguṇābhiyutto vā theroti vuccati. Thero ca thero ceti therā, therānaṃ apadānaṃ kāraṇaṃ therāpadānaṃ, taṃ therāpadānaṃ suṇāthāti sambandho. Himavantassa avidūre, lambako nāma pabbatotiādi āyasmato sāriputtattherassa apadānaṃ, tassāyasmato mahāmoggallānattherassa ca vatthu evaṃ veditabbaṃ –

Atīte kira ito kappato satasahassakappādhike ekaasaṅkhyeyyamatthake āyasmā sāriputto brāhmaṇamahāsālakule nibbattitvā nāmena saradamāṇavo nāma ahosi. Mahāmoggallāno gahapatimahāsālakule nibbattitvā nāmena sirivaḍḍhanakuṭumbiko nāma ahosi. Te ubhopi sahapaṃsukīḷanasahāyā ahesuṃ. Tesu saradamāṇavo pitu accayena kulasantakaṃ dhanaṃ paṭipajjitvā ekadivasaṃ rahogato cintesi – ‘‘imesaṃ sattānaṃ maraṇaṃ nāma ekantikaṃ, tasmā mayā ekaṃ pabbajjaṃ upagantvā vimokkhamaggo gavesitabbo’’ti sahāyaṃ upasaṅkamitvā ‘‘samma, ahaṃ pabbajitukāmo. Kiṃ tvaṃ pabbajituṃ sakkhissasī’’ti vatvā tena ‘‘na sakkhissāmī’’ti vutte ‘‘hotu ahameva pabbajissāmī’’ti ratanakoṭṭhāgārāni vivarāpetvā kapaṇaddhikādīnaṃ mahādānaṃ datvā pabbatapādaṃ gantvā isipabbajjaṃ pabbaji. Tassa pabbajitassa anupabbajjaṃ pabbajitā catusattatisahassamattā brāhmaṇaputtā ahesuṃ. So pañca abhiññāyo aṭṭha ca samāpattiyo nibbattetvā tesampi jaṭilānaṃ kasiṇaparikammaṃ ācikkhi. Te sabbepi pañcābhiññā aṭṭha ca samāpattiyo nibbattisuṃ.

Tena samayena anomadassī nāma sammāsambuddho loke uppajjitvā pavattitavaradhammacakko satte saṃsāramahoghato tāretvā ekadivasaṃ saradatāpasassa ca antevāsikānañca saṅgahaṃ kattukāmo eko adutiyo pattacīvaramādāya ākāsena gantvā ‘‘buddhabhāvaṃ me jānātū’’ti tāpasassa passantasseva ākāsato otaritvā pathaviyaṃ patiṭṭhāsi. Saradatāpaso satthu sarīre mahāpurisalakkhaṇāni upadhāretvā ‘‘sabbaññubuddhoyevāya’’nti niṭṭhaṃ gantvā paccuggamanaṃ katvā āsanaṃ paññāpetvā adāsi. Nisīdi bhagavā paññatte āsane. Saradatāpaso satthu santike ekamantaṃ nisīdi.

Tasmiṃ samaye tassa antevāsikā catusattatisahassamattā jaṭilā paṇītapaṇītāni ojavantāni phalāphalāni gahetvā āgatā satthāraṃ disvā sañjātapasādā attano ācariyassa satthu ca nisinnākāraṃ oloketvā ‘‘ācariya, mayaṃ pubbe ‘tumhehi mahantataro koci natthī’ti maññāma, ayaṃ pana puriso tumhehi mahantataro maññe’’ti āhaṃsu. Kiṃ vadetha, tātā, sāsapena saddhiṃ aṭṭhasaṭṭhiyojanasatasahassubbedhaṃ sineruṃ samaṃ kātuṃ icchatha, sabbaññubuddhena maṃ tulaṃ mā karitthāti. Atha te tāpasā ācariyassa vacanaṃ sutvā ‘‘yāva mahā vatāyaṃ purisuttamo’’ti sabbeva pādesu nipatitvā satthāraṃ vandiṃsu.

Atha te ācariyo āha – ‘‘tātā, satthu anucchaviko no deyyadhammo natthi, satthā ca bhikkhācaravelāya idhāgato, handa, mayaṃ deyyadhammaṃ yathābalaṃ dassāma. Tumhehi yaṃ yaṃ paṇītaṃ phalāphalaṃ ābhataṃ, taṃ taṃ āharathā’’ti āharāpetvā hatthe dhovitvā sayaṃ tathāgatassa patte patiṭṭhāpesi. Satthārā phalāphale paṭiggahitamatte devatā dibbojaṃ pakkhipiṃsu. Tāpaso udakampi sayameva parissāvetvā adāsi. Tato bhojanakiccaṃ niṭṭhāpetvā satthari nisinne sabbe antevāsike pakkosāpetvā satthu santike sāraṇīyaṃ kathaṃ kathento nisīdi. Satthā ‘‘dve aggasāvakā bhikkhusaṅghena saddhiṃ āgacchantū’’ti cintesi. Tāvadeva satasahassakhīṇāsavaparivārā aggasāvakā āgantvā bhagavantaṃ vanditvā ekamantaṃ aṭṭhaṃsu.

Tato saradatāpaso antevāsike āmantesi – ‘‘tātā, satthu bhikkhusaṅghassa ca pupphāsanena pūjā kātabbā, tasmā pupphāni āharathā’’ti. Te tāvadeva iddhiyā vaṇṇagandhasampannāni pupphāni āharitvā buddhassa yojanappamāṇaṃ pupphāsanaṃ paññāpesuṃ, ubhinnaṃ aggasāvakānaṃ tigāvutaṃ , sesabhikkhūnaṃ aḍḍhayojanikādibhedaṃ, saṅghanavakassa usabhamattaṃ paññāpesuṃ. Evaṃ paññattesu āsanesu saradatāpaso tathāgatassa purato añjaliṃ paggayha ‘‘bhante, mayhaṃ anuggahatthāya imaṃ pupphāsanaṃ atiruhathā’’ti āha. Nisīdi bhagavā pupphāsane . Satthari nisinne dve aggasāvakā sesabhikkhū ca attano attano pattāsane nisīdiṃsu. Satthā ‘‘tesaṃ mahapphalaṃ hotū’’ti nirodhaṃ samāpajji. Satthu samāpannabhāvaṃ ñatvā dve aggasāvakāpi sesabhikkhūpi nirodhaṃ samāpajjiṃsu. Tāpaso sattāhaṃ nirantaraṃ satthu pupphacchattaṃ dhārento aṭṭhāsi. Itare vanamūlaphalaṃ paribhuñjitvā sesakāle añjaliṃ paggayha aṭṭhaṃsu. Satthā sattāhassa accayena nirodhato vuṭṭhahitvā aggasāvakaṃ nisabhattheraṃ āmantesi – ‘‘tāpasānaṃ pupphāsanānumodanaṃ karohī’’ti. Thero sāvakapāramīñāṇe ṭhatvā tesaṃ pupphāsanānumodanaṃ akāsi. Tassa desanāvasāne satthā dutiyaṃ aggasāvakaṃ anomattheraṃ āmantesi – ‘‘tvampi imesaṃ dhammaṃ desehī’’ti. Sopi tepiṭakaṃ buddhavacanaṃ sammasitvā tesaṃ dhammaṃ kathesi. Dvinnampi desanāya dhammābhisamayo nāhosi. Atha satthā buddhavisaye ṭhatvā dhammadesanaṃ ārabhi. Desanāvasāne ṭhapetvā saradatāpasaṃ avasesā sabbepi catusattatisahassajaṭilā arahattaṃ pāpuṇiṃsu. Satthā te ‘‘etha bhikkhavo’’ti hatthaṃ pasāresi. Te tāvadeva antarahitatāpasavesā aṭṭhaparikkhāradharā saṭṭhivassikatthero viya ahesuṃ.

Saradatāpaso pana ‘‘aho vatāhampi ayaṃ nisabhatthero viya anāgate ekassa buddhassa sāvako bhaveyya’’nti desanākāle uppannaparivitakkatāya aññavihito hutvā maggaphalāni paṭivijjhituṃ nāsakkhi. Atha satthāraṃ vanditvā tathā paṇidhānaṃ akāsi. Satthā anantarāyena samijjhanabhāvaṃ disvā ‘‘ito kappasatasahassādhikaṃ ekaṃ asaṅkhyeyyaṃ atikkamitvā gotamassa nāma sammāsambuddhassa aggasāvako sāriputto nāma bhavissatī’’ti byākaritvā dhammakathaṃ vatvā bhikkhusaṅghaparivāro ākāsaṃ pakkhandi. Saradatāpasopi sahāyassa sirivaḍḍhassa santikaṃ gantvā ‘‘samma, mayā anomadassissa bhagavato pādamūle anāgate uppajjanakassa gotamasammāsambuddhassa aggasāvakaṭṭhānaṃ patthitaṃ, tvampi tassa dutiyasāvakaṭṭhānaṃ patthehī’’ti. Sirivaḍḍho taṃ upadesaṃ sutvā attano nivesanadvāre aṭṭhakarīsamattaṃ ṭhānaṃ samatalaṃ kāretvā lājapañcamāni pupphāni vikiritvā nīluppalacchadanaṃ maṇḍapaṃ kāretvā buddhāsanaṃ paññāpetvā bhikkhūnampi āsanāni paññāpetvā mahantaṃ sakkārasammānaṃ sajjetvā saradatāpasena satthāraṃ nimantāpetvā sattāhaṃ mahādānaṃ pavattetvā buddhappamukhaṃ bhikkhusaṅghaṃ mahārahehi vatthehi acchādetvā dutiyasāvakabhāvāya paṇidhānaṃ akāsi. Satthā tassa anantarāyena samijjhanabhāvaṃ disvā vuttanayena byākaritvā bhattānumodanaṃ katvā pakkāmi. Sirivaḍḍho haṭṭhapahaṭṭho yāvajīvaṃ kusalakammaṃ katvā dutiyacittavāre kāmāvacaradevaloke nibbatti. Saradatāpaso cattāro brahmavihāre bhāvetvā brahmaloke nibbatti.

Tato paṭṭhāya tesaṃ ubhinnampi antarā kammaṃ na kathitaṃ. Amhākaṃ pana bhagavato uppattito puretarameva saradatāpaso rājagahassa avidūre upatissāgāme rūpasāriyā brāhmaṇiyā kucchimhi paṭisandhiṃ gaṇhi. Taṃdivasamevassa sahāyopi rājagahasseva avidūre kolitagāme moggaliyā brāhmaṇiyā kucchimhi paṭisandhiṃ gaṇhi. Tasmā moggallāno moggaliyā brāhmaṇiyā puttoti moggallāno. Moggaligottena jātoti vā moggallāno. Atha vā mātukumārikakāle tassā mātāpitūhi vuttaṃ – ‘‘mā uggali mā uggalī’’ti vacanamupādāya ‘‘muggalī’’ti nāmaṃ. Tassā muggaliyā puttoti moggallāno. Atha vā sotāpattimaggādimaggassa lābhe ādāne paṭivijjhane alaṃ samatthoti moggallānoti. Tāni kira dve kulāni yāva sattamā kulaparivaṭṭā ābaddhasahāyāneva. Tesaṃ dvinnaṃ ekadivasameva gabbhaparihāramadaṃsu. Dasamāsaccayena jātānampi tesaṃ chasaṭṭhi dhātiyo paṭṭhapesuṃ. Nāmaggahaṇadivase rūpasārībrāhmaṇiyā puttassa upatissagāme jeṭṭhakulassa puttattā upatissoti nāmaṃ kariṃsu. Itarassa kolitagāme jeṭṭhakulassa puttattā kolitoti nāmaṃ kariṃsu. Te ubhopi mahatā parivārena vaḍḍhantā vuddhimanvāya sabbasippānaṃ pāraṃ agamaṃsu.

Athekadivasaṃ te rājagahe giraggasamajjaṃ passantā mahājanaṃ sannipatitaṃ disvā ñāṇassa paripākaṃ gatattā yoniso ummujjantā ‘‘sabbepime oraṃ vassasatāva maccumukhaṃ pavisantī’’ti saṃvegaṃ paṭilabhitvā ‘‘amhehi mokkhadhammo pariyesitabbo, tañca pariyesantehi ekā pabbajjā laddhuṃ vaṭṭatī’’ti nicchayaṃ katvā pañcamāṇavakasatehi saddhiṃ sañcayassa paribbājakassa santike pabbajiṃsu. Tesaṃ pabbajitakālato paṭṭhāya sañcayo lābhaggayasaggappatto ahosi. Te katipāheneva sabbaṃ sañcayassa samayaṃ parimajjitvā tattha sāraṃ adisvā tato nibbijjitvā tattha tattha paṇḍitasammate samaṇabrāhmaṇe pañhaṃ pucchanti, te tehi puṭṭhā na sampādenti. Aññadatthu teyeva tesaṃ pañhaṃ vissajjenti. Evaṃ te mokkhaṃ pariyesantā katikaṃ akaṃsu – ‘‘amhesu yo paṭhamaṃ amataṃ adhigacchati, so itarassa ārocetū’’ti.

Tena ca samayena amhākaṃ satthari paṭhamābhisambodhiṃ patvā pavattitavaradhammacakke anupubbena uruvelakassapādike sahassajaṭile dametvā rājagahe viharante ekadivasaṃ upatisso paribbājako paribbājakārāmaṃ gacchanto āyasmantaṃ assajittheraṃ rājagahe piṇḍāya carantaṃ disvā ‘‘na mayā evarūpo ākappasampanno pabbajito diṭṭhapubbo, santadhammena nāma ettha bhavitabba’’nti sañjātapasādo pañhaṃ pucchituṃ āyasmantaṃ udikkhanto piṭṭhito piṭṭhito anubandhi. Theropi laddhapiṇḍapāto paribhuñjituṃ patirūpaṃ okāsaṃ gato. Paribbājako attano paribbājakapīṭhaṃ paññāpetvā adāsi. Bhattakiccapariyosāne cassa attano kuṇḍikāya udakaṃ adāsi. Evaṃ so ācariyavattaṃ katvā katabhattakiccena therena saddhiṃ paṭisanthāraṃ katvā – ‘‘ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī’’ti pucchi. Thero sammāsambuddhaṃ apadisi. Puna tena ‘‘kiṃ vādī panāyasmato satthā’’ti puṭṭho ‘‘imassa sāsanassa gambhīrataṃ dassessāmī’’ti attano navakabhāvaṃ pavedetvā saṅkhepavasena cassa sāsanadhammaṃ kathento ‘‘ye dhammā hetuppabhavā’’ti (mahāva. 60; apa. thera 1.1.286) gāthamāha. Paribbājako paṭhamapadadvayameva sutvā sahassanayasampanne sotāpattimaggaphale patiṭṭhahi. Itaraṃ padadvayaṃ sotāpannakāle niṭṭhāsi. Gāthāpariyosāne pana sotāpanno hutvā uparivisese apavattante ‘‘bhavissati ettha kāraṇa’’nti sallakkhetvā theraṃ āha – ‘‘mā, bhante, upari dhammadesanaṃ vaḍḍhayittha, ettakameva alaṃ, kahaṃ amhākaṃ satthā vasatī’’ti? ‘‘Veḷuvane’’ti. ‘‘Bhante, tumhe purato gacchatha, ahaṃ mayhaṃ sahāyassa katapaṭiññaṃ mocetvā taṃ gahetvā āgamissāmī’’ti pañcapatiṭṭhitena vanditvā padakkhiṇaṃ katvā theraṃ uyyojetvā paribbājakārāmaṃ agamāsi.

Kolitaparibbājako taṃ dūratova āgacchantaṃ disvā ‘‘mukhavaṇṇo na aññadivasesu viya addhānena amataṃ adhigataṃ bhavissatī’’ti tenevassa visesādhigamaṃ sambhāvetvā amatādhigamaṃ pucchi. Sopissa ‘‘āvuso, amatamadhigata’’nti paṭijānitvā tameva gāthaṃ abhāsi. Gāthāpariyosāne kolito sotāpattiphale patiṭṭhahitvā āha – ‘‘kahaṃ no satthā’’ti? ‘‘Veḷuvane’’ti. ‘‘Tena hi, āvuso, āyāma, satthāraṃ passissāmā’’ti. Upatisso sabbakālampi ācariyapūjakova, tasmā sañcayassa satthu guṇe pakāsetvā tampi satthu santikaṃ netukāmo ahosi. So lābhāsāpakato antevāsikabhāvaṃ anicchanto ‘‘na sakkomi cāṭi hutvā udakasiñcanaṃ hotu’’nti paṭikkhipi. Te anekehi kāraṇehi taṃ saññāpetuṃ asakkontā attano ovāde vattamānehi aḍḍhuteyyasatehi antevāsikehi saddhiṃ veḷuvanaṃ agamaṃsu. Satthā te dūratova āgacchante disvā ‘‘etaṃ me sāvakayugaṃ bhavissati, aggaṃ bhaddayuga’’nti vatvā tesaṃ parisāya cariyavasena dhammaṃ desetvā arahatte patiṭṭhāpetvā ehibhikkhubhāvena upasampadaṃ adāsi. Yathā tesaṃ evaṃ aggasāvakānampi iddhimayapattacīvaraṃ āgatameva. Uparimaggattayakiccaṃ pana na niṭṭhāsi. Kasmā? Sāvakapāramīñāṇassa mahantatāya.

Tesu āyasmā mahāmoggallāno pabbajitato sattame divase magadharaṭṭhe kallavālagāme samaṇadhammaṃ karonto thinamiddhe okkamante satthārā saṃvejito thinamiddhaṃ vinodetvā dhātukammaṭṭhānaṃ suṇanto eva uparimaggattayaṃ adhigantvā sāvakapāramīñāṇassa matthakaṃ pāpuṇi. Āyasmā sāriputto pabbajjāya addhamāsaṃ atikkamitvā satthārā saddhiṃ rājagahe sūkarakhataleṇe viharanto attano bhāgineyyassa dīghanakhaparibbājakassa vedanāpariggahasuttante (ma. ni. 2.201 ādayo) desiyamāne desanānusārena ñāṇaṃ pesetvā parassa vaḍḍhitaṃ bhattaṃ bhuñjanto viya sāvakapāramīñāṇassa matthakaṃ pāpuṇi. Iti dvinnaṃ aggasāvakānaṃ satthu samīpe eva sāvakapāramīñāṇaṃ matthakaṃ pattaṃ.

Evaṃ pattasāvakapāramīñāṇo āyasmā sāriputto ‘‘kena kammena ayaṃ sampatti laddhā’’ti āvajjento taṃ ñatvā pītisomanassavasena udānaṃ udānento ‘‘himavantassa avidūre’’tiādimāha. Tena vuttaṃ –

141.

‘‘Himavantassa avidūre, lambako nāma pabbato;

Assamo sukato mayhaṃ, paṇṇasālā sumāpitā’’ti.

Tattha himavantassāti himo assa atthīti himavā, tassa himavantassa avidūre samīpe, himālayapaṭibaddhavanehi attho. Lambako nāma pabbatoti evaṃnāmako paṃsumissakapabbato. Assamo sukato mayhanti tasmiṃ lambake pabbate mayhaṃ mamatthāya kato assamo araññavāso āsamantato samoti assamo. Natthi paviṭṭhānaṃ samo parissamo etthāti vā assamo, so itthambhūto araññavāso suṭṭhu kato, rattiṭṭhānadivāṭṭhānakuṭimaṇḍapādivasena sundarenākārena katoti attho. Paṇṇasālāti usīrapabbajādīhi paṇṇehi chāditā nivasanapaṇṇasālāti attho.

142.

‘‘Uttānakūlā nadikā, supatitthā manoramā;

Susuddhapulinākiṇṇā, avidūre mamassamaṃ’’.

Tattha uttānakūlāti agambhīrā nadī. Supatitthāti sundarapatitthā. Manoramā manallīnā manāpā. Susuddhapulinākiṇṇāti suṭṭhu dhavalamuttādalasadisavālukākiṇṇā gahanībhūtāti attho. Sā itthambhūtā nadikā kunnadī mamassamaṃ mayhaṃ assamassa avidūre samīpe ahosīti attho. ‘‘Assama’’nti ca sattamyatthe upayogavacananti veditabbaṃ.

143.

‘‘Asakkharā apabbhārā, sādu appaṭigandhikā;

Sandatī nadikā tattha, sobhayantā mamassamaṃ’’.

Tattha asakkharāti ‘‘pulinākiṇṇā’’ti vuttattā asakkharā sakkharavirahitā. Apabbhārāti pabbhāravirahitā, agambhīrakūlāti attho. Sādu appaṭigandhikāti sādurasodakā duggandharahitā mayhaṃ assamapadaṃ sobhayantī nadikā khuddakanadī sandati pavattatīti attho.

144.

‘‘Kumbhīlā makarā cettha, susumārā ca kacchapā;

Sandati nadikā tattha, sobhayantā mamassamaṃ’’.

Tattha kumbhīlamacchā makaramacchā ca susumārā caṇḍamacchā ca kacchapamacchā ca ettha etissaṃ nadiyaṃ kīḷantā ahesunti sambandho. Mamassamaṃ sobhayantā nadikā khuddakanadī sandati pavattatīti sambandho.

145.

‘‘Pāṭhīnā pāvusā macchā, balajā muñjarohitā;

Vaggaḷā papatāyantā, sobhayanti mamassamaṃ’’.

Pāṭhīnamacchā ca pāvusā macchā ca balajamacchā ca muñjamacchā rohitamacchā ca vaggaḷamacchā ca ete sabbe macchajātikā ito cito ca papatāyantā nadiyā saddhiṃ pavattantā mama assamapadaṃ sobhayantīti attho.

146.

‘‘Ubho kūlesu nadiyā, pupphino phalino dumā;

Ubhato abhilambantā, sobhayanti mamassamaṃ’’.

Tattha ubho kūlesūti tassā nadiyā ubhosu passesu dhuvapupphino dhuvaphalino rukkhā ubhato abhilambantā nadiyā ubho tīre heṭṭhā onamantā mama assamaṃ sobhayantīti attho.

147.

‘‘Ambā sālā ca tilakā, pāṭalī sinduvārakā;

Dibbagandhā sampavanti, pupphitā mama assame’’.

Tattha ambāti madhupiṇḍiambā ca sālarukkhā ca tilakarukkhā ca pāṭalirukkhā ca sinduvārakarukkhā ca ete rukkhā niccakālaṃ pupphitā pupphantā. Dibbā gandhā iva mama assame sugandhā sampavanti samantato pavāyantīti attho.

148.

‘‘Campakā saḷalā nīpā, nāgapunnāgaketakā;

Dibbagandhā sampavanti, pupphitā mama assame’’.

Tattha campakarukkhā ca saḷalarukkhā ca suvaṇṇavaṭṭalasadisapupphā nīparukkhā ca nāgarukkhā ca punnāgarukkhā ca sugandhayantā ketakarukkhā ca ete sabbe rukkhā dibbā gandhāriva mama assame pupphitā phullitā sampavanti sugandhaṃ suṭṭhu pavāyantīti attho.

149.

Asokā ca‘‘adhimuttā asokā ca, bhaginīmālā ca pupphitā;

Aṅkolā bimbijālā ca, pupphitā mama assame’’.

Tattha pupphitā adhimuttakarukkhā ca pupphitā asokarukkhā ca pupphitā bhaginīmālā ca pupphitā aṅkolā ca pupphitā bimbijālā ca ete rukkhā mama assame phullitā sobhayantīti sambandho.

150.

‘‘Ketakā kandali ceva, godhukā tiṇasūlikā;

Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ’’.

Tattha ketakāti sugandhaketakagacchā ca. Kandalirukkhā ca godhukarukkhā ca tiṇasūlikagacchā ca ete sabbe rukkhajātikā dibbagandhaṃ pavāyamānā mama assamaṃ sakalaṃ sobhayantīti attho.

151.

‘‘Kaṇikārā kaṇṇikā ca, asanā ajjunā bahū;

Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ’’.

Ete kaṇikārādayo rukkhā mama assamaṃ sakalaṃ sobhayantā dibbagandhaṃ sampavāyantīti sambandho.

152.

‘‘Punnāgā giripunnāgā, koviḷārā ca pupphitā;

Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ’’.

Punnāgādayo rukkhā dibbagandhaṃ pavāyamānā mama assamaṃ sobhayantīti attho.

153.

‘‘Uddālakā ca kuṭajā, kadambā vakulā bahū;

Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ’’.

Uddālakādayo rukkhā dibbagandhaṃ vāyamānā mama assamaṃ sobhayantīti sambandho.

154.

‘‘Āḷakā isimuggā ca, kadalimātuluṅgiyo;

Gandhodakena saṃvaḍḍhā, phalāni dhārayanti te’’.

Tattha ete āḷakādayo gacchā candanādisugandhagandhodakena vaḍḍhitvā suvaṇṇaphalāni dhārentā mama assamaṃ sobhayantīti attho.

155.

‘‘Aññe pupphanti padumā, aññe jāyanti kesarī;

Aññe opupphā padumā, pupphitā taḷāke tadā’’.

Tattha aññe pupphanti padumāti mama assamassa avidūre taḷāke aññe ekacce padumā pupphanti, ekacce kesarī padumā jāyanti nibbattanti, ekacce padumā opupphā vigalitapattakesarāti attho.

156.

‘‘Gabbhaṃ gaṇhanti padumā, niddhāvanti muḷāliyo;

Siṅghāṭipattamākiṇṇā, sobhanti taḷāke tadā’’.

Tattha gabbhaṃ gaṇhanti padumāti tadā tāpasena hutvā mama vasanasamaye ekacce padumā taḷākabbhantare makuḷapupphādayo gaṇhanti. Muḷāliyo padumamūlā niddhāvanti ito kaddamabbhantarato hatthidāṭhā viya gacchantīti attho. Pattapupphamākiṇṇā gahanībhūtā siṅghāṭiyo sobhayantīti attho.

157.

‘‘Nayitā ambagandhī ca, uttalī bandhujīvakā;

Dibbagandhā sampavanti, pupphitā taḷāke tadā’’.

Tadā mama vasanasamaye taḷākassa samīpe nayitā ca gacchā ambagandhī ca gacchā uttalī nāma gacchā ca bandhujīvakā ca ete sabbe gacchā pupphitā pupphadhāritā sugandhavāhakā taḷākaṃ sobhayantīti attho.

158.

‘‘Pāṭhīnā pāvusā macchā, balajā muñjarohitā;

Saṃgulā maggurā ceva, vasanti taḷāke tadā’’.

Tadā mama vasanasamaye nibbhītā pāṭhīnādayo macchā taḷāke vasantīti sambandho.

159.

‘‘Kumbhīlā susumārā ca, tantigāhā ca rakkhasā;

Oguhā ajagarā ca, vasanti taḷāke tadā’’.

Tadā mama vasanasamaye mama assamasamīpe taḷāke ete kumbhīlādayo macchā nibbhītā nirūpaddavā vasantīti sambandho.

160.

‘‘Pārevatā ravihaṃsā, cakkavākā nadīcarā;

Kokilā sukasāḷikā, upajīvanti taṃ saraṃ’’.

Tattha mama assamasamīpe saraṃ nissāya pārevatāpakkhī ca ravihaṃsāpakkhī ca nadīcarā cakkavākapakkhī ca kokilāpakkhī ca sukapakkhī ca sāḷikāpakkhī ca taṃ saraṃ upanissāya jīvantīti sambandho.

161.

‘‘Kukutthakā kuḷīrakā, vane pokkharasātakā;

Dindibhā suvapotā ca, upajīvanti taṃ saraṃ’’.

Tattha kukutthakāti evaṃnāmikā pakkhī ca. Kuḷīrakāti evaṃnāmikā pakkhī ca. Vane pokkharasātakā pakkhī ca dindibhā pakkhī ca suvapotā pakkhī ca ete sabbe pakkhino taṃ mama assamasamīpe saraṃ nissāya jīvantīti sambandho.

162.

‘‘Haṃsā koñcā mayūrā ca, kokilā tambacūḷakā;

Pammakā jīvaṃjīvā ca, upajīvanti taṃ saraṃ’’.

Sabbe ete haṃsādayo pakkhino taṃ saraṃ upanissāya jīvanti jīvikaṃ pālentīti attho.

163.

‘‘Kosikā poṭṭhasīsā ca, kurarā senakā bahū;

Mahākāḷā ca sakuṇā, upajīvanti taṃ saraṃ’’.

Tattha kosikā ca pakkhī poṭṭhasīsā ca pakkhī kurarā ca pakkhī senakā ca pakkhī mahākāḷā ca pakkhī thale bahū pakkhino taṃ saraṃ tassa sarassa samīpe jīvanti jīvikaṃ kappentīti attho.

164.

‘‘Pasadā ca varāhā ca, camarā gaṇḍakā bahū;

Rohiccā sukapotā ca, upajīvanti taṃ saraṃ’’.

Tattha pasadādayo ete migā taṃ saraṃ tasmiṃ sarasamīpe, bhummatthe upayogavacanaṃ, jīvitaṃ paripālentā viharantīti attho.

165.

‘‘Sīhabyagghā ca dīpī ca, acchakokataracchakā;

Tidhā pabhinnamātaṅgā, upajīvanti taṃ saraṃ’’.

Ete sīhādayo catuppadā sarasamīpe upaddavarahitā jīvantīti sambandho.

166.

‘‘Kinnarā vānarā ceva, athopi vanakammikā;

Cetā ca luddakā ceva, upajīvanti taṃ saraṃ’’.

Ettha ete evaṃnāmikā kinnarādayo sattā tasmiṃ sarasamīpe vasantīti attho.

167.

‘‘Tindukāni piyālāni, madhukekā sumāriyo;

Dhuvaṃ phalāni dhārenti, avidūre mamassamaṃ’’.

Tattha ete tindukādayo rukkhā dhuvaṃ hemantagimhavassānasaṅkhāte kālattaye mama assamato avidūre ṭhāne madhuraphalāni dhārentīti sambandho.

168.

‘‘Kosambā saḷalā nimbā, sāduphalasamāyutā;

Dhuvaṃ phalāni dhārenti, avidūre mamassamaṃ’’.

Tattha ete kosambādayo rukkhā sāraphalā madhuraphalā uttamaphalā samāyutā saṃ suṭṭhu āyutā samaṅgībhūtā niccaṃ phaladhārino mama assamasamīpe sobhantīti attho.

169.

‘‘Harītakā āmalakā, ambajambuvibhītakā;

Kolā bhallātakā billā, phalāni dhārayanti te’’.

Te harītakādayo rukkhā mama assamasamīpe jātā niccaṃ phalāni dhārayantīti sambandho.

170.

‘‘Āluvā ca kaḷambā ca, biḷālītakkaḷāni ca;

Jīvakā sutakā ceva, bahūkā mama assame’’.

Ete āluvādayo mūlaphalā khuddā madhurasā mama assamasamīpe bahū santīti sambandho.

171.

‘‘Assamassāvidūramhi, taḷākāsuṃ sunimmitā;

Acchodakā sītajalā, supatitthā manoramā’’.

Tattha assamassāvidūramhi assamassa samīpe sunimmitā suṭṭhu ārohanaorohanakkhamaṃ katvā nimmitā acchodakā vippasannodakā sītajalā sītodakā supatitthā sundaratitthā manoramā somanassakarā taḷākā āsuṃ ahesunti attho.

172.

‘‘Padumuppalasañchannā, puṇḍarīkasamāyutā;

Mandālakehi sañchannā, dibbagandhopavāyati’’.

Tattha padumehi ca uppalehi ca sañchannā paripuṇṇā puṇḍarīkehi samāyutā samaṅgībhūtā mandālakehi ca sañchannā gahanībhūtā taḷākā dibbagandhāni upavāyanti samantato vāyantīti attho.

173.

‘‘Evaṃ sabbaṅgasampanne, pupphite phalite vane;

Sukate assame ramme, viharāmi ahaṃ tadā’’.

Tattha evaṃ sabbaṅgasampanneti abbehi nadikādiavayavehi sampanne paripuṇṇe pupphaphalarukkhehi gahanībhūte vane sukate ramaṇīye assame araññāvāse tadā tāpasabhūtakāle ahaṃ viharāmīti attho.

Ettāvatā assamasampattiṃ dassetvā idāni attano sīlādiguṇasampattiṃ dassento –

174.

‘‘Sīlavā vatasampanno, jhāyī jhānarato sadā;

Pañcābhiññābalappatto, suruci nāma tāpaso’’ti. – āha;

Tattha sīlavāti jhānasampayuttacatupārisuddhisīlasadisehi pañcahi sīlehi sampuṇṇoti attho. Vatasampannoti ‘‘ito paṭṭhāya gharāvāsaṃ pañca kāmaguṇe vā na sevissāmī’’ti vatasamādānena sampanno. Jhāyīti lakkhaṇūpanijjhānaārammaṇūpanijjhānehi jhāyī jhāyanasīlo. Jhānaratoti etesu jhānesu rato allīno sadā sampuṇṇo. Pañcābhiññābalappattoti iddhividhadibbasotaparacittavijānanapubbenivāsānussatidibbacakkhusaṅkhātāhi pañcahi abhiññāhi visesapaññāhi balasampanno, paripuṇṇoti attho. Nāmena suruci nāma tāpaso hutvā viharāmīti sambandho.

Ettakena attano guṇasampattiṃ dassetvā parisasampattiṃ dassento –

175.

‘‘Catuvīsasahassāni, sissā mayhaṃ upaṭṭhahuṃ;

Sabbe maṃ brāhmaṇā ete, jātimanto yasassino’’ti. – ādimāha;

Tattha ete sabbe catuvīsatisahassabrāhmaṇā mayhaṃ sissā jātimanto jātisampannā yasassino parivārasampannā maṃ upaṭṭhahunti sambandho.

176.

‘‘Lakkhaṇe itihāse ca, sanighaṇḍusakeṭubhe;

Padakā veyyākaraṇā, sadhamme pāramiṃ gatā’’.

Tattha lakkhaṇeti lakkhaṇasatthe. Sabbalokiyānaṃ itthipurisānaṃ ‘‘imehi lakkhaṇehi samannāgatā dukkhitā bhavanti, imehi sukhitā bhavantī’’ti lakkhaṇaṃ jānāti. Tappakāsako gantho lakkhaṇaṃ, tasmiṃ lakkhaṇe ca. Itihāseti ‘‘itiha āsa itiha āsā’’ti vuttavacanapaṭidīpake ganthe. Lakkhaṇe ca itihāse ca pāramiṃ pariyosānaṃ gatāti sambandho. Rukkhapabbatādīnaṃ nāmappakāsakaganthaṃ ‘‘nighaṇḍū’’ti vuccati. Keṭūbheti kiriyākappavikappānaṃ kavīnaṃ upakārako gantho. Nighaṇḍuyā saha vattatīti sanighaṇḍu, keṭubhena saha vattatīti sakeṭubhaṃ, tasmiṃ sanighaṇḍusakeṭubhe vedattaye pāramiṃ gatāti sambandho. Padakāti nāmapadasamāsataddhitākhyātakitakādipadesu chekā . Veyyākaraṇāni candapāṇinīyakalāpādibyākaraṇe chekā. Sadhamme pāramiṃ gatāti attano dhamme brāhmaṇadhamme vedattaye pāramiṃ pariyosānaṃ gatā pattāti attho.

177.

‘‘Uppātesu nimittesu, lakkhaṇesu ca kovidā;

Pathabyā bhūmantalikkhe, mama sissā susikkhitā’’.

Tattha ukkāpātabhūmikampādikesu uppātesu ca subhanimittāsubhanimittesu ca itthilakkhaṇapurisalakkhaṇamahāpurisalakkhaṇesu ca kovidā chekā. Pathaviyā ca bhūmiyā ca sakalaloke ca antalikkhe ākāse cāti sabbattha mama sissā susikkhitā.

178.

‘‘Appicchā nipakā ete, appāhārā alolupā;

Lābhālābhena santuṭṭhā, parivārenti maṃ sadā’’.

Tattha appicchāti appakenāpi yāpentā. Nipakāti nepakkasaṅkhātāya paññāya samannāgatā. Appāhārāti ekāhārā ekabhattikāti attho. Alolupāti lolupataṇhāya appavattanakā. Lābhālābhenāti lābhena alābhena ca santuṭṭhā somanassā ete mama sissā sadā niccakālaṃ maṃ parivārenti upaṭṭhahantīti attho.

179.

‘‘Jhāyī jhānaratā dhīrā, santacittā samāhitā;

Ākiñcaññaṃ patthayantā, parivārenti maṃ sadā’’.

Tattha jhāyīti lakkhaṇūpanijjhānaārammaṇūpanijjhānehi samannāgatā. Jhāyanasīlā vā. Jhānaratāti tesu ca jhānesu ratā allīnā. Dhīrāti dhitisampannā. Santacittāti vūpasantamanā. Samāhitāti ekaggacittā. Ākiñcaññanti nippalibodhabhāvaṃ. Patthayantāti icchantā. Itthambhūtā me sissā sadā maṃ parivārentīti sambandho.

180.

‘‘Abhiññāpāramippattā, pettike gocare ratā;

Antalikkhacarā dhīrā, parivārenti maṃ sadā’’.

Tattha abhiññāpāramippattāti pañcasu abhiññāsu pāramiṃ pariyosānaṃ pattā pūritāti attho. Pettike gocare ratāti buddhānuññātāya aviññattiyā laddhe āhāre ratāti attho. Antalikkhacarāti antalikkhena ākāsena gacchantā āgacchantā cāti attho. Dhīrāti thirabhūtā sīhabyagghādiparissaye acchambhitasabhāvāti attho. Evaṃbhūtā mama tāpasā sadā maṃ parivārentīti attho.

181.

‘‘Saṃvutā chasu dvāresu, anejā rakkhitindriyā;

Asaṃsaṭṭhā ca te dhīrā, mama sissā durāsadā’’.

Tattha cakkhādīsu chasu dvāresu rūpādīsu chasu ārammaṇesu saṃvutā pihitā paṭicchannā, rakkhitagopitadvārāti attho. Anejā nittaṇhā rakkhitindriyā gopitacakkhādiindriyā asaṃsaṭṭhā ñātīhi gahaṭṭhehi amissībhūtāti attho. Durāsadāti duṭṭhu āsadā, āsādetuṃ ghaṭṭetuṃ asakkuṇeyyā ayoggāti attho.

182.

‘‘Pallaṅkena nisajjāya, ṭhānacaṅkamanena ca;

Vītināmenti te rattiṃ, mama sissā durāsadā’’.

Tattha mama sissā pallaṅkena ūrubaddhāsanena seyyaṃ vihāya nisajjāya ca ṭhānena ca caṅkamena ca sakalaṃ rattiṃ visesena atināmenti atikkāmentīti sambandho.

183.

‘‘Rajanīye na rajjanti, dussanīye na dussare;

Mohanīye na muyhanti, mama sissā durāsadā’’.

Te itthambhūtā mama sissā tāpasā rajanīye rajjitabbe vatthusmiṃ na rajjanti rajjaṃ na uppādenti. Dussanīye dussitabbe dosaṃ uppādetuṃ yutte vatthumhi na dussare dosaṃ na karonti. Mohanīye mohituṃ yutte vatthumhi na muyhanti mohaṃ na karonti, paññāsampayuttā bhavantīti attho.

184.

‘‘Iddhiṃ vīmaṃsamānā te, vattanti niccakālikaṃ;

Pathaviṃ te pakampenti, sārambhena durāsadā’’.

Te mama sissā ‘‘ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hotī’’tiādikaṃ (paṭi. ma. 1.102) iddhivikubbanaṃ niccakālikaṃ vīmaṃsamānā vattantīti sambandho. Te mama sissā ākāsepi udakepi pathaviṃ nimminitvā iriyāpathaṃ pakampentīti attho. Sārambhena yugaggāhena kalahakaraṇena na āsādetabbāti attho.

185.

‘‘Kīḷamānā ca te sissā, kīḷanti jhānakīḷitaṃ;

Jambuto phalamānenti, mama sissā durāsadā’’.

Te mama sissā kīḷamānā paṭhamajjhānādikīḷaṃ kīḷanti laḷanti ramantīti attho. Jambutophalamānentīti himavantamhi satayojanubbedhajamburukkhato ghaṭappamāṇaṃ jambuphalaṃ iddhiyā gantvā ānentīti attho.

186.

‘‘Aññe gacchanti goyānaṃ, aññe pubbavidehakaṃ;

Aññe ca uttarakuruṃ, esanāya durāsadā’’.

Tesaṃ mama sissānaṃ antare aññe ekacce goyānaṃ aparagoyānaṃ dīpaṃ gacchanti, ekacce pubbavidehakaṃ dīpaṃ gacchanti, ekacce uttarakuruṃ dīpaṃ gacchanti, te durāsadā etesu ṭhānesu esanāya gavesanāya paccayapariyesanāya gacchantīti sambandho.

187.

‘‘Purato pesenti khāriṃ, pacchato ca vajanti te;

Catuvīsasahassehi, chāditaṃ hoti ambaraṃ’’.

Te mama sissā ākāsena gacchamānā khāriṃ tāpasaparikkhārabharitaṃ kājaṃ purato pesenti paṭhamaṃ abhimukhañca taṃ pesetvā sayaṃ tassa pacchato gacchantīti attho. Evaṃ gacchamānehi catuvīsasahassehi tāpasehi ambaraṃ ākāsatalaṃ chāditaṃ paṭicchannaṃ hotīti sambandho.

188.

‘‘Aggipākī anaggī ca, dantodukkhalikāpi ca;

Asmena koṭṭitā keci, pavattaphalabhojanā’’.

Tattha keci ekacce mama sissā aggipākī phalāphalapaṇṇādayo pacitvā khādanti, ekacce anaggī aggīhi apacitvā āmakameva khādanti, ekacce dantikā dantehiyeva tacaṃ uppāṭetvā khādanti. Ekacce udukkhalikā udukkhalehi koṭṭetvā khādanti. Ekacce asmena koṭṭitā pāsāṇena koṭṭetvā khādanti. Ekacce sayaṃpatitaphalāhārāti sambandho.

189.

‘‘Udakorohaṇā keci, sāyaṃ pāto sucīratā;

Toyābhisecanakarā, mama sissā durāsadā’’.

Durāsadā mama sissā keci sucīratā suddhikāmā sāyaṃ pāto ca udakorohaṇā udakapavesakāti attho. Keci toyābhisecanakarā udakena attani abhisiñcanakarāti attho.

190.

‘‘Parūḷhakacchanakhalomā , paṅkadantā rajassirā;

Gandhitā sīlagandhena, mama sissā durāsadā’’.

Tattha te durāsadā mama sissā kacchesu ubhayakacchesu ca hatthapādesu ca parūḷhā sañjātā, dīghanakhalomāti attho. Khurakammarahitattā amaṇḍitā apasādhitāti adhippāyo. Paṅkadantāti iṭṭhakacuṇṇakhīrapāsāṇacuṇṇādīhi dhavalamakatattā malaggahitadantāti attho. Rajassirāti telamakkhanādirahitattā dhūlīhi makkhitasīsāti attho. Gandhitā sīlagandhenāti jhānasamādhisamāpattīhi sampayuttasīlena samaṅgībhūtattā lokiyasīlagandhena sabbattha sugandhībhūtāti attho. Mama sissā durāsadāti imehi vuttappakāraguṇehi samannāgatattā āsādetuṃ ghaṭṭetuṃ asakkuṇeyyā mama sissāti sambandho.

191.

‘‘Pātova sannipatitvā, jaṭilā uggatāpanā;

Lābhālābhaṃ pakittetvā, gacchanti ambare tadā’’.

Tattha pātova sannipatitvāti sattamyatthe topaccayo, pātarāsakāleyeva mama santike rāsibhūtāti attho. Uggatāpanā pākaṭatapā patthaṭatapā jaṭilā jaṭādhārino tāpasā. Lābhālābhaṃ pakittetvā khuddake ca mahante ca lābhe pākaṭe katvā tadā tasmiṃ kāle ambare ākāsatale gacchantīti sambandho.

192. Puna tesaṃyeva guṇe pakāsento etesaṃ pakkamantānantiādimāha. Tattha ākāse vā thale vā pakkamantānaṃ gacchantānaṃ etesaṃ tāpasānaṃ vākacīrajanito mahāsaddo pavattatīti attho. Muditā honti devatāti evaṃ mahāsaddaṃ pavattetvā gacchantānaṃ ajinacammasaddena santuṭṭhā ‘‘sādhu sādhu, ayyā’’ti somanassajātā devatā muditā santuṭṭhā hontīti sambandho.

193.Disodisanti te isayo antalikkhacarā ākāsacārino dakkhiṇādisānudisaṃ pakkamanti gacchantīti sambandho. Sake balenupatthaddhāti attano sarīrabalena vā jhānabalena vā samannāgatā yadicchakaṃ yattha yattha gantukāmā, tattha tattheva gacchantīti sambandho.

194. Puna tesamevānubhāvaṃ pakāsento pathavīkampakā etetiādimāha. Tadā ete sabbattha icchācārā pathavīkampakā medanīsañcalanajātikā nabhacārino ākāsacārino. Uggatejāti uggatatejā patthaṭatejā duppasahā pasayha abhibhavitvā pavattituṃ asakkuṇeyyāti duppasahā. Sāgarova akhobhiyāti aññehi akhobhiyo anāluḷito sāgaro iva samuddo viya aññehi akhobhiyā kampetuṃ asakkuṇeyyā hontīti sambandho.

195.Ṭhānacaṅkamino kecīti tesaṃ mama sissānaṃ antare ekacce isayo ṭhāniriyāpathacaṅkamaniriyāpathasampannā, ekacce isayo nesajjikā nisajjiriyāpathasampannā, ekacce isayo pavattabhojanā sayaṃpatitapaṇṇāhārā evarūpehi guṇehi yuttattā durāsadāti sambandho.

196. Te sabbe thomento mettāvihārinotiādimāha. Tattha ‘‘aparimāṇesu cakkavāḷesu aparimāṇā sattā sukhī hontū’’tiādinā sinehalakkhaṇāya mettāya pharitvā viharanti, attabhāvaṃ pavattentīti mettāvihārino ete mama sissāti attho. Sabbe te isayo sabbapāṇinaṃ sabbesaṃ sattānaṃ hitesī hitagavesakā. Anattukkaṃsakā attānaṃ na ukkaṃsakā amānino kassaci kañci puggalaṃ na vambhenti nīcaṃ katvā na maññantīti attho.

197. Te mama sissā sīlasamādhisamāpattiguṇayuttattā sīharājā iva acchambhītā nibbhayā, gajarājā iva hatthirājā viya thāmavā sarīrabalajhānabalasampannā byaggharājā iva, durāsadā ghaṭṭetumasakkuṇeyyā mama santike āgacchantīti sambandho.

198. Tato attano ānubhāvassa dassanalesena pakāsento vijjādharātiādimāha. Tattha mantasajjhāyādivijjādharā ca rukkhapabbatādīsu vasantā bhummadevatā ca bhūmaṭṭhathalaṭṭhā nāgā ca gandhabbadevā ca caṇḍā rakkhasā ca kumbhaṇḍā devā ca dānavā devā ca icchiticchitanimmānasamatthā garuḷā ca taṃ saraṃ upajīvantīti sambandho, tasmiṃ sare sarassa samīpe vasantīti attho.

199. Punapi tesaṃyeva attano sissatāpasānaṃ guṇe vaṇṇento te jaṭā khāribharitātiādimāha. Taṃ sabbaṃ uttānatthameva. Khāribhāranti udañcanakamaṇḍaluādikaṃ tāpasaparikkhāraṃ.

207. Punapi attano guṇe pakāsento uppāte supine cāpītiādimāha. Tattha brāhmaṇasippesu nipphattiṃ gatattā nakkhattapāṭhe ca chekattā ‘‘imassa rājakumārassa uppannanakkhattaṃ subhaṃ asubha’’nti uppātalakkhaṇe ca supine ca pavattiṃ pucchitena ‘‘idaṃ supinaṃ subhaṃ, idaṃ asubha’’nti supinanipphattikathane ca sabbesaṃ itthipurisānaṃ hatthapādalakkhaṇakathane ca suṭṭhu sikkhito sakalajambudīpe pavattamānaṃ mantapadaṃ lakkhaṇamantakoṭṭhāsaṃ sabbaṃ ahaṃ tadā mama tāpasakāle dhāremīti sambandho.

208. Attano byākaraṇaṃ buddhaguṇapubbaṅgamaṃ pakāsento anomadassītiādimāha. Tattha na omakanti anomaṃ. Maṃsacakkhudibbacakkhusamantacakkhudhammacakkhubuddhacakkhūhi sabbasattānaṃ passanaṃ dassanaṃ nāma, anomaṃ dassanaṃ yassa bhagavato so bhagavā anomadassī. Bhāgyavantatādīhi kāraṇehi bhagavā lokassa jeṭṭhaseṭṭhattā lokajeṭṭho usabho nisabho āsabhoti tayo gavajeṭṭhakā. Tattha gavasatajeṭṭhako usabho, gavasahassajeṭṭhako nisabho, gavasatasahassajeṭṭhako āsabho, narānaṃ āsabho narāsabho paṭividdhasabbadhammo, sambuddho vivekakāmo ekībhāvaṃ icchanto himavantaṃ himālayapabbataṃ upāgamīti sambandho.

209.Ajjhogāhetvā himavantanti himavantasamīpaṃ ogāhetvā pavisitvāti attho. Sesaṃ uttānatthameva.

210-1.Jalitaṃ jalamānaṃ indīvarapupphaṃ iva, hutāsanaṃ homassa āsanaṃ, ādittaṃ ābhāyutaṃ aggikkhandhaṃ iva, gagane ākāse jotamānaṃ vijju iva, suṭṭhu phullaṃ sālarājaṃ iva, nisinnaṃ lokanāyakaṃ addasanti sambandho.

213. Devānaṃ devo devadevo, taṃ devadevaṃ disvāna tassa lakkhaṇaṃ dvattiṃsamahāpurisalakkhaṇasañjānanakāraṇaṃ. ‘‘Buddho nu kho na vā buddho’’ti upadhārayiṃ vicāresiṃ. Cakkhumaṃ pañcahi cakkhūhi cakkhumantaṃ jinaṃ kena kāraṇena passāmīti sambandho.

214.Caraṇuttame uttamapādatale sahassārāni cakkalakkhaṇāni dissanti, ahaṃ tassa bhagavato tāni lakkhaṇāni disvā tathāgate niṭṭhaṃ gacchiṃ sanniṭṭhānaṃ agamāsi, nissandeho āsinti attho. Sesaṃ uttānatthameva.

218.Sayambhū sayameva bhūtā. Amitodaya amitānaṃ aparimāṇānaṃ guṇānaṃ udaya uṭṭhānaṭṭhāna , idaṃ padadvayaṃ ālapanameva. Imaṃ lokaṃ imaṃ sattalokaṃ saṃ suṭṭhu uddharasi saṃsārato uddharitvā nibbānathalaṃ pāpesīti attho. Te sabbe sattā tava dassanaṃ āgamma āgantvā kaṅkhāsotaṃ vicikicchāmahoghaṃ taranti atikkamantīti sambandho.

219. Bhagavantaṃ thomento tāpaso tuvaṃ satthātiādimāha. Tattha, bhante, sabbaññu tuvaṃ sadevakassa lokassa satthā ācariyo uttamaṭṭhena tvameva ketu ucco, sakalaloke pakāsanaṭṭhena tvameva dhajo, lokattaye uggatattā tvameva yūpo ussāpitathambhasadiso, pāṇinaṃ sabbasattānaṃ tvameva parāyaṇo uttamagamanīyaṭṭhānaṃ tvameva patiṭṭhā patiṭṭhaṭṭhānaṃ lokassa mohandhakāravidhamanato tvameva dīpo telapadīpo viya, dvipaduttamo dvipadānaṃ devabrahmamanussānaṃ uttamo seṭṭhoti sambandho.

220. Puna bhagavantaṃyeva thomento sakkā samudde udakantiādimāha. Tattha caturāsītiyojanasahassagambhīre samudde udakaṃ āḷhakena pametuṃ minituṃ sakkā bhaveyya, bhante, sabbaññu tava ñāṇaṃ ‘‘ettakaṃ pamāṇa’’nti pametave minituṃ na tveva sakkāti attho.

221.Tulamaṇḍale tulapañjare ṭhapetvā pathaviṃ medaniṃ dhāretuṃ sakkā, bhante, sabbaññu tava ñāṇaṃ dhāretuṃ na tu eva sakkāti sambandho.

222. Bhante, sabbaññu ākāso sakalantalikkhaṃ rajjuyā vā aṅgulena vā minituṃ sakkā bhaveyya, tava pana ñāṇaṃ ñāṇākāsaṃ na tu eva pametave minituṃ sakkāti attho.

223.Mahāsamudde udakanti caturāsītiyojanasahassagambhīre sāgare akhilaṃ udakañca, catunahutādhikadviyojanasatasahassabahalaṃ akhilaṃ pathaviñca jahe jaheyya atikkameyya samaṃ kareyya buddhassa ñāṇaṃ upādāya gahetvā tuleyya samaṃ kareyya. Upamāto upamāvasena na yujjare na yojeyyuṃ. Ñāṇameva adhikanti attho.

224.Cakkhuma pañcahi cakkhūhi cakkhumanta, ālapanametaṃ. Saha devehi pavattassa lokassa, bhummatthe sāmivacanaṃ. Sadevake lokasmiṃ antare yesaṃ yattakānaṃ sattānaṃ cittaṃ pavattati. Ete tattakā sacittakā sattā tava ñāṇamhi antojālagatā ñāṇajālasmiṃ anto paviṭṭhāti sambandho, ñāṇajālena sabbasatte passasīti attho.

225. Bhante , sabbaññu sabbadhammajānanaka, tvaṃ yena ñāṇena catumaggasampayuttena sakalaṃ uttamaṃ bodhiṃ nibbānaṃ patto adhigato asi bhavasi, tena ñāṇena paratitthiye aññatitthiye maddasī abhibhavasīti sambandho.

226. Tena tāpasena thomitākāraṃ pakāsentā dhammasaṅgāhakā therā imā gāthā thavitvānāti āhaṃsu. Tattha imā gāthāti ettakāhi gāthāhi thavitvāna thomanaṃ katvāna nāmena suruci nāma tāpaso sesaṭṭhakathāsu (a. ni. aṭṭha. 1.1.189-190; dha. pa. aṭṭha. 1.sāriputtattheravatthu) pana ‘‘saradamāṇavo’’ti āgato. So aṭṭhakathānayato pāṭhoyeva pamāṇaṃ, atha vā sundarā ruci ajjhāsayo nibbānālayo assāti suruci. Sarati gacchati indriyadamanāya pavattatīti sarado, iti dvayampi tasseva nāmaṃ. So surucitāpaso ajinacammaṃ pattharitvāna pathaviyaṃ nisīdi, accāsannādayo cha nisajjadose vajjetvā sarado nisīdīti attho.

227. Tattha nisinno tāpaso tassa bhagavato ñāṇameva thomento cullāsītisahassānītiādimāha . Tattha cullāsītisahassānīti caturāsītisahassāni, girirājā merupabbatarājā, mahaṇṇave sāgare ajjhogāḷho adhiogāḷho paviṭṭho, tāvadeva tattakāni caturāsītisahassāni accuggato atiuggato idāni pavuccatīti sambandho.

228.Tāva accuggato tathā atiuggato neru, so mahāneru āyato uccato ca vitthārato ca evaṃ mahanto nerurājā koṭisatasahassiyo saṅkhāṇubhedena cuṇṇito cuṇṇavicuṇṇaṃ kato asi.

229. Bhante, sabbaññu tava ñāṇaṃ lakkhe ṭhapiyamānamhi ñāṇe sataṃ vā sahassaṃ vā satasahassaṃ vā ekekaṃ binduṃ katvā ṭhapite tadeva mahānerussa cuṇṇaṃ khayaṃ gaccheyya, tava ñāṇaṃ pametave pamāṇaṃ kātuṃ eva na sakkāti sambandho.

230.Sukhumacchikena sukhumacchiddena jālena yo sakalamahāsamudde udakaṃ parikkhipe samantato parikkhaṃ kareyya, evaṃ parikkhite ye keci pāṇā udake jātā sabbe te antojālagatā siyuṃ bhaveyyunti attho.

231. Tamupameyyaṃ dassento tatheva hītiādimāha. Tattha yathā udajā pāṇā antojālagatā honti, tatheva mahāvīra mahābodhiadhigamāya vīriyakara. Ye keci puthu anekā titthiyā micchā titthakarā diṭṭhigahanapakkhandā diṭṭhisaṅkhātagahanaṃ paviṭṭhā parāmāsena sabhāvato parato āmasanalakkhaṇāya diṭṭhiyā mohitā pihitā santi.

232. Tava suddhena nikkilesena ñāṇena anāvaraṇadassinā sabbadhammānaṃ āvaraṇarahitadassanasīlena ete sabbe titthiyā antojālagatā ñāṇajālassanto pavesitā vā tathevāti sambandho. Ñāṇaṃ te nātivattareti tava ñāṇaṃ te titthiyā nātikkamantīti attho.

233. Evaṃ vuttathomanāvasāne bhagavato attano byākaraṇārabbhaṃ dassetuṃ bhagavā tamhi samayetiādimāha. Tattha yasmiṃ samaye tāpaso bhagavantaṃ thomesi, tasmiṃ thomanāya pariyosānakāle saṅkhyātikkantaparivāratāya mahāyaso anomadassī bhagavā kilesamārādīnaṃ jitattā jino. Samādhimhā appitasamādhito vuṭṭhahitvā sakalajambudīpaṃ dibbacakkhunā olokesīti sambandho.

234-5. Tassa anomadassissa bhagavato munino monasaṅkhātena ñāṇena samannāgatassa nisabho nāma sāvako santacittehi vūpasantakilesamānasehi tādīhi iṭṭhāniṭṭhesu akampiyasabhāvattā, tādibhi khīṇāsavehi suddhehi parisuddhakāyakammādiyuttehi chaḷabhiññehi tādīhi aṭṭhahi lokadhammehi akampanasabhāvehi satasahassehi parivuto buddhassa cittaṃ, aññāya jānitvā lokanāyakaṃ upesi, tāvadeva samīpaṃ agamāsīti sambandho.

236. Te tathā āgatā samānā tattha bhagavato samīpe. Antalikkhe ākāse ṭhitā bhagavantaṃ padakkhiṇaṃ akaṃsu. Te sabbe pañjalikā namassamānā ākāsato buddhassa santike otaruṃ orohiṃsūti sambandho.

237. Puna byākaraṇadānassa pubbabhāgakāraṇaṃ pakāsento sitaṃ pātukarītiādimāha. Taṃ sabbaṃ uttānatthameva.

241.Yo maṃ pupphenāti yo tāpaso mayi cittaṃ pasādetvā anekapupphena maṃ pūjesi, ñāṇañca me anu punappunaṃ thavi thomesi, tamahanti taṃ tāpasaṃ ahaṃ kittayissāmi pākaṭaṃ karissāmi, mama bhāsato bhāsantassa vacanaṃ suṇotha savanavisayaṃ karotha manasi karotha.

250.Pacchimebhavasampatteti byākaraṇaṃ dadamāno bhagavā āha. Tattha pacchime pariyosānabhūte bhave sampatte sati. Manussattaṃ manussajātiṃ gamissati, manussaloke uppajjissatīti attho. Rūpasāradhanasāravayasārakulasārabhogasārapuññasārādīhi sārehi sāravantatāya sārī nāma brāhmaṇī kucchinā dhārayissati.

253. Byākaraṇamūlamārabhi aparimeyye ito kappeti. Ettha dvinnaṃ aggasāvakānaṃ ekaṃ asaṅkhyeyyaṃ kappasatasahassañca pāramī pūritā, tathāpi gāthābandhasukhatthaṃ antarakappāni upādāya evaṃ vuttanti daṭṭhabbaṃ.

254. ‘‘Sāriputtoti nāmena, hessati aggasāvako’’ti byākaraṇamadāsi, byākaraṇaṃ datvā taṃ thomento so bhagavā ayaṃ bhāgīrathītiādimāha. Gaṅgā, yamunā, sarabhū, mahī, aciravatīti imāsaṃ pañcannaṃ gaṅgānaṃ antare ayaṃ bhāgīrathī nāma paṭhamamahāgaṅgā himavantā pabhāvitā himavantato āgatā anotattadahato pabhavā, mahodadhiṃ mahāudakakkhandhaṃ appayanti pāpuṇanti, mahāsamuddaṃ mahāsāgaraṃ appeti upagacchati yathā, tathā eva ayaṃ sāriputto sake tīsu visārado attano kule pavattamānesu tīsu vedesu visārado apakkhalitañāṇo patthaṭañāṇo. Paññāya pāramiṃ gantvā attano sāvakañāṇassa pariyosānaṃ gantvā, pāṇine sabbasatte tappayissati santappessati suhittabhāvaṃ karissatīti attho.

257.Himavantamupādāyāti himālayapabbataṃ ādiṃ katvā mahodadhiṃ mahāsamuddaṃ udakabhāraṃ sāgaraṃ pariyosānaṃ katvā etthantare etesaṃ dvinnaṃ pabbatasāgarānaṃ majjhe yaṃ pulinaṃ yattakā vālukarāsi atthi, gaṇanāto gaṇanavasena asaṅkhiyaṃ saṅkhyātikkantaṃ .

258.Tampi sakkā asesenāti taṃ pulinampi nisesena saṅkhātuṃ sakkā sakkuṇeyya bhaveyya, sā gaṇanā yathā hotīti sambandho. Tathā sāriputtassa paññāya anto pariyosānaṃ na tveva bhavissatīti attho.

259.Lakkhe…pe…bhavissatīti lakkhe ñāṇalakkhe ñāṇassa ekasmiṃ kale ṭhapiyamānamhi ṭhapite sati gaṅgāya vālukā khīye parikkhayaṃ gaccheyyāti attho.

260.Mahāsamuddeti caturāsītiyojanasahassagambhīre catumahāsāgare ūmiyo gāvutādibhedā taraṅgarāsayo gaṇanāto asaṅkhiyā saṅkhyāvirahitā yathā honti, tatheva sāriputtassa paññāya anto pariyosānaṃ na hessati na bhavissatīti sambandho.

261. So evaṃ paññavā sāriputto gotamagottattā gotamaṃ sakyakule jeṭṭhakaṃ sakyapuṅgavaṃ sambuddhaṃ ārādhayitvā vattapaṭipattisīlācārādīhi cittārādhanaṃ katvā paññāya sāvakañāṇassa pāramiṃ pariyosānaṃ gantvā tassa bhagavato aggasāvako hessatīti sambandho.

262. So evaṃ aggasāvakaṭṭhānaṃ patto sakyaputtena bhagavatā iṭṭhāniṭṭhesu akampiyasabhāvena pavattitaṃ pākaṭaṃ kataṃ dhammacakkaṃ saddhammaṃ anuvattessati avinassamānaṃ dhāressati. Dhammavuṭṭhiyo dhammadesanāsaṅkhātā vuṭṭhiyo vassento desento pakāsento vivaranto vibhajanto uttānīkaronto pavattissatīti attho.

263. Gotamo sakyapuṅgavo bhagavā etaṃ sabbaṃ abhiññāya visesena ñāṇena jānitvā bhikkhusaṅghe ariyapuggalamajjhe nisīditvā aggaṭṭhāne sakalapaññādiguṇagaṇābhirame uccaṭṭhāne ṭhapessatīti sambandho.

264. Evaṃ so laddhabyākaraṇo somanassappatto pītisomanassavasena udānaṃ udānento aho me sukataṃ kammantiādimāha. Tattha ahoti vimhayatthe nipāto. Anomadassissa bhagavato satthuno garuno sukataṃ suṭṭhu kataṃ saddahitvā kataṃ kammaṃ puññakoṭṭhāsaṃ aho vimhayaṃ acinteyyānubhāvanti attho. Yassa bhagavato ahaṃ kāraṃ puññasambhāraṃ katvā sabbattha sakalaguṇagaṇe pāramiṃ pariyosānaṃ gato paramaṃ koṭiṃ sampatto, so bhagavā aho vimhayoti sambandho.

265.Aparimeyyeti saṅkhyātikkantakālasmiṃ kataṃ kusalakammaṃ, me mayhaṃ idha imasmiṃ pacchimattabhāve phalaṃ vipākaṃ dassesi. Sumutto suṭṭhu vimutto chekena dhanuggahena khitto saravego iva ahaṃ tena puññaphalena kilese jhāpayiṃ jhāpesinti attho.

266. Attano eva vīriyaṃ pakāsento asaṅkhatantiādimāha. Tattha asaṅkhatanti na saṅkhataṃ, paccayehi samāgamma na katanti attho. Taṃ asaṅkhataṃ nibbānaṃ kilesakālussiyābhāvena acalaṃ katasambhārānaṃ patiṭṭhaṭṭhena padaṃ gavesanto pariyesanto sabbe titthiye sakale titthakare diṭṭhuppādake puggale vicinaṃ upaparikkhanto esāhaṃ eso ahaṃ bhave kāmabhavādike bhave saṃsariṃ paribbhaminti sambandho.

267-8. Attano adhippāyaṃ pakāsento yathāpi byādhito posotiādimāha. Tattha byādhitoti byādhinā pīḷito poso puriso osadhaṃ pariyeseyya yathā, tathā ahaṃ asaṅkhataṃ amataṃ padaṃ nibbānaṃ gavesanto abbokiṇṇaṃ avicchinnaṃ nirantaraṃ, pañcasataṃ jātipañcasatesu attabhāvesu isipabbajjaṃ pabbajinti sambandho.

271.Kutitthe sañcariṃ ahanti lāmake titthe gamanamagge ahaṃ sañcariṃ.

272.Sāratthiko poso sāragavesī puriso. Kadaliṃ chetvāna phālayeti kadalikkhandhaṃ chetvā dvedhā phāleyya. Na tattha sāraṃ vindeyyāti phāletvā ca pana tattha kadalikkhandhe sāraṃ na vindeyya na labheyya, so puriso sārena rittako tucchoti sambandho.

273. Yathā kadalikkhandho sārena ritto tuccho, tatheva tathā eva loke titthiyā nānādiṭṭhigatikā bahujjanā asaṅkhatena nibbānena rittā tucchāti sambandho. Seti nipātamattaṃ.

274.Pacchimabhave pariyosānajātiyaṃ brahmabandhu brāhmaṇakule jāto ahaṃ ahosinti attho. Mahābhogaṃ chaḍḍetvānāti mahantaṃ bhogakkhandhaṃ kheḷapiṇḍaṃ iva chaḍḍetvā, anagāriyaṃ kasivāṇijjādikammavirahitaṃ tāpasapabbajjaṃ pabbajiṃ paṭipajjinti attho.

Paṭhamabhāṇavāravaṇṇanā samattā.

275-7.Ajjhāyako…pe… muniṃ mone samāhitanti monaṃ vuccati ñāṇaṃ, tena monena samannāgato muni, tasmiṃ mone sammā āhitaṃ ṭhapitaṃ samāhitaṃ cittanti attho. Āgusaṅkhātaṃ pāpaṃ na karotīti nāgo, assajitthero, taṃ mahānāgaṃ suṭṭhu phullaṃ vikasitapadumaṃ yathā virocamānanti attho.

278-281.Disvā me…pe…pucchituṃ amataṃ padanti uttānatthameva.

282.Vīthintareti vīthiantare anuppattaṃ sampattaṃ upagataṃ taṃ theraṃ upagantvāna samīpaṃ gantvā ahaṃ pucchinti sambandho.

284.Kīdisaṃ te mahāvīrāti sakaladhitipurisasāsane arahantānamantare paṭhamaṃ dhammacakkapavattane, arahattappattamahāvīra, anujātaparivārabahulatāya mahāyasa te tava buddhassa kīdisaṃ sāsanaṃ dhammaṃ dhammadesanāsaṅkhātaṃ sāsananti sambandho. So bhadramukha, me mayhaṃ sādhu bhaddakaṃ sāsanaṃ kathayassu kathehīti attho.

285. Tato kathitākāraṃ dassento so me puṭṭhotiādimāha. Tattha soti assajitthero, me mayā puṭṭho ‘‘sāsanaṃ kīdisa’’nti kathito sabbaṃ kathaṃ kathesi. Sabbaṃ sāsanaṃ satthagambhīratāya gambhīraṃ desanādhammapaṭivedhagambhīratāya gambhīraṃ paramatthasaccavibhāvitādivasena nipuṇaṃ padaṃ nibbānaṃ taṇhāsallassa hantāraṃ vināsakaraṃ sabbassa saṃsāradukkhassa apanudanaṃ khepanakaraṃ dhammanti sambandho.

286. Tena kathitākāraṃ dassento ye dhammātiādimāha. Hetuppabhavā hetuto kāraṇato uppannā jātā bhūtā sañjātā nibbattā abhinibbattā, ye dhammā ye sappaccayā sabhāvadhammā santi saṃvijjanti upalabhantīti sambandho. Tesaṃ dhammānaṃ hetuṃ kāraṇaṃ tathāgato āha kathesi. Tesañca yo nirodhoti tesaṃ hetudhammānaṃ yo nirodho nirujjhanasabhāvo, evaṃvādī mahāsamaṇoti sīlasamādhipaññādiguṇaparivāramahantatāya samitapāpattā viddhaṃsitapāpattā ca mahāsamaṇo bhagavā evaṃvādī hetuvūpasamanādivadanasīlo kathetāti attho.

287. Tato vuttadhammaṃ sutvā attanā paccakkhakatappakāraṃ dassento sohantiādimāha. Taṃ uttānameva.

289.Eseva dhammo yaditāvadevāti sacepi ito uttariṃ natthi, ettakameva idaṃ sotāpattiphalameva pattabbaṃ. Tathā eso eva dhammoti attho. Paccabyatha paṭividdhatha tumhe asokaṃ padaṃ nibbānaṃ. Amhehi nāma idaṃ padaṃ bahukehi kappanahutehi adiṭṭhameva abbhatītaṃ.

290.Yvāhaṃdhammaṃ gavesantoti yo ahaṃ dhammaṃ santipadaṃ gavesanto pariyesanto kutitthe kucchitatitthe ninditabbatitthe sañcariṃ paribbhaminti attho. So me attho anuppattoti so pariyesitabbo attho mayā anuppatto sampatto, idāni pana me mayhaṃ nappamajjituṃ appamādena bhavituṃ kāloti attho.

291. Ahaṃ assajinā therena tosito katasomanasso, acalaṃ niccalaṃ nibbānapadaṃ, patvāna pāpuṇitvā sahāyakaṃ kolitamāṇavaṃ gavesanto pariyesanto assamapadaṃ agamāsinti attho.

292.Dūratova mamaṃ disvāti assamapadato dūratova āgacchantaṃ mamaṃ disvā susikkhito me mama sahāyo ṭhānanisajjādiiriyāpathehi sampanno samaṅgībhūto idaṃ upari vuccamānavacanaṃ abravi kathesīti attho.

293. Bho sahāya, pasannamukhanettāsi pasannehi sobhanehi daddallamānehi mukhanettehi samannāgato asi. Munibhāvo iva te dissati paññāyati. Itthambhūto tvaṃ amatādhigato amataṃ nibbānaṃ adhigato asi, kacci accutaṃ nibbānapadaṃ adhigato adhigacchīti pucchāmīti attho.

294.Subhānurūpoāyāsīti subhassa pasannavaṇṇassa anurūpo hutvā āyāsi āgacchasi. Āneñjakārito viyāti tomarādīhi kārito āneñjo hatthī viya dantova tīhi māsehi susikkhito iva bāhitapāpattā, brāhmaṇa dantadamatho sikkhitasikkho nibbānapade upasanto asīti pucchi.

295. Tena puṭṭho amataṃ mayātiādimāha. Taṃ uttānatthameva.

299.Apariyositasaṅkappoti ‘‘anāgate ekassa buddhassa aggasāvako bhaveyya’’nti patthitapatthanāya koṭiṃ appattasaṅkappoti attho. Kutitthe agantabbamagge ahaṃ sañcariṃ paribbhamiṃ. Bhante gotama, lokajeṭṭha tava dassanaṃ āgamma patvā, mama saṅkappo mayhaṃ patthanā pūrito arahattamaggādhigamena sāvakapāramīñāṇassa pāpuṇanena paripuṇṇoti adhippāyo.

300.Pathaviyaṃpatiṭṭhāyāti pathaviyaṃ nibbattā samaye hemantakāle pupphanti vikasanti, dibbagandhā sugandhā suṭṭhu pavanti pavāyanti, sabbapāṇinaṃ sabbe devamanusse tosenti somanassayutte karonti yathā.

301.Tathevāhaṃ mahāvīrāti mahāvīriyavantasakyakulapasutamahāparivāra te tava sāsane patiṭṭhāya ahaṃ patiṭṭhahitvā pupphituṃ arahattamaggañāṇena vikasituṃ samayaṃ kālaṃ esāmi gavesāmi tathevāti sambandho.

302.Vimuttipupphanti sabbakilesehi vimuccanato vimocanato vā vimutti arahattaphalavimuttisaṅkhātaṃ pupphaṃ esanto gavesento, tañca kho bhavasaṃsāramocanaṃ kāmabhavādibhavesu saṃsaraṇaṃ gamanaṃ bhavasaṃsāraṃ, tato mocanaṃ bhavasaṃsāramocanaṃ. Vimuttipupphalābhenāti vimuccanaṃ vimuccanti vā katasambhārā etāyāti vimutti, aggaphalaṃ. Pupphanti vikasanti veneyyā etenāti pupphaṃ. Vimutti eva pupphaṃ vimuttipupphaṃ. Labhanaṃ lābho, vimuttipupphassa lābho vimuttipupphalābho. Tena vimuttipupphalābhena adhigamanena sabbapāṇinaṃ sabbasatte tosemi somanassaṃ pāpemīti attho.

303.‘‘Yāvatābuddhakhettamhī’’tiādīsu cakkhuma pañcahi cakkhūhi cakkhumanta yattake ṭhāne ratanasuttādīnaṃ parittānaṃ āṇā ānubhāvo pavattati, tattake satasahassakoṭicakkavāḷasaṅkhāte buddhakhette ṭhapetvāna mahāmuniṃ sammāsambuddhaṃ vajjetvā avasesesu sattesu añño koci tava puttassa tuyhaṃ puttena mayā paññāya sadiso samo natthīti sambandho. Sesaṃ uttānameva.

308.Paṭipannāti catumaggasamaṅgino ca phalaṭṭhā arahattaphale ṭhitā ca sekhā phalasamaṅgino heṭṭhimehi tīhi phalehi samannāgatā ca ete aṭṭha ariyabhikkhū, uttamatthaṃ nibbānaṃ āsīsakā gavesakā, taṃ paññavantaṃ parivārenti sadā sabbakālaṃ sevanti bhajanti payirupāsantīti attho.

310. Kāyavedanācittadhammānupassanāsaṅkhātānaṃ catunnaṃ satipaṭṭhānānaṃ kusalā chekā satisambojjhaṅgādīnaṃ sattannaṃ sambojjhaṅgānaṃ bhāvanāyavaḍḍhanāya ratā allīnā.

314

.Uḷurājāva tārakarājā iva ca sobhasi.

315. Rukkhapabbataratanasattādayo dhāretīti dharaṇī, dharaṇiyaṃ ruhā sañjātā vaḍḍhitā cāti dharaṇīruhā rukkhā. Pathaviyaṃ patiṭṭhāya ruhanti vaḍḍhanti vuddhiṃ virūḷhiṃ āpajjanti. Vepullataṃ vipulabhāvaṃ paripūrabhāvaṃ pāpuṇanti, te rukkhā kamena phalaṃ dassayanti phaladhārino honti.

317-9. Punapi bhagavantameva thomento sindhu sarassatītiādimāha. Tattha sindhuvādi nāma gaṅgā ca sarassatī nāma gaṅgā ca nandiyagaṅgā ca candabhāgāgaṅgā ca gaṅgā nāma gaṅgā ca yamunā nāma gaṅgā ca sarabhū nāma gaṅgā ca mahī nāma gaṅgā ca. Sandamānānaṃ gacchantīnaṃ etāsaṃ gaṅgānaṃ sāgarova samuddo eva sampaṭicchati paṭiggaṇhāti dhāreti. Tadā etā sabbagaṅgā purimaṃ nāmaṃ sindhuvādigaṅgātyādikaṃ purimaṃ nāmapaññattivohāraṃ jahanti chaḍḍenti sāgaroteva sāgaro iti eva ñāyati pākaṭā bhavati yathā. Tatheva tathā eva imecatubbaṇṇā khattiyabrāhmaṇavessasuddasaṅkhātā cattāro kulā tavantike tava antike samīpe pabbajitvā pattakāsāyacīvaradhārino paricarantā purimaṃ nāmaṃ khattiyādināmadheyyaṃ paññattivohāraṃ jahanti cajanti, buddhaputtāti buddhassa orasāti ñāyare pākaṭā bhaveyyuṃ.

320-4.Cando candamaṇḍalo abbhā mahikā rajo dhumo rāhūti pañcahi upakkilesehi virahitattā vimalo vigatamalo nimmalo, ākāsadhātuyā ākāsagabbhe gacchaṃ gacchanto, sabbe tārakasamūhe ābhāya maddamāno loke atirocati daddallati yathā. Tatheva tathā eva tvaṃ…pe….

325-7.Udake jātā udake saṃvaḍḍhā kumudā mandālakā ca bahū saṅkhātikkantā, toyena udakena kaddamakalalena ca upalimpanti allīyanti yathā, tatheva bahukā sattā aparimāṇā sattā loke jātā saṃvaḍḍhā rāgena ca dosena ca aṭṭitā bandhitā virūhare viruhanti. Kaddame kumudaṃ yathā viruhati sañjāyati. Kesarīti padumaṃ.

329-30.Rammake māseti kattikamāse ‘‘komudiyā cātumāsiniyā’’ti vuttattā. Vārijā padumapupphādayo bahū pupphā pupphanti vikasanti, taṃ māsaṃ taṃ kattikamāsaṃ nātivattanti vārijāti sambandho. Samayo pupphanāya soti so kattikamāso pupphanāya vikasanāya samayo kāloti attho. Yathā pupphanti tatheva tvaṃ, sakyaputta, pupphito vikasito asi. Pupphito te vimuttiyāti te tuyhaṃ sissā katasambhārā bhikkhū vimuttiyā arahattaphalañāṇena pupphito vikasito. Yathā vārijaṃ padumaṃ pupphanasamayaṃ nātikkamati, tathā te sāsanaṃ ovādānusāsaniṃ nātivattanti nātikkamantīti attho.

333-4.Yathāpi selo himavāti himavā nāma selamayapabbato. Sabbapāṇinaṃ sabbesaṃ byādhitānaṃ sattānaṃ osadho osadhavanto sabbanāgānaṃ sabbaasurānaṃ sabbadevānañca ālayo agārabhūto yathā, tatheva tvaṃ, mahāvīra, sabbapāṇinaṃ jarābyādhimaraṇādīhi pamocanato osadho viya. Yathā so himavā nāgādīnaṃ ālayo, tathā tevijjāya ca chaḷabhiññāya ca iddhiyā ca pāramiṃ pariyosānaṃ gatā pattā tuvaṃ nissāya vasantīti sambandho. Heṭṭhā vā upari vā upamāupameyyavasena gāthānaṃ sambandhanayā suviññeyyāva.

342.Āsayānusayaṃ ñatvāti ettha āsayoti ajjhāsayo cariyā, anusayoti thāmagatakileso. ‘‘Ayaṃ rāgacarito, ayaṃ dosacarito, ayaṃ mohacarito’’tiādinā āsayañca anusayaṃ kilesapavattiñca jānitvāti attho. Indriyānaṃ balābalanti saddhindriyādīnaṃ pañcannaṃ indriyānaṃ tikkhindriyo mudindriyo svākāro dvākāro suviññāpayo duviññāpayoti evaṃ balābalaṃ jānitvā. Bhabbābhabbe viditvānāti ‘‘mayā desitaṃ dhammaṃ paṭivijjhituṃ ayaṃ puggalo bhabbo samattho, ayaṃ puggalo abhabbo’’ti viditvā paccakkhaṃ katvā, bhante, sabbaññu tvaṃ cātuddīpikamahāmegho viya dhammadesanāsīhanādena abhītanādena gajjasi sakalaṃ cakkavāḷaṃ ekaninnādaṃ karosi.

343-4.Cakkavāḷapariyantāti samantā cakkavāḷagabbhaṃ pūretvā parisā nisinnā bhaveyya. Te evaṃ nisinnā nānādiṭṭhī anekadassanagāhino vivadamānā dveḷhakajātā vivadanti, taṃ tesaṃ vimaticchedanāya dubuddhichindanatthāya sabbesaṃ sattānaṃ cittamaññāya cittācāraṃ ñatvā opammakusalo upamāupameyyesu dakkho tvaṃ, muni, ekaṃ pañhaṃ kathentova ekeneva pañhakathanena sakalacakkavāḷagabbhe nisinnānaṃ pāṇīnaṃ vimatiṃ saṃsayaṃ chindasi nikkaṅkhaṃ karotīti attho.

345.Upadisasadisehevāti ettha udakassa upari dissanti pākaṭā hontīti upadisā, sevālā. Upadisehi sadisā upadisasadisā, manussā. Yathā hi upadisā sevālā udakaṃ adissamānaṃ katvā tassupari pattharitvā ṭhitā honti, tathā vasudhā pathavī tehi upadisasadisehi eva manussehi nirantaraṃ pattharitvā ṭhitehi pūritā bhaveyya. Te sabbeva pathaviṃ pūretvā ṭhitā manussā pañjalikā sirasi añjaliṃ paggahitā kittayuṃ lokanāyakaṃ lokanāyakassa buddhassa guṇaṃ katheyyuṃ.

346.Te sabbe devamanussā kappaṃ vā sakalaṃ kappaṃ kittayantā guṇaṃ kathentāpi nānāvaṇṇehi nānappakārehi guṇehi kittayuṃ. Tathāpi te sabbe parimetuṃ guṇapamāṇaṃ kathetuṃ na pappeyyuṃ na sampāpuṇeyyuṃ na sakkuṇeyyuṃ. Appameyyo tathāgato sammāsambuddho aparimeyyo guṇātireko. Etena guṇamahantataṃ dīpeti.

347.Sakena thāmena attano balena heṭṭhā upamāupameyyavasena jino jitakileso buddho mayā kittito thomito yathā ahosi, evameva sabbe devamanussā kappakoṭīpi kappakoṭisatepi kittentā pakittayuṃ katheyyunti attho.

348. Punapi guṇānaṃ appamāṇataṃ dīpetuṃ sace hi koci devo vātiādimāha. Pūritaṃ parikaḍḍheyyāti mahāsamudde pūritaudakaṃ samantato ākaḍḍheyya. So puggalo vighātaṃ dukkhameva labheyya pāpuṇeyyāti attho.

350.Vattemi jinasāsananti jinena bhāsitaṃ sakalaṃ piṭakattayaṃ vattemi pavattemi rakkhāmīti attho. Dhammasenāpatīti dhammena paññāya bhagavato catuparisasaṅkhātāya parisāya pati padhānoti dhammasenāpati. Sakyaputtassa bhagavato sāsane ajja imasmiṃ vattamānakāle cakkavattirañño jeṭṭhaputto viya sakalaṃ buddhasāsanaṃ pālemīti attho.

352-3. Attano saṃsāraparibbhamaṃ dassento yo koci manujo bhārantiādimāha. Yo koci manujo mānuso bhāraṃ sīsabhāraṃ matthake sīse ṭhapetvā dhāreyya vaheyya, sadā sabbakālaṃ so manujo tena bhārena dukkhito pīḷito atibhūto assa bhaveyya. Bhāro bharitabhāro bharito atīva bhārito. Tathā tena pakārena ahaṃ rāgaggidosaggimohaggisaṅkhātehi tīhi aggīhi ḍayhamāno, giriṃ uddharito yathā mahāmerupabbataṃ uddharitvā ukkhipitvā sīse ṭhapito bhavabhārena bhavasaṃsāruppattibhārena, bharito dukkhito bhavesu saṃsariṃ paribbhaminti sambandho.

354.Oropitoca me bhāroti idāni pabbajitakālato paṭṭhāya so bhavabhāro mayā oropito nikkhitto. Bhavā ugghāṭitā mayāti sabbe nava bhavā mayā viddhaṃsitā. Sakyaputtassa bhagavato sāsane yaṃ karaṇīyaṃ kattabbaṃ maggapaṭipāṭiyā kilesaviddhaṃsanakammaṃ atthi, taṃ sabbaṃ mayā katanti attho.

355. Puna attano visesaṃ dassento yāvatā buddhakhettamhītiādimāha. Tattha yāvatā yattake dasasahassacakkavāḷasaṅkhāte buddhakhette sakyapuṅgavaṃ sakyakulajeṭṭhakaṃ bhagavantaṃ ṭhapetvā avasesasattesu kocipi paññāya me mayā samo natthīti dīpeti. Tenāha – ‘‘ahaṃ aggomhi paññāya, sadiso me na vijjatī’’ti.

356. Puna attano ānubhāvaṃ pakāsento samādhimhītyādimāha. Taṃ suviññeyyameva.

360.Jhānavimokkhānakhippapaṭilābhīti paṭhamajjhānādīnaṃ jhānānaṃ lokato vimuccanato ‘‘vimokkha’’nti saṅkhaṃ gatānaṃ aṭṭhannaṃ lokuttaravimokkhānañca khippalābhī sīghaṃ pāpuṇātīti attho.

362. Evaṃ mahānubhāvassāpi attano sabrahmacārīsu gāravabahumānataṃ pakāsento uddhatavisovātiādimāha. Tattha uddhataviso uppāṭitaghoraviso sappo iva chinnavisāṇova chinditasiṅgo usabho iva ahaṃ idāni nikkhittamānadappova chaḍḍitagottamadādimānadappova gaṇaṃ saṅghassa santikaṃ garugāravena ādarabahumānena upemi upagacchāmi.

363. Idāni attano paññāya mahattataṃ pakāsento yadirūpinītiādimāha. Evarūpā me mahatī paññā arūpinī samānā yadi rūpinī bhaveyya, tadā me mama paññā vasupatīnaṃ pathavissarānaṃ rājūnaṃ sameyya samā bhaveyyāti adhippāyo. Evaṃ attano paññāya mahattabhāvaṃ dassetvā tato pubbenivāsānussatiñāṇena pubbe kammaṃ saritvā anomadassissātiādimāha. Tattha anomadassissa bhagavato mayā katāya ñāṇathomanāya phalaṃ etaṃ mama paññāmahattanti attho.

364.Pavattitaṃdhammacakkanti ettha cakka-saddo panāyaṃ ‘‘catucakkayāna’’ntiādīsu vāhane vattati. ‘‘Pavattite ca pana bhagavatā dhammacakke’’tiādīsu (mahāva. 17; saṃ. ni. 5.1081) desanāyaṃ. ‘‘Cakkaṃ vattaya sabbapāṇina’’ntiādīsu (jā. 1.7.149) dānamayapuññakiriyāyaṃ. ‘‘Cakkaṃ vatteti ahoratta’’ntiādīsu iriyāpathe. ‘‘Icchāhatassa posassa, cakkaṃ bhamati matthake’’tiādīsu (jā. 1.1.104; 1.5.103) khuracakke ‘‘rājā cakkavattī cakkānubhāvena vattanako’’tiādīsu (itivu. 22; dī. ni. 1.258) ratanacakke. Idha panāyaṃ desanāyaṃ. Tādinā tādiguṇasamannāgatena sakyaputtena gotamasambuddhena pavattitaṃ desitaṃ piṭakattayasaṅkhātaṃ dhammacakkaṃ ahaṃ sammā aviparītena anuvattemi anugantvā vattemi, desemi desanaṃ karomi. Idaṃ anuvattanaṃ desitassa anugantvā pacchā desanaṃ purimabuddhānaṃ katāya ñāṇathomanāya phalanti sambandho.

365. Tato sappurisūpanissayayonisomanasikārādipuññaphalaṃ dassento mā me kadāci pāpicchotiādimāha. Tattha pāpiccho lāmakāya icchāya samannāgato pāpacārī puggalo ca ṭhānanisajjādīsu vattapaṭivattakaraṇe kusīto ca jhānasamādhimaggabhāvanādīsu hīnavīriyo ca ganthadhuravipassanādhuravirahitattā appassuto ca ācariyupajjhāyādīsu ācāravirahitattā anācāro ca puggalo kadāci kāle katthaci ṭhāne me mayā saha sameto samāgato mā ahu mā bhavatūti sambandho.

366.Bahussutoti pariyattipaṭivedhavasena duvidho bahussuto ca puggalo. Medhāvīti medhāya paññāya samannāgato ca. Sīlesu susamāhitoti catupārisuddhisīlamaggasampayuttasīlaaṭṭhaṅguposathasīlādīsu suṭṭhu āhito ṭhapitacitto ca. Cetosamathānuyuttoti cittassa ekībhāvamanuyutto ca puggalo. Api muddhani tiṭṭhatu evarūpo puggalo mayhaṃ muddhani sirasi api tiṭṭhatūti attho.

367. Attano laddhaphalānisaṃsaṃ vatvā tatthaññe niyojento taṃ vo vadāmi bhaddantetiādimāha. Taṃ suviññeyyameva.

368-9.Yamahanti yaṃ assajittheraṃ ahaṃ paṭhamaṃ ādimhi disvā sotāpattimaggapaṭilābhena sakkāyadiṭṭhādīnaṃ kilesānaṃ pahīnattā vimalo malarahito ahuṃ ahosi, so assajitthero me mayhaṃ ācariyo lokuttaradhammasikkhāpako ahuṃ. Ahaṃ tassa savanāya anusāsanena ajja dhammasenāpati ahuṃ. Sabbattha sabbesu guṇesu pāramiṃ patto pariyosānaṃ patto anāsavo nikkileso viharāmi.

370. Attano ācariye sagāravaṃ dassento yo me ācariyotiādimāha. Yo assaji nāma thero satthu sāvako me mayhaṃ ācariyo āsi ahosi, so thero yassaṃ disāyaṃ yasmiṃ disābhāge vasati, ahaṃ taṃ disābhāgaṃ ussīsamhi sīsuparibhāge karomīti sambandho.

371. Tato attano ṭhānantarappattabhāvaṃ dassento mama kammantiādimāha. Gotamo bhagavā sakyapuṅgavo sakyakulaketu sabbaññutaññāṇena mama pubbe katakammaṃ saritvāna ñatvā bhikkhusaṅghamajjhe nisinno aggaṭṭhāne aggasāvakaṭṭhāne maṃ ṭhapesīti sambandho.

374. Atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidāti imā catasso paṭisambhidā ca, tāsaṃ bhedo paṭisambhidāmagge (paṭi. ma. 1.76; vibha. 718) vuttoyeva. Catumaggacatuphalavasena vā rūpārūpajhānavasena vā aṭṭha vimokkhā saṃsāravimuccanadhammā ca iddhividhādayo cha abhiññāyo ca sacchikatā paccakkhaṃ katā. Kataṃ buddhassa sāsananti buddhassa anusiṭṭhi ovādasaṅkhātaṃ sāsanaṃ kataṃ arahattamaggañāṇena nipphāditanti attho.

Itthaṃ sudanti ettha itthanti nidassanatthe nipāto, iminā pakārenāti attho. Tena sakalasāriputtāpadānaṃ nidasseti. Sudanti padapūraṇe nipāto. Āyasmāti garugāravādhivacanaṃ. Sāriputtoti mātu nāmavasena katanāmadheyyo thero. Imā gāthāyoti imā sakalā sāriputtattherāpadānagāthāyo abhāsi kathesi. Itisaddo parisamāpanatthe nipāto, sakalaṃ sāriputtāpadānaṃ niṭṭhitanti attho.

Sāriputtattheraapadānavaṇṇanā samattā.

3-2. Mahāmoggallānattheraapadānavaṇṇanā

Anomadassībhagavātyādikaṃ āyasmato moggallānattherassa apadānaṃ. Ayañca thero purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto anomadassissa bhagavato kāletiādi sāriputtattherassa dhammasenāpatino vatthumhi vuttameva. Thero hi pabbajitadivasato paṭṭhāya sattame divase magadharaṭṭhe kallavālagāmakaṃ upanissāya samaṇadhammaṃ karonto thinamiddhe okkamante satthārā ‘‘moggallāna, mā tuccho tava vāyāmo’’tiādinā saṃvejito thinamiddhaṃ vinodetvā bhagavatā vuccamānaṃ dhātukammaṭṭhānaṃ suṇanto eva vipassanāpaṭipāṭiyā uparimaggattayaṃ adhigantvā aggaphalakkhaṇe sāvakañāṇassa matthakaṃ pāpuṇi.

375. Evaṃ dutiyasāvakabhāvaṃ patvā āyasmā mahāmoggallānatthero attano pubbakammaṃ saritvā somanassavasena pubbacariyaṃ apadānaṃ pakāsento anomadassī bhagavātiādimāha. Tattha na omaṃ alāmakaṃ dassanaṃ passanaṃ assāti anomadassī. Tassa hi dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitasarīrattā sakalaṃ divasaṃ sakalaṃ māsaṃ sakalaṃ saṃvaccharaṃ saṃvaccharasatasahassampi passantānaṃ devamanussānaṃ atittikaraṃ dassananti, anomaṃ alāmakaṃ nibbānaṃ dassanasīloti vā ‘‘anomadassī’’ti laddhanāmo bhāgyavantatādīhi kāraṇehi bhagavā. Lokajeṭṭhoti sakalasattalokassa jeṭṭho padhāno. Āsabhasadisattā āsabho, narānaṃ āsabho narāsabho. So lokajeṭṭho narāsabho anomadassī bhagavā devasaṅghapurakkhato devasamūhehi parivārito. Himavantamhi vihāsīti sambandho.

376. Yadā dutiyasāvakabhāvāya dutiyavāre patthanaṃ akāsi, tadā nāmena varuṇo nāma ahaṃ nāgarājā hutvā nibbatto ahosinti attho. Tena vuttaṃ – ‘‘varuṇo nāma nāmena, nāgarājā ahaṃ tadā’’ti. Kāmarūpīti yadicchitakāmanimmānasīlo. Vikubbāmīti vividhaṃ iddhivikubbanaṃ karomi. Mahodadhinivāsahanti mañjerikā nāgā, bhūmigatā nāgā, pabbataṭṭhā nāgā, gaṅgāvaheyyā nāgā, sāmuddikā nāgāti imesaṃ nāgānaṃ antare sāmuddikanāgo ahaṃ mahodadhimhi samudde nivāsiṃ, vāsaṃ kappesinti attho.

377.Saṅgaṇiyaṃ gaṇaṃ hitvāti niccaparivārabhūtaṃ sakaparivāraṃ nāgasamūhaṃ hitvā vinā hutvā . Tūriyaṃ paṭṭhapesahanti ahaṃ tūriyaṃ paṭṭhapesiṃ, vajjāpesinti attho. Sambuddhaṃ parivāretvāti anomadassisambuddhaṃ samantato sevamānā accharā nāgamāṇavikā vādesuṃ dibbavādehi gītā vākyādīhi vādesuṃ laddhānurūpato vajjesuṃ tadāti attho.

378.Vajjamānesu tūresūti manussanāgatūriyesu pañcaṅgikesu vajjamānesu . Devā tūrāni vajjayunti cātumahārājikā devā dibbatūriyāni vajjiṃsu vādesunti attho. Ubhinnaṃ saddaṃ sutvānāti ubhinnaṃ devamanussānaṃ bherisaddaṃ sutvā. Tilokagarusamānopi buddho sampabujjhatha jānāti suṇātīti attho.

379.Nimantetvāna sambuddhanti sasāvakasaṅghaṃ sambuddhaṃ svātanāya nimantetvā parivāretvā. Sakabhavananti attano nāgabhavanaṃ upāgamiṃ. Gantvā ca āsanaṃ paññapetvānāti rattiṭṭhānadivāṭṭhānakuṭimaṇḍapasayananisīdanaṭṭhānāni paññāpetvā sajjetvāti attho. Kālamārocayiṃ ahanti evaṃ katapubbavidhāno ahaṃ ‘‘kālo, bhante, niṭṭhitaṃ bhatta’’nti kālaṃ ārocayiṃ viññāpesiṃ.

380.Khīṇāsavasahassehīti tadā so bhagavā arahantasahassehi parivuto lokanāyako sabbā disā obhāsento me bhavanaṃ upāgami sampattoti attho.

381. Attano bhavanaṃ paviṭṭhaṃ bhagavantaṃ bhojanākāraṃ dassento upaviṭṭhaṃ mahāvīrantiādimāha. Taṃ suviññeyyameva.

386.Okkākakulasambhavoti okkākarañño paramparāgatarājakule uppanno sakalajambudīpe pākaṭarājakule uppanno vā gottena gottavasena gotamo nāma satthā manussaloke bhavissati.

388.So pacchā pabbajitvānāti so nāgarājā pacchā pacchimabhave kusalamūlena puññasambhārena codito uyyojito sāsane pabbajitvā gotamassa bhagavato dutiyo aggasāvako hessatīti byākaraṇamakāsi.

389.Āraddhavīriyoti ṭhānanisajjādīsu iriyāpathesu vīriyavā. Pahitattoti nibbāne pesitacitto . Iddhiyā pāramiṃ gatoti ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ iddhimantānaṃ yadidaṃ mahāmoggallāno’’ti (a. ni. 1.180, 190) adhiṭṭhāniddhivikubbaniddhikammavipākajiddhiādīsu pāramiṃ pariyosānaṃ gato patto. Sabbāsaveti ā samantato savanato pavattanato ‘‘āsavā’’ti laddhanāme kāmabhavadiṭṭhiavijjādhamme sabbe pariññāya samantato aññāya jānitvā pajahitvā anāsavo nikkileso. Nibbāyissatīti kilesakhandhaparinibbānena nibbāyissatīti sambandho.

390. Evaṃ thero attano puññavasena laddhabyākaraṇaṃ vatvā puna pāpacariyaṃ pakāsento pāpamittopanissāyātiādimāha. Tattha pāpamitte pāpake lāmake mitte upanissāya nissaye katvā tehi saṃsaggo hutvāti attho.

Tatrāyamanupubbī kathā – ekasmiṃ samaye titthiyā sannipatitvā mantesuṃ – ‘‘jānāthāvuso, kena kāraṇena samaṇassa gotamassa lābhasakkāro mahā hutvā nibbatto’’ti? ‘‘Na jānāma’’. ‘‘Tumhe pana na jānāthā’’ti? ‘‘Āma, jānāma’’ – moggallānaṃ nāma ekaṃ bhikkhuṃ nissāya uppanno . So hi devalokaṃ gantvā devatāhi katakammaṃ pucchitvā āgantvā manussānaṃ kathesi – ‘‘idaṃ nāma katvā evarūpaṃ sampattiṃ labhantī’’ti. Niraye nibbattānampi kammaṃ pucchitvā āgantvā manussānaṃ kathesi – ‘‘idaṃ nāma katvā evarūpaṃ dukkhaṃ anubhavantī’’ti. Manussā tassa kathaṃ sutvā mahantaṃ lābhasakkāraṃ abhiharanti. Sace taṃ māretuṃ sakkhissāma, so lābhasakkāro amhākaṃ nibbattissati, attheso upāyoti sabbe ekacchandā hutvā ‘‘yaṃkiñci katvā taṃ māressāmā’’ti attano upaṭṭhāke samādapetvā kahāpaṇasahassaṃ labhitvā purisaghātake core pakkosāpetvā ‘‘mahāmoggallānatthero nāma samaṇassa gotamassa sāvako kāḷasilāyaṃ vasati, tumhe tattha gantvā taṃ mārethā’’ti tesaṃ taṃ sahassaṃ adaṃsu. Corā dhanalābhena sampaṭicchitvā ‘‘theraṃ māressāmā’’ti gantvā tassa vasanaṭṭhānaṃ parivāresuṃ. Thero tehi parikkhittabhāvaṃ ñatvā kuñcikacchiddena nikkhamitvā pakkāmi. Corā taṃ divasaṃ theraṃ adisvā punekadivasaṃ tassa vasanaṭṭhānaṃ parikkhipiṃsu. Thero ñatvā kaṇṇikāmaṇḍalaṃ bhinditvā ākāsaṃ pakkhandi. Evaṃ te paṭhamamāsepi, majjhimamāsepi theraṃ gahetuṃ nāsakkhiṃsu. Pacchimamāse pana sampatte thero attanā katakammassa ākaḍḍhanabhāvaṃ ñatvā na apagacchi. Corā taṃ paharantā taṇḍulakamattāni aṭṭhīni karontā bhindiṃsu. Atha naṃ ‘‘mato’’ti saññāya ekasmiṃ gumbapiṭṭhe khipitvā pakkamiṃsu.

Thero , ‘‘satthāraṃ passitvā vanditvāva parinibbāyissāmī’’ti attabhāvaṃ jhānaveṭhanena veṭhetvā ākāsena satthu santikaṃ gantvā satthāraṃ vanditvā ‘‘bhante, parinibbāyissāmī’’ti āha. ‘‘Parinibbāyissasi, moggallānā’’ti? ‘‘Āma, bhante’’ti. ‘‘Kattha gantvā parinibbāyissasī’’ti? ‘‘Kāḷasilāpadesaṃ, bhante’’ti. ‘‘Tena hi, moggallāna, mayhaṃ dhammaṃ kathetvā yāhi. Tādisassa hi me sāvakassa na dāni dassanaṃ atthī’’ti. So ‘‘evaṃ karissāmi, bhante’’ti satthāraṃ vanditvā ākāsaṃ uppatitvā sāriputtatthero viya parinibbānadivase nānappakārā iddhiyo katvā dhammaṃ kathetvā satthāraṃ vanditvā kāḷasilāpadesaṃ gantvā parinibbāyi. ‘‘Theraṃ kira corā māresu’’nti ayaṃ kathā sakalajambudīpe patthari.

Rājā ajātasattu core pariyesanatthāya carapurise payojesi. Tesu coresu surāpāne suraṃ pivantesu maddesu eko ekassa piṭṭhiṃ paharitvā pātesi. So taṃ santajjento ‘‘ambho dubbinīta tvaṃ, kasmā me piṭṭhiṃ paharitvā pātesi, kiṃ pana, are duṭṭhacora, tayā mahāmoggallānatthero paṭhamaṃ pahato’’ti āha. ‘‘Kiṃ pana tvaṃ mayā paṭhamaṃ pahatabhāvaṃ na jānāsī’’ti? Evaṃ etesaṃ ‘‘mayā pahato, mayā pahato’’ti vadantānaṃ sutvā te carapurisā sabbe te core gahetvā rañño ārocesuṃ. Rājā te core pakkosāpetvā pucchi – ‘‘tumhehi thero mārito’’ti? ‘‘Āma, devā’’ti. ‘‘Kehi tumhe uyyojitā’’ti? ‘‘Naggasamaṇehi, devā’’ti. Rājā pañcasate naggasamaṇe gāhāpetvā pañcasatehi corehi saddhiṃ rājaṅgaṇe nābhipamāṇesu āvāṭesu nikhaṇāpetvā palālehi paṭicchādetvā aggiṃ dāpesi. Atha nesaṃ jhāmabhāvaṃ jānitvā ayanaṅgalehi kasāpetvā sabbe khaṇḍākhaṇḍaṃ kārāpesi. Tadā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘mahāmoggallānatthero attano ananurūpamaraṇaṃ patto’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāma, bhante’’ti vutte ‘‘moggallānassa, bhikkhave, imasseva attabhāvassa ananurūpaṃ maraṇaṃ, pubbe pana tena katakammassa anurūpamevā’’ti vatvā ‘‘kiṃ panassa, bhante, pubbakamma’’nti puṭṭho taṃ vitthāretvā kathesi.

Atīte, bhikkhave, bārāṇasiyaṃ eko kulaputto sayameva koṭṭanapacanādīni karonto mātāpitaro paṭijaggi. Athassa mātāpitaro ‘‘tāta, tvaṃ ekakova gehe ca araññe ca kammaṃ karonto kilamasi, ekaṃ te kumārikaṃ ānessāmā’’ti vatvā ‘‘ammatātā, yāva tumhe jīvatha, tāva vo sahatthā upaṭṭhahissāmī’’ti tena paṭikkhittāpi punappunaṃ yācitvā kumārikaṃ ānesuṃ. Sā katipāhameva te upaṭṭhahitvā pacchā tesaṃ dassanamapi anicchantī – ‘‘na sakkā tava mātāpitūhi saddhiṃ ekaṭṭhāne vasitu’’nti ujjhāyitvā tasmiṃ attano kathaṃ aggaṇhante tassa bahigatakāle makacivākakhaṇḍāni ca yāgupheṇake ca gahetvā tattha tattha ākiritvā tenāgantvā ‘‘kiṃ ida’’nti puṭṭhā ‘‘imesaṃ mahallakaandhānaṃ etaṃ kammaṃ, sabbaṃ gehaṃ kiliṭṭhā karontā vicaranti, na sakkā etehi saddhiṃ ekaṭṭhāne vasitu’’nti evaṃ tāya punappunaṃ kathiyamānāya evarūpopi pūritapāramī satto mātāpitūhi saddhiṃ bhijji. So ‘‘hotu, jānissāmi nesaṃ kattabbakamma’’nti te bhojetvā ‘‘ammatātā, asukaṭṭhāne nāma tumhākaṃ ñātakā āgamanaṃ paccāsīsanti, tattha gamissāmā’’ti te yānakaṃ āropetvā ādāya gacchanto aṭavimajjhaṃ pattakāle ‘‘tāta, rasmiyo gaṇhatha, goṇā daṇḍasaññāya gamissanti, imasmiṃ ṭhāne corā vasanti, ahaṃ otaritvā carāmī’’ti pitu hatthe rasmiyo datvā otaritvā gacchanto saddaṃ parivattetvā corānaṃ uṭṭhitasaddamakāsi. Mātāpitaro saddaṃ sutvā ‘‘corā uṭṭhitā’’ti saññāya ‘‘tāta, corā uṭṭhitā, mahallakā mayaṃ, tvaṃ attānameva rakkhāhī’’ti āhaṃsu. So mātāpitaro viravantepi corasaddaṃ karonto koṭṭetvā māretvā aṭaviyaṃ khipitvā paccāgami.

Satthā idaṃ tassa pubbakammaṃ kathetvā ‘‘bhikkhave, moggallāno ettakaṃ kammaṃ katvā anekavassasatasahassāni niraye paccitvā tāva pakkāvasesena attabhāvasate evameva koṭṭetvā saṃcuṇṇo maraṇaṃ patto, evaṃ moggallānena attano kammānurūpameva maraṇaṃ laddhaṃ. Pañcahi corasatehi saddhiṃ pañcatitthiyasatānipi mama puttaṃ appaduṭṭhaṃ dussetvā anurūpameva maraṇaṃ labhiṃsu. Appaduṭṭhesu hi padussanto dasahi kāraṇehi anayabyasanaṃ pāpuṇātiyevā’’ti anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā abhāsi –

‘‘Yo daṇḍena adaṇḍesu, appaduṭṭhesu dussati;

Dasannamaññataraṃ ṭhānaṃ, khippameva nigacchati.

‘‘Vedanaṃ pharusaṃ jāniṃ, sarīrassa va bhedanaṃ;

Garukaṃ vāpi ābādhaṃ, cittakkhepaṃ va pāpuṇe.

‘‘Rājato vā upasaggaṃ, abbhakkhānaṃ va dāruṇaṃ;

Parikkhayaṃ va ñātīnaṃ, bhogānaṃ va pabhaṅgunaṃ.

‘‘Athavassa agārāni, aggi ḍahati pāvako;

Kāyassa bhedā duppañño, nirayaṃ sopapajjatī’’ti. (dha. pa. 137-140);

393.Pavivekamanuyuttoti pakārena vivekaṃ ekībhāvaṃ anuyutto yojito yuttappayutto. Samādhibhāvanāratoti paṭhamajjhānādibhāvanāya rato allīno ca. Sabbāsave sakalakilese, pariññāya jānitvā pajahitvā, anāsavo nikkileso viharāmīti sambandho.

394. Idāni attano puññasambhāravasena pubbacaritassa phalaṃ dassento dharaṇimpi sugambhīrantiādimāha.

Tatrāyamanupubbīkathā – buddhena coditoti sammāsambuddhena codito uyyojito. Bhikkhusaṅghassa pekkhatoti mahato bhikkhusaṅghassa passantassa. Migāramātupāsādaṃ, pādaṅguṭṭhena kampayīti pubbārāme visākhāya mahāupāsikāya kāritaṃ sahassatthambhapaṭimaṇḍitaṃ mahāpāsādaṃ attano pādaṅguṭṭhena kampesiṃ. Ekasmiñhi samaye pubbārāme yathāvuttapāsāde bhagavati viharante sambahulā navakatarā bhikkhū uparipāsāde nisinnā satthārampi acintetvā tiracchānakathaṃ kathetumāraddhā. Taṃ sutvā bhagavā te saṃvejetvā attano dhammadesanāya bhājanabhūte kātukāmo āyasmantaṃ mahāmoggallānattheraṃ āmantesi – ‘‘passasi tvaṃ, moggallāna, nave bhikkhū tiracchānakathamanuyutte’’ti taṃ sutvā thero satthu ajjhāsayaṃ ñatvā abhiññāpādakaṃ āpokasiṇārammaṇaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya ‘‘pāsādassa patiṭṭhitokāsaṃ udakaṃ hotū’’ti adhiṭṭhāya pāsādamatthake thupikaṃ pādaṅguṭṭhena pahari, pāsādo onamitvā ekena passena aṭṭhāsi. Punapi pahari, aparenapi passena aṭṭhāsi. Te bhikkhū bhītā saṃviggā pāsādassa patanabhayena tato nikkhamitvā bhagavato samīpe aṭṭhaṃsu. Satthā tesaṃ ajjhāsayaṃ oloketvā dhammaṃ desesi. Taṃ sutvā tesu keci sotāpattiphale patiṭṭhahiṃsu, keci sakadāgāmiphale, keci anāgāmiphale, keci arahattaphale patiṭṭhahiṃsu. Svāyamattho pāsādakampanasuttena dīpetabbo.

Vejayantapāsādanti so vejayantapāsādo tāvatiṃsabhavane yojanasahassubbedho anekasahassaniyyūhakūṭāgārapaṭimaṇḍito devāsurasaṅgāme asure jinitvā sakke devānaminde nagaramajjhe ṭhite uṭṭhito vijayantena nibbattattā ‘‘vejayanto’’ti laddhanāmo pāsādo, taṃ sandhāyāha – ‘‘vejayantapāsāda’’nti, tampi ayaṃ thero pādaṅguṭṭhena kampeti. Ekasmiñhi samaye bhagavantaṃ pubbārāme viharantaṃ sakko devarājā upasaṅkamitvā taṇhāsaṅkhayavimuttiṃ pucchi. Tassa bhagavā vissajjesi. So taṃ sutvā attamano pamudito abhivādetvā padakkhiṇaṃ katvā attano devalokameva gato. Athāyasmā mahāmoggallāno evaṃ cintesi – ‘‘ayaṃ sakko bhagavantaṃ upasaṅkamitvā evarūpaṃ gambhīranibbānapaṭisaṃyuttaṃ pañhaṃ pucchi, bhagavatā ca pañho vissajjito, kiṃ nu kho jānitvā gato, udāhu ajānitvā . Yaṃnūnāhaṃ devalokaṃ gantvā tamatthaṃ jāneyya’’nti? So tāvadeva tāvatiṃsabhavanaṃ gantvā sakkaṃ devānamindaṃ tamatthaṃ pucchi. Sakko dibbasampattiyā pamatto hutvā vikkhepaṃ akāsi. Thero tassa saṃvegajananatthaṃ vejayantapāsādaṃ pādaṅguṭṭhena kampesi. Tena vuttaṃ –

‘‘Yo vejayantapāsādaṃ, pādaṅguṭṭhena kampayi;

Iddhibalenupatthaddho, saṃvejesi ca devatā’’ti. (ma. ni. 1.513);

Ayaṃ panattho – cūḷataṇhāsaṅkhayavimuttisuttena (ma. ni. 1.390 ādayo) dīpetabbo. Kampitākāro heṭṭhā vuttoyeva. ‘‘Sakkaṃ so paripucchatī’’ti (ma. ni. 1.513) yathāvuttameva therassa taṇhāsaṅkhayavimuttipucchaṃ sandhāya vuttaṃ. Tenāha – ‘‘apāvuso, jānāsi, taṇhakkhayavimuttiyo’’ti? Tassa sakko viyākāsi. Idaṃ therena pāsādakampane kate saṃviggahadayena pamādaṃ pahāya yoniso manasi karitvā pañhassa byākatabhāvaṃ sandhāya vuttaṃ. Satthārā desitaniyāmeneva hi so tadā kathesi. Tenāha – ‘‘pañhaṃ puṭṭho yathātatha’’nti (ma. ni. 1.513). Tattha sakkaṃ so paripucchatīti sakkaṃ devarājaṃ mahāmoggallānatthero satthārā desitāya taṇhāsaṅkhayavimuttiyā sammadeva gahitabhāvaṃ pucchi. Atītatthe hi idaṃ vattamānavacanaṃ. Apāvuso, jānāsīti āvuso, api jānāsi, kiṃ jānāsi? Taṇhakkhayavimuttiyoti (ma. ni. 1.513) taṇhāsaṅkhayavimuttiyo satthārā tuyhaṃ desitā, tathā ‘‘kiṃ jānāsī’’ti pucchati. Taṇhakkhayavimuttiyoti vā taṇhāsaṅkhayavimuttisuttassa desanaṃ pucchati.

Brahmānanti mahābrahmānaṃ. Sudhammāyābhito sabhanti (ma. ni. 1.513) sudhammāya sabhāya. Ayaṃ pana brahmaloke sudhammā sabhā, na tāvatiṃsabhavane. Sudhammāsabhāvirahito devaloko nāma natthi. ‘‘Ajjāpi te, āvuso, sā diṭṭhi, yā te diṭṭhi pure ahū’’ti imaṃ brahmalokaṃ upagantuṃ samattho natthi koci samaṇo vā brāhmaṇo vā. Satthu idhāgamanato pubbe yā tuyhaṃ diṭṭhi ahosi, kiṃ ajjāpi idānipi sā diṭṭhi na vigatāti? Passasi vītivattantaṃbrahmaloke pabhassaranti brahmaloke vītipatantaṃ mahākappinamahākassapādīhi sāvakehi parivāritassa tejodhātuṃ samāpajjitvā nisinnassa sasāvakassa bhagavato okāsaṃ passasīti attho. Ekasmiñhi samaye bhagavā brahmaloke sudhammāya sabhāya sannipatitvā sannisinnassa ‘‘atthi nu kho koci samaṇo vā brāhmaṇo vā evaṃmahiddhiko, so idha āgantuṃ sakkuṇeyyā’’ti cintentassa brahmuno cittamaññāya tattha gantvā brahmuno matthake ākāse nisinno tejodhātuṃ samāpajjitvā obhāsaṃ muñcanto mahāmoggallānādīnaṃ āgamanaṃ cintesi. Saha cintanena tepi tattha gantvā satthāraṃ vanditvā satthu ajjhāsayaṃ ñatvā tejodhātuṃ samāpajjitvā paccekadisāsu nisīditvā obhāsaṃ vissajjesuṃ. Sakalabrahmaloko ekobhāso ahosi. Satthā brahmuno kallacittataṃ ñatvā catusaccapakāsanaṃ dhammaṃ desesi. Desanāpariyosāne anekāni brahmasahassāni maggaphalesu patiṭṭhahiṃsu. Taṃ sandhāya codento ajjāpi te, āvuso, sā diṭṭhīti gāthamāha. Ayaṃ panattho bakabrahmasuttena (saṃ. ni. 1.175) dīpetabbo. Vuttaṃ hetaṃ (saṃ. ni. 1.176) –

‘‘Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa brahmuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti – ‘natthi samaṇo vā brāhmaṇo vā yo idha āgaccheyyā’ti. Atha kho bhagavā tassa brahmuno cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya , pasāritaṃ vā bāhaṃ samiñjeyya; evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho bhagavā tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā.

‘‘Atha kho āyasmato mahāmoggallānassa etadahosi ‘kahaṃ nu kho bhagavā etarahi viharatī’ti? Addasa kho āyasmā mahāmoggallāno bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ. Disvāna seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya; evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā mahāmoggallāno puratthimaṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.

‘‘Atha kho āyasmato mahākassapassa etadahosi – ‘kahaṃ nu kho bhagavā etarahi viharatī’ti? Addasa kho āyasmā mahākassapo bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ. Disvāna seyyathāpi nāma balavā puriso…pe… evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā mahākassapo dakkhiṇaṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.

‘‘Atha kho āyasmato mahākappinassa etadahosi – ‘kahaṃ nu kho bhagavā etarahi viharatī’ti? Addasa kho āyasmā mahākappino bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ. Disvāna seyyathāpi nāma balavā puriso…pe… evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā mahākappino pacchimaṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.

‘‘Atha kho āyasmato anuruddhassa etadahosi – ‘kahaṃ nu kho bhagavā etarahi viharatī’ti? Addasa kho āyasmā anuruddho bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ. Disvāna seyyathāpi nāma balavā puriso…pe… evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā anuruddho uttaraṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato’’.

Atha kho āyasmā mahāmoggallāno taṃ brahmānaṃ gāthāya ajjhabhāsi –

‘‘Ajjāpi te āvuso sā diṭṭhi, yā te diṭṭhi pure ahu;

Passasi vītivattantaṃ, brahmaloke pabhassara’’nti.

‘‘Na me mārisa sā diṭṭhi, yā me diṭṭhi pure ahu;

Passāmi vītivattantaṃ, brahmaloke pabhassaraṃ;

Svāhaṃ ajja kathaṃ vajjaṃ, ahaṃ niccomhi sassato’’ti.

‘‘Atha kho bhagavā taṃ brahmānaṃ saṃvejetvā seyyathāpi nāma balavā puriso…pe… evameva tasmiṃ brahmaloke antarahito jetavane pāturahosi. Atha kho so brahmā aññataraṃ brahmapārisajjaṃ āmantesi – ‘ehi tvaṃ, mārisa, yenāyasmā mahāmoggallāno tenupasaṅkama, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ evaṃ vadehi – ‘‘atthi nu kho, mārisa moggallāna, aññepi tassa bhagavato sāvakā evaṃmahiddhikā evaṃmahānubhāvā seyyathāpi bhavaṃ moggallāno kassapo kappino anuruddho’’ti? ‘Evaṃ, mārisā’ti kho so brahmapārisajjo tassa brahmuno paṭissutvā yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ etadavoca – ‘atthi nu kho, mārisa moggallāna, aññepi tassa bhagavato sāvakā evaṃmahiddhikā evaṃmahānubhāvā seyyathāpi bhavaṃ moggallāno kassapo kappino anuruddho’ti ? Atha kho āyasmā mahāmoggallāno taṃ brahmapārisajjaṃ gāthāya ajjhabhāsi –

‘‘Tevijjā iddhipattā ca, cetopariyāyakovidā;

Khīṇāsavā arahanto, bahū buddhassa sāvakā’’ti.

‘‘Atha kho so brahmapārisajjo āyasmato mahāmoggallānassa bhāsitaṃ abhinanditvā anumoditvā yena so brahmā tenupasaṅkami, upasaṅkamitvā taṃ brahmānaṃ etadavoca – ‘āyasmā mārisa mahāmoggallāno evamāha –

‘‘‘Tevijjā iddhipattā ca, cetopariyāyakovidā;

Khīṇāsavā arahanto, bahū buddhassa sāvakā’’’ti. –

Idamavoca so brahmapārisajjo. Attamano ca so brahmā tassa brahmapārisajjassa bhāsitaṃ abhinandīti (saṃ. ni. 1.176).

Idaṃ sandhāya vuttaṃ – ‘‘ayaṃ panattho bakabrahmasuttena dīpetabbo’’ti.

Mahānerunokūṭanti (ma. ni. 1.513) kūṭasīsena sakalameva sinerupabbatarājaṃ vadasi. Vimokkhena apassayīti (ma. ni. 1.513) jhānavimokkhena nissayena abhiññāyena passayīti adhippāyo. Vananti (ma. ni. 1.513) jambudīpaṃ. So hi vanabāhullatāya ‘‘vana’’nti vutto. Tenāha ‘‘jambumaṇḍassa issaro’’ti. Pubbavidehānanti (ma. ni. 1.513) pubbavidehaṭṭhānañca pubbavidehanti attho. Ye ca bhūmisayā narāti (ma. ni. 1.513) bhūmisayā narā nāma aparagoyānauttarakurukā ca manussā. Te hi gehābhāvato ‘‘bhūmisayā’’ti vuttā. Tepi sabbe apassayīti sambandho. Ayaṃ panattho nandopanandadamanena dīpetabbo – ekasmiṃ kira samaye anāthapiṇḍiko gahapati bhagavato dhammadesanaṃ sutvā ‘‘sve, bhante, pañcahi bhikkhusatehi saddhiṃ mayhaṃ gehe bhikkhaṃ gaṇhathā’’ti nimantetvā pakkāmi. Taṃdivasañca bhagavato paccūsasamaye dasasahassilokadhātuṃ olokentassa nandopanando nāma nāgarājā ñāṇamukhe āpāthaṃ āgacchi. Bhagavā ‘‘ayaṃ nāgarājā mayhaṃ ñāṇamukhe āpāthaṃ āgacchati, kiṃ nu kho bhavissatī’’ti āvajjento saraṇagamanassa upanissayaṃ disvā ‘‘ayaṃ micchādiṭṭhiko tīsu ratanesu appasanno, ko nu kho imaṃ micchādiṭṭhiko vimoceyyā’’ti āvajjento mahāmoggallānattheraṃ addasa. Tato pabhātāya rattiyā sarīrapaṭijagganaṃ katvā āyasmantaṃ ānandaṃ āmantesi – ‘‘ānanda, pañcannaṃ bhikkhusatānaṃ ārocehi – ‘tathāgato devacārikaṃ gacchatī’’’ti. Taṃdivasañca nandopanandassa āpānabhūmiṃ sajjayiṃsu. So dibbaratanapallaṅke dibbena setacchattena dhāriyamāno tividhanāṭakehi ceva nāgaparisāya ca parivuto dibbabhājanesu upaṭṭhāpitaannapānaṃ olokayamāno nisinno hoti. Atha kho bhagavā yathā nāgarājā passati, tathā katvā tassa vimānamatthakeneva pañcahi bhikkhusatehi saddhiṃ tāvatiṃsadevalokābhimukho pāyāsi.

Tena kho pana samayena nandopanandassa nāgarājassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti ‘‘ime hi nāma muṇḍasamaṇakā amhākaṃ uparibhavanena devānaṃ tāvatiṃsānaṃ bhavanaṃ pavisantipi nikkhamantipi, na dāni ito paṭṭhāya imesaṃ amhākaṃ matthake pādapaṃsuṃ okirantānaṃ gantuṃ dassāmī’’ti uṭṭhāya sinerupādaṃ gantvā taṃ attabhāvaṃ vijahitvā sineruṃ sattakkhattuṃ bhogehi parikkhipitvā upari phaṇaṃ katvā tāvatiṃsabhavanaṃ avakujjena phaṇena pariggahetvā adassanaṃ gamesi.

Atha kho āyasmā raṭṭhapālo bhagavantaṃ etadavoca – ‘‘pubbe, bhante, imasmiṃ padese ṭhito sineruṃ passāmi, sineruparibhaṇḍaṃ passāmi, tāvatiṃsaṃ passāmi, vejayantaṃ passāmi, vejayantassa pāsādassa uparidhajaṃ passāmi. Ko nu kho, bhante, hetu ko paccayo, yaṃ etarahi neva sineruṃ passāmi…pe… na vejayantassa pāsādassa uparidhajaṃ passāmī’’ti. ‘‘Ayaṃ, raṭṭhapāla, nandopanando nāma nāgarājā tumhākaṃ kupito sineruṃ sattakkhattuṃ bhogehi parikkhipitvā upari phaṇena paṭicchādetvā andhakāraṃ katvā ṭhito’’ti. ‘‘Damemi naṃ, bhante’’ti. Na bhagavā naṃ anujāni. Atha kho āyasmā bhaddiyo, āyasmā rāhuloti anukkamena sabbepi bhikkhū uṭṭhahiṃsu. Bhagavā anujāni.

Avasāne mahāmoggallānatthero – ‘‘ahaṃ, bhante, damemi na’’nti āha. ‘‘Damehi, moggallānā’’ti bhagavā anujāni. Thero attabhāvaṃ vijahitvā mahantaṃ nāgarājavaṇṇaṃ abhinimminitvā nandopanandaṃ cuddasakkhattuṃ bhogehi parikkhipitvā tassa phaṇamatthake attano phaṇaṃ ṭhapetvā sinerunā saddhiṃ abhinippīḷesi. Nāgarājā dhūmāyi. Theropi ‘‘na tuyhaṃyeva sarīre dhūmo atthi, mayhampi atthī’’ti dhūmāyi. Nāgarājassa dhūmo theraṃ na bādhati, therassa pana dhūmo nāgarājaṃ bādhati. Tato nāgarājā pajjali, theropi ‘‘na tuyhaṃyeva sarīre aggi atthi, mayhampi atthī’’ti pajjali. Nāgarājassa tejo theraṃ na bādhati, therassa pana tejo nāgarājānaṃ bādhati. Nāgarājā – ‘‘ayaṃ maṃ sinerunā abhinippīḷetvā dhūmāyati ceva pajjalati cā’’ti cintetvā ‘‘bho, tuvaṃ kosī’’ti paṭipucchi. ‘‘Ahaṃ kho, nanda, moggallāno’’ti. ‘‘Bhante, attano bhikkhubhāvena tiṭṭhāhī’’ti.

Thero taṃ attabhāvaṃ vijahitvā tassa dakkhiṇakaṇṇasotena pavisitvā vāmakaṇṇasotena nikkhami, vāmakaṇṇasotena pavisitvā dakkhiṇakaṇṇasotena nikkhami. Tathā dakkhiṇanāsasotena pavisitvā vāmanāsasotena nikkhami, vāmanāsasotena pavisitvā dakkhiṇanāsasotena nikkhami. Tato nāgarājā mukhaṃ vivari, thero mukhena pavisitvā antokucchiyaṃ pācīnena ca pacchimena ca caṅkamati. Bhagavā – ‘‘moggallāna, manasi karohi, mahiddhiko nāgo’’ti āha. Thero ‘‘mayhaṃ kho, bhante, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, tiṭṭhatu, bhante, nandopanando, ahaṃ nandopanandasadisānaṃ nāgarājānaṃ satampi sahassampi dameyya’’ntiādimāha.

Nāgarājā cintesi – ‘‘pavisanto tāva me na diṭṭho, nikkhamanakāle dāni naṃ dāṭhantare pakkhipitvā khādissāmī’’ti cintetvā ‘‘nikkhamatha, bhante, mā maṃ antokucchiyaṃ aparāparaṃ caṅkamanto bādhayitthā’’ti āha. Thero nikkhamitvā bahi aṭṭhāsi. Nāgarājā ‘‘ayaṃ so’’ti disvā nāsavātaṃ vissajji, thero catutthajjhānaṃ samāpajji, lomakūpampissa vāto cāletuṃ nāsakkhi. Avasesā bhikkhū kira ādito paṭṭhāya sabbapāṭihāriyāni kātuṃ sakkuṇeyyuṃ, imaṃ pana ṭhānaṃ patvā evaṃ khippanisantino hutvā samāpajjituṃ na sakkhissantīti nesaṃ bhagavā nāgarājadamanaṃ nānujāni.

Nāgarājā ‘‘ahaṃ imassa samaṇassa nāsavātena lomakūpampi cāletuṃ nāsakkhi, mahiddhiko so samaṇo’’ti cintesi. Thero attabhāvaṃ vijahitvā supaṇṇarūpaṃ abhinimminitvā supaṇṇavātaṃ dassento nāgarājānaṃ anubandhi. Nāgarājā taṃ attabhāvaṃ vijahitvā māṇavakavaṇṇaṃ abhinimminitvā ‘‘bhante, tumhākaṃ saraṇaṃ gacchāmī’’ti vadanto therassa pāde vandi. Thero ‘‘satthā, nanda, āgato, ehi gamissāmā’’ti nāgarājānaṃ dametvā nibbisaṃ katvā gahetvā bhagavato santikaṃ agamāsi. Nāgarājā bhagavantaṃ vanditvā ‘‘bhante, tumhākaṃ saraṇaṃ gacchāmī’’ti āha. Bhagavā ‘‘sukhī hohi, nāgarājā’’ti vatvā bhikkhusaṅghaparivuto anāthapiṇḍikassa nivesanaṃ agamāsi.

Anāthapiṇḍiko ‘‘kiṃ, bhante, atidivā āgatatthā’’ti āha. ‘‘Moggallānassa ca nandopanandassa ca saṅgāmo ahosī’’ti. ‘‘Kassa pana, bhante, jayo, kassa parājayo’’ti? ‘‘Moggallānassa jayo, nandassa parājayo’’ti. Anāthapiṇḍiko ‘‘adhivāsetu me, bhante, bhagavā sattāhaṃ ekapaṭipāṭiyā bhattaṃ sattāhaṃ therassa sakkāraṃ karissāmī’’ti vatvā sattāhaṃ buddhappamukhānaṃ pañcannaṃ bhikkhusatānaṃ mahāsakkāraṃ akāsi. Tena vuttaṃ – ‘‘nandopanandadamanena dīpetabbo’’ti.

Ekasmiñhi samaye pubbārāme visākhāya mahāupāsikāya kāritasahassagabbhapaṭimaṇḍite pāsāde bhagavati viharante…pe… saṃvejesi ca devatāti. Tena vuttaṃ –

‘‘Dharaṇimpi sugambhīraṃ, bahalaṃ duppadhaṃsiyaṃ;

Vāmaṅguṭṭhena khobheyyaṃ, iddhiyā pāramiṃ gato’’ti.

Tattha iddhiyā pāramiṃ gatoti vikubbaniddhiādiiddhiyā pariyosānaṃ gato patto.

395.Asmimānanti ahamasmi paññāsīlasamādhisampannotiādi asmimānaṃ na passāmi na akkhāmīti attho. Tadeva dīpento māno mayhaṃ na vijjatīti āha. Sāmaṇere upādāyāti sāmaṇere ādiṃ katvā sakale bhikkhusaṅghe garucittaṃ gāravacittaṃ ādarabahumānaṃ ahaṃ karomīti attho.

396.Aparimeyye ito kappeti ito amhākaṃ uppannakappato antarakappādīhi aparimeyye ekaasaṅkhyeyyassa upari satasahassakappamatthaketi attho. Yaṃ kammamabhinīharinti aggasāvakabhāvassa padaṃ puññasampattiṃ pūresiṃ. Tāhaṃ bhūmimanuppattoti ahaṃ taṃ sāvakabhūmiṃ anuppatto āsavakkhayasaṅkhātaṃ nibbānaṃ patto asmi amhīti attho.

397. Atthapaṭisambhidādayo catasso paṭisambhidā sotāpattimaggādayo aṭṭha vimokkhā iddhividhādayo cha abhiññāyo me mayā sacchikatā paccakkhaṃ katā. Buddhassa bhagavato ovādānusāsanīsaṅkhātaṃ sāsanaṃ mayā kataṃ sīlapaṭipattinipphādanavasena pariyosāpitanti attho.

Itthanti iminā pakārena heṭṭhā vuttakkamena. Evaṃ so ekasseva anomadassībuddhassa santike dvikkhattuṃ byākaraṇaṃ labhi. Kathaṃ? Heṭṭhā vuttanayena seṭṭhi hutvā tassa bhagavato santike laddhabyākaraṇo tato cuto sāmuddike nāgabhavane nibbatto tasseva bhagavato santike dīghāyukabhāvena upahāraṃ katvā nimantetvā bhojetvā mahāpūjaṃ akāsi. Tadāpi bhagavā byākaraṇaṃ kathesi. Sudanti padapūraṇe nipāto. Āyasmāti piyavacanaṃ garugāravādhivacanaṃ. Mahāmoggallānatthero imā apadānagāthāyo abhāsittha kathesi. Itīti parisamāpanatthe nipāto.

Mahāmoggallānattheraapadānavaṇṇanā samattā.

3-3. Mahākassapattheraapadānavaṇṇanā

Padumuttarassabhagavatotyādikaṃ āyasmato mahākassapattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññasambhārāni upacinanto padumuttarabhagavato kāle haṃsavatīnagare vedeho nāma asītikoṭivibhavo kuṭumbiko ahosi. So buddhamāmako, dhammamāmako, saṅghamāmako, upāsako hutvā viharanto ekasmiṃ uposathadivase pātova subhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya gandhapupphādīni gahetvā vihāraṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ nisīdi.

Tasmiñca khaṇe satthā mahānisabhattheraṃ nāma tatiyasāvakaṃ ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ yadidaṃ nisabho’’ti etadagge ṭhapesi. Upāsako taṃ sutvā pasanno dhammakathāvasāne mahājane uṭṭhāya gate satthāraṃ vanditvā ‘‘sve, bhante, mayhaṃ bhikkhaṃ adhivāsethā’’ti nimantesi. ‘‘Mahā kho, upāsaka, bhikkhusaṅgho’’ti. ‘‘Kittako, bhante’’ti? ‘‘Aṭṭhasaṭṭhibhikkhusatasahassa’’nti. ‘‘Bhante, ekaṃ sāmaṇerampi vihāre asesetvā mayhaṃ bhikkhaṃ gaṇhathā’’ti. Satthā adhivāsesi. Upāsako satthu adhivāsanaṃ ñatvā gehaṃ gantvā mahādānaṃ sajjetvā punadivase satthu kālaṃ ārocāpesi. Satthā pattacīvaramādāya bhikkhusaṅghaparivuto upāsakassa gharaṃ gantvā paññattāsane nisinno dakkhiṇodakāvasāne yāguādīni sampaṭicchanto bhattavissaggaṃ akāsi. Upāsakopi satthu santike nisīdi.

Tasmiṃ antare mahānisabhatthero piṇḍāya caranto tameva vīthiṃ paṭipajji. Upāsako disvā uṭṭhāya gantvā theraṃ vanditvā ‘‘pattaṃ, bhante, dethā’’ti āha. Thero pattaṃ adāsi. ‘‘Bhante, idheva pavisatha, satthāpi gehe nisinno’’ti. ‘‘Na vaṭṭissati, upāsakā’’ti. So therassa pattaṃ gahetvā piṇḍapātassa pūretvā adāsi. Tato theraṃ anugantvā nivatto satthu santike nisīditvā evamāha – ‘‘mahānisabhatthero, bhante, ‘satthāpi gehe nisinno’ti vuttepi pavisituṃ na icchi. Atthi nu kho etassa tumhākaṃ guṇehi atirekaguṇo’’ti? Buddhānañca vaṇṇamaccheraṃ nāma natthi, tasmā satthā evamāha – ‘‘upāsaka, mayaṃ bhikkhaṃ āgamayamānā gehe nisīdāma, so bhikkhu na evaṃ nisīditvā bhikkhaṃ udikkhati. Mayaṃ gāmantasenāsane vasāma, so araññeyeva vasati. Mayaṃ channe vasāma, so abbhokāseyeva vasatī’’ti bhagavā ‘‘ayañca ayañcetassa guṇo’’ti mahāsamuddaṃ pūrayamāno viya tassa guṇaṃ kathesi.

Upāsakopi pakatiyā jalamānadīpo telena āsitto viya suṭṭhutaraṃ pasanno hutvā cintesi – ‘‘kiṃ mayhaṃ aññāya sampattiyā, yaṃnūnāhaṃ anāgate ekassa buddhassa santike dhutavādānaṃ aggabhāvatthāya patthanaṃ karissāmī’’ti. So punapi satthāraṃ nimantetvā teneva niyāmena satta divase mahādānaṃ datvā sattame divase buddhappamukhassa mahābhikkhusaṅghassa ticīvarāni datvā satthu pādamūle nipajjitvā evamāha – ‘‘yaṃ me, bhante, satta divase dānaṃ dentassa mettaṃ kāyakammaṃ mettaṃ vacīkammaṃ mettaṃ manokammaṃ paccupaṭṭhitaṃ, imināhaṃ na aññaṃ devasampattiṃ vā sakkamārabrahmasampattiṃ vā patthemi, idaṃ pana me kammaṃ anāgate ekassa buddhassa santike mahānisabhattherena pattaṭṭhānantaraṃ pāpuṇanatthāya terasadhutaṅgadharānaṃ aggabhāvassa adhikāro hotū’’ti. Satthā ‘‘mahantaṃ ṭhānaṃ iminā patthitaṃ, samijjhissati nu kho, no’’ti olokento samijjhanabhāvaṃ disvā āha – ‘‘manāpaṃ te ṭhānaṃ patthitaṃ, anāgate satasahassakappāvasāne gotamo nāma buddho uppajjissati, tassa tvaṃ tatiyasāvako mahākassapatthero nāma bhavissasī’’ti byākāsi. Taṃ sutvā upāsako ‘‘buddhānaṃ dve kathā nāma natthī’’ti punadivase pattabbaṃ viya taṃ sampattiṃ amaññittha. So yāvatāyukaṃ dānaṃ datvā sīlaṃ samādāya rakkhitvā nānappakāraṃ puññakammaṃ katvā kālaṃkatvā sagge nibbatti.

Tato paṭṭhāya devamanussesu sampattiṃ anubhavanto ito ekanavutikappe vipassisammāsambuddhe bandhumatīnagaraṃ upanissāya kheme migadāye viharante devalokā cavitvā aññatarasmiṃ parijiṇṇabrāhmaṇakule nibbatti. Tasmiñca kāle vipassī bhagavā sattame saṃvacchare dhammaṃ kathesi, mahantaṃ kolāhalaṃ ahosi. Sakalajambudīpe devatā ‘‘satthā dhammaṃ kathessatī’’ti ārocesuṃ. Brāhmaṇo taṃ sāsanaṃ assosi. Tassa nivāsanasāṭako ekoyeva, tathā brāhmaṇiyā. Pārupanaṃ pana dvinnampi ekameva. So sakalanagare ‘‘ekasāṭakabrāhmaṇo’’ti paññāyi . So brāhmaṇo kenacideva kiccena brāhmaṇānaṃ sannipāte sati brāhmaṇiṃ gehe ṭhapetvā sayaṃ taṃ vatthaṃ pārupitvā gacchati, brāhmaṇīnaṃ sannipāte sati sayaṃ gehe acchati, brāhmaṇī taṃ vatthaṃ pārupitvā gacchati. Tasmiṃ pana divase so brāhmaṇiṃ āha – ‘‘bhoti, kiṃ tvaṃ rattiṃ dhammaṃ suṇissasi, udāhu divā’’ti? ‘‘Sāmi, ahaṃ mātugāmo bhīrukajātikā rattiṃ sotuṃ na sakkomi, divā sossāmī’’ti taṃ brāhmaṇaṃ gehe ṭhapetvā taṃ vatthaṃ pārupitvā upāsikāhi saddhiṃ vihāraṃ gantvā satthāraṃ vanditvā ekamantaṃ nisinnā dhammaṃ sutvā upāsikāhi saddhiṃ agamāsi. Atha brāhmaṇo taṃ gehe ṭhapetvā taṃ vatthaṃ pārupitvā vihāraṃ gato.

Tasmiñca samaye satthā parisamajjhe alaṅkatadhammāsane nisinno cittabījaniṃ gahetvā ākāsagaṅgaṃ otārento viya sineruṃ manthaṃ katvā sāgaraṃ nimmanthento viya ca dhammakathaṃ kathesi. Brāhmaṇassa parisapariyantena nisinnassa dhammaṃ suṇantassa paṭhamayāmeyeva sakalasarīraṃ pūrayamānā pañcavaṇṇā pīti uppajji. So pārutavatthaṃ saṅgharitvā ‘‘dasabalassa dassāmī’’ti cintesi. Athassa ādīnavasahassaṃ dassayamānaṃ maccheraṃ uppajji. So ‘‘brāhmaṇiyā tuyhañca ekameva vatthaṃ, aññaṃ kiñci pārupanaṃ nāma natthi, apārupitvā bahi vicarituṃ na sakkomī’’ti sabbathāpi adātukāmo ahosi. Athassa nikkhante paṭhame majjhimayāmeti tatheva pīti uppajji. So tatheva cintetvā tatheva adātukāmo ahosi. Athassa majjhime yāme nikkhante pacchimayāmepi tatheva pīti uppajji. Tadā so maccheraṃ jinitvā vatthaṃ saṅgharitvā satthu pādamūle ṭhapesi. Tato vāmahatthaṃ ābhujitvā dakkhiṇena hatthena apphoṭetvā ‘‘jitaṃ me, jitaṃ me’’ti tikkhattuṃ nadi.

Tasmiṃ samaye bandhumā rājā dhammāsanassa pacchato antosāṇiyaṃ nisinno dhammaṃ suṇāti. Rañño ca nāma ‘‘jitaṃ me’’ti saddo amanāpo hoti. Rājā purisaṃ āṇāpesi ‘‘gaccha, bhaṇe, etaṃ puccha – ‘kiṃ so vadatī’’’ti? Brāhmaṇo tenāgantvā pucchito ‘‘avasesā hatthiyānādīni āruyha asicammādīni gahetvā parasenaṃ jinanti, na taṃ acchariyaṃ. Ahaṃ pana pacchato āgacchantassa kūṭagoṇassa muggarena sīsaṃ bhinditvā taṃ palāpento viya maccheracittaṃ jinitvā pārutavatthaṃ dasabalassa adāsiṃ, taṃ me jitaṃ maccheraṃ acchariya’’nti āha. So āgantvā taṃ pavattiṃ rañño ārocesi. Rājā ‘‘amhe, bhaṇe, dasabalassa anurūpaṃ na jānāma, brāhmaṇo jānātī’’ti tassa pasīditvā vatthayugaṃ pesesi. Taṃ disvā brāhmaṇo cintesi – ‘‘rājā mayhaṃ tuṇhī nisinnassa paṭhamaṃ kiñci adatvā satthu guṇe kathentassa adāsi, satthu guṇe paṭicca idaṃ uppannaṃ, satthuyeva anucchavika’’nti tampi vatthayugaṃ dasabalassa adāsi. Rājā ‘‘kiṃ brāhmaṇena kata’’nti pucchitvā ‘‘tampi tena vatthayugaṃ tathāgatasseva dinna’’nti sutvā aññānipi dve vatthayugāni pesesi, so tānipi satthu adāsi. Puna rājā ‘aññānipi cattārī’ti evaṃ vatvā yāva evaṃ dvattiṃsa vatthayugāni pesesi. Atha brāhmaṇo ‘‘idaṃ vaḍḍhetvā vaḍḍhetvā gahaṇaṃ viya hotī’’ti attano atthāya ekaṃ, brāhmaṇiyā ekanti dve vatthayugāni gahetvā, tiṃsa yugāni tathāgatasseva adāsi. Tato paṭṭhāya ca so satthu vissāsiko jāto.

Atha taṃ rājā ekadivasaṃ sītasamaye satthu santike dhammaṃ suṇantaṃ disvā satasahassagghanakaṃ attano pārutaṃ rattakambalaṃ datvā āha – ‘‘ito paṭṭhāya imaṃ pārupitvā dhammaṃ suṇāhī’’ti. So ‘‘kiṃ me iminā kambalena imasmiṃ pūtikāye upanītenā’’ti cintetvā antogandhakuṭiyaṃ tathāgatassa mañcassa upari vitānaṃ katvā agamāsi. Athekadivasaṃ rājā pātova vihāraṃ gantvā antogandhakuṭiyaṃ satthu santike nisīdi. Tasmiṃ khaṇe chabbaṇṇā buddharasmiyo kambale paṭihaññanti, kambalo ativiya virocittha. Rājā ullokento sañjānitvā āha – ‘‘amhākaṃ, bhante, esa kambalo, amhehi ekasāṭakabrāhmaṇassa dinno’’ti. ‘‘Tumhehi, mahārāja, brāhmaṇo pūjito, brāhmaṇena mayaṃ pūjitā’’ti. Rājā ‘‘brāhmaṇo yuttaṃ aññāsi, na maya’’nti pasīditvā yaṃ manussānaṃ upakārabhūtaṃ, taṃ sabbaṃ aṭṭhaṭṭhakaṃ katvā sabbaṭṭhakaṃ nāma dānaṃ datvā purohitaṭṭhāne ṭhapesi. Sopi ‘‘aṭṭhaṭṭhakaṃ nāma catusaṭṭhi hotī’’ti catusaṭṭhisalākabhattāni upaṭṭhapetvā yāvajīvaṃ dānaṃ datvā sīlaṃ rakkhitvā tato cuto sagge nibbatti.

Puna tato cuto imasmiṃ kappe bhagavato koṇāgamanassa bhagavato kassapassa cāti dvinnaṃ antare bārāṇasiyaṃ kuṭumbiyakule nibbatto. So vaḍḍhimanvāya gharāvāsaṃ vasanto ekadivasaṃ araññe jaṅghavihāraṃ vicarati. Tasmiñca samaye paccekabuddho nadītīre cīvarakammaṃ karonto anuvāte appahonte saṅgharitvā ṭhapetumāraddho. So taṃ disvā ‘‘kasmā, bhante, saṅgharitvā ṭhapethā’’ti āha. ‘‘Anuvāto nappahotī’’ti. ‘‘Iminā, bhante, karothā’’ti uttarisāṭakaṃ datvā ‘‘nibbattanibbattaṭṭhāne me kāci hāni mā hotū’’ti patthanaṃ akāsi.

Gharepissa bhaginiyā saddhiṃ bhariyāya kalahaṃ karontiyā paccekabuddho piṇḍāya pāvisi. Athassa bhaginī paccekabuddhassa piṇḍapātaṃ datvā tassa bhariyaṃ sandhāya – ‘‘evarūpaṃ bālaṃ yojanasate parivajjeyya’’nti patthanaṃ ṭhapesi. Sā gehaṅgaṇe ṭhitā sutvā ‘‘imāya dinnabhattaṃ esa mā bhuñjatū’’ti pattaṃ gahetvā bhattaṃ chaḍḍetvā kalalassa pūretvā adāsi. Itarā disvā ‘‘bāle, maṃ tāva akkosa vā pahara vā, evarūpassa pana dve asaṅkhyeyyāni pūritapāramissa paccekabuddhassa pattato bhattaṃ chaḍḍetvā kalalaṃ dātuṃ na yutta’’nti āha. Athassa bhariyāya paṭisaṅkhānaṃ uppajji. Sā ‘‘tiṭṭhatha, bhante’’ti kalalaṃ chaḍḍetvā pattaṃ dhovitvā gandhacuṇṇena ubbaṭṭetvā paṇītabhattassa catumadhurassa ca pūretvā upari āsittena padumagabbhavaṇṇena sappinā vijjotamānaṃ pattaṃ paccekabuddhassa hatthe ṭhapetvā ‘‘yathā ayaṃ piṇḍapāto obhāsajāto, evaṃ obhāsajātaṃ me sarīraṃ hotū’’ti patthanaṃ akāsi. Paccekabuddho anumoditvā ākāsaṃ pakkhandi. Tepi dve jāyampatikā yāvatāyukaṃ ṭhatvā tato cutā sagge nibbattiṃsu. Puna tato cavitvā upāsako kassapasammāsambuddhakāle bārāṇasiyaṃ asītikoṭivibhavasampanne kule nibbatti, itarāpi tādisasseva seṭṭhino dhītā hutvā nibbatti, tassa vayappattassa tameva seṭṭhidhītaraṃ ānayiṃsu. Tassā pubbe aniṭṭhavipākassa pāpakammassa ānubhāvena patikulaṃ paviṭṭhamattāya ummārantarato paṭṭhāya sakalaṃ gehaṃ ugghāṭitavaccakūpo viya duggandhaṃ jātaṃ. Kumāro ‘‘kassāyaṃ gandho’’ti pucchitvā ‘‘seṭṭhikaññāyā’’ti sutvā ‘‘nīharatha na’’nti tassāyeva kulagharaṃ pesesi. Sā teneva nīhārena sattasu ṭhānesu paṭinivatti.

Tena samayena kassapadasabalo parinibbāyi. Tassa satasahasagghanikāhi suvaṇṇiṭṭhakāhi yojanubbedhaṃ cetiyaṃ ārabhiṃsu. Tasmiṃ cetiye kariyamāne sā seṭṭhidhītā cintesi – ‘‘ahaṃ sattasu ṭhānesu paṭinivattā, kiṃ me jīvitenā’’ti attano ābharaṇabhaṇḍaṃ bhañjāpetvā suvaṇṇiṭṭhakaṃ kāresi ratanāyataṃ vidatthivitthiṇṇaṃ caturaṅgulubbedhaṃ. Tato haritālamanosilāpiṇḍaṃ gahetvā aṭṭha uppalapupphahatthake ādāya cetiyakaraṇaṭṭhānaṃ gatā. Tasmiñca khaṇe ekā iṭṭhakāpanti parikkhipitvā āgacchamānā ghaṭaniṭṭhakāya ūnā hoti. Seṭṭhidhītā vaḍḍhakiṃ āha ‘‘imaṃ me iṭṭhakaṃ ettha ṭhapethā’’ti. ‘‘Amma bhaddake, kāle āgatāsi, sayameva ṭhapehī’’ti. Sā āruyha telena haritālamanosilāpiṇḍaṃ yojetvā tena bandhanena iṭṭhakaṃ patiṭṭhapetvā upari aṭṭhahi uppalapupphahatthakehi pūjaṃ katvā vanditvā ‘‘nibbattanibbattaṭṭhāne me kāyato candanagandho vāyatu, mukhato uppalagandho’’ti patthanaṃ katvā cetiyaṃ vanditvā padakkhiṇaṃ katvā gehaṃ agamāsi.

Tasmiṃyeva khaṇe sā yassa seṭṭhiputtassa paṭhamaṃ gehaṃ nītā, tassa taṃ ārabbha sati udapādi. Nagarepi nakkhattaṃ saṅghuṭṭhaṃ hoti. So upaṭṭhāke āha ‘‘idha ānītā seṭṭhidhītā kuhi’’nti? ‘‘Kulagehe, sāmī’’ti. ‘‘Ānetha naṃ, nakkhattaṃ kīḷissāmī’’ti. Te gantvā taṃ vanditvā ṭhitā. ‘‘Kiṃ, tātā, āgatatthā’’ti tāya puṭṭhā tassā taṃ pavattiṃ ācikkhiṃsu. ‘‘Tātā, mayā ābharaṇabhaṇḍehi cetiyaṃ pūjitaṃ, ābharaṇaṃ me natthī’’ti. Te gantvā seṭṭhiputtassa ārocesuṃ. ‘‘Ānetha naṃ, piḷandhanaṃ labhissatī’’ti. Te taṃ ānayiṃsu. Tassā saha gehapavesanena sakalagehaṃ candanagandho ceva uppalagandho ca vāyi. Seṭṭhiputto taṃ pucchi – ‘‘bhadde, tava sarīrato paṭhamaṃ duggandho vāyi, idāni pana te sarīrato candanagandho, mukhato uppalagandho vāyati, kimeta’’nti? Sā ādito paṭṭhāya attanā katakammaṃ ārocesi. Seṭṭhiputto ‘‘niyyānikaṃ vata buddhasāsana’’nti pasīditvā yojanikaṃ suvaṇṇacetiyaṃ kambalakañcukena paṭicchādetvā tattha tattha rathacakkapamāṇehi suvaṇṇapadumehi alaṅkari. Tesaṃ dvādasahatthā olambakā honti.

So tattha yāvatāyukaṃ ṭhatvā tato cuto sagge nibbattitvā, puna tato cavitvā bārāṇasito yojanamatte ṭhāne aññatarasmiṃ amaccakule nibbatti. Bhariyā panassa devalokato cavitvā rājakule jeṭṭharājadhītā hutvā nibbatti. Tesu vayappattesu kumārassa vasanagāme nakkhattaṃ saṅghuṭṭhaṃ. So mātaraṃ āha – ‘‘amma, sāṭakaṃ me dehi, nakkhattaṃ kīḷissāmī’’ti. Sā dhotavatthaṃ nīharitvā adāsi. ‘‘Amma, thūlamida’’nti āha. Sā aññaṃ nīharitvā adāsi. So tampi paṭikkhipi. Atha naṃ mātā āha – ‘‘tāta, yādise gehe mayaṃ jātā, natthi no ito sukhumatarassa paṭilābhāya puñña’’nti. ‘‘Tena hi labhanaṭṭhānaṃ gacchāmi, ammā’’ti. ‘‘Putta, ahaṃ ajjeva tuyhaṃ bārāṇasinagararajjapaṭilābhaṃ icchāmī’’ti. So mātaraṃ vanditvā ‘‘gacchāmi, ammā’’ti. ‘‘Gaccha, tātā’’ti. So pana puññaniyāmena nikkhamitvā bārāṇasiṃ gantvā uyyāne maṅgalasilāpaṭṭe sasīsaṃ pārupitvā nipajji. So ca bārāṇasirañño kālaṅkatassa sattamo divaso hoti.

Amaccā rañño sarīrakiccaṃ katvā rājaṅgaṇe nisīditvā mantayiṃsu – ‘‘rañño ekā dhītāva atthi, putto natthi, arājakaṃ rajjaṃ nassissati, ko rājā bhavituṃ arahatī’’ti? ‘‘Tvaṃ hohi, tvaṃ hohī’’ti. Purohito āha – ‘‘bahuṃ oloketuṃ na vaṭṭati, phussarathaṃ vissajjessāmā’’ti. Te kumudavaṇṇe cattāro sindhave yojetvā pañcavidharājakakudhabhaṇḍaṃ setacchattañca tasmiṃ ṭhapetvā rathaṃ vissajjetvā pacchato tūriyāni paggaṇhāpesuṃ. Ratho pācīnadvārena nikkhamitvā uyyānābhimukho agamāsi. ‘‘Paricayena uyyānābhimukho gacchati, nivattemā’’ti keci āhaṃsu. Purohito ‘‘mā nivattayitthā’’ti āha. Ratho gantvā kumāraṃ padakkhiṇaṃ katvā āruhanasajjo hutvā aṭṭhāsi. Purohito pārupanakaṇṇaṃ apanetvā pādatalāni olokento ‘‘tiṭṭhatu ayaṃ dīpo, dvisahassaparittadīpavāresu catūsu mahādīpesu esa rajjaṃ kāretuṃ yutto’’ti vatvā ‘‘tūriyāni paggaṇhathā’’ti tikkhattuṃ tūriyāni paggaṇhāpeti.

Atha kumāro mukhaṃ vivaritvā olokento ‘‘kena kammena āgatatthā’’ti āha. ‘‘Deva, tumhākaṃ rajjaṃ pāpuṇātī’’ti. ‘‘Rājā vo kaha’’nti? ‘‘Devattaṃ gato, sāmī’’ti. ‘‘Kati divasā atikkantā’’ti ? ‘‘Ajja sattamo divaso’’ti. ‘‘Putto vā dhītā vā natthī’’ti ? ‘‘Dhītā atthi, deva, putto natthī’’ti. ‘‘Tena hi karissāmi rajja’’nti. Te tāvadeva abhisekamaṇḍapaṃ kāretvā rājadhītaraṃ sabbālaṅkārehi alaṅkaritvā uyyānaṃ ānetvā kumārassa abhisekaṃ akaṃsu. Athassa katābhisekassa satasahassagghanakaṃ vatthaṃ upanayiṃsu. So ‘‘kimidaṃ, tātā’’ti āha. ‘‘Nivāsanavatthaṃ, devā’’ti. ‘‘Nanu, tātā, thūla’’nti? ‘‘Manussaparibhogavatthesu ito mudutaraṃ natthi, devā’’ti. ‘‘Tumhākaṃ rājā evarūpaṃ nivāsesī’’ti? ‘‘Āma, devā’’ti. ‘‘Na maññe puññavā tumhākaṃ rājā’’ti ‘‘suvaṇṇabhiṅgāraṃ āharatha, labhissāmi vattha’’nti suvaṇṇabhiṅgāraṃ āharāpetvā uṭṭhāya hatthe dhovitvā mukhaṃ vikkhāletvā hatthena udakaṃ gahetvā puratthimadisāyaṃ abbhukkiri. Ghanapathaviṃ bhinditvā aṭṭha kapparukkhā uṭṭhahiṃsu. Puna udakaṃ gahetvā dakkhiṇapacchimauttaradisāyanti evaṃ catūsu disāsu abbhukkiri. Sabbadisāsu aṭṭhaaṭṭhakaṃ katvā dvattiṃsa kapparukkhā uṭṭhahiṃsu. So ekaṃ dibbadussaṃ nivāsetvā ekaṃ pārupitvā ‘‘nandarañño vijite suttakantikā itthiyo ‘mā suttaṃ kantiṃsū’ti evaṃ bheriṃ carāpethā’’ti vatvā chattaṃ ussāpetvā alaṅkatapaṭiyatto hatthikkhandhavaragato nagaraṃ pavisitvā pāsādaṃ abhiruyha mahāsampattiṃ anubhavi.

Evaṃ gacchante kāle devī rañño sampattiṃ disvā ‘‘aho vata tapassī’’ti kāruññākāraṃ dassesi. ‘‘Kimidaṃ, devī’’ti puṭṭhā ‘‘atimahatī, deva, te sampatti, atīte buddhānaṃ saddahitvā katakalyāṇassa phalaṃ, idāni anāgatassa paccayaṃ puññaṃ na karothā’’ti āha. Kassa dassāma, sīlavanto natthīti. ‘‘Asuñño, deva, jambudīpo arahantehi; tumhe, deva, dānaṃ sajjetha, ahaṃ arahante lacchāmī’’ti āha. Punadivase rājā pācīnadvāre dānaṃ sajjāpesi. Devī pātova uposathaṅgāni adhiṭṭhāya uparipāsāde puratthābhimukhā urena nipajjitvā ‘‘sace etissāya disāya arahanto atthi, sve āgantvā amhākaṃ bhikkhaṃ gaṇhantū’’ti āha. Tassaṃ disāyaṃ arahanto nāhesuṃ, taṃ sakkāraṃ kapaṇayācakānaṃ adaṃsu.

Punadivase dakkhiṇadvāre sajjetvā tatheva dakkhiṇeyyaṃ nālattha, punadivasepi pacchimadvāre tatheva. Uttaradvāre sajjitadivasena pana deviyā tatheva nimantentiyā himavante vasantānaṃ padumavatiyā puttānaṃ pañcasatānaṃ paccekabuddhānaṃ jeṭṭhako mahāpadumapaccekabuddho bhātike āmantesi – ‘‘mārisā, nandarājā tumhe nimanteti, adhivāsetha tassā’’ti. Te adhivāsetvā punadivase anotattadahe mukhaṃ dhovitvā ākāsenāgantvā uttaradvāre otariṃsu. Manussā disvā gantvā ‘‘pañcasatā, deva, paccekabuddhā āgatā’’ti rañño ārocesuṃ. Rājā saddhiṃ deviyā gantvā vanditvā paccekabuddhe pāsādaṃ āropetvā tatra nesaṃ dānaṃ datvā bhattakiccāvasāne rājā saṅghattherassa, devī saṅghanavakassa pādamūle nipatitvā ‘‘ayyā, bhante, paccayehi na kilamissanti, mayañca puññena na parihāyissāmī, amhākaṃ yāvajīvaṃ idha nivāsāya paṭiññaṃ dethā’’ti paṭiññaṃ kāretvā uyyāne pañca paṇṇasālāsatāni, pañca caṅkamanasatānīti sabbākārena nivāsanaṭṭhānāni sampādetvā tattha vasāpesuṃ.

Evaṃ kāle gacchante rañño paccante kupite rājā ‘‘ahaṃ paccantaṃ vūpasametuṃ gacchāmi, tvaṃ paccekabuddhesu mā pamajjā’’ti deviṃ ovaditvā gato. Tasmiṃ anāgateyeva paccekabuddhānaṃ āyusaṅkhārā khīṇā. Mahāpadumapaccekabuddho tiyāmarattiṃ jhānakīḷaṃ kīḷitvā aruṇuggamanasamaye ālambanaphalakaṃ ālambitvā ṭhitakova anupādisesāya nibbānadhātuyā parinibbāyi. Etenupāyena sesāpīti sabbeva parinibbutā. Punadivase devī paccekabuddhānaṃ nisīdanaṭṭhānāni sajjetvā pupphāni vikiritvā dhūpaṃ vāsetvā tesaṃ āgamanaṃ olokentī nisinnā āgamanaṃ adisvā purise pesesi – ‘‘gacchatha, tātā, jānātha kiṃ ayyānaṃ aphāsuka’’nti? Te gantvā mahāpadumassa paṇṇasālāya dvāraṃ vivaritvā tattha taṃ apassantā caṅkamanaṃ gantvā ālambanaphalakaṃ nissāya ṭhitaṃ disvā vanditvā ‘‘kālo, bhante’’ti āhaṃsu. Parinibbutasarīraṃ kiṃ kathessati, te ‘‘niddāyati maññe’’ti vatvā piṭṭhipāde hatthena parāmasitvā pādānaṃ sītalatāya ceva thaddhatāya ca parinibbutabhāvaṃ ñatvā dutiyassa santikaṃ gantvā tatheva ñatvā puna tatiyassāti evaṃ sabbepi parinibbutabhāvaṃ ñatvā rājakulaṃ āgamiṃsu. ‘‘Kahaṃ, tātā, paccekabuddhā’’ti puṭṭhā ‘‘parinibbutā, devī’’ti āhaṃsu. Devī kandantī rodantī nikkhamitvā nāgarehi saddhiṃ tattha gantvā sādhukīḷitaṃ kāretvā paccekabuddhānaṃ sarīrakiccaṃ kāretvā dhātuyo gāhāpetvā cetiyaṃ patiṭṭhāpesi.

Rājā paccantaṃ vūpasametvā āgato paccuggamanaṃ āgataṃ deviṃ pucchi – ‘‘kiṃ, bhadde, tvaṃ paccekabuddhesu na pamajjasi, nirogā ca ayyā’’ti? ‘‘Parinibbutā, devā’’ti. Taṃ sutvā rājā cintesi – ‘‘evarūpānampi paṇḍitānaṃ maraṇaṃ uppajjati, amhākaṃ kuto mokkhā’’ti? So nagaraṃ apavisitvā uyyānameva gantvā jeṭṭhaputtaṃ pakkosāpetvā tassa rajjaṃ niyyātetvā sayaṃ samaṇapabbajjaṃ pabbaji. Devīpi ‘‘raññe pabbajite ahaṃ kiṃ karissāmī’’ti tatheva uyyāne pabbaji. Dvepi jhānaṃ bhāvetvā tato cutā brahmaloke nibbattiṃsu.

Tesu tattheva vasantesu amhākaṃ satthā loke uppajjitvā pavattitavaradhammacakko anupubbena rājagahaṃ pāpuṇi. Satthari tattha paṭivasante ayaṃ pippalimāṇavo magadharaṭṭhe mahātitthabrāhmaṇagāme kapilabrāhmaṇassa bhariyāya kucchimhi nibbatto. Ayaṃ bhaddakāpilānī maddaraṭṭhe sāgalanagare kosiyagottabrāhmaṇassa bhariyāya kucchimhi nibbattā. Tesaṃ anukkamena vaḍḍhamānānaṃ pippalimāṇavassa vīsatime, bhaddāya soḷasame vaye sampatte mātāpitaro puttaṃ oloketvā ‘‘tāta, tvaṃ vayappatto, kulavaṃsaṃ patiṭṭhapetuṃ yutto’’ti ativiya nippīḷiyiṃsu. Māṇavo āha – ‘‘mayhaṃ sotapathe evarūpaṃ kathaṃ mā kathayittha, ahaṃ yāva tumhe dharatha, tāva paṭijaggissāmi, tumhākaṃ accayena nikkhamitvā pabbajissāmī’’ti. Te katipāhaṃ atikkamitvā puna kathayiṃsu. Sopi puna paṭikkhipi. Tato paṭṭhāya mātā nirantaraṃ kathetiyeva.

Māṇavo ‘‘mātaraṃ saññāpessāmī’’ti rattasuvaṇṇassa nikkhasahassaṃ datvā suvaṇṇakārehi itthirūpakaṃ kāretvā tassa majjanaghaṭṭanādikammapariyosāne taṃ rattavatthaṃ nivāsetvā suvaṇṇasampannehi pupphehi ceva nānālaṅkārehi ca alaṅkārāpetvā ‘‘amma, evarūpaṃ ārammaṇaṃ labhanto gehe vasissāmi, alabhanto na vasissāmī’’ti. Paṇḍitā brāhmaṇī cintesi – ‘‘mayhaṃ putto puññavā dinnadāno katābhinīhāro pubbe puññāni karonto na ekakova akāsi, addhā etena saha katapuññā suvaṇṇarūpakapaṭibhāgā bhavissatī’’ti. Aṭṭha brāhmaṇe pakkosāpetvā sabbabhogehi santappetvā suvaṇṇarūpakaṃ rathe āropetvā ‘‘gacchatha, tātā, yattha amhehi jātigottabhogādisamānakule evarūpaṃ dārikaṃ passatha, tattha idameva suvaṇṇarūpakaṃ saccākāraṃ katvā dethā’’ti uyyojesi.

Te ‘‘amhākaṃ nāma etaṃ kamma’’nti nikkhamitvā ‘‘kattha labhissāma, maddaraṭṭhaṃ nāma itthāgāraṃ, maddaraṭṭhaṃ gamissāmā’’ti maddaraṭṭhe sāgalanagaraṃ agamaṃsu. Attha taṃ suvaṇṇarūpakaṃ nhānatitthe ṭhapetvā ekamantaṃ nisīdiṃsu. Atha bhaddāya dhātī bhaddaṃ nhāpetvā alaṅkaritvā sayaṃ nhāyituṃ udakatitthaṃ gantvā suvaṇṇarūpakaṃ disvā ‘‘kissāyaṃ avinītā idhāgantvā ṭhitā’’ti piṭṭhipasse paharitvā suvaṇṇarūpakaṃ ñatvā ‘‘ayyadhītā meti saññaṃ uppādesi, ayaṃ pana ayyadhītāya nivāsanapaṭiggahitāyapi asadisā’’ti āha. Atha naṃ te brāhmaṇā ‘‘evarūpā kira te sāmidhītā’’ti pucchiṃsu. Sā ‘‘imāya suvaṇṇapaṭimāya sataguṇena sahassaguṇena mayhaṃ ayyadhītā abhirūpatarā’’, tathā hi ‘‘appadīpepi dvādasahatthe gabbhe nisinnā sarīrobhāsena tamaṃ vidhamatī’’ti āha. ‘‘Tena hi tassā mātāpitūnaṃ santikaṃ gacchāmā’’ti suvaṇṇarūpakaṃ rathe āropetvā taṃ dhātiṃ anugantvā kosiyagottassa gharadvāre ṭhatvā āgamanaṃ ārocayiṃsu.

Brāhmaṇo paṭisanthāraṃ katvā ‘‘kuto āgatatthā’’ti pucchi. Te ‘‘magadharaṭṭhe mahātitthagāme kapilabrāhmaṇassa gharato iminā nāma kāraṇena āgatamhā’’ti āhaṃsu. ‘‘Sādhu, tātā, amhehi samajātigottavibhavo so brāhmaṇo, dassāma dārika’’nti paṇṇākāraṃ gaṇhi. Te kapilabrāhmaṇassa sāsanaṃ pahiṇiṃsu – ‘‘laddhā no bhaddā nāma dārikā, kattabbaṃ jānāthā’’ti. Taṃ sāsanaṃ sutvā pippalimāṇavassa ārocayiṃsu ‘‘laddhā dārikā’’ti. Pippalimāṇavo ‘‘ahaṃ ‘na labhissantī’ti cintesiṃ, ime ‘laddhā’ti pesenti, anatthiko hutvā paṇṇaṃ pesessāmī’’ti rahogato paṇṇaṃ likhi ‘‘bhaddā attano jātigottabhogānurūpaṃ patiṃ labhatu, ahaṃ nikkhamitvā pabbajissāmi, mā pacchā vippaṭisārinī ahosī’’ti. Bhaddāpi ‘‘asukassa kira maṃ dātukāmā’’ti sutvā rahogatā paṇṇaṃ likhi – ‘‘ayyaputto attano jātigottabhogānurūpaṃ dārikaṃ labhatu, ahaṃ pabbajissāmi, mā pacchā vippaṭisārī bhavāhī’’ti. Dvepi paṇṇāni antarāmagge samāgacchiṃsu. ‘‘Idaṃ kassa paṇṇa’’nti? ‘‘Pippalimāṇavena bhaddāya pahita’’nti. ‘‘Idaṃ kassā’’ti? ‘‘Bhaddāya pippalimāṇavassa pahita’’nti ca vutte te dvepi vācetvā ‘‘passatha dārakānaṃ kamma’’nti phāletvā araññe chaḍḍetvā aññaṃ taṃsamānaṃ paṇṇaṃ likhitvā ito etto ca pesesuṃ. Iti kumārassa kumārikāya ca sadisaṃ paṇṇaṃ lokassādarahitamevāti anicchamānānampi tesaṃ dvinnaṃ samāgamo ahosi.

Taṃdivasameva pippalimāṇavopi bhaddaṃ ekaṃ pupphadāmaṃ gaṇhāpesi. Bhaddāpi tāni sayanamajjhe ṭhapesi. Ubhopi bhuttasāyamāsā sayanaṃ āruhituṃ ārabhiṃsu. Tesu māṇavo dakkhiṇapassena sayanaṃ āruhi, bhaddā vāmapassena abhiruhitvā āha – ‘‘yassa passe pupphāni milāyanti, tassa rāgacittaṃ uppannanti vijānissāma, imaṃ pupphadāmaṃ na allīyitabba’’nti. Te pana aññamaññaṃ sarīrasamphassabhayena sakalarattiṃ niddaṃ anokkamantāva vītināmesuṃ. Divā pana hasitamattampi nākaṃsu. Te lokāmisena asaṃsaṭṭhā yāva mātāpitaro dharanti, tāva kuṭumbaṃ avicāretvā tesu kālaṅkatesu vicārayiṃsu. Mahatī māṇavassa sampatti. Ekadivasaṃ sarīraṃ ubbaṭṭetvā chaḍḍetabbaṃ suvaṇṇacuṇṇaṃ eva magadhanāḷiyā dvādasanāḷimattaṃ laddhuṃ vaṭṭati. Yantabaddhāni saṭṭhi mahātaḷākāni, kammanto dvādasayojaniko, anurādhapurappamāṇā cuddasagāmā, cuddasa hatthānīkāni, cuddasa assānīkāni, cuddasa rathānīkāni.

So ekadivasaṃ alaṅkataassaṃ āruyha mahājanaparivuto kammantaṭṭhānaṃ gantvā khettakoṭiyaṃ ṭhito naṅgalehi chinnaṭṭhānato kākādayo sakuṇe gaṇḍuppādādike pāṇake uddharitvā khādante disvā ‘‘tātā, ime kiṃ khādantī’’ti pucchi. ‘‘Gaṇḍuppāde, ayyā’’ti. ‘‘Etehi katapāpaṃ kassa hotī’’ti? ‘‘Tumhākaṃ, ayyā’’ti. So cintesi – ‘‘sace etehi katapāpaṃ mayhaṃ hoti, kiṃ me karissati sattaasītikoṭidhanaṃ, dvādasayojanakammanto kiṃ karissati, kiṃ yantabaddhāni taḷākāni, kiṃ cuddasa gāmāni, sabbametaṃ bhaddāya kāpilāniyā niyyātetvā nikkhamma pabbajissāmī’’ti.

Bhaddā kāpilānī tasmiṃ khaṇe antaravatthusmiṃ tayo tilakumbhe pattharitvā dhātīhi parivutā nisinnā kāke tilapāṇake khādamāne disvā ‘‘ammā, kiṃ ime khādantī’’ti pucchi. ‘‘Pāṇake, ayye’’ti. ‘‘Akusalaṃ kassa hotī’’ti? ‘‘Tumhākaṃ, ayye’’ti. Sā cintesi – ‘‘mayhaṃ catuhatthaṃ vatthaṃ nāḷikodanamattañca laddhuṃ vaṭṭati, yadi panetaṃ etehi kataṃ akusalaṃ mayhaṃ hoti, bhavasahassenapi vaṭṭato sīsaṃ ukkhipituṃ na sakkā, ayyaputte āgatamatteyeva sabbaṃ tassa niyyātetvā nikkhamma pabbajissāmī’’ti.

Māṇavo āgantvā nhatvā pāsādaṃ āruyha mahārahe pallaṅke nisīdi, athassa cakkavattino anucchavikabhojanaṃ upanayiṃsu. Dvepi bhuñjitvā parijane nikkhante rahogatā phāsukaṭṭhāne nisīdiṃsu. Tato māṇavo bhaddaṃ āha – ‘‘bhadde, imaṃ gharaṃ āgacchantī kittakaṃ dhanamāharasī’’ti? ‘‘Pañcapaṇṇāsa sakaṭasahassāni, ayyā’’ti. ‘‘Sabbaṃ taṃ, yā ca imasmiṃ ghare sattāsīti koṭiyo yantabaddhāni saṭṭhi taḷākānīti evamādibhedā sampatti atthi, taṃ sabbaṃ tuyheva niyyātemī’’ti. ‘‘Tumhe pana kuhiṃ gacchatha, ayyā’’ti? ‘‘Ahaṃ pabbajissāmī’’ti. ‘‘Ayya, ahampi tumhākaṃ āgamanaṃ olokayamānā nisinnā, ahampi pabbajissāmī’’ti. Tesaṃ ādittapaṇṇakuṭi viya tayo bhavā upaṭṭhahanti. Te ‘‘pabbajissāmā’’ti vatvā antarāpaṇato kāsāyarasapītāni cīvarāni mattikāpatte ca āharāpetvā aññamaññaṃ kese ohāretvā ‘‘ye loke arahanto atthi, te uddissa amhākaṃ pabbajjā’’ti pabbajitvā thavikāsu patte pakkhipitvā aṃse laggetvā pāsādato otariṃsu. Gehe dāsesu ca kammakāresu ca na koci sañjāni.

Atha ne brāhmaṇagāmato nikkhamitvā dāsagāmadvārena gacchante ākappakutavasena dāsagāmavāsino sañjāniṃsu. Te rodantā pādesu patitvā ‘‘kiṃ amhe anāthe karotha, ayyā’’ti āhaṃsu. ‘‘Mayaṃ, bhaṇe, ‘tayo bhavā ādittapaṇṇasālā viyā’ti pabbajimha, sace tumhesu ekekaṃ bhujissaṃ karoma, vassasatampi nappahoti. Tumheva tumhākaṃ sīsaṃ dhovitvā bhujissā hutvā jīvathā’’ti vatvā tesaṃ rodantānaṃyeva pakkamiṃsu.

Thero purato gacchanto nivattitvā olokento cintesi – ‘‘ayaṃ bhaddā kāpilānī sakalajambudīpagghanikā itthī mayhaṃ pacchato āgacchati, ṭhānaṃ kho panetaṃ vijjati, yaṃ kocideva evaṃ cinteyya ‘ime pabbajitāpi vinā bhavituṃ na sakkonti, ananucchavikaṃ karontī’ti. Evaṃ koci pāpakena manasā padūsetvā apāyapūrako bhaveyya, imaṃ pahāya mayā gantuṃ vaṭṭatī’’ti cittaṃ uppādetvā purato gacchanto dvedhāpathaṃ disvā tassa matthake aṭṭhāsi. Bhaddāpi āgantvā vanditvā aṭṭhāsi. Atha naṃ āha – ‘‘bhadde, tādisiṃ itthiṃ mama pacchato āgacchantiṃ disvā ‘ime pabbajitāpi vinā bhavituṃ na sakkontī’ti amhesu paduṭṭhacitto mahājano apāyapūrako bhaveyya. Imasmiṃ dvedhāpathe tvaṃ etaṃ gaṇha, ahaṃ ekena gamissāmī’’ti. ‘‘Āma, ayya, mātugāmo ‘pabbajitānaṃ palibodho, pabbajitāpi vinā na bhavantī’ti amhākaṃ dosaṃ dasseyyu’’nti tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu pañcapatiṭṭhitena vanditvā dasanakhasamodhānasamujjalaṃ añjaliṃ paggayha ‘‘satasahassakappapamāṇe addhāne kato mittasanthavo ajja bhijjati, tumheva dakkhiṇā nāma, tumhākaṃ dakkhiṇamaggo vaṭṭati, mayaṃ mātugāmā nāma vāmajātikā, amhākaṃ vāmamaggo vaṭṭatī’’ti vanditvā maggaṃ paṭipajji. Tesaṃ dvedhābhūtakāle ayaṃ mahāpathavī ‘‘ahaṃ cakkavāḷasinerupabbatādayo dhāretuṃ sakkontīpi tumhākaṃ guṇe dhāretuṃ na sakkomī’’ti vadantī viya viravamānā akampittha. Ākāse asanisaddo viya pavatti, cakkavāḷapabbato unnādi.

Sammāsambuddhopi veḷuvanamahāvihāre kuṭiyaṃ nisinno pathavīkampanasaddaṃ sutvā ‘‘kissa nu kho pathavī kampatī’’ti āvajjento ‘‘pippalimāṇavo ca bhaddā ca kāpilānī maṃ uddissa appameyyaṃ sampattiṃ pahāya pabbajitā, tesaṃ viyogaṭṭhāne ubhinnaṃ guṇabalena ayaṃ pathavīkampo jāto, mayāpi etesaṃ saṅgahaṃ kātuṃ vaṭṭatī’’ti gandhakuṭito nikkhamma sayameva pattacīvaramādāya asītimahātheresu kañci anāpucchā tigāvutamaggaṃ paccuggamanaṃ katvā rājagahassa ca nālandāya ca antare bahuputtanigrodhamūle pallaṅkaṃ ābhujitvā nisīdi. Nisinno pana aññatarapaṃsukūliko viya anisīditvā buddhavesaṃ gahetvā asītihatthā buddharaṃsiyo vissajjento nisīdi. Iti tasmiṃ khaṇe paṇṇacchattasakaṭacakkakūṭāgārādippamāṇā buddharaṃsiyo ito cito ca vippharantiyo vidhāvantiyo candasahassasūriyasahassauggamanakālaṃ viya kurumānā taṃ vanantaraṃ ekobhāsaṃ akaṃsu. Dvattiṃsamahāpurisalakkhaṇasiriyā samujjalatārāgaṇena viya gaganaṃ, supupphitakamalakuvalayena viya salilaṃ vanantaraṃ virocittha. Nigrodharukkhassa khandho pakatiyā seto hoti, pattāni nīlāni pakkāni rattāni. Tasmiṃ pana divase sabbo nigrodho suvaṇṇavaṇṇova ahosi.

Mahākassapatthero taṃ disvā ‘‘ayaṃ amhākaṃ satthā bhavissati, imaṃ ahaṃ uddissa pabbajito’’ti diṭṭhaṭṭhānato paṭṭhāya onato gantvā tīsu ṭhānesu vanditvā ‘‘satthā me, bhante, bhagavā, sāvakohamasmi, satthā me, bhante, bhagavā, sāvakohamasmī’’ti (saṃ. ni. 2.154) āha. Atha naṃ bhagavā āha – ‘‘kassapa, sace tvaṃ imaṃ nipaccakāraṃ mahāpathaviyā kareyyāsi, sāpi dhāretuṃ na sakkuṇeyya. Tathāgatassa pana evaṃ guṇamahantataṃ jānatā tayā kato nipaccakāro mayhaṃ lomampi cāletuṃ na sakkoti. Nisīda, kassapa, dāyajjaṃ te dassāmī’’ti. Athassa bhagavā tīhi ovādehi upasampadaṃ adāsi. Datvā ca bahuputtanigrodhamūlato nikkhamitvā theraṃ pacchāsamaṇaṃ katvā maggaṃ paṭipajji. Satthu sarīraṃ dvattiṃsamahāpurisalakkhaṇavicittaṃ, mahākassapassa sattamahāpurisalakkhaṇapaṭimaṇḍitaṃ, so kañcananāvāya pacchābaddho viya satthu padānupadikaṃ anugañchi. Satthā thokaṃ maggaṃ gantvā maggā okkamma aññatarasmiṃ rukkhamūle nisajjākāraṃ dassesi. Thero ‘‘satthā nisīditukāmo’’ti ñatvā attano paṭapilotikaṃ saṅghāṭiṃ catugguṇaṃ katvā paññapesi.

Satthā tattha nisīditvā hatthena cīvaraṃ parimajjanto ‘‘mudukā kho tyāyaṃ, kassapa, paṭapilotikā saṅghāṭī’’ti āha (saṃ. ni. 2.154). So ‘‘satthā me saṅghāṭiyā mudubhāvaṃ kathesi, pārupitukāmo bhavissatī’’ti ñatvā ‘‘pārupatu, bhante, bhagavā saṅghāṭi’’nti āha. ‘‘Kiṃ tvaṃ pārupissasi, kassapā’’ti? ‘‘Tumhākaṃ nivāsanaṃ labhanto pārupissāmi, bhante’’ti. ‘‘Kiṃ pana tvaṃ, kassapa, imaṃ paribhogajiṇṇaṃ paṃsukūlaṃ dhāretuṃ sakkhissasi, mayā hi imassa paṃsukūlassa gahitadivase udakapariyantaṃ katvā mahāpathavī kampi, imaṃ buddhaparibhogajiṇṇacīvaraṃ nāma na sakkā parittaguṇena dhāretuṃ, paṭibalenevidaṃ paṭipattipūraṇasamatthena jātipaṃsukūlikena dhāretuṃ vaṭṭatī’’ti vatvā therena saddhiṃ cīvaraṃ parivattesi.

Evaṃ cīvaraṃ parivattetvā therassa cīvaraṃ bhagavā pārupi, satthu cīvaraṃ thero. Tasmiṃ khaṇe acetanāpi ayaṃ mahāpathavī ‘‘dukkaraṃ, bhante, akattha, attano pārutacīvaraṃ sāvakena parivattitapubbaṃ nāma nāhosi, ahaṃ tumhākaṃ guṇaṃ dhāretuṃ na sakkomī’’ti vadantī viya udakapariyantaṃ katvā kampi. Theropi ‘‘laddhaṃ me buddhānaṃ paribhogacīvaraṃ, kiṃ me idāni uttari kattabba’’nti unnatiṃ akatvā satthu santikeyeva terasa dhutaguṇe samādāya sattadivasamattaṃ puthujjano ahosi. Aṭṭhame divase saha paṭisambhidāhi arahattaṃ pāpuṇi. Atha naṃ satthā ‘‘kassapo, bhikkhave, candūpamo kulāni upasaṅkamati, apakasseva kāyaṃ apakassa cittaṃ niccanavako kulesu appagabbho’’ti (saṃ. ni. 2.146) evamādinā pasaṃsitvā aparabhāge ariyagaṇamajjhe nisinno ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ yadidaṃ mahākassapo’’ti (a. ni. 1.188, 191) dhutavādānaṃ aggaṭṭhāne ṭhapesi.

398. Evaṃ bhagavatā etadaggaṭṭhāne ṭhapito āyasmā mahākassapo mahāsāvakabhāvaṃ patto attano pubbakammaṃ saritvā somanassavasenaṃ pubbacaritāpadānaṃ pakāsento padumuttarassa bhagavatotiādimāha. Tattha padumuttarassāti tassa kira bhagavato mātukucchito nikkhamanakālato paṭṭhāya pādānaṃ nikkhepanasamaye akkantakkantapāde satasahassapattā padumā pathaviṃ bhinditvā uṭṭhahiṃsu. Tasmāssa taṃ nāmaṃ ahosi. Sakalasattanikāyesu ekekena satasatapuññe kate tassa puññassa sataguṇapuññānaṃ katattā bhagavatoti attho. Lokajeṭṭhassa tādinoti sattalokassa padhānabhūtassa iṭṭhāniṭṭhesu akampiyabhāvaṃ pattattā tādino. Nibbute lokanāthamhīti sattalokassa paṭisaraṇabhūte bhagavati khandhaparinibbānena parinibbute, adassanaṃ gateti attho. Pūjaṃ kubbanti santhunoti sadevakassa lokassa sāsanato ‘‘satthā’’ti laddhanāmassa bhagavato sādhukīḷaṃ kīḷantā pūjaṃ karontīti sambandho.

399.Aggiṃcinantī janatāti janasamūhā āḷāhanatthāya aggiṃ cinantā rāsiṃ karontā āsamantato moditā santuṭṭhā pakārena moditā santuṭṭhā pūjaṃ karontīti sambandho. Tesusaṃvegajātesūti tesu janasamūhesu saṃvegappattesu utrāsaṃ labhantesu me mayhaṃ pīti hāso udapajjatha pātubhavīti attho.

400.Ñātimitte samānetvāti mama bandhusahāye samānetvā rāsiṃ katvā. Mahāvīro bhagavā parinibbuto adassanaṃ agamāsīti idaṃ vacanaṃ abraviṃ kathesinti sambandho. Handa pūjaṃ karomaseti handāti vossaggatthe nipāto, tena kāraṇena mayaṃ sabbe samāgatā pūjaṃ karomāti attho. Seti nipāto.

401.Sādhūti te paṭissutvāti te mama ñātimittā sādhu iti sundaraṃ bhaddakaṃ iti paṭisuṇitvā mama vacanaṃ sampaṭichitvā me mayhaṃ bhiyyo atirekaṃ hāsaṃ pītiṃ janiṃsu uppādesunti attho.

402. Tato attano katapuññasañcayaṃ dassento buddhasmiṃ lokanāthamhītiādimāha. Satahatthaṃ uggataṃ ubbiddhaṃ diyaḍḍhahatthasataṃ vitthataṃ, vimānaṃ nabhasi ākāse uggataṃ agghiyaṃ, sukataṃ sundarākārena kataṃ, katvā kāretvā ca puññasañcayaṃ puññarāsiṃ kāhāsiṃ akāsinti sambandho.

403.Katvāna agghiyaṃ tatthāti tasmiṃ cetiyapūjanaṭṭhāne tālapantīhi tālapāḷīhi cittitaṃ sobhitaṃ agghiyaṃ katvāna kāretvā ca sakaṃ cittaṃ attano cittaṃ pasādetvā cetiyaṃ pūjayuttamanti uttamaṃ buddhadhātunidhāpitaṃ cetiyaṃ pūjayinti sambandho.

404. Tassa cetiyassa mahimaṃ dassento aggikkhandhovātiādimāha. Tattha aggikkhandhovāti ākāse jalamāno aggikkhandhova aggirāsi iva taṃ cetiyaṃ sattahi ratanehi jalati phullito vikasitapuppho sālarukkharājā iva ākāse indalaṭṭhīva indadhanu iva ca catuddisā catūsu disāsu obhāsati vijjotatīti sambandho.

405.Tatthacittaṃ pasādetvāti tasmiṃ jotamānadhātugabbhamhi cittaṃ manaṃ pasādetvā somanassaṃ katvā tena cittappasādena bahuṃ anekappakāraṃ kusalaṃ puññaṃ katvāna ‘‘dhātugabbhe ca sāsane ca ettakāni puññāni mayā katānī’’ti evaṃ puññakammaṃ saritvāna kālaṃkatvā tidasaṃ tāvatiṃsabhavanaṃ suttappabuddho viya ahaṃ upapajjiṃ jātoti sambandho.

406. Attano uppannadevaloke laddhasampattiṃ dassento sahassayuttantiādimāha. Tattha hayavāhiṃ sindhavasahassayojitaṃ dibbarathaṃ adhiṭṭhito. Sattahi bhūmīhi saṃ suṭṭhu uggataṃ ubbiddhaṃ uccaṃ mayhaṃ bhavanaṃ vimānaṃ ahosīti attho.

407. Tasmiṃ vimāne sabbasovaṇṇamayā sakalasovaṇṇamayāni kūṭāgārasahassāni ahuṃ ahesunti attho. Sakatejena attano ānubhāvena sabbā dasa disā pabhāsayaṃ obhāsentāni jalanti vijjotantīti sambandho.

408. Tasmiṃ mayhaṃ pātubhūtavimāne aññepi niyyūhā pamukhasālāyo santi vijjanti. Kiṃ bhūtā? Lohitaṅgamayā rattamaṇimayā tadā tepi niyyūhā catasso disā ābhāya pabhāya jotantīti sambandho.

410.Sabbedeve sakalachadevaloke deve abhibhomi abhibhavāmi. Kassa phalanti ce? Mayā katassa puññakammassa idaṃ phalanti attho.

411. Tato manussasampattiṃ dassento saṭṭhikappasahassamhītiādimāha. Tattha ito kappato heṭṭhā saṭṭhisahassakappamatthake cāturanto catumahādīpavanto vijitāvī sabbaṃ paccatthikaṃ vijitavanto ahaṃ ubbiddho nāma cakkavattī rājā hutvā pathaviṃ āvasiṃ rajjaṃ kāresinti sambandho.

412-4.Tatheva bhaddake kappeti pañcabuddhapaṭimaṇḍitattā bhaddake nāma kappe. Tiṃsakkhattuṃ tiṃsajātiyā catudīpamhi issaro padhāno cakkaratanādīhi sattahi ratanehi sampanno samaṅgībhūto sakakammābhiraddho attano kamme dasa rājadhamme abhiraddho allīno cakkavattī rājā amhī ahosinti sambandho. Attano cakkavattikāle anubhūtasampattiṃ dassento ‘‘tatthāpi bhavanaṃ mayha’’ntiādimāha. Tattha tasmiṃ cakkavattirajjamhi mayhaṃ bhavanaṃ mama pāsādaṃ indalaṭṭhīva uggataṃ ākāse ṭhitavijjotamānā vijjullatā iva uggataṃ sattabhūmikādibhedehi uccaṃ āyāmato dīghato ca uccato ca catuvīsatiyojanaṃ vitthārato dvādasayojanaṃ ahosīti sambandho. Sabbesaṃ janānaṃ manaṃ allīnabhāvena rammaṇaṃ nāma nagaraṃ ahosīti attho. Daḷhehi dvādasahatthehi vā tiṃsahatthehi vā uccehi pākāratoraṇehi sampannanti dasseti.

415-20.Tadaḍḍhakaṃ tato aḍḍhakaṃ aḍḍhatiyasatayojananti attho. Pakkhittā paṇṇavīsatīti vīsatiāpaṇapakkhittaṃ nirantaraṃ vīthiparicchedanti attho. Brāhmaññakulasambhūtoti brāhmaṇakule sujāto. Sesaṃ vuttanayattā suviññeyyamevāti.

Mahākassapattheraapadānavaṇṇanā samattā.

3-4. Anuruddhattheraapadānavaṇṇanā

Sumedhaṃbhagavantāhantiādikaṃ āyasmato anuruddhattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle vibhavasampanne kuṭumbikakule nibbatti. Vayappatto ekadivasaṃ vihāraṃ gantvā satthu santike dhammaṃ suṇanto satthārā ekaṃ bhikkhuṃ dibbacakkhukānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ dānaṃ patthetvā satasahassabhikkhuparivārassa bhagavato sattāhaṃ mahādānaṃ pavattetvā sattame divase bhagavato bhikkhusaṅghassa ca uttamāni vatthāni datvā paṇidhānaṃ akāsi. Satthāpissa anantarāyena samijjhanabhāvaṃ disvā ‘‘anāgate gotamassa sammāsambuddhassa sāsane dibbacakkhukānaṃ aggo bhavissatī’’ti byākāsi. Sopi tattha puññāni karonto satthari parinibbute sattayojanike kanakathūpe bahukaṃsapātiyo dīparukkhehi dīpakapallikāhi ca ‘‘dibbacakkhuñāṇassa upanissayo hotū’’ti uḷāraṃ dīpapūjaṃ akāsi. Evaṃ yāvajīvaṃ puññāni katvā devamanussesu saṃsaranto kassapassa bhagavato kāle bārāṇasiyaṃ kuṭumbikagehe nibbattitvā viññutaṃ patto satthari parinibbute niṭṭhite yojanike kanakathūpe bahukaṃsapātiyo sappimaṇḍassa pūretvā majjhe ca ekekaṃ guḷapiṇḍaṃ ṭhapetvā mukhavaṭṭiyā mukhavaṭṭiṃ phusāpento cetiyaṃ parikkhipāpesi. Attanā gahitakaṃsapātiṃ sappimaṇḍassa pūretvā sahassavaṭṭiyo jālāpetvā sīse ṭhapetvā sabbarattiṃ cetiyaṃ anupariyāyi.

Evaṃ tasmimpi attabhāve yāvajīvaṃ kusalaṃ katvā devaloke nibbattitvā tattha yāvatāyukaṃ ṭhatvā tato cuto anuppanne buddhe bārāṇasiyaṃyeva duggatakule nibbatti, ‘‘annabhāro’’tissa nāmaṃ ahosi. So sumanaseṭṭhissa nāma gehe kammaṃ karonto jīvati. Ekadivasaṃ so upariṭṭhaṃ nāma paccekabuddhaṃ nirodhasamāpattito vuṭṭhāya gandhamādanapabbatato ākāsenāgantvā bārāṇasīnagaradvāre otaritvā cīvaraṃ pārupitvā nagare piṇḍāya carantaṃ disvā pasannamānaso pattaṃ gahetvā attano atthāya ṭhapitaṃ bhāgabhattaṃ patte pakkhipitvā paccekabuddhassa dātukāmo ārabhi. Bhariyāpissa attano bhāgabhattañca tattheva pakkhipi. So taṃ netvā paccekabuddhassa hatthe ṭhapesi. Paccekabuddho taṃ gahetvā anumodanaṃ katvā pakkāmi. Taṃ divasaṃ sumanaseṭṭhissa chatte adhivatthā devatā – ‘‘aho dānaṃ, paramadānaṃ, upariṭṭhe suppatiṭṭhita’’nti mahāsaddena anumodi. Taṃ sutvā sumanaseṭṭhi – ‘‘evaṃ devatāya anumoditaṃ idameva uttamadāna’’nti cintetvā tattha pattiṃ yāci. Annabhāro pana tassa pattiṃ adāsi. Tena pasannacitto sumanaseṭṭhi tassa sahassaṃ datvā ‘‘ito paṭṭhāya tuyhaṃ sahatthena kammakaraṇakiccaṃ natthi, patirūpaṃ gehaṃ katvā niccaṃ vasāhī’’ti āha.

Yasmā nirodhasamāpattito vuṭṭhitassa paccekabuddhassa dinnapiṇḍapāto taṃ divasameva uḷāravipāko hoti, tasmā sumanaseṭṭhi rañño santikaṃ gacchanto taṃ gahetvā agamāsi. Rājā pana taṃ ādaravasena olokesi. Seṭṭhi – ‘‘mahārāja, ayaṃ oloketabbayuttoyevā’’ti vatvā tadā tena katakammaṃ attanāpissa sahassadinnabhāvañca kathesi. Taṃ sutvā rājā tassa tussitvā sahassaṃ datvā ‘‘asukasmiṃ ṭhāne gehaṃ katvā vasāhī’’ti gehaṭṭhānamassa āṇāpesi. Tassa taṃ ṭhānaṃ sodhāpentassa mahantā mahantā nidhikumbhiyo uṭṭhahiṃsu. So tā disvā rañño ārocesi. Rājā sabbaṃ dhanaṃ uddharāpetvā rāsikataṃ disvā – ‘‘ettakaṃ dhanaṃ imasmiṃ nagare kassa gehe atthī’’ti pucchi. ‘‘Na kassaci, devā’’ti. ‘‘Tena hi ayaṃ annabhāro imasmiṃ nagare mahādhanaseṭṭhi nāma hotū’’ti taṃ divasameva tassa seṭṭhichattaṃ ussāpesi.

So seṭṭhi hutvā yāvajīvaṃ kalyāṇakammaṃ katvā devaloke nibbatto, dīgharattaṃ devamanussesu saṃsaritvā amhākaṃ bhagavato uppajjanakakāle kapilavatthunagare sukkodanasakkassa gehe paṭisandhiṃ gaṇhi. Tassa jātassa anuruddhoti nāmaṃ akaṃsu. So mahānāmasakkassa kaniṭṭhabhātā bhagavato cūḷapitu putto paramasukhumālo mahāpuñño ahosi. Suvaṇṇapātiyaṃyeva cassa bhattaṃ uppajji. Athassa mātā ekadivasaṃ ‘‘mama putto natthīti padaṃ na jānāti, taṃ jānāpessāmī’’ti cintetvā ekaṃ suvaṇṇapātiṃ tucchakaṃyeva aññāya suvaṇṇapātiyā pidahitvā tassa pesesi, antarāmagge devatā taṃ, dibbapūvehi pūresuṃ. Evaṃ mahāpuñño tiṇṇaṃ utūnaṃ anucchavikesu tīsu pāsādesu alaṅkatanāṭakitthīhi parivuto devo viya mahāsampattiṃ anubhavi.

Amhākampi bodhisatto tasmiṃ samaye tusitapurā cavitvā suddhodanamahārājassa aggamahesiyā kucchimhi nibbattitvā anukkamena vuddhippatto ekūnatiṃsa vassāni agāramajjhe vasitvā mahābhinikkhamanaṃ nikkhamitvā anukkamena paṭividdhasabbaññutaññāṇo bodhimaṇḍe sattasattāhaṃ vītināmetvā isipatane migadāye dhammacakkaṃ pavattetvā lokānuggahaṃ karonto rājagahaṃ gantvā veḷuvane vihāsi. Tadā suddhodanamahārājā – ‘‘putto kira me rājagahaṃ anuppatto; gacchatha, bhaṇe, mama puttaṃ ānethā’’ti sahassasahassaparivāre dasa amacce pesesi. Te sabbe ehibhikkhupabbajjāya pabbajiṃsu. Tesu udāyittherena cārikāgamanaṃ āyācito bhagavā vīsatisahassakhīṇāsavaparivuto rājagahato nikkhamitvā kapilavatthupuraṃ gantvā ñātisamāgame anekāni pāṭihāriyāni dassetvā pāṭihāriyavicittaṃ dhammadesanaṃ kathetvā mahājanaṃ amatapānaṃ pāyetvā dutiyadivase pattacīvaramādāya nagaradvāre ṭhatvā ‘‘kiṃ nu kho kulanagaraṃ āgatānaṃ sabbabuddhānaṃ āciṇṇa’’nti āvajjamāno ‘‘sapadānaṃ piṇḍāya caraṇaṃ āciṇṇa’’nti ñatvā sapadānaṃ piṇḍāya carati. Rājā ‘‘putto te piṇḍāya caratī’’ti sutvā turitaturito āgantvā antaravīthiyaṃ dhammaṃ sutvā attano nivesanaṃ pavesetvā mahantaṃ sakkārasammānaṃ akāsi. Bhagavā tattha kattabbaṃ ñātisaṅgahaṃ katvā rāhulakumāraṃ pabbājetvā nacirasseva kapilavatthunagarato mallaraṭṭhe cārikaṃ caramāno anupiyambavanaṃ pāpuṇi.

Tasmiṃ samaye suddhodanamahārājā sākiyagaṇaṃ sannipātetvā āha – ‘‘sace mama putto agāraṃ ajjhāvasissa, rājā abhavissa cakkavattī sattaratanasampanno khattiyagaṇaparivāro, nattāpi me rāhulakumāro khattiyagaṇena saddhiṃ taṃ parivāretvā acarissa, tumhepi etamatthaṃ jānātha. Idāni pana mama putto buddho jāto, khattiyāvāssa parivārā hontu, tumhe ekekakulato ekekaṃ dārakaṃ dethā’’ti. Evaṃ vutte ekappahāreneva dveasītisahassakhattiyakumārā pabbajiṃsu.

Tasmiṃ samaye mahānāmo sakko kuṭumbasāmiko, so attano kaniṭṭhaṃ anuruddhaṃ sakkaṃ upasaṅkamitvā etadavoca – ‘‘etarahi, tāta anuruddha, abhiññātā abhiññātā sakyakumārā bhagavantaṃ pabbajitaṃ anupabbajanti, amhākañca kulā natthi koci agārasmā anagāriyaṃ pabbajito, tena hi tvaṃ vā pabbajāhi, ahaṃ vā pabbajissāmī’’ti. Taṃ sutvā anuruddho gharāvāse ruciṃ akatvā attasattamo agārasmā anagāriyaṃ pabbajito. Tassa pabbajjānukkamo saṅghabhedakakkhandhake (cūḷava. 330 ādayo) āgatoyeva. Evaṃ anupiyaṃ gantvā pabbajitesu pana tesu tasmiṃyeva antovasse bhaddiyatthero arahattaṃ pāpuṇi, anuruddhatthero dibbacakkhuṃ nibbattesi, devadatto aṭṭha samāpattiyo nibbattesi, ānandatthero sotāpattiphale patiṭṭhāsi, bhagutthero ca kimilatthero ca pacchā arahattaṃ pāpuṇiṃsu. Tesaṃ sabbesampi therānaṃ attano attano āgataṭṭhānesu pubbapatthanābhinīhāro āvi bhavissati. Ayaṃ anuruddhatthero dhammasenāpatissa santike kammaṭṭhānaṃ gahetvā cetiyaraṭṭhe pācīnavaṃsadāyaṃ gantvā samaṇadhammaṃ karonto satta mahāpurisavitakke vitakkesi, aṭṭhame kilamati. Satthā ‘‘anuruddho aṭṭhame mahāpurisavitakke kilamatī’’ti ñatvā ‘‘tassa saṅkappaṃ pūressāmī’’ti tattha gantvā paññattavarabuddhāsane nisinno aṭṭhamaṃ mahāpurisavitakkaṃ pūretvā catupaccayasantosabhāvanārāmapaṭimaṇḍitaṃ mahāariyavaṃsapaṭipadaṃ kathetvā ākāse uppatitvā bhesakalāvanameva gato.

Thero tathāgate gatamatteyeva tevijjo mahākhīṇāsavo hutvā ‘‘satthā mayhaṃ manaṃ jānitvā āgantvā aṭṭhamaṃ mahāpurisavitakkaṃ pūretvā adāsi, so ca me manoratho matthakaṃ patto’’ti buddhānaṃ dhammadesanaṃ attano ca paṭivedhadhammaṃ ārabbha imā udānagāthā abhāsi –

‘‘Mama saṅkappamaññāya, satthā loke anuttaro;

Manomayena kāyena, iddhiyā upasaṅkami.

‘‘Yadā me ahu saṅkappo, tato uttari desayi;

Nippapañcarato buddho, nippapañcamadesayi.

‘‘Tassāhaṃ dhammamaññāya, vihāsiṃ sāsane rato;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti. (theragā. 901-903);

Atha naṃ aparabhāge satthā jetavane mahāvihāre viharanto ‘‘dibbacakkhukānaṃ bhikkhūnaṃ anuruddho aggo’’ti (a. ni. 1.192) aggaṭṭhāne ṭhapesi.

421. Evaṃ so bhagavato santikā dibbacakkhukānaṃ aggaṭṭhānaṃ labhitvā attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento sumedhaṃ bhagavantāhantiādimāha. Tattha sundarā upaṭṭhāpanapaññā maggaphalapaññā vipassanāpaññā catupaṭisambhidādisaṅkhātā medhā yassa bhagavato so sumedho, taṃ sumedhaṃ bhāgyasampannattā bhagavantaṃ lokassa jeṭṭhaṃ seṭṭhaṃ padhānabhūtaṃ saṃsārato paṭhamaṃ niggataṃ narānaṃ āsabhaṃ purecārikaṃ vūpakaṭṭhaṃ vivekabhūtaṃ gaṇasaṅgaṇikārāmato apagataṃ viharantaṃ ahaṃ addasanti sambandho.

422. Sabbadhammānaṃ sayameva buddhattā sambuddhaṃ, upagantvāna samīpaṃ gantvāti attho. Añjaliṃ paggahetvānāti dasaṅgulipuṭaṃ muddhani katvāti attho. Sesaṃ uttānatthameva.

430.Divā rattiñca passāmīti tadā devaloke ca manussaloke ca uppannakāle maṃsacakkhunā samantato yojanaṃ passāmīti attho.

431.Sahassalokaṃ ñāṇenāti paññācakkhunā sahassacakkavāḷaṃ passāmīti attho. Satthu sāsaneti idāni gotamassa bhagavato sāsane. Dīpadānassa dīpapūjāya idaṃ phalaṃ, iminā phalena dibbacakkhuṃ anuppatto paṭiladdho uppādesinti attho.

Anuruddhattheraapadānavaṇṇanā samattā.

3-5. Puṇṇamantāṇiputtattheraapadānavaṇṇanā

Ajjhāyakomantadharotiādikaṃ āyasmato puṇṇassa mantāṇiputtattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato uppattito puretarameva haṃsavatīnagare brāhmaṇamahāsālakule nibbattitvā anukkamena viññutaṃ patto. Aparabhāge padumuttare bhagavati uppajjitvā bodhaneyyānaṃ dhammaṃ desente heṭṭhā vuttanayena mahājanena saddhiṃ vihāraṃ gantvā parisapariyante nisīditvā dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ dhammakathikānaṃ aggaṭṭhāne ṭhapentaṃ disvā ‘‘mayāpi anāgate evarūpena bhavituṃ vaṭṭatī’’ti cintetvā desanāvasāne uṭṭhitāya parisāya satthāraṃ upasaṅkamitvā nimantetvā heṭṭhā vuttanayena mahāsakkāraṃ katvā bhagavantaṃ evamāha – ‘‘bhante, ahaṃ iminā adhikārena na aññaṃ sampattiṃ patthemi, yathā paneso bhikkhu sattamadivasamatthake tumhehi dhammakathikānaṃ aggaṭṭhāne ṭhapito, evaṃ ahampi anāgate ekassa buddhassa sāsane dhammakathikānaṃ aggo bhaveyya’’nti patthanaṃ akāsi. Satthā anāgataṃ oloketvā tassa patthanāya samijjhanabhāvaṃ disvā ‘‘anāgate kappasatasahassamatthake gotamo nāma buddho uppajjissati, tassa sāsane pabbajitvā tvaṃ dhammakathikānaṃ aggo bhavissasī’’ti byākāsi.

So yāvatāyukaṃ kalyāṇakammaṃ katvā tato cuto kappasatasahassaṃ puññasambhāraṃ sambharanto devamanussesu saṃsaritvā amhākaṃ bhagavato kāle kapilavatthunagarassa avidūre doṇavatthunāmake brāhmaṇagāme brāhmaṇamahāsālakule aññāsikoṇḍaññattherassa bhāgineyyo hutvā nibbatti. Tassa puṇṇoti nāmaṃ akaṃsu. So satthari abhisambodhiṃ patvā pavattitavaradhammacakke anukkamena rājagahaṃ upanissāya viharante aññāsikoṇḍaññassa santike pabbajitvā laddhūpasampado padhānamanuyuñjanto sabbaṃ pabbajitakiccaṃ matthakaṃ pāpetvā ‘‘dasabalassa santikaṃ gamissāmī’’ti mātulattherena saddhiṃ satthu santikaṃ āgantvā kapilavatthusāmantāyeva ohiyitvā yoniso manasikāre kammaṃ karonto nacirasseva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi.

Tassa pana puṇṇattherassa santike pabbajitā kulaputtā pañcasatā ahesuṃ. Thero te dasakathāvatthūhi ovadi. Tepi sabbe dasakathāvatthūhi ovaditā tassa ovāde ṭhatvā arahattaṃ pāpuṇitvā attano pabbajitakiccaṃ matthakappattaṃ ñatvā upajjhāyaṃ upasaṅkamitvā āhaṃsu – ‘‘bhante, mayaṃ pabbajitakiccassa matthakaṃ pattā, dasannañca kathāvatthūnaṃ lābhino, samayo dāni no dasabalaṃ passitu’’nti, thero tesaṃ vacanaṃ sutvā cintesi – ‘‘mayhaṃ dasakathāvatthulābhitaṃ satthā jānāti. Ahaṃ dhammaṃ desento dasakathāvatthūni amuñcitvāva desemi, mayi ca gacchante sabbepime bhikkhū maṃ parivāretvā gacchissanti, evaṃ me gaṇena saddhiṃ gantvā ayuttaṃ dasabalaṃ passituṃ, ime tāva dasabalaṃ passituṃ gacchantū’’ti. Atha te evamāha – ‘‘āvuso, tumhe purato gantvā dasabalaṃ passatha, mama vacanena tathāgatassa pāde vandatha, ahampi tumhākaṃ gatamaggena āgacchissāmī’’ti. Tepi therā sabbe dasabalassa jātibhūmiraṭṭhavāsino sabbe khīṇāsavā sabbe dasakathāvatthulābhino upajjhāyassa ovādaṃ acchinditvā theraṃ vanditvā anupubbena cārikaṃ carantā saṭṭhiyojanamaggaṃ atikkamma rājagahe veḷuvanamahāvihāraṃ gantvā dasabalassa pāde vanditvā ekamantaṃ nisīdiṃsu. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammoditunti bhagavā tehi saddhiṃ ‘‘kacci, bhikkhave, khamanīya’’ntiādinā nayena madhurapaṭisanthāraṃ katvā ‘‘kuto ca tumhe, bhikkhave, āgatatthā’’ti pucchitvā puna tehi ‘‘jātibhūmito’’ti vutte ‘‘ko nu kho, bhikkhave, jātibhūmiyaṃ jātibhūmakānaṃ bhikkhūnaṃ sabrahmacārīnaṃ evaṃ sambhāvito ‘attanā ca appiccho appicchakathañca bhikkhūnaṃ kattā’’’ti (ma. ni. 1.252) dasakathāvatthulābhiṃ bhikkhuṃ pucchi. Tepi ‘‘puṇṇo nāma, bhante, āyasmā mantāṇiputto’’ti ārocayiṃsu.

Tesaṃ kathaṃ sutvā āyasmā sāriputto theraṃ dassanakāmo ahosi. Atha satthā rājagahato sāvatthiṃ agamāsi. Puṇṇattheropi dasabalassa tattha āgatabhāvaṃ sutvā ‘‘satthāraṃ passissāmī’’ti gantvā antogandhakuṭiyaṃyeva tathāgataṃ sampāpuṇi. Satthā tassa dhammaṃ desesi. Thero dhammaṃ sutvā dasabalaṃ vanditvā paṭisallānatthāya andhavanaṃ gantvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Sāriputtattheropi tassāgamanaṃ sutvā sīsānulokiko gantvā okāsaṃ sallakkhetvā tasmiṃ rukkhamūle nisinnakaṃ upasaṅkamitvā therena saddhiṃ sammoditvā taṃ visuddhikkamaṃ (ma. ni. 1.257) pucchi. Sopissa pucchitapucchitaṃ byākaronto rathavinītūpamāya ativiya cittaṃ ārādhesi. Te aññamaññassa subhāsitaṃ samanumodiṃsu.

434. Atha naṃ satthā aparabhāge bhikkhusaṅghassa majjhe nisinno theraṃ ‘‘etadaggaṃ, bhikkhave , mama sāvakānaṃ bhikkhūnaṃ dhammakathikānaṃ yadidaṃ puṇṇo’’ti (a. ni. 1.188, 196) etadagge ṭhapesi. So pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ vibhāvento ajjhāyakotiādimāha. Tattha ajjhāyakoti anekabrāhmaṇānaṃ vācetā sikkhāpetā. Mantadharoti mantānaṃ dhāretāti attho, vedasaṅkhātassa catutthavedassa sajjhāyanasavanadānānaṃ vasena dhāretāti vuttaṃ hoti. Tiṇṇaṃ vedānanti iruvedayajuvedasāmavedasaṅkhātānaṃ tiṇṇaṃ vedānaṃ ñāṇena dhāretabbatā ‘‘vedo’’ti laddhanāmesu tīsu vedaganthesu pāraṃ pariyosānaṃ gatoti attho . Purakkhatomhi sissehīti mama niccaparivārabhūtehi sissehi parivuto ahaṃ amhi. Upagacchiṃ naruttamanti narānaṃ uttamaṃ bhagavantaṃ upasaṅkamiṃ, samīpaṃ gatoti attho. Sesaṃ suviññeyyameva.

438.Abhidhammanayaññūhanti ahaṃ tadā tassa buddhassa kāle abhidhammanayakovidoti attho. Kathāvatthuvisuddhiyāti kathāvatthuppakaraṇe visuddhiyā cheko, appicchasantuṭṭhikathādīsu dasasu kathāvatthūsu vā cheko, tāya kathāvatthuvisuddhiyā sabbesaṃ yatijanānaṃ paṇḍitānaṃ viññāpetvāna bodhetvāna anāsavo nikkileso viharāmi vāsaṃ kappemi.

439.Ito pañcasate kappeti ito pañcabuddhapaṭimaṇḍitato bhaddakappato pañcasate kappe suppakāsakā suṭṭhu pākaṭā cakkaratanādi sattahi ratanehi sampannā jambudīpādicatudīpamhi issarā padhānā caturo cattāro cakkavattirājāno ahesunti attho. Sesaṃ vuttanayamevāti.

Puṇṇamantāṇiputtattheraapadānavaṇṇanā samattā.

3-6. Upālittheraapadānavaṇṇanā

Nagarehaṃsavatiyātiādikaṃ āyasmato upālittherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare vibhavasampanne brāhmaṇakule nibbatto. Ekadivasaṃ satthu santike dhammakathaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ vinayadharānaṃ aggaṭṭhāne ṭhapentaṃ disvā satthu adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi.

So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde kappakagehe nibbatto. Upālītissa nāmaṃ akaṃsu. So vayappatto anuruddhādīnaṃ channaṃ khattiyānaṃ piyasahāyo hutvā tathāgate anupiyambavane viharante pabbajjāya nikkhamantehi chahi khattiyehi saddhiṃ nikkhamitvā pabbaji. Tassa pabbajjāvidhānaṃ pāḷiyaṃ (cūḷava. 330 ādayo) āgatameva. So pabbajitvā upasampanno hutvā satthu santike kammaṭṭhānaṃ gahetvā ‘‘mayhaṃ, bhante, araññavāsaṃ anujānāthā’’ti āha. ‘‘Bhikkhu araññe vasantassa ekameva dhuraṃ vaḍḍhissati, mayhaṃ pana santike vasantassa vipassanādhurañca ganthadhurañca paripūressatī’’ti. So satthu vacanaṃ sampaṭicchitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Satthāpi naṃ sayameva sakalaṃ vinayapiṭakaṃ uggaṇhāpesi. So aparabhāge bhārukacchavatthuṃ ajjukavatthuṃ kumārakassapavatthunti imāni tīṇi vatthūni vinicchini. Satthā ekekasmiṃ vinicchaye sādhukāraṃ datvā tayo vinicchaye aṭṭhuppattiṃ katvā theraṃ vinayadharānaṃ aggaṭṭhāne ṭhapesi.

441. Evaṃ so etadaggaṭṭhānaṃ patvā attano pubbakammaṃ saritvā somanassappatto taṃ pubbacaritāpadānaṃ pakāsento nagare haṃsavatiyātiādimāha. Tattha haṃsavatiyāti haṃsāvaṭṭaākārena vati pākāraparikkhepo yasmiṃ nagare, taṃ nagaraṃ haṃsavatī. Atha vā anekasaṅkhā haṃsā taḷākapokkharaṇīsarapallalādīsu nivasantā ito cito ca vidhāvamānā vasanti etthāti haṃsavatī, tassā haṃsavatiyā. Sujāto nāma brāhmaṇoti suṭṭhu jātoti sujāto, ‘‘akkhitto anupakuṭṭho’’ti vacanato agarahito hutvā jātoti attho. Asītikoṭinicayoti asītikoṭidhanarāsiko pahūtadhanadhaññavā asaṅkhyeyyadhanadhaññavā brāhmaṇo sujāto nāma ahosinti sambandho.

442. Punapi tasseva mahantabhāvaṃ dassento ajjhāyakotiādimāha. Tattha ajjhāyakoti paresaṃ vedattayādiṃ vācetā. Mantadharoti mantā vuccati paññā, athabbanavedabyākaraṇādijānanapaññavāti attho. Tiṇṇaṃ vedāna pāragūti iruvedayajuvedasāmavedasaṅkhātānaṃ tiṇṇaṃ vedānaṃ pariyosānaṃ pattoti attho. Lakkhaṇeti lakkhaṇasatthe, buddhapaccekabuddhacakkavattiitthipurisānaṃ hatthapādādīsu dissamānalakkhaṇapakāsanakaganthe cāti attho. Itihāseti ‘‘itiha āsa itiha āsā’’ti porāṇakathāppakāsake ganthe. Sadhammeti sakadhamme brāhmaṇadhamme pāramiṃ gato pariyosānaṃ koṭiṃ gato pattoti attho.

443.Paribbājāti ye nigaṇṭhasāvakā, te sabbe nānādiṭṭhikā tadā mahiyā pathavītale carantīti sambandho.

445. Yāva yattakaṃ kālaṃ jino nuppajjati, tāva tattakaṃ kālaṃ buddhoti vacanaṃ natthīti attho.

446.Accayena ahorattanti aho ca ratti ca ahorattaṃ, bahūnaṃ saṃvaccharānaṃ atikkamenāti attho. Sesaṃ suviññeyyameva.

454.Mantāṇiputtoti mantāṇīnāmāya kappakadhītuyā putto, māsapuṇṇatāya divasapuṇṇatāya puṇṇoti laddhanāmoti attho. Tassa satthussa sāvako hessati bhavissatīti sambandho.

455.Evaṃ kittayi so buddhoti so padumuttaro bhagavā evaṃ iminā pakārena sunandaṃ sundarākārena somanassadāyakaṃ kittayi byākaraṇamadāsīti attho. Sabbaṃ janaṃ sakalajanasamūhaṃ sādhukaṃ hāsayanto somanassaṃ karonto sakaṃ balaṃ attano balaṃ dassayanto pākaṭaṃ karontoti sambandho.

456. Tato anantaraṃ attano ānubhāvaṃ aññāpadesena dassento katañjalītiādimāha. Tadā tasmiṃ buddhuppādato purimakāle sunandaṃ tāpasaṃ katañjalipuṭā sabbe janā namassantīti sambandho. Buddhe kāraṃ karitvānāti evaṃ so sabbajanapūjitopi samāno ‘‘pūjitomhī’’ti mānaṃ akatvā buddhasāsane adhikaṃ kiccaṃ katvā attano gatiṃ jātiṃ sodhesi parisuddhamakāsīti attho.

457.Sutvāna munino vacanti tassa sammāsambuddhassa vācaṃ, gāthābandhasukhatthaṃ ā-kārassa rassaṃ katvā ‘‘vaca’’nti vuttaṃ. ‘‘Anāgatamhi addhāne gotamo nāma nāmena satthā loke bhavissatī’’ti imaṃ munino vacanaṃ sutvā yathā yena pakārena gotamaṃ bhagavantaṃ passāmi, tathā tena pakārena kāraṃ adhikakiccaṃ puññasambhāraṃ kassāmi karissāmīti me mayhaṃ saṅkappo cetanāmanasikāro ahu ahosīti sambandho.

458.Evāhaṃ cintayitvānāti ‘‘ahaṃ kāraṃ karissāmī’’ti evaṃ cintetvā. Kiriyaṃ cintayiṃ mamāti ‘‘mayā kīdisaṃ puññaṃ kattabbaṃ nu kho’’ti kiriyaṃ kattabbakiccaṃ cintayinti attho. Kyāhaṃ kammaṃ ācarāmīti ahaṃ kīdisaṃ puññakammaṃ ācarāmi pūremi nu khoti attho. Puññakkhette anuttareti uttaravirahite sakalapuññassa bhājanabhūte ratanattayeti attho.

459.Ayañca pāṭhiko bhikkhūti ayaṃ bhikkhu sarabhaññavasena ganthapāṭhapaṭhanato vācanato ‘‘pāṭhiko’’ti laddhanāmo bhikkhu. Buddhasāsane sabbesaṃ pāṭhīnaṃ pāṭhakavācakānaṃ antare vinaye ca agganikkhitto aggo iti ṭhapito. Taṃ ṭhānaṃ tena bhikkhunā pattaṭṭhānantaraṃ ahaṃ patthaye patthemīti attho.

460. Tato paraṃ attano puññakaraṇūpāyaṃ dassento idaṃ me amitaṃ bhogantiādimāha. Me mayhaṃ amitaṃ pamāṇavirahitaṃ bhogarāsiṃ akkhobhaṃ khobhetuṃ asakkuṇeyyaṃ sāgarūpamaṃ sāgarasadisaṃ tena bhogena tādisena dhanena buddhassa ārāmaṃ māpayeti sambandho. Sesaṃ uttānatthameva.

474. Bhikkhusaṅghe nisīditvā sambuddho tena suṭṭhu māpitaṃ kāritaṃ saṅghārāmaṃ paṭiggahetvā tassārāmassānisaṃsadīpakaṃ idaṃ vacanaṃ abravi kathesīti sambandho.

475. Kathaṃ? Yo soti yo saṅghārāmadāyako tāpaso sumāpitaṃ kuṭileṇamaṇḍapapāsādahammiyapākārādinā suṭṭhu sajjitaṃ saṅghārāmaṃ buddhassa pādāsi pa-kārena somanassasampayuttacittena adāsi. Tamahaṃ kittayissāmīti taṃ tāpasaṃ ahaṃ pākaṭaṃ karissāmi, uttāniṃ karissāmīti attho. Suṇātha mama bhāsatoti bhāsantassa mayhaṃ vacanaṃ suṇātha, ohitasotā avikkhittacittā manasi karothāti attho.

476. Tena dinnārāmassa phalaṃ dassento hatthī assā rathā pattītiādimāha. Taṃ suviññeyyameva.

477.Saṅghārāmassidaṃ phalanti idaṃ āyatiṃ anubhavitabbasampattisaṅkhātaṃ iṭṭhaphalaṃ saṅghārāmadānassa phalaṃ vipākanti attho.

478.Chaḷāsītisahassānīti chasahassāni asītisahassāni samalaṅkatā suṭṭhu alaṅkatā sajjitā nāriyo itthiyo vicittavatthābharaṇāti vicittehi anekarūpehi vatthehi ābharaṇehi ca samannāgatā. Āmuttamaṇikuṇḍalāti olambitamuttāhāramaṇikañcitakaṇṇāti attho.

479. Tāsaṃ itthīnaṃ rūpasobhātisayaṃ vaṇṇento āḷārapamhātiādimāha. Tattha āḷārāni mahantāni akkhīni maṇiguḷasadisāni yāsaṃ itthīnaṃ tā āḷārapamhā bhamarānamiva mandalocanāti attho. Hasulā hāsapakati, līlāvilāsāti attho. Susaññāti sundarasaññitabbasarīrāvayavā. Tanumajjhimāti khuddakaudarapadesā. Sesaṃ uttānameva.

484.Tassadhammesu dāyādoti tassa gotamassa bhagavato dhammesu dāyādo dhammakoṭṭhāsabhāgī. Orasoti urasi jāto, sithiladhanitādidasavidhabyañjanabuddhisampannaṃ kaṇṭhatāluoṭṭhādipañcaṭṭhāne ghaṭṭetvā desitadhammaṃ sutvā sotāpattimaggādimaggapaṭipāṭiyā sabbakilese khepetvā arahatte ṭhitabhāvena urasi jātaputtoti attho. Dhammanimmitoti dhammena samena adaṇḍena asatthena nimmito pākaṭo bhavissasīti attho. Upāli nāma nāmenāti kiñcāpi so mātu nāmena mantāṇiputtanāmo, anuruddhādīhi pana saha gantvā pabbajitattā khattiyānaṃ upasamīpe allīno yutto kāyacittehi samaṅgībhūtoti upālīti nāmena satthu sāvako hessati bhavissatīti attho.

485.Vinaye pāramiṃ patvāti vinayapiṭake koṭiṃ pariyosānaṃ patvā pāpuṇitvā. Ṭhānāṭṭhāne ca kovidoti kāraṇākāraṇe ca dakkho chekoti attho. Jinasāsanaṃ dhārentoti jinena vuttānusāsaniṃ jinassa piṭakattayaṃ vācanasavanacintanadhāraṇādivasena dhārento, sallakkhentoti attho. Viharissatināsavoti nikkileso catūhi iriyāpathehi aparipatantaṃ attabhāvaṃ harissati pavattessatīti attho.

487.Aparimeyyupādāyāti anekasatasahasse ādiṃ katvā. Patthemi tava sāsananti ‘‘gotamassa bhagavato sāsane vinayadharānaṃ aggo bhaveyya’’nti tuyhaṃ sāsanaṃ patthemi icchāmīti attho. So me atthoti so etadaggaṭṭhānantarasaṅkhāto attho me mayā anuppattoti attho. Sabbasaṃyojanakkhayoti sabbesaṃ saṃyojanānaṃ khayo mayā anuppattoti sambandho, nibbānaṃ adhigatanti attho.

488. Rājadaṇḍena tajjito pīḷito sūlāvuto sūle āvuto āvuṇito poso puriso sūle sātaṃ madhurasukhaṃ avindanto nānubhavanto parimuttiṃva parimocanameva icchati yathāti sambandho.

489-90.Mahāvīra vīrānamantare vīruttama ahaṃ bhavadaṇḍena jātidaṇḍena, tajjito pīḷito kammasūlāvuto kusalākusalakammasūlasmiṃ āvuto santo saṃvijjamāno, pipāsāvedanāya pipāsāturabhāvena aṭṭito abhibhūto dukkhāpito bhave sātaṃ saṃsāre madhuraṃ sukhaṃ na vindāmi na labhāmi. Rāgaggidosaggimohaggisaṅkhātehi, narakaggikappuṭṭhānaggidukkhaggisaṅkhātehi vā tīhi aggīhi ḍayhanto parimuttiṃ parimuccanupāyaṃ gavesāmi pariyesāmi tathevāti sambandho. Yathā rājadaṇḍaṃ ito gato patto parimuttiṃ gavesati, tathā ahaṃ bhavadaṇḍappatto parimuttiṃ gavesāmīti sambandho.

491-2. Puna saṃsārato mocanaṃ upamopameyyavasena dassento yathāvisādotiādimāha. Tattha visena sappavisena ā samantato daṃsīyittha daṭṭho hotīti visādo, sappadaṭṭhoti attho. Atha vā visaṃ halāhalavisaṃ adati gilatīti visādo, visakhādakoti attho. Yo puriso visādo, tena tādisena visena paripīḷito, tassa visassa vighātāya vināsāya upāyanaṃ upāyabhūtaṃ agadaṃ osadhaṃ gaveseyya pariyeseyya, taṃ gavesamāno visaghātakaṃ visanāsakaṃ agadaṃ osadhaṃ passeyya dakkheyya. So taṃ attano diṭṭhaṃ osadhaṃ pivitvā visamhā visato parimuttiyā parimocanakāraṇā sukhī assa bhaveyya yathāti sambandho.

493.Tathevāhanti yathā yena pakārena so naro visahato, savisena sappena daṭṭho visakhādako vā osadhaṃ pivitvā sukhī bhaveyya, tatheva tena pakārena ahaṃ avijjāya mohena saṃ suṭṭhu pīḷito. Saddhammāgadamesahanti ahaṃ saddhammasaṅkhātaṃ osadhaṃ esaṃ pariyesantoti attho.

494-5.Dhammāgadaṃ gavesantoti saṃsāradukkhavisassa vināsāya dhammosadhaṃ gavesanto. Addakkhiṃ sakyasāsananti sakyavaṃsapabhavassa gotamassa sāsanaṃ saddakkhinti attho. Aggaṃ sabbosadhānaṃ tanti sabbesaṃ osadhānaṃ antare taṃ sakyasāsanasaṅkhātaṃ dhammosadhaṃ aggaṃ uttamanti attho. Sabbasallavinodananti rāgasallādīnaṃ sabbesaṃ sallānaṃ vinodanaṃ vūpasamakaraṃ dhammosadhaṃ dhammasaṅkhātaṃ osadhaṃ pivitvā sabbaṃ visaṃ sakalasaṃsāradukkhavisaṃ samūhaniṃ nāsesinti sambandho. Ajarāmaranti taṃ dukkhavisaṃ samūhanitvā ajaraṃ jarāvirahitaṃ amaraṃ maraṇavirahitaṃ sītibhāvaṃ rāgapariḷāhādivirahitattā sītalabhūtaṃ nibbānaṃ ahaṃ phassayiṃ paccakkhamakāsinti sambandho.

496. Puna kilesatamassa upamaṃ dassento yathā bhūtaṭṭitotiādimāha. Tattha yathā yena pakārena bhūtaṭṭito bhūtena yakkhena aṭṭito pīḷito poso puriso bhūtaggāhena yakkhaggāhena pīḷito dukkhito bhūtasmā yakkhaggāhato parimuttiyā mocanatthāya bhūtavejjaṃ gaveseyya.

497. Taṃ gavesamāno ca bhūtavijjāya suṭṭhu kovidaṃ chekaṃ bhūtavejjaṃ passeyya, so bhūtavejjo tassa yakkhaggahitassa purisassa āvesabhūtaṃ vihane vināseyya, samūlañca mūlena saha āyatiṃ anāsevakaṃ katvā vināsaye viddhaṃseyyāti sambandho.

498.Mahāvīra vīruttama tamaggāhena kilesandhakāraggāhena pīḷito ahaṃ tatheva tena pakāreneva tamato kilesandhakārato parimuttiyā mocanatthāya ñāṇālokaṃ paññāālokaṃ gavesāmīti sambandho.

499. Atha tadanantaraṃ kilesatamasodhanaṃ kilesandhakāranāsakaṃ sakyamuniṃ addasanti attho. So sakyamuni me mayhaṃ tamaṃ andhakāraṃ kilesatimiraṃ bhūtavejjova bhūtakaṃ yakkhaggahitaṃ iva vinodesi dūrī akāsīti sambandho.

500. So ahaṃ evaṃ vimutto saṃsārasotaṃ saṃsārapavāhaṃ saṃ suṭṭhu chindiṃ chedesiṃ, taṇhāsotaṃ taṇhāmahoghaṃ nivārayiṃ niravasesaṃ appavattiṃ akāsinti attho. Bhavaṃ ugghāṭayiṃ sabbanti kāmabhavādikaṃ sabbaṃ navabhavaṃ ugghāṭayiṃ vināsesinti attho. Mūlato vināsento bhūtavejjo iva mūlato ugghāṭayinti sambandho.

501. Tato nibbānapariyesanāya upamaṃ dassento yathātiādimāha. Tattha garuṃ bhāriyaṃ nāgaṃ gilatīti garuḷo. Garuṃ vā nāgaṃ lāti ādadātīti garuḷo, garuḷarājā. Attano bhakkhaṃ sakagocaraṃ pannagaṃ pakārena parahatthaṃ na gacchatīti pannagoti laddhanāmaṃ nāgaṃ gahaṇatthāya opatati avapatati, samantā samantato yojanasataṃ satayojanappamāṇaṃ mahāsaraṃ mahāsamuddaṃ attano pakkhavātehi vikkhobheti āloḷeti yathāti sambandho.

502.So supaṇṇo vihaṅgamo vehāsagamanasīlo pannagaṃ nāmaṃ gahetvā adhosīsaṃ olambetvā viheṭhayaṃ tattha tattha vividhena heṭhanena heṭhento ādāya daḷhaṃ gahetvā yena kāmaṃ yattha gantukāmo, tattha pakkamati gacchatīti sambandho.

503. Bhante mahāvīra, yathā garuḷo balī balavā pannagaṃ gahetvā pakkamati, tathā eva ahaṃ asaṅkhataṃ paccayehi akataṃ nibbānaṃ gavesanto paṭipattipūraṇavasena pariyesanto dose sakaladiyaḍḍhakilesasahasse vikkhālayiṃ visesena samucchedappahānena sodhesiṃ ahanti sambandho.

504. Yathā garuḷo pannagaṃ gahetvā bhuñjitvā viharati, tathā ahaṃ dhammavaraṃ uttamadhammaṃ diṭṭho passanto etaṃ santipadaṃ nibbānapadaṃ anuttaraṃ uttaravirahitaṃ maggaphalehi ādāya gahetvā vaḷañjetvā viharāmīti sambandho.

505. Idāni nibbānassa dullabhabhāvaṃ dassento āsāvatī nāma latātiādimāha. Tattha sabbesaṃ devānaṃ āsā icchā etissaṃ latāyaṃ atthīti āsāvatī nāma latā, cittalatāvane anekavicittāhi latāhi gahanībhūte vane uyyāne jātā nibbattāti attho. Tassā latāya vassasahassena vassasahassaccayena ekaṃ phalaṃ nibbattate ekaṃ phalaṃ gaṇhāti.

506.Taṃ devāti taṃ āsāvatiṃ lataṃ tāva dūraphalaṃ tattakaṃ cirakālaṃ atikkamitvā phalaṃ gaṇhantaṃ saṃvijjamānaṃ devā tāvatiṃsadevatā payirupāsanti bhajanti, sā āsāvatī nāma latuttamā latānaṃ antare uttamalatā evaṃ devānaṃ piyā ahosīti sambandho.

507.Satasahassupādāyāti satasahassasaṃvaccharaṃ ādiṃ katvā. Tāhaṃ paricare munīti monaṃ vuccati ñāṇaṃ, bhante, muni ñāṇavanta sabbaññu, ahaṃ taṃ bhagavantaṃ paricare payirupāsāmi. Sāyaṃpātaṃ namassāmīti sāyanhasamayañca pubbaṇhasamayañcāti dvikkhattuṃ namassāmi paṇāmaṃ karomi. Yathā devā tāvatiṃsā devā viya āsāvatīlataṃ sāyaṃpātañca payirupāsantīti sambandho.

508.Avañjhā pāricariyāti yasmā buddhadassanahetu nibbānappatti ahosi, tasmā buddhapāricariyā vattapaṭipattikiriyā avañjhā atucchā namassanā paṇāmakiriyā ca amoghā atucchā. Tathā hi dūrāgataṃ dūrato saṃsāraddhānato āgatampi, santaṃ saṃvijjamānaṃ khaṇoyaṃ ayaṃ buddhuppādakkhaṇo na virādhayi nātikkami, maṃ atikkamitvā na gatoti attho.

509. Buddhadassanahetu nibbānappatto ahaṃ āyatiṃ uppajjanakabhave mama paṭisandhiṃ vicinanto upaparikkhanto na passāmīti sambandho. Nirūpadhi khandhūpadhikilesūpadhīhi virahito vippamutto sabbakilesehi vinābhūto upasanto kilesapariḷāhābhāvena santamānaso carāmi ahanti sambandho.

510. Puna attano buddhadassanāya upamaṃ dassento yathāpi padumaṃ nāmātiādimāha. Sūriyaraṃsena sūriyaraṃsisamphassena yathā padumaṃ nāma api pupphati vikasati mahāvīra vīruttama ahaṃ tathā eva buddharaṃsena buddhena bhagavatā desitadhammaraṃsippabhāvena pupphitoti attho.

511-12. Puna buddhadassanena nibbānadassanaṃ dīpento yathā balākātiādimāha. Tattha balākayonimhi balākajātiyaṃ sadā sabbasmiṃ kāle pumā puriso yathā na vijjati. Pume avijjamāne kathaṃ balākānaṃ gabbhaggahaṇaṃ hotīti ce? Meghesu gajjamānesu saddaṃ karontesu meghagajjanaṃ sutvā  balākiniyo sadā sabbakāle gabbhaṃ gaṇhanti aṇḍaṃ dhārentīti attho. Yāva yattakaṃ kālaṃ megho na gajjati megho saddaṃ na karoti, tāva tattakaṃ kālaṃ ciraṃ cirakālena gabbhaṃ aṇḍaṃ dhārenti. Yadā yasmiṃ kāle megho pavassati pakārena gajjitvā vassati vuṭṭhidhāraṃ paggharati, tadā tasmiṃ kāle bhārato gabbhadhāraṇato parimuccanti aṇḍaṃ pātentīti attho.

513. Tato paraṃ upameyyasampadaṃ dassento padumuttarabuddhassātiādimāha. Padumuttarassa buddhassa dhammameghena vohāraparamatthadesanāsaṅkhātameghena gajjato gajjantassa desentassa dhammameghassa saddena ghosānusārena ahaṃ tadā dhammagabbhaṃ vivaṭṭūpanissayaṃ dānasīlādipuññasambhāragabbhaṃ agaṇhiṃ gahesiṃ tathāti sambandho.

514.Satasahassupādāya kappasatasahassaṃ ādiṃ katvā puññagabbhaṃ dānasīlādipuññasambhāraṃ ahaṃ dharemi pūremi. Yāva dhammamegho dhammadesanā na gajjati buddhena na desīyati, tāva ahaṃ bhārato saṃsāragabbhabhārato nappamuccāmi na mocemi na visuṃ bhavāmīti sambandho.

515. Bhante, sakyamuni sakyavaṃsappabhava yadā yasmiṃ kāle suddhodanamahārājassa tava pitu ramme ramaṇīye kapilavatthave kapilavatthunāmake nagare tuvaṃ dhammameghena gajjati ghoseti, tadā tasmiṃ kāle ahaṃ bhārato saṃsāragabbhabhārato parimucciṃ mutto ahosinti sambandho.

516. Tato paraṃ attanā adhigate maggaphale dassento suññatantiādimāha. Tattha attaattaniyādīnaṃ abhāvato suññataṃ vimokkhañca rāgadosamohasabbakilesanimittānaṃ abhāvato, animittaṃ vimokkhañca taṇhāpaṇidhissa abhāvato, appaṇihitaṃ vimokkhañca ariyamaggaṃ adhigañchiṃ bhāvesinti sambandho. Caturo ca phale sabbeti cattāri sāmaññaphalāni sabbāni sacchi akāsinti attho. Dhammevaṃ vijaṭayiṃ ahanti ahaṃ evaṃ sabbadhamme jaṭaṃ gahanaṃ vijaṭayiṃ viddhaṃsesinti attho.

Dutiyabhāṇavāravaṇṇanā samattā.

517. Tato paraṃ attanā adhigatavisesameva dassento aparimeyyupādāyātiādimāha. Tattha na parimeyyoti aparimeyyo, saṃvaccharagaṇanavasena pametuṃ saṅkhātuṃ asakkuṇeyyoti attho. Taṃ aparimeyyaṃ kappaṃ upādāya ādiṃ katvā tava sāsanaṃ tuyhaṃ sāsanaṃ ‘‘anāgate gotamassa bhagavato sāsane vinayadharānaṃ aggo bhaveyya’’nti evaṃ patthemi. Atītatthe vattamānavacanaṃ, patthesinti attho. So me atthoti so patthanāsaṅkhāto attho me mayā anuppatto nipphāditoti attho. Anuttaraṃ santipadaṃ nibbānaṃ anuppattaṃ adhigatanti sambandho.

518. So ahaṃ adhigatattā vinaye vinayapiṭake pāramiṃ patto pariyosānappatto. Yathāpi pāṭhiko isīti yathā padumuttarassa bhagavato sāsane vinayadharānaṃ aggo isi bhikkhu pāṭhiko pākaṭo ahosi, tathevāhanti attho. Na me samasamo atthīti vinayadhāritāya me mayā samasamo samāno añño na atthīti attho. Sāsanaṃ ovādānusāsanīsaṅkhātaṃ sāsanaṃ dhāremi pūremīti attho.

519. Punapi attano visesaṃ dassento vinaye khandhake cāpītiādimāha. Tattha vinayeti ubhatovibhaṅge. Khandhaketi mahāvaggacūḷavagge. Tikacchede cāti tikasaṅghādisesatikapācittiyādike ca. Pañcameti parivāre ca. Ettha etasmiṃ sakale vinayapiṭake mayhaṃ vimati dveḷhakaṃ natthi na saṃvijjati. Akkhareti vinayapiṭakapariyāpanne a-kārādike akkhare. Byañjaneti ka-kārādike byañjane vā me vimati saṃsayo natthīti sambandho.

520.Niggahepaṭikamme cāti pāpabhikkhūnaṃ niggahe ca sāpattikānaṃ bhikkhūnaṃ parivāsadānādike paṭikamme ca ṭhānāṭṭhāne ca kāraṇe ca akāraṇe ca kovido chekoti attho. Osāraṇe ca tajjanīyādikammassa paṭippassaddhivasena osāraṇe pavesane ca. Vuṭṭhāpane ca āpattito vuṭṭhāpane nirāpattikaraṇe ca chekoti sambandho. Sabbattha pāramiṃ gatoti sabbasmiṃ vinayakamme pariyosānaṃ patto, dakkho chekoti attho.

521.Vinaye khandhake cāpīti vuttappakāre vinaye ca khandhake ca, padaṃ suttapadaṃ nikkhipitvā paṭṭhapetvā. Ubhato viniveṭhetvāti vinayato khandhakato cāti ubhayato nibbattetvā vijaṭetvā nayaṃ āharitvā. Rasatoti kiccato. Osareyyaṃ osāraṇaṃ karomīti attho.

522.Niruttiyā ca kusaloti ‘‘rukkho paṭo kumbho mālā citta’’ntiādīsu vohāresu cheko. Atthānatthe ca kovidoti atthe vaḍḍhiyaṃ anatthe hāniyañca kovido dakkhoti attho. Anaññātaṃ mayā natthīti vinayapiṭake sakale vā piṭakattaye mayā anaññātaṃ aviditaṃ apākaṭaṃ kiñci natthīti attho. Ekaggo satthu sāsaneti buddhasāsane ahameva eko vinayadharānaṃ aggo seṭṭho uttamoti attho.

523.Rūpadakkhe ahaṃ ajjāti ajja etarahi kāle sakyaputtassa bhagavato sāsane pāvacane ahaṃ rūpadakkhe rūpadassane vinayavinicchayadassane sabbaṃ kaṅkhaṃ sakalaṃ saṃsayaṃ vinodemi vināsemīti sambandho. Chindāmi sabbasaṃsayanti ‘‘ahosiṃ nu kho ahamatītamaddhāna’’ntiādikaṃ (ma. ni. 1.18; saṃ. ni. 2.20; mahāni. 174) kālattayaṃ ārabbha uppannaṃ sabbaṃ soḷasavidhaṃ kaṅkhaṃ chindāmi vūpasamemi sabbaso viddhaṃsemīti attho.

524.Padaṃ anupadañcāpīti padaṃ pubbapadañca anupadaṃ parapadañca akkharaṃ ekekamakkharañca byañjanaṃ sithiladhanitādidasavidhaṃ byañjanavidhānañca. Nidāneti tena samayenātiādike nidāne ca. Pariyosāneti nigamane. Sabbattha kovidoti sabbesu chasu ṭhānesu chekoti attho.

525. Tato paraṃ bhagavatoyeva guṇe pakāsento yathāpi rājā balavātiādimāha. Tattha yathā balavā thāmabalasampanno senābalasampanno vā rājā, paraṃ paresaṃ paṭirājūnaṃ senaṃ niggaṇhitvā nissesato gahetvā palāpetvā vā, tape tapeyya santapeyya dukkhāpeyya. Vijinitvāna saṅgāmanti saṅgāmaṃ parasenāya samāgamaṃ yuddhaṃ vijinitvā visesena jinitvā jayaṃ patvā. Nagaraṃ tattha māpayeti tattha tasmiṃ vijitaṭṭhāne nagaraṃ pāsādahammiyādivibhūsitaṃ vasanaṭṭhānaṃ māpaye kārāpeyyāti attho.

526.Pākāraṃ parikhañcāpīti tattha māpitanagare pākāraṃ sudhādhavalaiṭṭhakāmayapākārañca kārayeti sambandho. Parikhañcāpi kaddamaparikhaṃ, udakaparikhaṃ, sukkhaparikhañca api kāraye. Esikaṃ dvārakoṭṭhakanti nagarasobhanatthaṃ ussāpitaesikāthambhañca mahantaṃ koṭṭhakañca catubhūmakādidvārakoṭṭhakañca kāraye. Aṭṭālake ca vividheti catubhūmakādibhede atiuccaaṭṭālake ca vividhe nānappakārake bahū kāraye kārāpeyyāti sambandho.

527.Siṅghāṭakaṃ caccarañcāti na kevalaṃ pākārādayo kāraye, siṅghāṭakaṃ catumaggasandhiñca caccaraṃ antarāvīthiñca kārayeti sambandho. Suvibhattantarāpaṇanti suṭṭhu vibhattaṃ vibhāgato koṭṭhāsavantaṃ antarāpaṇaṃ anekāpaṇasahassaṃ kārāpeyyāti attho. Kārayeyya sabhaṃ tatthāti tasmiṃ māpitanagare sabhaṃ dhammādhikaraṇasālaṃ kāraye. Atthānatthavinicchayaṃ vaḍḍhiñca avaḍḍhiñca vinicchayakaraṇatthaṃ vinicchayasālaṃ kārayeti sambandho.

528.Nigghātatthaṃ amittānanti paṭirājūnaṃ paṭibāhanatthaṃ. Chiddāchiddañca jānitunti dosañca adosañca jānituṃ. Balakāyassa rakkhāyāti hatthiassarathapattisaṅkhātassa balakāyassa senāsamūhassa ārakkhaṇatthāya so nagarasāmiko rājā, senāpaccaṃ senāpatiṃ senānāyakaṃ mahāmattaṃ ṭhapeti ṭhānantare patiṭṭhapetīti attho.

529.Ārakkhatthāyabhaṇḍassāti jātarūparajatamuttāmaṇiādirājabhaṇḍassa ārakkhaṇatthāya samantato gopanatthāya me mayhaṃ bhaṇḍaṃ mā vinassīti nidhānakusalaṃ rakkhaṇe kusalaṃ chekaṃ naraṃ purisaṃ bhaṇḍarakkhaṃ bhaṇḍarakkhantaṃ so rājā bhaṇḍāgāre ṭhapetīti sambandho.

530.Mamatto hoti yo raññoti yo paṇḍito rañño mamatto māmako pakkhapāto hoti. Vuddhiṃ yassa ca icchatīti assa rañño vuddhiñca virūḷhiṃ yo icchati kāmeti, tassa itthambhūtassa paṇḍitassa rājā adhikaraṇaṃ vinicchayādhipaccaṃ deti mittassa mittabhāvassa paṭipajjitunti sambandho.

531.Uppātesūti ukkāpātadisāḍāhādiuppātesu ca. Nimittesūti mūsikacchinnādīsu ‘‘idaṃ nimittaṃ subhaṃ, idaṃ nimittaṃ asubha’’nti evaṃ nimittajānanasatthesu ca. Lakkhaṇesu cāti itthipurisānaṃ hatthapādalakkhaṇajānanasatthesu ca kovidaṃ chekaṃ ajjhāyakaṃ anekesaṃ sissānaṃ byākaraṇavācakaṃ mantadharaṃ vedattayasaṅkhātamantadhārakaṃ paṇḍitaṃ so rājā porohicce purohitaṭṭhānantare ṭhapetīti sambandho.

532.Etehaṅgehi sampannoti etehi vuttappakārehi aṅgehi avayavehi sampanno samaṅgībhūto so rājā ‘‘khattiyo’’ti pavuccati kathīyatīti sambandho. Sadā rakkhanti rājānanti ete senāpaccādayo amaccā sadā sabbakālaṃ taṃ rājānaṃ rakkhanti gopenti. Kimiva? Cakkavākova dukkhitaṃ dukkhappattaṃ sakañātiṃ rakkhanto cakkavāko pakkhī ivāti attho.

533.Tatheva tvaṃ mahāvīrāti vīruttama, yathā so rājā senāpaccādiaṅgasampanno nagaradvāraṃ thaketvā paṭivasati, tatheva tuvaṃ hatāmitto nihatapaccatthiko khattiyo iva sadevakassa lokassa saha devehi pavattamānassa lokassa dhammarājā dhammena samena rājā dasapāramitādhammaparipūraṇena rājabhūtattā ‘‘dhammarājā’’ti pavuccati kathīyatīti sambandho.

534.Titthiye nīharitvānāti dhammarājabhāvena paṭipakkhabhūte sakalatitthiye nīharitvā nissesena haritvā nibbisevanaṃ katvā sasenakaṃ dhārañcāpi senāya saha vasavattimārampi nīharitvā . Tamandhakāraṃvidhamitvāti tamasaṅkhātaṃ mohandhakāraṃ vidhamitvā viddhaṃsetvā. Dhammanagaraṃ sattatiṃsabodhipakkhiyadhammasaṅkhātaṃ, khandhāyatanadhātupaṭiccasamuppādabalabojjhaṅgagambhīranayasamantapaṭṭhānadhammasaṅkhātaṃ vā nagaraṃ amāpayi nimmini patiṭṭhāpesīti attho.

535.Sīlaṃ pākārakaṃ tatthāti tasmiṃ patiṭṭhāpite dhammanagare catupārisuddhisīlaṃ pākāraṃ. Ñāṇaṃ te dvārakoṭṭhakanti te tuyhaṃ sabbaññutaññāṇaāsayānusayañāṇaanāgataṃsañāṇaatītaṃsañāṇādikameva ñāṇaṃ dvārakoṭṭhakanti attho. Saddhā te esikā vīrāti, bhante, asithilaparakkama te tuyhaṃ dīpaṅkarapādamūlato pabhuti sabbaññutaññāṇakāraṇā saddahanasaddhā ussāpitaalaṅkāraalaṅkatathambhoti attho. Dvārapālo ca saṃvaroti te tuyhaṃ chadvārikasaṃvaro rakkhāvaraṇagutti dvārapālo dvārarakkhakoti attho.

536.Satipaṭṭhānamaṭṭālanti te tuyhaṃ catusatipaṭṭhānaaṭṭālamuṇḍacchadanaṃ. Paññā te caccaraṃ muneti, bhante, mune ñāṇavanta te tuyhaṃ pāṭihāriyādianekavidhā paññā caccaraṃ maggasamodhānaṃ nagaravīthīti attho. Iddhipādañca siṅghāṭanti tuyhaṃ chandavīriyacittavīmaṃsasaṅkhātā cattāro iddhipādā siṅghāṭaṃ catumaggasanti. Dhammavīthi sumāpitanti sattatiṃsabodhipakkhiyadhammasaṅkhātāya vīthiyā suṭṭhu māpitaṃ sajjitaṃ, taṃ dhammanagaranti attho.

537.Suttantaṃ abhidhammañcāti tava tuyhaṃ ettha dhammanagare suttantaṃ abhidhammaṃ vinayañca kevalaṃ sakalaṃ suttageyyādikaṃ navaṅgaṃ buddhavacanaṃ dhammasabhā dhammādhikaraṇasālāti attho.

538.Suññataṃ animittañcāti anattānupassanāvasena paṭiladdhaṃ suññatavihārañca, aniccānupassanāvasena paṭiladdhaṃ animittavihārañca. Vihārañcappaṇihitanti dukkhānupassanāvasena paṭiladdhaṃ appaṇihitavihārañca. Āneñjañcāti acalaṃ aphanditaṃ catusāmaññaphalasaṅkhātaṃ āneñjavihārañca. Nirodho cāti sabbadukkhanirodhaṃ nibbānañca. Esā dhammakuṭī tavāti esā sabbanavalokuttaradhammasaṅkhātā tava tuyhaṃ dhammakuṭi vasanagehanti attho.

539.Paññāyaaggo nikkhittoti paññāvasena paññavantānaṃ aggo. Iti bhagavatā nikkhitto ṭhapito thero paṭibhāne ca paññāya kattabbe kicce, yuttamuttapaṭibhāne vā kovido cheko nāmena sāriputtoti pākaṭo tava tuyhaṃ dhammasenāpati tayā desitassa piṭakattayadhammasamūhassa dhāraṇato pati padhāno hutvā senākiccaṃ karotīti attho.

540.Cutūpapātakusaloti bhante muni, cutūpapāte cutiyā upapattiyā ca kusalo cheko. Iddhiyā pāramiṃ gatoti ‘‘ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hotī’’tiādinā (dī. ni. 1.238; paṭi. ma. 1.102) vuttāya iddhippabhedāya pāramiṃ pariyosānaṃ gato patto nāmena kolito nāma moggallānatthero porohicco tava tuyhaṃ purohitoti sambandho.

541.Porāṇakavaṃsadharoti bhante mune, ñāṇavantaṃ porāṇassa vaṃsassa dhārako, paramparajānanako vā uggatejo pākaṭatejo, durāsado āsādetuṃ ghaṭṭetuṃ dukkho asakkuṇeyyoti attho. Dhutavādiguṇenaggoti tecīvarikaṅgādīni terasa dhutaṅgāni vadati ovadatīti dhutavādīguṇena dhutaṅgaguṇena aggo seṭṭho mahākassapatthero tava tuyhaṃ akkhadasso vohārakaraṇe padhānoti attho.

542.Bahussuto dhammadharoti bhante mune, bahūnaṃ caturāsītidhammakkhandhasahassānaṃ sutattā bhagavatā bhikkhusaṅghato ca uggahitattā bahussuto anekesaṃ chasatasahassasaṅkhyānaṃ āgamadhammānaṃ satipaṭṭhānādīnañca paramatthadhammānaṃ dhāraṇato dhammadharo ānando. Sabbapāṭhī ca sāsaneti buddhasāsane sabbesaṃ pāṭhīnaṃ paṭhantānaṃ sajjhāyantānaṃ bhikkhūnaṃ aggo seṭṭhoti sabbapāṭhī nāmena ānando nāma thero. Dhammārakkho tavāti tava tuyhaṃ dhammassa piṭakattayadhammabhaṇḍassa ārakkho rakkhako pālako, dhammabhaṇḍāgārikoti attho.

543.Etesabbe atikkammāti bhagavā bhagyavā sammāsambuddho ete sāriputtādayo mahānubhāvepi there atikkamma vajjetvā mamaṃyeva pamesi pamāṇaṃ akāsi, manasi akāsīti attho. Vinicchayaṃ me pādāsīti vinayaññūhi paṇḍitehi desitaṃ pakāsitaṃ vinaye vinicchayaṃ dosavicāraṇaṃ me mayhaṃ bhagavā pādāsi pakārena adāsi, mayhameva bhāraṃ akāsīti sambandho.

544.Yo koci vinaye pañhanti yo koci bhikkhu buddhasāvako vinayanissitaṃ pañhaṃ maṃ pucchati, tattha tasmiṃ pucchitapañhe me mayhaṃ cintanā vimati kaṅkhā natthi. Tañhevatthaṃ taṃ eva pucchitaṃ atthaṃ ahaṃ kathemīti sambandho.

545.Yāvatā buddhakhettamhīti yāvatā yattake ṭhāne buddhassa āṇākhette taṃ mahāmuniṃ sammāsambuddhaṃ ṭhapetvā vinaye vinayapiṭake vinayavinicchayakaraṇe vā mādiso mayā sadiso natthi, ahameva aggo, bhiyyo mamādhiko kuto bhavissatīti sambandho.

546.Bhikkhusaṅghe nisīditvā bhikkhusaṅghamajjhe nisinno gotamo bhagavā evaṃ gajjati sīhanādaṃ karoti. Kathaṃ? Vinaye ubhatovibhaṅge, khandhakesu mahāvaggacūḷavaggesu, ca-saddena parivāre, upālissa upālinā samo sadiso natthīti evaṃ gajjati.

547.Yāvatāti yattakaṃ buddhabhaṇitaṃ buddhena desitaṃ navaṅgaṃ suttageyyādisatthusāsanaṃ satthunā pakāsitaṃ sabbaṃ vinayogadhaṃ taṃ vinaye antopaviṭṭhaṃ vinayamūlakaṃ iccevaṃ passino passantassa.

548.Mama kammaṃ saritvānāti gotamo sakyapuṅgavo sakyavaṃsappadhāno, mama kammaṃ mayhaṃ pubbapatthanākammaṃ atītaṃsañāṇena saritvāna paccakkhato ñatvā bhikkhusaṅghamajjhe gato ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ vinayadharānaṃ yadidaṃ upālī’’ti (a. ni. 1.219, 228) maṃ etadagge ṭhāne ṭhapesīti sambandho.

549.Satasahassupādāyāti satasahassakappe ādiṃ katvā yaṃ imaṃ ṭhānaṃ apatthayiṃ patthesiṃ, so me attho mayā anuppatto adhigato paṭiladdho vinaye pāramiṃ gato koṭiṃ pattoti attho.

550.Sakyānaṃ sakyavaṃsarājūnaṃ nandijanano somanassakārako ahaṃ pure pubbe kappako āsiṃ ahosiṃ, taṃ jātiṃ taṃ kulaṃ taṃ yoniṃ vijahitvā visesena jahitvā chaḍḍetvā mahesino sammāsambuddhassa putto jāto sakyaputtoti saṅkhyaṃ gato sāsanadhāraṇatoti attho.

551. Tato paraṃ attano dāsakule nibbattanāpadānaṃ dassento ito dutiyake kappetiādimāha. Tattha ito bhaddakappato heṭṭhā dutiye kappe nāmena añjaso nāma khattiyo eko rājā anantatejo saṅkhyātikkantatejo amitayaso pamāṇātikkantaparivāro mahaddhano anekakoṭisatasahassadhanavā bhūmipālo pathavīpālako rakkhako ahosīti sambandho.

552.Tassa raññoti tassa tādisassa rājino putto ahaṃ candano nāma khattiyo khattiyakumāro ahosinti sambandho. So ahaṃ jātimadena ca yasamadena ca bhogamadena ca upatthaddho thambhito unnatoti attho.

553.Nāgasatasahassānīti satasahassahatthino mātaṅgā mātaṅgakule jātā tidhā pabhinnā akkhikaṇṇakosasaṅkhātehi tīhi ṭhānehi pabhinnā madagaḷitā sabbālaṅkārabhūsitā sabbehi hatthālaṅkārehi alaṅkatā sadā sabbakālaṃ maṃ parivārentīti sambandho.

554.Sabalehi paretohanti tadā tasmiṃ kāle ahaṃ sabalehi attano senābalehi pareto parivārito uyyānaṃ gantukāmako icchanto sirikaṃ nāma nāgaṃ hatthiṃ āruyha abhiruhitvā nagarato nikkhaminti sambandho.

555.Caraṇena ca sampannoti sīlasaṃvarādipannarasacaraṇadhammena samannāgato guttadvāro pihitacakkhādichadvāro susaṃvuto suṭṭhu rakkhitakāyacitto devalo nāma sambuddho paccekasambuddho, mama mayhaṃ purato sammukhe āgacchi pāpuṇīti attho.

556.Pesetvāsirikaṃ nāganti taṃ āgataṃ paccekabuddhaṃ disvā ahaṃ sirikaṃ nāma nāgaṃ abhimukhaṃ pesetvā buddhaṃ āsādayiṃ ghaṭṭesiṃ padussesinti attho. Tato sañjātakopo soti tato tasmā mayā atīva pīḷetvā pesitattā so hatthināgo mayi sañjātakopo padaṃ attano pādaṃ nuddharate na uddharati, niccalova hotīti attho.

557.Nāgaṃ duṭṭhamanaṃ disvāti duṭṭhamanaṃ kuddhacittaṃ nādaṃ disvā ahaṃ buddhe paccekabuddhe kopaṃ akāsiṃ dosaṃ uppādesinti attho. Vihesayitvā sambuddhanti devalaṃ paccekasambuddhaṃ vihesayitvā viheṭhetvā ahaṃ uyyānaṃ agamāsinti sambandho.

558.Sātaṃ tattha na vindāmīti tasmiṃ āsādane sātaṃ na vindāmi. Āsādananimittaṃ madhuraṃ sukhaṃ na labhāmīti attho. Siro pajjalito yathāti siro mama sīsaṃ pajjalito yathā pajjalamānaṃ viya hotīti attho. Pariḷāhena ḍayhāmīti paccekabuddhe kopassa katattā pacchānutāpapariḷāhena ḍayhāmi uṇhacitto homīti attho.

559.Sasāgarantāti teneva pāpakammabalena sasāgarantā sāgarapariyosānā sakalamahāpathavī me mayhaṃ ādittā viya jalitā viya hoti khāyatīti attho. Pitu santikupāgammāti evaṃ bhaye uppanne ahaṃ attano pitu rañño santikaṃ upāgamma upagantvā idaṃ vacanaṃ abraviṃ kathesinti attho.

560.Āsīvisaṃvakupitanti āsīvisaṃ sabbaṃ kupitaṃ kuddhaṃ iva jalamānaṃ aggikkhandhaṃ iva mattaṃ tidhā pabhinnaṃ dantiṃ dantavantaṃ kuñjaraṃ uttamaṃ hatthiṃ iva ca āgataṃ yaṃ paccekabuddhaṃ sayambhuṃ sayameva buddhabhūtaṃ ahaṃ āsādayiṃ ghaṭṭesinti sambandho.

561.Āsādito mayā buddhoti so paccekabuddho mayā āsādito ghaṭṭito ghoro aññehi ghaṭṭetuṃ asakkuṇeyyattā ghoro, uggatapo pākaṭatapo jino pañca māre jitavā evaṃguṇasampanno paccekabuddho mayā ghaṭṭitoti attho. Purā sabbe vinassāmāti tasmiṃ paccekabuddhe kataanādarena sabbe mayaṃ vinassāma vividhenākārena nassāma, bhasmā viya bhavāmāti attho. Khamāpessāma taṃ muninti taṃ paccekabuddhaṃ muniṃ yāva na vinassāma, tāva khamāpessāmāti sambandho.

562.No ce taṃ nijjhāpessāmāti attadantaṃ damitacittaṃ samāhitaṃ ekaggacittaṃ taṃ paccekabuddhaṃ no ce nijjhāpessāma khamāpessāma. Orena sattadivasā sattadivasato orabhāge sattadivase anatikkamitvā sampuṇṇaṃ raṭṭhaṃ me sabbaṃ vidhamissati vinassissati.

563.Sumekhalo kosiyo cāti ete sumekhalādayo cattāro rājāno isayo āsādayitvā ghaṭṭetvā anādaraṃ katvā saraṭṭhakā saha raṭṭhajanapadavāsīhi duggatā vināsaṃ gatāti attho.

564.Yadākuppanti isayoti yadā yasmiṃ kāle saññatā kāyasaññamādīhi saññatā santā brahmacārino uttamacārino seṭṭhacārino isayo kuppanti domanassā bhavanti, tadā sasāgaraṃ sapabbataṃ sadevakaṃ lokaṃ vināsentīti sambandho.

565.Tiyojanasahassamhīti tesaṃ isīnaṃ ānubhāvaṃ ñatvā te khamāpetuṃ accayaṃ aparādhaṃ desanatthāya pakāsanatthāya tiyojanasahassappamāṇe padese purise sannipātayinti sambandho. Sayambhuṃ upasaṅkaminti sayambhuṃ paccekabuddhaṃ upasaṅkamiṃ samīpaṃ agamāsinti attho.

566.Allavatthāti mayā saddhiṃ rāsibhūtā sabbe janā allavatthā udakena tintavatthauttarāsaṅgā allasirā tintakesā pañjalīkatā muddhani kataañjalipuṭā buddhassa paccekamunino pāde pādasamīpe nipatitvā nipajjitvā idaṃ vacanamabravunti ‘‘khamassu tvaṃ, mahāvīrā’’tiādikaṃ vacanaṃ abravuṃ kathesunti attho.

567.Mahāvīra vīruttama bhante paccekabuddha, mayā tumhesu aññāṇena kataṃ aparādhaṃ khamassu tvaṃ vinodehi, mā manasi karohīti attho . Jano janasamūho taṃ bhagavantaṃ abhi visesena yācati. Pariḷāhaṃ dosamohehi katacittadukkhapariḷāhaṃ amhākaṃ vinodehi tanuṃ karohi, no amhākaṃ raṭṭhaṃ sakalaraṭṭhajanapadavāsino mā vināsaya mā vināsehīti attho.

568.Sadevamānusā sabbeti sabbe mānusā sadevā sadānavā pahārādādīhi asurehi saha sarakkhasā ayomayena kūṭena mahāmuggarena sadā sabbakālaṃ me siraṃ mayhaṃ matthakaṃ bhindeyyuṃ padāleyyuṃ.

569. Tato paraṃ buddhānaṃ khamitabhāvañca kopābhāvañca pakāsento dake aggi na saṇṭhātītiādimāha. Tattha yathā udake aggi na saṇṭhāti na patiṭṭhāti, yathā bījaṃ sele silāmaye pabbate na viruhati, yathā agade osadhe kimi pāṇako na saṇṭhāti. Tathā kopo cittappakopo dummanatā buddhe paṭividdhasacce paccekabuddhe na jāyati na uppajjatīti attho.

570. Punapi buddhānaṃ ānubhāvaṃ pakāsento yathā ca bhūmītiādimāha. Tattha yathā ca bhūmi pathavī acalā niccalā, tathā buddho acaloti attho. Yathā sāgaro mahāsamuddo appameyyo pametuṃ pamāṇaṃ gahetuṃ asakkuṇeyyo, tathā buddho appameyyoti attho. Yathā ākāso aphuṭṭhākāso anantako pariyosānarahito, evaṃ tathā buddho akkhobhiyo khobhetuṃ āloḷetuṃ asakkuṇeyyoti attho.

571. Tato paraṃ paccekabuddhassa khamanavacanaṃ dassento sadākhantā mahāvīrātiādimāha. Tattha mahāvīrā uttamavīriyavantā buddhā tapassino pāpānaṃ tapanato ‘‘tapo’’ti laddhanāmena vīriyena samannāgatā khantā ca khantiyā ca sampannā khamitā ca paresaṃ aparādhaṃ khamitā sahitā sadā sabbakālaṃ bhavantīti sambandho. Khantānaṃ khamitānañcāti tesaṃ buddhānaṃ khantānaṃ khantiyā yuttānaṃ khamitānaṃ parāparādhakhamitānaṃ sahitānañca gamanaṃ chandādīhi agatigamanaṃ na vijjatīti attho.

572. Iti idaṃ vacanaṃ vatvā sambuddho paccekasambuddho pariḷāhaṃ sattānaṃ uppannadāhaṃ vinodayaṃ vinodayanto mahājanassa purato sannipatitassa sarājakassa mahato janakāyassa sammukhato tadā tasmiṃ kāle nabhaṃ ākāsaṃ abbhuggami uggañchīti attho.

573.Tena kammenahaṃ dhīrāti dhīra dhitisampanna ahaṃ tena kammena paccekabuddhe katena anādarakammena imasmiṃ pacchimattabhave hīnattaṃ lāmakabhāvaṃ rājūnaṃ kappakakammakaraṇajātiṃ ajjhupāgato sampattoti attho. Samatikkamma taṃ jātinti taṃ parāyattajātiṃ saṃ suṭṭhu atikkamma atikkamitvā. Pāvisiṃ abhayaṃ puranti bhayarahitaṃ nibbānapuraṃ nibbānamahānagaraṃ pāvisiṃ paviṭṭho āsinti attho.

574.Tadāpi maṃ mahāvīrāti vīruttama tadāpi tasmiṃ paccekabuddhassa āsādanasamaye api sayambhū paccekabuddho pariḷāhaṃ āsādanahetu uppannaṃ kāyacittadarathaṃ vinodesi dūrīakāsi. Ḍayhamānaṃ tato eva pacchānutāpena kukkuccena ḍayhamānaṃ santapantaṃ maṃ susaṇṭhitaṃ dosaṃ dosato dassane suṭṭhu saṇṭhitaṃ disvā khamāpayi taṃ aparādhaṃ adhivāsesīti sambandho.

575.Ajjāpi maṃ mahāvīrāti vīruttama, ajjāpi tuyhaṃ samāgamakāle api, tihaggībhi rāgaggidosaggimohaggisaṅkhātehi vā nirayaggipetaggisaṃsāraggisaṅkhātehi vā tīhi aggīhi ḍayhamānaṃ dukkhamanubhavantaṃ maṃ bhagavā sītibhāvaṃ domanassavināsena santakāyacittasaṅkhātaṃ sītibhāvaṃ nibbānameva vā apāpayi sampāpesi. Tayo aggī vuttappakāre te tayo aggī nibbāpesi vūpasamesīti sambandho.

576. Evaṃ attano hīnāpadānaṃ bhagavato dassetvā idāni aññepi tassa savane niyojetvā ovadanto ‘‘yesaṃ sotāvadhānatthī’’tiādimāha. Tattha yesaṃ tumhākaṃ sotāvadhānaṃ sotassa avadhānaṃ ṭhapanaṃ atthi vijjati, te tumhe bhāsato sāsantassa mama vacanaṃ suṇātha manasi karotha. Atthaṃ tumhaṃ pavakkhāmīti yathā yena pakārena mama mayā diṭṭhaṃ padaṃ nibbānaṃ, tathā tena pakārena nibbānasaṅkhātaṃ paramatthaṃ tumhākaṃ pavakkhāmīti sambandho.

577. Taṃ dassento sayambhuṃ taṃ vimānetvātiādimāha. Tattha sayambhuṃ sayameva bhūtaṃ ariyāya jātiyā jātaṃ santacittaṃ samāhitaṃ paccekabuddhaṃ vimānetvā anādaraṃ katvā tena kammena katenākusalena ajja imasmiṃ vattamānakāle ahaṃ nīcayoniyaṃ parāyattajātiyaṃ kappakajātiyaṃ jāto nibbatto amhi bhavāmi.

578.Mā vo khaṇaṃ virādhethāti buddhuppādakkhaṇaṃ vo tumhe mā virādhetha gaḷitaṃ mā karotha, hi saccaṃ khaṇātītā buddhuppādakkhaṇaṃ atītā atikkantā sattā socare socanti, ‘‘mayaṃ alakkhikā dummedhā bhavāmā’’ti evaṃ socantīti attho. Sadatthe attano atthe vuḍḍhiyaṃ vāyameyyātha vīriyaṃ karotha. Vo tumhehi khaṇo buddhuppādakkhaṇo samayo paṭipādito nipphādito pattoti attho.

579. Tato paraṃ saṃsāragatānaṃ ādīnavaṃ upamāupameyyavasena dassento ekaccānañca vamanantiādimāha. Ekaccānaṃ kesañci puggalānaṃ vamanaṃ uddhaṃ uggiraṇaṃ ekaccānaṃ virecanaṃ adhopaggharaṇaṃ eke ekaccānaṃ halāhalaṃ visaṃ mucchākaraṇavisaṃ, ekaccānaṃ puggalānaṃ osadhaṃ rakkhanupāyaṃ bhagavā evaṃ paṭipāṭiyā akkhāsīti sambandho.

580.Vamanaṃ paṭipannānanti paṭipannānaṃ maggasamaṅgīnaṃ vamanaṃ saṃsārachaḍḍanaṃ saṃsāramocanaṃ bhagavā akkhāsīti sambandho. Phalaṭṭhānaṃ phale ṭhitānaṃ virecanaṃ saṃsārapaggharaṇaṃ akkhāsi. Phalalābhīnaṃ phalaṃ labhitvā ṭhitānaṃ nibbānaosadhaṃ akkhāsi. Gavesīnaṃ manussadevanibbānasampattiṃ gavesīnaṃ pariyesantānaṃ puññakhettabhūtaṃ saṅghaṃ akkhāsīti sambandho.

581.Sāsanena viruddhānanti sāsanassa paṭipakkhānaṃ halāhalaṃ kutūhalaṃ pāpaṃ akusalaṃ akkhāsīti sambandho. Yathā āsīvisoti assaddhānaṃ katapāpānaṃ puggalānaṃ saṃsāre dukkhāvahanato āsīvisasadisaṃ yathā āsīviso diṭṭhamattena bhasmakaraṇato diṭṭhaviso sappo attanā daṭṭhaṃ naraṃ jhāpeti ḍayhati dukkhāpeti. Taṃ naraṃ taṃ assaddhaṃ katapāpaṃ naraṃ halāhalavisaṃ evaṃ jhāpeti catūsu apāyesu ḍayhati sosesīti sambandho.

582.Sakiṃpītaṃ halāhalanti visaṃ halāhalaṃ pītaṃ sakiṃ ekavāraṃ jīvitaṃ uparundhati nāseti. Sāsanena sāsanamhi virajjhitvā aparādhaṃ katvā puggalo kappakoṭimhi koṭisaṅkhye kappepi ḍayhati nijjhāyatīti attho.

583. Evaṃ assaddhānaṃ puggalānaṃ phalavipākaṃ dassetvā idāni buddhānaṃ ānubhāvaṃ dassento khantiyātiādimāha. Tattha yo buddho vamanādīni akkhāsi, so buddho khantiyā khamanena ca avihiṃsāya sattānaṃ avihiṃsanena ca mettacittavatāya ca mettacittavantabhāvena ca sadevakaṃ saha devehi vattamānaṃ lokaṃ tāreti atikkamāpeti nibbāpeti, tasmā kāraṇā buddhā vo tumhehi avirādhiyā virujjhituṃ na sakkuṇeyyā, buddhasāsane paṭipajjeyyāthāti attho.

584. Lābhe ca alābhe ca na sajjanti na bhajanti na lagganti. Sammānane ādarakaraṇe ca vimānane anādarakaraṇe ca acalā pathavīsadisā buddhā bhavanti, tasmā kāraṇā te buddhā tumhehi na virodhiyā na virodhetabbā virujjhituṃ asakkuṇeyyāti attho.

585. Buddhānaṃ majjhattataṃ dassento devadattetiādimāha. Tattha vadhakāvadhakesu sabbesu sattesu samako samamānaso muni buddhamunīti attho.

586.Etesaṃ paṭigho natthīti etesaṃ buddhānaṃ paṭigho caṇḍikkaṃ dosacittataṃ natthi na saṃvijjati. Rāgomesaṃ na vijjatīti imesaṃ buddhānaṃ rāgopi rajjanaṃ allīyanaṃ na vijjati, na upalabbhati, tasmā kāraṇā, vadhakassa ca orasassa cāti sabbesaṃ samako samacitto buddho hotīti sambandho.

587. Punapi buddhānaṃyeva ānubhāvaṃ dassento panthe disvāna kāsāvantiādimāha. Tattha mīḷhamakkhitaṃ gūthasammissaṃ kāsāvaṃ kasāvena rajitaṃ cīvaraṃ isiddhajaṃ ariyānaṃ dhajaṃ parikkhāraṃ, panthe magge chaḍḍitaṃ disvāna passitvā añjaliṃ katvā dasaṅgulisamodhānaṃ añjalipuṭaṃ sirasi katvā sirasā sirena vanditabbaṃ isiddhajaṃ arahattaddhajaṃ buddhapaccekabuddhasāvakadīpakaṃ cīvaraṃ namassitabbaṃ mānetabbaṃ pūjetabbanti attho.

588.Abbhatītāti abhi atthaṅgatā nibbutā. Ye ca buddhā vattamānā idāni jātā ca ye buddhā anāgatā ajātā abhūtā anibbattā apātubhūtā ca ye buddhā. Dhajenānena sujjhantīti anena isiddhajena cīvarena ete buddhā sujjhanti visuddhā bhavanti sobhanti. Tasmā tena kāraṇena ete buddhā namassiyā namassitabbā vanditabbāti attho. ‘‘Etaṃ namassiya’’ntipi pāṭho, tassa etaṃ isiddhajaṃ namassitabbanti attho.

589. Tato paraṃ attano guṇaṃ dassento satthukappantiādimāha. Tattha satthukappaṃ buddhasadisaṃ suvinayaṃ sundaravinayaṃ sundarākārena dvārattayadamanaṃ hadayena cittena ahaṃ dhāremi savanadhāraṇādinā paccavekkhāmīti attho. Vinayaṃ vinayapiṭakaṃ namassamāno vandamāno vinaye ādaraṃ kurumāno viharissāmi sabbadā sabbasmiṃ kāle vāsaṃ kappemīti attho.

590.Vinayo āsayo mayhanti vinayapiṭakaṃ mayhaṃ okāsabhūtaṃ savanadhāraṇamanasikaraṇauggahaparipucchāpavattanavasena okāsabhūtaṃ gehabhūtanti attho. Vinayo ṭhānacaṅkamanti vinayo mayhaṃ savanādikiccakaraṇena ṭhitaṭṭhānañca caṅkamanaṭṭhānañca. Kappemi vinaye vāsanti vinayapiṭake vinayatantiyā savanadhāraṇapavattanavasena vāsaṃ sayanaṃ kappemi karomi. Vinayo mama gocaroti vinayapiṭakaṃ mayhaṃ gocaro āhāro bhojanaṃ niccaṃ dhāraṇamanasikaraṇavasenāti attho.

591.Vinaye pāramippattoti sakale vinayapiṭake pāramiṃ pariyosānaṃ patto. Samathe cāpi kovidoti pārājikādisattāpattikkhandhānaṃ samathe vūpasame ca vuṭṭhāne ca kovido cheko, adhikaraṇasamathe vā –

‘‘Vivādaṃ anuvādañca, āpattādhikaraṇaṃ tathā;

Kiccādhikaraṇañceva, caturādhikaraṇā matā’’ti. –

Vuttādhikaraṇesu ca –

‘‘Sammukhā sativinayo, amūḷhapaṭiññākaraṇaṃ;

Yebhuyya tassapāpiyya, tiṇavatthārako tathā’’ti. –

Evaṃ vuttesu ca sattasu adhikaraṇasamathesu atikovido chekoti attho. Upāli taṃ mahāvīrāti bhante mahāvīra, catūsu asaṅkhyeyyesu kappasatasahassesu sabbaññutaññāṇādhigamāya vīriyavanta satthuno devamanussānaṃ anusāsakassa taṃ tava pāde pādayuge upāli bhikkhu vandati paṇāmaṃ karotīti attho.

592. So ahaṃ pabbajitvā sambuddhaṃ namassamāno paṇāmaṃ kurumāno dhammassa ca tena bhagavatā desitassa navalokuttaradhammassa sudhammataṃ sundaradhammabhāvaṃ jānitvā dhammañca namassamāno gāmato gāmaṃ purato punaṃ nagarato nagaraṃ vicarissāmīti sambandho.

593.Kilesājhāpitā mayhanti mayā paṭividdhaarahattamaggañāṇena mayhaṃ cittasantānagatā sabbe diyaḍḍhasahassasaṅkhā kilesā jhāpitā sositā visositā viddhaṃsitā. Bhavā sabbe samūhatāti kāmabhavādayo sabbe nava bhavā mayā samūhatā saṃ suṭṭhu ūhatā khepitā viddhaṃsitā. Sabbāsavā parikkhīṇāti kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavoti sabbe cattāro āsavā parikkhīṇā parisamantato khayaṃ pāpitā. Idāni imasmiṃ arahattappattakāle punabbhavo punuppattisaṅkhāto bhavo bhavanaṃ jāti natthīti attho.

594. Uttari somanassavasena udānaṃ udānento svāgatantiādimāha. Tattha buddhaseṭṭhassa uttamabuddhassa santike samīpe ekanagare vā mama āgamanaṃ svāgataṃ suṭṭhu āgamanaṃ sundarāgamanaṃ vata ekantena āsi ahosīti sambandho. Tisso vijjāti pubbenivāsadibbacakkhuāsavakkhayavijjā anuppattā sampattā, paccakkhaṃ katāti attho. Kataṃ buddhassa sāsananti buddhena bhagavatā desitaṃ anusiṭṭhi sāsanaṃ kataṃ nipphāditaṃ vattapaṭipattiṃ pūretvā kammaṭṭhānaṃ manasi karitvā arahattamaggañāṇādhigamena sampāditanti attho.

595.Paṭisambhidā catassoti atthapaṭisambhidādayo catasso paññāyo sacchikatā paccakkhaṃ katā. Vimokkhāpi ca aṭṭhimeti cattāri maggañāṇāni cattāri phalañāṇānīti ime aṭṭha vimokkhā saṃsārato muccanūpāyā sacchikatāti sambandho. Chaḷabhiññā sacchikatāti –

‘‘Iddhividhaṃ dibbasotaṃ, cetopariyañāṇakaṃ;

Pubbenivāsañāṇañca, dibbacakkhāsavakkhaya’’nti. –

Imā cha abhiññā sacchikatā paccakkhaṃ katā. Imesaṃ ñāṇānaṃ sacchikaraṇena buddhassa sāsanaṃ katanti attho.

Itthanti iminā heṭṭhā vuttappakārena. Sudanti padapūraṇamatte nipāto. Āyasmā upāli theroti thirasīlādiguṇayutto sāvako imā pubbacaritāpadānadīpikā gāthāyo abhāsittha kathayitthāti attho.

Upālittheraapadānavaṇṇanā samattā.

3-7. Aññāsikoṇḍaññattheraapadānavaṇṇanā

Padumuttarasambuddhantiādikaṃ āyasmato aññāsikoṇḍaññattherassa apadānaṃ. Ayaṃ kira purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare gahapatimahāsālakule nibbattitvā viññutaṃ patvā ekadivasaṃ satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ attano sāsane paṭhamaṃ paṭividdhadhammarattaññūnaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento satasahassabhikkhuparivārassa bhagavato sattāhaṃ mahādānaṃ pavattetvā paṇidhānaṃ akāsi. Satthāpissa anantarāyataṃ disvā bhāviniṃ sampattiṃ byākāsi. So yāvajīvaṃ puññāni karonto satthari parinibbute cetiye patiṭṭhāpiyamāne antocetiye ratanagharaṃ kārāpesi, cetiyaṃ parivāretvā sahassaratanagghikāni ca kāresi.

So evaṃ puññāni katvā tato cavitvā devamanussesu saṃsaranto vipassissa bhagavato kāle mahākālo nāma kuṭumbiko hutvā aṭṭhakarīsamatte khette sāligabbhaṃ phāletvā gahitasālitaṇḍulehi asambhinnakhīrapāyāsaṃ sampādetvā tattha madhusappisakkarādayo pakkhipitvā buddhappamukhassa saṅghassa adāsi. Sāligabbhaṃ phāletvā gahitagahitaṭṭhānaṃ puna pūrati. Puthukakāle puthukaggaṃ nāma adāsi. Lāyane lāyanaggaṃ, veṇikaraṇe veṇaggaṃ, kalāpādikaraṇe kalāpaggaṃ, khalaggaṃ, bhaṇḍaggaṃ, minaggaṃ koṭṭhagganti evaṃ ekasasse nava vāre aggadānaṃ adāsi, tampi sassaṃ atirekataraṃ sampannaṃ ahosi.

Evaṃ yāvajīvaṃ puññāni katvā tato cuto devaloke nibbattitvā devesu ca manussesu ca saṃsaranto amhākaṃ bhagavato uppattito puretarameva kapilavatthunagarassa avidūre doṇavatthunāmake brāhmaṇagāme brāhmaṇamahāsālakule nibbatti. Tassa koṇḍaññoti gottato āgataṃ nāmaṃ ahosi. So vayappatto tayo vede uggahetvā lakkhaṇamantesu ca pāraṃ agamāsi. Tena samayena amhākaṃ bodhisatto tusitapurato cavitvā kapilavatthupure suddhodanamahārājassa gehe nibbatti. Tassa nāmaggahaṇadivase aṭṭhuttarasatesu brāhmaṇesu upanītesu ye aṭṭha brāhmaṇā lakkhaṇapariggahaṇatthaṃ mahātalaṃ upanītā. So tesu sabbanavako hutvā mahāpurisassa lakkhaṇanipphattiṃ disvā ‘‘ekaṃsena ayaṃ buddho bhavissatī’’ti niṭṭhaṃ gantvā mahāsattassa abhinikkhamanaṃ udikkhanto vicarati.

Bodhisattopi kho mahatā parivārena vaḍḍhamāno anukkamena vuddhippatto ñāṇaparipākaṃ gantvā ekūnatiṃsatime vasse mahābhinikkhamanaṃ nikkhamanto anomānadītīre pabbajitvā anukkamena uruvelaṃ gantvā padhānaṃ padahi. Tadā koṇḍañño māṇavo mahāsattassa pabbajitabhāvaṃ sutvā lakkhaṇapariggāhakabrāhmaṇānaṃ puttehi vappamāṇavādīhi saddhiṃ attapañcamo pabbajitvā anukkamena bodhisattassa santikaṃ upasaṅkamitvā chabbassāni taṃ upaṭṭhahanto tassa oḷārikāhāraparibhogena nibbinno apakkamitvā isipatanaṃ agamāsi. Atha kho bodhisatto oḷārikāhāraparibhogena laddhakāyabalo vesākhapuṇṇamāyaṃ bodhirukkhamūle aparājitapallaṅke nisinno tiṇṇaṃ mārānaṃ matthakaṃ madditvā abhisambuddho hutvā sattasattāhaṃ bodhimaṇḍeyeva vītināmetvā pañcavaggiyānaṃ ñāṇaparipākaṃ ñatvā āsāḷhīpuṇṇamāyaṃ isipatanaṃ gantvā tesaṃ dhammacakkapavattanasuttantaṃ (mahāva. 13 ādayo; saṃ. ni. 5.1081) kathesi. Desanāpariyosāne koṇḍaññatthero aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāsi. Atha pañcamiyaṃ pakkhassa anattalakkhaṇasuttantadesanāya (mahāva. 20 ādayo; saṃ. ni. 3.59) arahattaṃ sacchākāsi.

596. Evaṃ so arahattaṃ patvā ‘‘kiṃ kammaṃ katvā ahaṃ lokuttarasukhaṃ adhigatomhī’’ti upadhārento attano pubbakammaṃ paccakkhato ñatvā somanassavasena pubbacaritāpadānaṃ udānavasena dassento padumuttarasambuddhantiādimāha. Tassattho heṭṭhā vuttoyeva. Lokajeṭṭhaṃ vināyakanti sakalassa sattalokassa jeṭṭhaṃ padhānanti attho. Visesena veneyyasatte saṃsārasāgarassa paratīraṃ amatamahānibbānaṃ neti sampāpetīti vināyako, taṃ vināyakaṃ. Buddhabhūmimanuppattanti buddhassa bhūmi patiṭṭhānaṭṭhānanti buddhabhūmi, sabbaññutaññāṇaṃ, taṃ anuppatto paṭividdhoti buddhabhūmimanuppatto, taṃ buddhabhūmimanuppattaṃ, sabbaññutappattaṃ buddhabhūtanti attho. Paṭhamaṃ addasaṃ ahanti paṭhamaṃ vesākhapuṇṇamiyā rattiyā paccūsasamaye buddhabhūtaṃ padumuttarasambuddhaṃ ahaṃ addakkhinti attho.

597.Yāvatā bodhiyā mūleti yattakā bodhirukkhasamīpe yakkhā samāgatā rāsibhūtā sambuddhaṃ buddhabhūtaṃ taṃ buddhaṃ pañjalīkatā dasaṅgulisamodhānaṃ añjalipuṭaṃ sirasi ṭhapetvā vandanti namassantīti sambandho.

598.Sabbe devā tuṭṭhamanāti buddhabhūtaṭṭhānaṃ āgatā te sabbe devā tuṭṭhacittā ākāse sañcarantīti sambandho. Andhakāratamonudoti ativiya andhakāraṃ mohaṃ nudo khepano ayaṃ buddho anuppattoti attho.

599.Tesaṃ hāsaparetānanti hāsehi pītisomanassehi samannāgatānaṃ tesaṃ devānaṃ mahānādo mahāghoso avattatha pavattati, sammāsambuddhasāsane kilese saṃkilese dhamme jhāpayissāmāti sambandho.

600.Devānaṃ giramaññāyāti vācāya thutivacanena saha udīritaṃ devānaṃ saddaṃ jānitvā haṭṭho haṭṭhena cittena somanassasahagatena cittena ādibhikkhaṃ paṭhamaṃ āhāraṃ buddhabhūtassa ahaṃ adāsinti sambandho.

602.Sattāhaṃabhinikkhammāti mahābhinikkhamanaṃ nikkhamitvā sattāhaṃ padhānaṃ katvā sabbaññutaññāṇapadaṭṭhānaṃ arahattamaggañāṇasaṅkhātaṃ bodhiṃ ajjhagamaṃ adhigañchiṃ ahanti attho. Idaṃ me paṭhamaṃ bhattanti idaṃ bhattaṃ sarīrayāpanaṃ brahmacārissa uttamacārissa me mayhaṃ iminā devaputtena paṭhamaṃ dinnaṃ ahosīti attho.

603.Tusitā hi idhāgantvāti tusitabhavanato idha manussaloke āgantvā yo devaputto me mama bhikkhaṃ upānayi adāsi, taṃ devaputtaṃ kittayissāmi kathessāmi pākaṭaṃ karissāmi. Bhāsato bhāsantassa mama vacanaṃ suṇāthāti sambandho. Ito paraṃ anuttānapadameva vaṇṇayissāma.

607.Tidasāti tāvatiṃsabhavanā. Agārāti attano uppannabrāhmaṇagehato nikkhamitvā pabbajitvā cha saṃvaccharāni dukkarakārikaṃ karontena bodhisattena saha vasissatīti sambandho.

608.Tato sattamake vasseti tato pabbajitakālato paṭṭhāya sattame saṃvacchare. Buddho saccaṃ kathessatīti chabbassāni dukkarakārikaṃ katvā sattamasaṃvacchare buddho hutvā bārāṇasiyaṃ isipatane migadāye dhammacakkapavattanasuttantadesanāya dukkhasamudayanirodhamaggasaccasaṅkhātaṃ catusaccaṃ kathessatīti attho. Koṇḍañño nāma nāmenāti nāmena gottanāmavasena koṇḍañño nāma. Paṭhamaṃ sacchikāhitīti pañcavaggiyānamantare paṭhamaṃ ādito eva sotāpattimaggañāṇaṃ sacchikāhiti paccakkhaṃ karissatīti attho.

609.Nikkhantenānupabbajinti nikkhantena bodhisattena saha nikkhamitvā anupabbajinti attho. Tathā anupabbajitvā mayā padhānaṃ vīriyaṃ sukataṃ suṭṭhu kataṃ daḷhaṃ katvā katanti attho. Kilese jhāpanatthāyāti kilese sosanatthāya viddhaṃsanatthāya anagāriyaṃ agārassa ahitaṃ kasivaṇijjādikammavirahitaṃ sāsanaṃ pabbajiṃ paṭipajjinti attho.

610.Abhigantvānasabbaññūti sabbaṃ atītānāgatapaccuppannaṃ vā saṅkhāravikāralakkhaṇanibbānapaññattisaṅkhātaṃ ñeyyaṃ vā jānanto devehi saha vattamāne satta loke buddho migāraññaṃ migadāya vihāraṃ abhigantvā upasaṅkamitvā me mayā sacchikatena iminā sotāpattimaggañāṇena amatabheriṃ amatamahānibbānabheriṃ ahari pahari dassesīti attho.

611.So dānīti so ahaṃ paṭhamaṃ sotāpanno idāni arahattamaggañāṇena amataṃ santaṃ vūpasantasabhāvaṃ padaṃ pajjitabbaṃ pāpuṇitabbaṃ, anuttaraṃ uttaravirahitaṃ nibbānaṃ patto adhigatoti attho. Sabbāsave pariññāyāti kāmāsavādayo sabbe āsave pariññāya pahānapariññāya pajahitvā anāsavo nikkileso viharāmi iriyāpathavihārena vāsaṃ kappemi. Paṭisambhidā catassotyādayo gāthāyo vuttatthāyeva.

Atha naṃ satthā aparabhāge jetavanamahāvihāre bhikkhusaṅghamajjhe paññattavarabuddhāsane nisinno paṭhamaṃ paṭividdhadhammabhāvaṃ dīpento ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ rattaññūnaṃ yadidaṃ aññāsikoṇḍañño’’ti (a. ni. 1.188) etadagge ṭhapesi. So dvīhi aggasāvakehi attani kariyamānaṃ paramanipaccakāraṃ, gāmantasenāsane ākiṇṇavihārañca pariharitukāmo, vivekābhiratiyā viharitukāmo ca attano santikaṃ upagatānaṃ gahaṭṭhapabbajitānaṃ paṭisanthārakaraṇampi papañcaṃ maññamāno satthāraṃ āpucchitvā himavantaṃ pavisitvā chaddantehi nāgehi upaṭṭhiyamāno chaddantadahatīre dvādasa vassāni vasi. Evaṃ tattha vasantaṃ theraṃ ekadivasaṃ sakko devarājā upasaṅkamitvā vanditvā ṭhito evamāha ‘‘sādhu me, bhante, ayyo dhammaṃ desetū’’ti. Thero tassa catusaccagabbhaṃ tilakkhaṇāhataṃ suññatāpaṭisaṃyuttaṃ nānānayavicittaṃ amatogadhaṃ buddhalīlāya dhammaṃ desesi. Taṃ sutvā sakko attano pasādaṃ pavedento –

‘‘Esa bhiyyo pasīdāmi, sutvā dhammaṃ mahārasaṃ;

Virāgo desito dhammo, anupādāya sabbaso’’ti. (theragā. 673) –

Thutiṃ akāsi. Thero chaddantadahatīre dvādasa vassāni vasitvā upakaṭṭhe parinibbāne satthāraṃ upasaṅkamitvā parinibbānaṃ anujānāpetvā tattheva gantvā parinibbāyīti.

Aññāsikoṇḍaññattheraapadānavaṇṇanā samattā.

3-8. Piṇḍolabhāradvājattheraapadānavaṇṇanā

Padumuttaronāma jinotiādikaṃ āyasmato piṇḍolabhāradvājassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle sīhayoniyaṃ nibbattitvā pabbatapāde guhāyaṃ vihāsi. Bhagavā tassa anuggahaṃ kātuṃ gocarāya pakkantakāle tassa sayanaguhaṃ pavisitvā nirodhaṃ samāpajjitvā nisīdi. Sīho gocaraṃ gahetvā nivatto guhadvāre ṭhatvā bhagavantaṃ disvā haṭṭhatuṭṭho jalajathalajapupphehi pūjaṃ katvā cittaṃ pasādento bhagavato ārakkhaṇatthāya aññe vāḷamige apanetuṃ tīsu velāsu sīhanādaṃ nadanto buddhagatāya satiyā aṭṭhāsi. Yathā paṭhamadivase, evaṃ sattāhaṃ pūjesi. Bhagavā ‘‘sattāhaccayena nirodhā vuṭṭhahitvā vaṭṭissati imassa ettako upanissayo’’ti tassa passantasseva ākāsaṃ pakkhanditvā vihārameva gato.

Sīho buddhaviyogadukkhaṃ adhivāsetuṃ asakkonto kālaṃ katvā haṃsavatīnagare mahābhogakule nibbattitvā vayappatto nagaravāsīhi saddhiṃ vihāraṃ gantvā satthu dhammadesanaṃ sutvā pasanno sattāhaṃ buddhappamukhassa bhikkhusaṅghassa mahādānaṃ pavattetvā yāvajīvaṃ puññāni katvā aparāparaṃ devamanussesu saṃsaranto amhākaṃ bhagavato kāle kosambiyaṃ rañño udenassa purohitassa putto hutvā nibbatti. Bhāradvājotissa nāmaṃ ahosi. So vayappato tayo vede uggahetvā pañca māṇavakasatāni mante vācento mahagghasabhāvena ananurūpācārattā tehi pariccatto rājagahaṃ gantvā bhagavato bhikkhusaṅghassa ca lābhasakkāraṃ disvā sāsane pabbajitvā bhojane amattaññū hutvā viharati. Satthārā upāyena mattaññutāya patiṭṭhāpento vipassanaṃ paṭṭhapetvā nacirasseva chaḷabhiñño ahosi. Chaḷabhiñño pana hutvā bhagavato sammukhā ‘‘yaṃ sāvakehi pattabbaṃ, taṃ mayā anuppatta’’nti, bhikkhusaṅghe ca ‘‘yassa magge vā phale vā kaṅkhā atthi, so maṃ pucchatū’’ti sīhanādaṃ nadi. Tena taṃ bhagavā – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ sīhanādikānaṃ yadidaṃ piṇḍolabhāradvājo’’ti (a. ni. 1.188, 195) etadagge ṭhapesi.

613. Evaṃ etadaggaṃ ṭhānaṃ patvā pubbe katapuññasambhāraṃ saritvā somanassavasena attano puññakammāpadānaṃ vibhāvento padumuttarotiādimāha. Tassattho heṭṭhā vuttova. Purato himavantassāti himālayapabbatato pubbadisābhāgeti attho. Cittakūṭevasī tadāti yadā ahaṃ sīho migarājā hutvā himavantapabbatasamīpe vasāmi, tadā padumuttaro nāma satthā anekehi ca osadhehi, anekehi ca ratanehi cittavicittatāya cittakūṭe cittapabbatasikhare vasīti sambandho.

614.Abhītarūpo tatthāsinti abhītasabhāvo nibbhayasabhāvo migarājā tattha āsiṃ ahosinti attho. Catukkamoti catūhi disāhi kamo gantuṃ samattho. Yassa saddaṃ suṇitvānāti yassa migarañño sīhanādaṃ sutvā bahujjanā bahusattā vikkhambhanti visesena khambhanti bhāyanti.

615.Suphullaṃ padumaṃ gayhāti bhagavati pasādena supupphitapadumapupphaṃ ḍaṃsitvā. Narāsabhaṃ narānaṃ āsabhaṃ uttamaṃ seṭṭhaṃ sambuddhaṃ upagacchiṃ, samīpaṃ agaminti attho. Vuṭṭhitassa samādhimhāti nirodhasamāpattito vuṭṭhitassa buddhassa taṃ pupphaṃ abhiropayiṃ pūjesinti attho.

616.Catuddisaṃ namassitvāti catūsu disāsu namassitvā sakaṃ cittaṃ attano cittaṃ pasādetvā ādarena patiṭṭhapetvā sīhanādaṃ abhītanādaṃ anadiṃ ghosesinti attho.

617. Tato buddhena dinnabyākaraṇaṃ pakāsento padumuttarotiādimāha. Taṃ uttānatthameva.

618.Vadataṃ seṭṭhoti ‘‘mayaṃ buddhā, mayaṃ buddhā’’ti vadantānaṃ aññatitthiyānaṃ seṭṭho uttamo buddho āgatoti sambandho. Tassa āgatassa bhagavato taṃ dhammaṃ sossāma suṇissāmāti attho.

619.Tesaṃhāsaparetānanti hāsehi somanassehi paretānaṃ abhibhūtānaṃ samannāgatānaṃ tesaṃ devamanussānaṃ. Lokanāyakoti lokassa nāyako saggamokkhasampāpako mama saddaṃ mayhaṃ sīhanādaṃ pakittesi pakāsesi kathesi, dīghadassī anāgatakāladassī mahāmuni munīnamantare mahanto muni. Sesagāthā suviññeyyameva.

622. Nāmena padumo nāma cakkavattī hutvā catusaṭṭhiyā jātiyā issariyaṃ issarabhāvaṃ rajjaṃ kārayissatīti attho.

623.Kappasatasahassamhīti sāmyatthe bhummavacanaṃ, kappasatasahassānaṃ pariyosāneti attho.

624.Pakāsite pāvacaneti tena gotamena bhagavatā piṭakattaye pakāsite desiteti attho. Brahmabandhu bhavissatīti tadā gotamassa bhagavato kāle ayaṃ sīho migarājā brāhmaṇakule nibbattissatīti attho. Brahmaññā abhinikkhammāti brāhmaṇakulato nikkhamitvā tassa bhagavato sāsane pabbajissatīti sambandho.

625.Padhānapahitattoti vīriyakaraṇatthaṃ pesitacitto. Upadhisaṅkhātānaṃ kilesānaṃ abhāvena nirupadhi. Kilesadarathānaṃ abhāvena upasanto. Sabbāsave sakalāsave pariññāya pahāya anāsavo nikkileso nibbāyissati khandhaparinibbānena nibbuto bhavissatīti attho.

626.Vijane pantaseyyamhīti janasambādharahite dūrāraññasenāsaneti attho. Vāḷamigasamākuleti kāḷasīhādīhi caṇḍamigasaṅgehi ākule saṃkiṇṇeti attho. Sesaṃ vuttatthamevāti.

Piṇḍolabhāradvājattheraapadānavaṇṇanā samattā.

3-9. Khadiravaniyattheraapadānavaṇṇanā

Gaṅgābhāgīrathī nāmātiādikaṃ āyasmato khadiravaniyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare titthanāvikakule nibbattitvā mahāgaṅgāya payāgatitthe titthanāvāya kammaṃ karonto ekadivasaṃ sasāvakasaṅghaṃ bhagavantaṃ gaṅgātīraṃ upagataṃ disvā pasannamānaso nāvāsaṅghāṭaṃ yojetvā mahantena pūjāsakkārena paratīraṃ pāpetvā aññataraṃ bhikkhuṃ satthārā āraññakānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapiyamānaṃ disvā taṃ ṭhānantaraṃ patthetvā bhagavato bhikkhusaṅghassa ca mahādānaṃ pavattetvā paṇidhānaṃ akāsi. Bhagavā tassa patthanāya avañjhabhāvaṃ byākāsi.

So tato paṭṭhāya puññāni upacinanto devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde magadharaṭṭhe nālakagāme rūpasāriyā nāma brāhmaṇiyā kucchimhi nibbatti. Taṃ vayappattaṃ mātāpitaro gharabandhanena bandhitukāmā hutvā tassa ārocesuṃ. So sāriputtattherassa pabbajitabhāvaṃ sutvā ‘‘mayhaṃ jeṭṭhabhātā ayyo upatisso imaṃ vibhavaṃ chaḍḍetvā pabbajito, tena vantaṃ kheḷapiṇḍaṃ kathāhaṃ anubhavissāmī’’ti jātasaṃvego pāsaṃ anupagacchamānamigo viya ñātake vañcetvā hetusampattiyā codiyamāno bhikkhūnaṃ santikaṃ gantvā dhammasenāpatino kaniṭṭhabhāvaṃ nivedetvā attano pabbajjāya chandaṃ ārocesi. Bhikkhū taṃ pabbājetvā paripuṇṇavīsativassaṃ upasampādetvā kammaṭṭhāne niyojesuṃ. So kammaṭṭhānaṃ gahetvā khadiravanaṃ pavisitvā vissamanto ghaṭento vāyamanto ñāṇassa paripākaṃ gatattā nacirasseva chaḷabhiñño arahā ahosi. So arahā hutvā satthāraṃ dhammasenāpatiñca vandituṃ senāsanaṃ saṃsāmetvā pattacīvaramādāya nikkhamitvā anupubbena sāvatthiṃ patvā jetavanaṃ pavisitvā satthāraṃ dhammasenāpatiñca vanditvā katipāhaṃ jetavane vihāsi. Atha naṃ satthā ariyagaṇamajjhe nisinno āraññakānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapesi – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ āraññakānaṃ yadidaṃ revato’’ti (a. ni. 1.198, 203).

628. Evaṃ etadaggaṭṭhānaṃ patvā attano pubbakammaṃ saritvā pītisomanassavasena pubbacaritāpadānaṃ pakāsento gaṅgā bhāgīrathītiādimāha. Tattha gaṅgāti gāyamānā ghosaṃ kurumānā gacchatīti gaṅgā. Atha vā go vuccati pathavī, tasmiṃ gatā pavattāti gaṅgā. Anotattadahaṃ tikkhattuṃ padakkhiṇaṃ katvā gataṭṭhāne āvaṭṭagaṅgāti ca pabbatamatthakena gataṭṭhāne bahalagaṅgāti ca tiracchānapabbataṃ vijjhitvā gataṭṭhāne umaṅgagaṅgāti ca tato bahalapabbataṃ paharitvā pañcayojanaṃ ākāsena gataṭṭhāne ākāsagaṅgāti ca tassā patitaṭṭhānaṃ bhinditvā jātaṃ pañca yojanaṃ pokkharaṇīkūlaṃ bhinditvā tattha pana pañcaṅguli viya pañca dhārā hutvā gaṅgā yamunā sarabhū mahī aciravatīti pañca nāmā hutvā jambudīpaṃ pañca bhāgaṃ pañca koṭṭhāsaṃ katvā pañca bhāge pañca koṭṭhāse itā gatā pavattāti bhāgīrathī. Gaṅgā ca sā bhāgīrathī ceti gaṅgābhāgīrathī. ‘‘Bhāgīrathī gaṅgā’’ti vattabbe gāthābandhasukhatthaṃ pubbacariyavasena vuttanti daṭṭhabbaṃ. Himavantā pabhāvitāti satte hiṃsati sītena hanati matheti āloḷetīti himo, himo assa atthīti himavā, tato himavantato paṭṭhāya pabhāvitā pavattā sandamānāti himavantapabhāvitā. Kutitthe nāviko āsinti tassā gaṅgāya caṇḍasotasamāpanne visamatitthe kevaṭṭakule uppanno nāviko āsiṃ ahosinti attho. Orime ca tariṃ ahanti sampattasampattamanusse pārimā tīrā orimaṃ tīraṃ ahaṃ tariṃ tāresinti attho.

629.Padumuttaro nāyakoti dvipadānaṃ uttamo satte nibbānaṃ nāyako pāpanako padumuttarabuddho mama puññasampattiṃ nipphādento. Vasīsatasahassehi khīṇāsavasatasahassehi gaṅgāsotaṃ tarituṃ titthaṃ pattoti sambandho.

630.Bahū nāvā samānetvāti sampattaṃ taṃ sammāsambuddhaṃ disvā vaḍḍhakīhi suṭṭhu saṅkhataṃ kataṃ nipphāditaṃ bahū nāvāyo samānetvā dve dve nāvāyo ekato katvā tassā nāvāya upari maṇḍapachadanaṃ katvā narāsabhaṃ padumuttarasambuddhaṃ paṭimāniṃ pūjesinti attho.

631.Āgantvānaca sambuddhoti evaṃ saṅghaṭitāya nāvāya tattha āgantvāna tañca nāvakaṃ nāvamuttamaṃ āruhīti sambandho. Vārimajjhe ṭhito satthāti nāvamārūḷho satthā gaṅgājalamajjhe ṭhito samāno imā somanassapaṭisaṃyuttagāthā abhāsatha kathesīti sambandho.

632.Yo so tāresi sambuddhanti yo so nāviko gaṅgāsotāya sambuddhaṃ atāresi. Saṅghañcāpi anāsavanti na kevalameva sambuddhaṃ tāresi, anāsavaṃ nikkilesaṃ saṅghañcāpi tāresīti attho. Tena cittapasādenāti tena nāvāpājanakāle uppannena somanassasahagatacittapasādena devaloke chasu kāmasaggesu ramissati dibbasampattiṃ anubhavissatīti attho.

633.Nibbattissatite byamhanti devaloke uppannassa te tuyhaṃ byamhaṃ vimānaṃ sukataṃ suṭṭhu nibbattaṃ nāvasaṇṭhitaṃ nāvāsaṇṭhānaṃ nibbattissati pātubhavissatīti attho. Ākāse pupphachadananti nāvāya uparimaṇḍapakatakammassa nissandena sabbadā gatagataṭṭhāne ākāse pupphachadanaṃ dhārayissatīti sambandho.

634.Aṭṭhapaññāsakappamhīti ito puññakaraṇakālato paṭṭhāya aṭṭhapaṇṇāsakappaṃ atikkamitvā nāmena tārako nāma cakkavattī khattiyo cāturanto catūsu dīpesu issaro vijitāvī jitavanto bhavissatīti sambandho. Sesagāthā uttānatthāva.

637.Revato nāma nāmenāti revatīnakkhattena jātattā ‘‘revato’’ti laddhanāmo brahmabandhu brāhmaṇaputtabhūto bhavissati brāhmaṇakule uppajjissatīti attho.

639.Nibbāyissatināsavoti nikkileso khandhaparinibbānena nibbāyissati.

640.Vīriyaṃ me dhuradhorayhanti evaṃ padumuttarena bhagavatā byākato ahaṃ kamena pāramitākoṭiṃ patvā me mayhaṃ vīriyaṃ asithilavīriyaṃ dhuradhorayhaṃ dhuravāhaṃ dhurādhāraṃ yogehi khemassa nibbhayassa nibbānassa adhivāhanaṃ āvahanaṃ ahosīti attho. Dhāremi antimaṃ dehanti idānāhaṃ sammāsambuddhasāsane pariyosānasarīraṃ dhāremīti sambandho.

So aparabhāge attano jātagāmaṃ gantvā ‘‘cālā, upacālā, sīsūpacālā’’ti tissannaṃ bhaginīnaṃ putte ‘‘cālā, upacālā, sīsūpacālā’’ti tayo bhāgineyye ānetvā pabbājetvā kammaṭṭhāne niyojesi. Te kammaṭṭhānaṃ anuyuttā vihariṃsu.

Tasmiñca samaye therassa kocideva ābādho uppanno, taṃ sutvā sāriputtatthero – ‘‘revatassa gilānapucchanaṃ adhigamapucchanañca karissāmī’’ti upagañchi. Revatatthero dhammasenāpatiṃ dūratova āgacchantaṃ disvā tesaṃ sāmaṇerānaṃ satuppādavasena ovadiyamāno cāletigāthaṃ abhāsittha. Tattha cāle upacāle sīsūpacāleti tesaṃ ālapanaṃ. Cālā, upacālā, sīsūpacālāti hi itthiliṅgavasena laddhanāmā tayo dārakā pabbajitāpi tathā vohariyyanti. ‘‘Cālī, upacālī, sīsūpacālīti tesaṃ nāmānī’’ti ca vadanti. Yadatthaṃ ‘‘cāle’’tiādinā āmantanaṃ kataṃ, taṃ dassento ‘‘patissatā nu kho viharathā’’ti vatvā tattha kāraṇaṃ āha – ‘‘āgato vo vālaṃ viya vedhī’’ti. Patissatāti patissatikā . Khoti avadhāraṇe. Āgatoti āgañchi. Voti tumhākaṃ. Vālaṃ viya vedhīti vālavedhi viya. Ayañhettha saṅkhepattho – tikkhajavananibbedhikapaññatāya vālavedhirūpo satthukappo tumhākaṃ mātulatthero āgato, tasmā samaṇasaññaṃ upaṭṭhapetvā satisampajaññayuttā eva hutvā viharatha, yathādhigate vihāre appamattā bhavathāti.

Taṃ sutvā te sāmaṇerā dhammasenāpatissa paccuggamanādivattaṃ katvā ubhinnaṃ mātulattherānaṃ paṭisanthāravelāyaṃ nātidūre samādhiṃ samāpajjitvā nisīdiṃsu. Dhammasenāpati revatattherena saddhiṃ paṭisanthāraṃ katvā uṭṭhāyāsanā te sāmaṇere upasaṅkami. Te tathā kālaparicchedassa katattā there upasaṅkamante uṭṭhahitvā vanditvā aṭṭhaṃsu. Thero – ‘‘katarakataravihārena viharathā’’ti pucchitvā tehi ‘‘imāya imāyā’’ti vutte dārakepi evaṃ vinento – ‘‘mayhaṃ bhātiko saccavādī vata dhammassa anudhammacāri’’nti theraṃ pasaṃsanto pakkāmi. Sesamettha uttānatthamevāti.

Khadiravaniyattheraapadānavaṇṇanā samattā.

3-10. Ānandattheraapadānavaṇṇanā

Ārāmadvārā nikkhammātiādikaṃ āyasmato ānandattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare satthu vemātikabhātā hutvā nibbatti. Sumanotissa nāmaṃ ahosi. Pitā panassa nandarājā nāma. So attano puttassa sumanakumārassa vayappattassa haṃsavatīnagarato vīsayojanasate ṭhāne bhoganagaraṃ adāsi. So kadāci kadāci āgantvā satthārañca pitarañca passati. Tadā rājā satthārañca satasahassaparimāṇaṃ bhikkhusaṅghañca sayameva sakkaccaṃ upaṭṭhahi, aññesaṃ upaṭṭhātuṃ na deti.

Tena samayena paccanto kupito ahosi. Kumāro tassa kupitabhāvaṃ rañño anārocetvā sayameva taṃ vūpasamesi. Taṃ sutvā rājā tuṭṭhamānaso ‘‘varaṃ te tāva dammi, gaṇhāhī’’ti āha. Kumāro ‘‘satthāraṃ bhikkhusaṅghañca temāsaṃ upaṭṭhahanto jīvitaṃ avañjhaṃ kātuṃ icchāmī’’ti āha. ‘‘Etaṃ na sakkā, aññaṃ vadehī’’ti. ‘‘Deva, khattiyānaṃ dve kathā nāma natthi, etaṃ me dehi, na mayhaṃ aññenattho, sace satthā anujānāti, dinnamevā’’ti. So ‘‘satthu cittaṃ jānissāmī’’ti vihāraṃ gato. Tena ca samayena bhagavā gandhakuṭiṃ paviṭṭho hoti. So bhikkhū upasaṅkamitvā ‘‘ahaṃ, bhante, bhagavantaṃ dassanāya āgato, dassetha ma’’nti. Bhikkhū ‘‘sumano nāma thero satthu upaṭṭhāko, tassa santikaṃ gacchāhī’’ti āhaṃsu. So therassa santikaṃ gantvā ‘‘satthāraṃ, bhante, dassethā’’ti āha. Atha thero tassa passantasseva pathaviyaṃ nimujjitvā bhagavantaṃ upasaṅkamitvā ‘‘rājaputto, bhante, tumhākaṃ dassanāya āgato’’ti āha. ‘‘Tena hi bhikkhu bahi āsanaṃ paññapehī’’ti. Thero punapi buddhāsanaṃ gahetvā antogandhakuṭiyaṃ nimujjitvā tassa passantassa bahipariveṇe pātubhavitvā gandhakuṭipariveṇe āsanaṃ paññāpesi. Kumāro taṃ disvā ‘‘mahanto vatāyaṃ bhikkhū’’ti cittaṃ uppādesi.

Bhagavāpi gandhakuṭito nikkhamitvā paññattāsane nisīdi. Rājaputto satthāraṃ vanditvā paṭisanthāraṃ katvā ‘‘ayaṃ, bhante, thero tumhākaṃ sāsane vallabho maññe’’ti? ‘‘Āma, kumāra, vallabho’’ti. ‘‘Kiṃ katvā, bhante, esa vallabho’’ti? ‘‘Dānādīni puññāni katvā’’ti. ‘‘Bhagavā, ahampi ayaṃ thero viya anāgate buddhasāsane vallabho hotukāmo’’ti so buddhappamukhassa saṅghassa sattāhaṃ khandhāvāre bhattaṃ datvā sattame divase, ‘‘bhante, mayā pitu santikā tumhākaṃ temāsaṃ paṭijagganavaro laddho, temāsaṃ me vassāvāsaṃ adhivāsethā’’ti vatvā satthu adhivāsanaṃ viditvā saparivāraṃ bhagavantaṃ gahetvā yojane yojane satthu bhikkhusaṅghassa ca vasanānucchavike vihāre kāretvā tattha tattha vasāpento attano vasanaṭṭhānasamīpe satasahassena kīte sobhananāmake uyyāne satasahassena kāritaṃ vihāraṃ pavesāpetvā –

‘‘Satasahassena me kītaṃ, satasahassena kāritaṃ;

Sobhanaṃ nāma uyyānaṃ, paṭiggaṇha mahāmunī’’ti. –

Udakaṃ pātesi. So vassūpanāyikadivase satthu mahādānaṃ pavattetvā ‘‘iminā nīhārena dānaṃ dadeyyāthā’’ti puttadāre amacce ca dāne kiccakaraṇe ca niyojetvā sayaṃ sumanattherassa vasanaṭṭhānasamīpeyeva vasanto evaṃ attano vasanaṭṭhāne satthāraṃ temāsaṃ upaṭṭhahi. Upakaṭṭhāya pana pavāraṇāya gāmaṃ pavisitvā sattāhaṃ mahādānaṃ pavattetvā sattame divase satthu bhikkhusaṅghassa ca pādamūle ticīvare ṭhapetvā vanditvā ‘‘bhante, yadetaṃ mayā khandhāvārato paṭṭhāya puññaṃ kataṃ, na taṃ sakkasampattiādīnaṃ atthāya kataṃ, atha kho ahampi sumanatthero viya anāgate ekassa buddhassa upaṭṭhāko vallabho bhaveyya’’nti patthanaṃ akāsi. Satthā tassa anantarāyataṃ disvā byākaritvā pakkāmi.

So tasmiṃ buddhuppāde vassasatasahassaṃ puññāni katvā tato parampi tattha tattha bhave uḷārāni puññakammāni upacinitvā devamanussesu saṃsaranto kassapabhagavato kāle kulagehe nibbatto viññutaṃ patvā ekassa therassa piṇḍāya carato pattaggahaṇatthaṃ uttarasāṭakaṃ katvā pūjaṃ akāsi. Puna sagge nibbattitvā tato cuto bārāṇasirājā hutvā aṭṭha paccekabuddhe disvā te bhojetvā attano maṅgaluyyāne aṭṭha paṇṇasālāyo kāretvā tesaṃ nisīdanatthāya aṭṭha sabbaratanamayapīṭhe ceva maṇiādhārake ca paṭiyādetvā dasavassasahassāni upaṭṭhānaṃ akāsi, etāni pākaṭāni.

Kappasatasahassaṃ pana tattha tattha bhave puññāni upacinanto amhākaṃ bodhisattena saddhiṃ tusitapure nibbattitvā tato cuto amitodanasakkassa gehe nibbattitvā sabbe ñātake ānandite karonto jātoti ānandotveva nāmaṃ labhi. So anukkamena vayappatto katābhinikkhamane sammāsambodhiṃ patvā pavattitavaradhammacakke paṭhamaṃ kapilavatthuṃ gantvā tato nikkhamante bhagavati tassa parivāratthaṃ pabbajituṃ nikkhamantehi bhaddiyādīhi saddhiṃ nikkhamitvā bhagavato santike pabbajitvā āyasmato puṇṇassa mantāṇiputtassa santike dhammakathaṃ sutvā sotāpattiphale patiṭṭhahi.

Tena ca samayena bhagavato paṭhamabodhiyaṃ vīsativassāni anibaddhā upaṭṭhākā ahesuṃ. Ekadā nāgasamālo pattacīvaraṃ gahetvā vicarati, ekadā nāgito, ekadā upavāno, ekadā sunakkhatto, ekadā cundo samaṇuddeso, ekadā sāgato, ekadā meghiyo, te yebhuyyena satthu cittaṃ nārādhayiṃsu. Athekadivasaṃ bhagavā gandhakuṭipariveṇe paññattavarabuddhāsane bhikkhusaṅghaparivuto nisinno bhikkhū āmantesi – ‘‘ahaṃ, bhikkhave, idāni mahallako ekacce bhikkhū ‘iminā maggena gacchāmī’ti vutte aññena maggena gacchanti, ekacce mayhaṃ pattacīvaraṃ bhūmiyaṃ nikkhipanti, mayhaṃ nibaddhupaṭṭhākaṃ ekaṃ bhikkhuṃ vijānathā’’ti. Taṃ sutvā bhikkhūnaṃ dhammasaṃvego udapādi. Athāyasmā sāriputto uṭṭhāya bhagavantaṃ vanditvā ‘‘ahaṃ, bhante, tumhe upaṭṭhahissāmī’’ti āha. Taṃ bhagavā paṭikkhipi. Etenupāyena mahāmoggallānaṃ ādiṃ katvā sabbe mahāsāvakā ‘‘ahaṃ upaṭṭhahissāmi , ahaṃ upaṭṭhahissāmī’’ti uṭṭhahiṃsu ṭhapetvā āyasmantaṃ ānandaṃ. Tepi bhagavā paṭikkhipi.

Ānando pana tuṇhīyeva nisīdi. Atha naṃ bhikkhū āhaṃsu – ‘‘āvuso, tvampi satthu upaṭṭhākaṭṭhānaṃ yācāhī’’ti. ‘‘Yācitvā laddhupaṭṭhānaṃ nāma kīdisaṃ hoti? Sace ruccati, satthā sayameva vakkhatī’’ti. Atha bhagavā – ‘‘na, bhikkhave, ānando aññehi ussāhetabbo, sayameva jānitvā maṃ upaṭṭhahissatī’’ti āha. Tato bhikkhū ‘‘uṭṭhehi, āvuso ānanda, satthāraṃ upaṭṭhākaṭṭhānaṃ yācāhī’’ti āhaṃsu. Thero uṭṭhahitvā ‘‘sace me, bhante, bhagavā attanā laddhaṃ paṇītaṃ cīvaraṃ na dassati, paṇītaṃ piṇḍapātaṃ na dassati, ekagandhakuṭiyaṃ vasituṃ na dassati, nimantanaṃ gahetvā na gamissati, evāhaṃ bhagavantaṃ upaṭṭhahissāmī’’ti āha. ‘‘Ettake guṇe labhato satthu upaṭṭhānaṃ ko bhāro’’ti upavādamocanatthaṃ ime cattāro paṭikkhepā, ‘‘sace, bhante, bhagavā mayā gahitaṃ nimantanaṃ gamissati, sacāhaṃ desantarato āgatāgate tāvadeva dassetuṃ labhāmi, yadā me kaṅkhā uppajjati, tāvadeva bhagavantaṃ upasaṅkamitvā pucchituṃ labhāmi, sace bhagavā parammukhā desitaṃ dhammaṃ puna mayhaṃ byākarissasi, evāhaṃ bhagavantaṃ upaṭṭhahissāmi’’. ‘‘Ettakampi satthu santike anuggahaṃ na labhatī’’ti upavādamocanatthañceva dhammabhaṇḍāgārikabhāvaparipūraṇatthañca imā catasso yācanāti ime aṭṭha vare gahetvā nibaddhupaṭṭhāko ahosi. Tasseva ṭhānantarassa atthāya kappasatasahassaṃ pūritānaṃ pāramīnaṃ phalaṃ pāpuṇi.

So upaṭṭhākaṭṭhānaṃ laddhadivasato paṭṭhāya dasabalaṃ duvidhena udakena tividhena dantakaṭṭhena hatthapādaparikammena piṭṭhiparikammena gandhakuṭipariveṇasammajjanenāti evamādīhi kiccehi upaṭṭhahanto – ‘‘imāya nāma velāya satthu idaṃ nāma laddhuṃ vaṭṭati, idaṃ nāma kātuṃ vaṭṭatī’’ti divasabhāgaṃ santikāvacaro hutvā rattibhāge mahantaṃ daṇḍadīpikaṃ gahetvā gandhakuṭipariveṇaṃ navavāre anupariyāyati satthari pakkosante paṭivacanadānāya, thinamiddhavinodanatthaṃ. Atha naṃ satthā jetavane ariyagaṇamajjhe nisinno anekapariyāyena pasaṃsitvā bahussutānaṃ satimantānaṃ gatimantānaṃ dhitimantānaṃ upaṭṭhākānañca bhikkhūnaṃ aggaṭṭhāne ṭhapesi.

Evaṃ satthārā pañcasu ṭhānesu etadagge ṭhapito catūhi acchariyabbhūtadhammehi samannāgato satthu dhammakosārakkho ayaṃ mahāthero sekhova samāno satthari parinibbute heṭṭhā vuttanayena bhikkhūhi samuttejito devatāya ca saṃvejito ‘‘sveyeva ca dāni dhammasaṅgīti kātabbā, na kho pana metaṃ patirūpaṃ, yvāyaṃ sekho sakaraṇīyo asekhehi therehi saddhiṃ dhammaṃ gāyituṃ sannipātaṃ gantu’’nti sañjātussāho vipassanaṃ paṭṭhapetvā bahudeva rattiṃ vipassanāya kammaṃ karonto caṅkame vīriyasamataṃ alabhitvā tato vihāraṃ pavisitvā sayane nisīditvā sayitukāmo kāyaṃ āvaṭṭesi. Apattañca sīsaṃ bimbohanaṃ, pādā ca bhūmito muttamattā, ekasmiṃ antare anupādāya āsavehi cittaṃ vimucci, chaḷabhiñño ahosi.

644. Evaṃ chaḷabhiññādiguṇapaṭimaṇḍito upaṭṭhākādiguṇehi etadaggaṭṭhānaṃ patto attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ dassento ārāmadvārā nikkhammātiādimāha. Tattha ārāmadvārāti sabbasattānaṃ dhammadesanatthāya vihāradvārato nikkhamitvā bahidvārasamīpe katamaṇḍapamajjhe supaññattavarabuddhāsane nisinno padumuttaro nāma mahāmuni sammāsambuddho. Vassanto amataṃ vuṭṭhinti dhammadesanāmahāamatadhārāhi dhammavassaṃ vassanto. Nibbāpesi mahājananti mahājanassa cittasantānagatakilesaggiṃ nibbāpesi vūpasamesi, mahājanaṃ nibbānāmatapānena santiṃ sītibhāvaṃ pāpesīti attho.

645.Satasahassaṃ te dhīrāti parivārasampattiṃ dassento āha. Chahi abhiññāhi iddhividhādiñāṇakoṭṭhāsehi samannāgatā anekasatasahassacakkavāḷesu khaṇena gantuṃ samatthāhi iddhīhi samannāgatattā mahiddhikāte dhīrā satasahassakhīṇāsavā chāyāva anapāyinīti katthaci anapagatā chāyā iva taṃ sambuddhaṃ padumuttaraṃ bhagavantaṃ parivārenti parivāretvā dhammaṃ suṇantīti attho.

646.Hatthikkhandhagato āsinti tadā bhagavato dhammadesanāsamaye ahaṃ hatthipiṭṭhe nisinno āsiṃ ahosinti attho. Setacchattaṃvaruttamanti patthetabbaṃ uttamaṃ setacchattaṃ mama matthake dhārayanto hatthipiṭṭhe nisinnoti sambandho. Sucārurūpaṃ disvānāti sundaraṃ cāruṃ manohararūpavantaṃ dhammaṃ desiyamānaṃ sambuddhaṃ disvā me mayhaṃ vitti santuṭṭhi somanassaṃ udapajjatha uppajjatīti attho.

647.Oruyha hatthikkhandhamhāti taṃ bhagavantaṃ nisinnaṃ disvā hatthipiṭṭhito oruyha orohitvā narāsabhaṃ naravasabhaṃ upagacchiṃ samīpaṃ gatoti attho. Ratanamayachattaṃ meti ratanabhūsitaṃ me mayhaṃ chattaṃ buddhaseṭṭhassa matthake dhārayinti sambandho.

648.Mama saṅkappamaññāyāti mayhaṃ pasādena uppannaṃ saṅkappaṃ ñatvā isīnaṃ antare mahantabhūto so padumuttaro bhagavā. Taṃ kathaṃ ṭhapayitvānāti taṃ attanā desiyamānaṃ dhammakathaṃ ṭhapetvā mama byākaraṇatthāya imā gāthā abhāsatha kathesīti attho.

649. Kathanti ce? Yo sotiādimāha. Soṇṇālaṅkārabhūsitaṃ chattaṃ yo so rājakumāro me matthake dhāresīti sambandho. Tamahaṃ kittayissāmīti taṃ rājakumāraṃ ahaṃ kittayissāmi pākaṭaṃ karissāmi. Suṇotha mama bhāsatoti bhāsantassa mama vacanaṃ suṇotha ohitasotā manasi karothāti attho.

650.Ito gantvā ayaṃ posoti ayaṃ rājakumāro ito manussalokato cuto tusitaṃ gantvā āvasissati tattha viharissati. Tattha accharāhi purakkhato parivārito tusitabhavanasampattiṃ anubhossatīti sambandho.

651.Catuttiṃsakkhattunti tusitabhavanato cavitvā tāvatiṃsabhavane uppanno catuttiṃsavāre devindo devarajjaṃ karissatīti sambandho. Balādhipo aṭṭhasatanti tāvatiṃsabhavanato cuto manussaloke uppanno balādhipo caturaṅginiyā senāya adhipo padhāno aṭṭhasatajātīsu padesarājā hutvā vasudhaṃ anekaratanavaraṃ pathaviṃ āvasissati puthabyaṃ viharissatīti attho.

652.Aṭṭhapaññāsakkhattunti aṭṭhapaññāsajātīsu cakkavattī rājā bhavissatīti attho. Mahiyā sakalajambudīpapathaviyā vipulaṃ asaṅkhyeyyaṃ padesarajjaṃ kārayissati.

654.Sakyānaṃkulaketussāti sakyarājūnaṃ kulassa dhajabhūtassa buddhassa ñātako bhavissatīti attho.

655.Ātāpīti vīriyavā. Nipakoti nepakkasaṅkhātāya paññāya samannāgato. Bāhusaccesu bahussutabhāvesu piṭakattayadhāraṇesu kovido cheko. Nivātavutti anavaññattiko athaddho kāyapāgabbiyādithaddhabhāvavirahito sabbapāṭhī sakalapiṭakattayadhārī bhavissatīti sambandho.

656.Padhānapahitatto soti so ānandatthero vīriyakaraṇāya pesitacitto. Upasanto nirūpadhīti rāgūpadhidosūpadhimohūpadhīhi virahito, sotāpattimaggena pahātabbakilesānaṃ pahīnattā upasanto santakāyacitto.

657.Santi āraññakāti araññe bhavā mahāvane jātā. Saṭṭhihāyanāti saṭṭhivassakāle hāyanabalā . Tidhā pabhinnāti akkhikaṇṇakosasaṅkhātehi tīhi ṭhānehi bhinnamadā. Mātaṅgāti mātaṅgahatthikule jātā. Īsādantāti rathīsāsadisadantā. Urūḷhavā rājavāhanā. Kuñjarasaṅkhātā nāgā hatthirājāno santi saṃvijjanti yathā, tathā satasahassasaṅkhyā khīṇāsavasaṅkhātā paṇḍitā mahiddhikā arahantanāgā santi, sabbe te arahantanāgā buddhanāgarājassa. Na honti paṇidhimhi teti te paṇidhimhi tādisā na honti, kiṃ sabbe te bhayabhītā sakabhāvena saṇṭhātuṃ asamatthāti attho. Sesaṃ vuttanayattā uttānatthamevāti.

Ānandattheraapadānavaṇṇanā samattā.

Ettāvatā paṭhamā buddhavaggavaṇṇanā samattā.

Paṭhamo bhāgo niṭṭhito.

Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Apadāna-aṭṭhakathā

(Dutiyo bhāgo)

Therāpadānaṃ

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app