Bodhi āgamanakathā

14. Anulādevī pañcahi kaññāsatehi pañcahi antepurisā satehīti mātugāmasahassena saddhiṃ saṅghamittattheriyā santike pabbajitvā nacirasseva saparivārā arahatte patiṭṭhāsi. Ariṭṭhopi kho rañño bhāgineyyo pañcahi purisa satehi saddhiṃ therassa santike pabbajitvā saparivāro nacirasseva arahatte patiṭṭhāsi. Athekadivasaṃ rājā bodhiṃ vaṇditvā therena saddhiṃ thūpārāmaṃ gacchati. Tassa lohapāsādaṭṭhānaṃ sampattassa purisā pupphāni āhariṃsu rājā therassa pupphāni adāsi. Thero pupphehi lohapāsādaṭṭhānaṃ pūjesi pupphesu bhūmiyā patita mattesu mahābhūmicālo ahosi?

Rājā kasmā bhante bhūmi calitāni pucchi. Imasmiṃ mahārāja okāse anāgate saṅghassa uposathāgāraṃ bhavissati. Tassetaṃ pubbanimittanti āha. Puna tassa mahācetiyaṭṭhānaṃ sampattassa campaka pupphāni abhihariṃsu. Tānipi rājā therassa adāsi. Thero mahācetiyaṭṭhānaṃ pupphehi pūjetvā vaṇdi tāvadeva mahāpathavī saṃkampi. Rājā bhante kasmā pathavī kampitthāti pucchi. Mahārāja imasmiṃ ṭhāne anāgate buddhassa bhagavato asadiso mahāthūpo bhavissati. Tassetaṃ pubbanimittanti āha. Ahameva karomi bhanteti. Alaṃ mahārāja tumhākaṃ aññaṃ bahuṃ kammaṃ atthi. Tumhākaṃ pana nantā duṭṭhagāmaṇī abhayo nāma kāressatīti.

Atha rājā sace bhante mayhaṃ nantā karissati. Kataṃyeva mayāti dvādasahatthaṃ pāsāṇatthamhaṃ āharāpetvā devānampiyatissa rañño nattā duṭṭhagāmaṇi abhayo nāma imasmiṃ padese thūpaṃ karotīti akkharāni likhāpetvā patiṭṭhāpesīti atha devānampiyatissarājā cetiyapappate nihitā sammāsambuddha bhutta patta pūretvā āhaṭā dhātuyohatthikkhaṇdhena āharāpetvā sakalatambapaṇṇidīpe yojane yojane thūpaṃ kāretvā dhātuyo patiṭṭhāpesi bhagavato pattaṃ pana rāja geheyava ṭhapetvā pūjamakāsīti.

Nidhāpetvāna sambuddha-dhātuyo pattamattakā,

Kārāpesi mahārāja-thūpe yojana yojaneti;

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app