Hatthavanagallavihāra vaṃso

Namo tassa bhagavato arahato sammāsambuddhassa

1.

Snehuttarāya hadayā malamallikāya,

Pajjālito matidasāya jinappadīpo;

Mohaṇdhakāramakhilaṃ mama nīharanto,

Niccaṃ vibhāvayatu cāru padattharāsiṃ.

2.

Laṅkābhisittavasudhādhipatīsu rājā,

Yo bodhisattaguṇavā sirisaṅghabodhi;

Tassāticāru cariyā racanāmukhena,

Vakkāmi hatthavanagallavihāra vaṃsaṃ.

3.

Brahmanvayenanugatatthamanomadassī,

Khyātena sabbayatirājadhuraṇdharena;

Vyāpāritohamitibhānugataṃ kathañca,

Nissāya pubbalikhitaṃvidha vāyamāmi.

4. Arṇtha sugatāgamasudhāpagāniddhotakudiṭṭhivisakalaṅkāya laṃkāya bhagavato aṅgīrasassamahānāgavanuyyāne samitisamāgatayakkha rakkhasalokavijayāpadānassa siddhakkhentabhūto sīhaḷamahīmaṇḍalamaṇḍanāya māno vividharatanākaropalakkhamānamahagghamaṇi bhedo maṇi bhedo nāma janapado.

5.

Laddhāna satthu varaṇaṅkamanaññalabbha,

Mānaṇdinā sumanakūṭasiluccayena;

Ussāpitā vijayaketumatallikeva,

Suddhoruvālukanadī yamalaṅkaroti.

6.

Laṅkāya yakkhagaṇanīharaṇe jinassa,

Cammāsanugganahunāsanaphassadāhā;

Saṃsārarakkhasavapubbhavabubbulaṃca,

Yasmiṃ vihāti mahiyaṅgaṇa thūparājā.

7.

Sadāmahoghāya mahāpagāya,

Pānīyapānāya samosaṭānaṃ;

Samuccayo sāradavāridānaṃ,

Nūnaṃ gato thāvarathūparūpaṃ.

8.

Tassāpagāya vimalambuni dissamāna,

Mālolavicitaralaṃ paṭibimbarūpaṃ;

Bhogehi veṭhiya nijaṃ bhavanaṃ phaṇīhi,

Pūjatthikehi viya rājati nīyamānaṃ.

9. Tassa mahiyaṅgaṇa mahā vihārassa pariyantagāmake selābhayo nāma khattiyo paṭivasanto puttaṃ paṭilabhitvā aṅgalakkhaṇapāṭhakānaṃ dassesi te tassa kumārassa aṅgalakkhaṇāni oloketvā ‘‘ayaṃ kumāro khamakasatto nahoti. Dhaññapuññalakkhaṇasampanno, sakalampi sīhaḷadīpaṃ ekacchattaṃ karitvā mahantamahantāni acchariyabbhutāni mahāvīracaritāni dassessatī’’ti vyākariṃsu.

10. Tato selābhaya khattiyo puttassa abhisekādisampattiṃ sutvā koṭippattapamodaparavasopi tasmiṃ kāle anurādhapure rajjaṃ kārayatā ‘‘vohāratissamahārājato kadāci keci upaddavo jāyissatīti. Jātaparisaṅkotaṃ kumāramādāya mahiyaṅgaṇamahāvihāre bodhi aṅgaṇe parittagge sannipatitassa naṇdamahātherapamukhassa mahābhikkhusaṅghassa majjhe nipajjāpetvā ‘‘eso me bhante kumāro mahāsaṅghassa ca mahā bodhipādassa ca saraṇaṃ gacchati taṃ sabbepi bhadantā rakkhantu saṅghabodhi nāmako cāyaṃ hotu’’ti mahāsaṅghassa ca bodhi devatāya ca niyyādetvā paṭijagganto kumārassa sattavassika kāle kālamakāsi.

11. Atha mātulo naṇdamahāthero kumārakaṃ vihāramānetvā paṭijagganto tepiṭakaṃ buddhavacanaṃ uggaṇhāpetvā bāhirasatthesu ca paramakocidaṃ kāresi. Saṅghabodhikumāropi katādhikārattā tikkhapaññattā ca ñāṇaviññāṇasampanno hutvā vayappatto lokassa locanehinipiyamānāya rūpasampattiyā savañjalipuṭehi assādiyamānasadācāraguṇa sampattiyā ca pattha ṭa yasoghoso ahosi.

12. Kimiha bahunā?- Kādambinī kadambato siniddhanīlāyataguṇaṃdhammillakalāpe, paripuṇṇahariṇaṅkamaṇḍalato hilādakarapasādasommaguṇaṃ mukhamaṇḍale cāmīkarapiṃjarakambuvarato medurodārabaṇdhurabhāvaṃ gīvāvayave, kalyāṇasiluccayato saṃhata vilāsaṃ uratthale, surasādhisākhato pīvarāyatalalitarūpaṃ kāmadānapadānadva bāhuyugaḷe, samadagaṇdhasindhurato gamanalīḷhaṃ karākāradva hatthiyugaḷe, cārutaratharucirocamānacāmīkaramukurato tadākāraṃ sajāṇumaṇḍale jaṅghayugaḷe, niccā sīnakamalā kamalato rattakomaḷadalasiraṃ caraṇayugaḷe ādāya yojayatā pāramitādhammasippitā nimmitassa paramadassanīyagarūpavilāsassa tassa attabhāvassa saṃvaṇṇanāganthagāravamāvahati.

13.

Dehe sulakkhaṇayute navayobbanaḍḍhe,

Tassujjale ca pasamāharaṇodayena;

Kā vaṇṇanā kamalarūpini jātarūpe,

Lokuttaraṃ parimalaṃ parito vahante.

14.

Dosārayo hadayaduggapure vijitvā,

Tatthābhisicca suhadaṃ viya dhammabhūpaṃ;

Atthānusāsanimimassa vadaṃ girāya,

Tatthappavattayi sudhī nijakāyakammaṃ.

Iti rājakumāruppatti paricchedo paṭhamo.

15. Athekadā mātulamahātherā vayappattaṃ sirisaṅghabodhi kumāraṃ dhammasavanāvasāne āmantetvā evamāha, ‘‘kumāra! Mahābhāgadheyya! Idāni tvamasi adhītasugatāgamo, viditasakala bāhirasattho. Catubbidhapaṇḍiccakoṭippatto, tathāpi abhimānadhane khattiyakule jāti, sabbapatthavyāpitā yobbanavilāsena samalaṅkataṃ sarīraṃ, appaṭimā rūpasiri, amānusaṃ balañceti mahatīya balavanaṇtha paramparā’sabbāavinayāna mekekampi tesamāyatanaṃ kimuta samavāyo?‘‘Yebhuyyena satthasalila vikkhālanāti nimmalāpi kālusiyamupayāni buddhī, anujjhitadhavalatāpi sarāgāeva bhavati navayobbanagabbitānaṃ diṭṭhi, apaharati ca vātamaṇḍali keva sukkhapaṇṇaṃ ubabhutarajo bhanti atidūramattano icchāya yobbanasamaye purisaṃ pakati. Iṇdriyabhariṇabhārinī sattamatidurantāya mupabhogamigataṇahikā tasmā ayamevānassādita visaya rasassa te kālo gurupadesassa. Madanasarappabhārajajjarite hadaye jalamiva galati gurūnamanussānaṃ akāraṇaṃchavati duppakati no kulaṃvā sutaṃ vā manayassa vaṇdanappabhavonadahati kiṃ dahano? Kiṃvāpasamahetunāpi nātivaṇḍataro bhavati vaḍabānaḷo salilena, tasmā gāḷhatara manusāsītabbosi.

16. Apagatamale hi manasi elikamaṇimhi viya rajanikaramayukhāpavisanti, sukhamupadesaguṇā, guruvacanamamalampi salilamiva mahantaṃ jānimupajanayati savanahataṃ sūlamiva abhabbassa, bhabbassatu karino viya sabbābharaṇamānanasobhāsamudayamadhikatara mupavahati, anādisiddha taṇhākasāyitiṇdriyānucarañhi cittaṃ nāvahati kannāmānatthaṃ, tasmā rāja kumārānañca yatīnañca satibalena iṇdriyavijayo diṭṭhadhammikasamparāyikambilaṃ kalyāṇajātamupajanayati, iṇdriyavijayo ca sambhavati guruvuddhopasevāya tabbavanamavirādhetvā paṭipajjato, tasmā tayā āpāṇapariyantaṃ vatthuttayasaraṇaparāyaṇatā na pahātabbā.

Na rāgāpasmāravibodhanaṃ visayadahanasalila saṃsevanaṃ kātabbaṃ, passatū hi kalyāṇābhinivesi cakkhūṇdriyalāḷana paravasassa salabhassa samujjalita dīpasikhāpatanaṃ sotiṇdriya sukhānuyuttassa taruṇa harīṇassa usu pātasammukhībhavanaṃ ghāṇiṇdriya paravasassa madhukarassa madavāraṇakaṇṇatālabhannaṃ rasaniṇdriyatappaṇavyasanino puthulomassa balisāghāsavyasanaṃ phassīṇdriyānubhavanalālasassamataṅgajassavāriṇi baṇdhanāpāyaṃ imehi iṇdriyehi militehi ekassa kāmino sadideva pañcannaṃ, visayarasānamupasevāya pattabbaṃ mahantaṃ dukkhajālaṃ kathamupavaṇṇayāma? Imāni ca subhāsitāni paccavekkhatu anukkhaṇaṃ vicakkhaṇo.

17.

Nāgārikaṃ sukhamudikkhati kiñci dhīro,

Jānāti dehapaṭijagganamatthatove;

Saṃsevatopi yuvatiṃ ratimohitassa,

Kaṇḍuyane viya banassa sukhābhimāno.

18.

Ko seveyya paraṃ poso avamānaṃ saheyyavava,

Na ve kalattanigaḷaṃ yadi dukkhanibaṇdhanaṃ.

19.

Ākaḍḍhamānā cisikhā smipaṃ,

Parammukhāyeva sadā pavattā;

Dūrampi gacchanti guṇaṃ vihāya,

Pavattanaṃ tādisameva thīna.

20.

Asanthutaṃ tā purisampi anto,

Karonti ādāyakatāva bhitti;

Nettiṃ savallī viya haṇthagāpi,

Dasāsu sabbāsu ca saṅkanīyā.

21.

Antoruddhā bahiddhāpi nissāsā viya nāriyo,

Karonti nāsamevassa kodhīmātāsu vissase.

22.

Mānasa pāpasaṃninnaṃ apāyā vivaṭā nanā,

Samantā pāpamittāva mokkho sabbabhayākathaṃ.

23. Api ca hadayatarukoṭara kuṭīro kodha kuṇḍalīna kadāci bahi kātabbo. Api tu’titikkhāmantena acipphaṇdantaṃ upanetabbo.

24.

Sataṃ titikkhākavace viguṇṭhitā,

Siyuṃ durālāpakhagā khalānaṃ;

Sabhāpasaṃsākusumatta metā,

Nibajjhare tā guṇa mālikāya.

25.

Lokādhipaccaṃ vipuledhane ca,

Manonukūle tanaye ca dāre;

Laddhāpi yāyeti na jātu titatiṃ,

Bādhetu sātaṃ na papañca taṇhā.

26.

Vaṇṇappasādā yassā sukhāva,

Dhanā ca hāyantupa jīvikāca;

Yenābhibhūtāripuneva sattā,

Dosaggi so te hadayaṃ jahātu.

27.

Khedo vipattīsu paṭikirayā na,

Tasmā na dīnappa katiṃ bhajeyya;

Paññānuyātaṃ vīriyaṃ vadanti,

Sabbattha siddhiggahaṇaggahaṇthaṃ.

28.

Vyāpārā sabbabhūtānaṃ sukhatthāya vidhīyare;

Sukhañca na vinā dhammaṃ tasmā dhammaparo bhavā’ti.

29. Evamādikaṃ sappurisanītipathaṃ ādisante mahāthere tena kalyāṇadhammena asotabbatānādariyaracitabhukūṭika mukhena vā disācikkhittacakkhunā ca ahaṅkāraparavasena gajanimilitamubbhāvayatā vā attano paññādhikkhepamivaca acintayatā cuḷāvinihitakomaḷañjalipuṭena tanninnena, tappoṇena sirasā ca pīti samudita sādhuvādavikasitakapolenamukhena ca. Sakalāvayavacitthaṭaromañca kañcukitena dehena ca bhūmiyaṃ nipajjitvā dīghappamāṇa pamāṇa māvarattāmaggaphalalābhatoviya visiṭṭhataraṃ pamuditamāvikatamāsi.

Iti anusāsana paricchedo dutiyo.

30. Tato paṭṭhāya yathāvuttapaṭipadaṃ avirādhetvā samāvaraṇena santuṭṭho tassa saṅghabodhi samaññaṃ gopetukāmo mātulamahāthero dhammikoti vohāraṃ paṭṭhapesi.

31. Lakkhaṇapāṭhakānaṃ vacanaṃ saddahanto bhāgineyyaṃ pabbajitukāmampi apabbājetvā ‘‘idha vāsato anurādhapure vāsoyeva kumārassa yogakkhemāvaho, puññānurūpena jāyamānassa vipākassa ca ṭhānaṃ hoti, mahācetiyassa vattapaṭivattasamācaraṇenaca mahanto puññakkhaṇdho sampajissati’’ti maññamāno taṃ kumāramādāya gacchanto anurādhapuraṃ gantukāmo nikkhami. Saṅghatissogoṭhābhayoti ca lambakaṇṇā rāja kumārā aparepi duce tassa paṃsukīḷanato paṭṭhāya sahāyātena kumārena saddhiṃ nikkhamiṃsu te tayo kumāre ādāya gacchanto mahāthero puretarameva anurādhapuraṃ pāvisi. Mahātheramanugacchantesu tesu kumāresu jeṭṭho saṅghatisso majjhimo saṅghabodhi kaniṭṭho goṭhābhayoti te theraṃ pacchato anugacchantā tayopi paṭipāṭi yā tissavāpiyā setumatthakena gacchanti.

32. Tattha setusālāya nisinno koci aṇdhovicakkhaṇo tesaṃ tiṇṇantaṃ kumārānaṃ padaviññāsaddaṃ sutvā lakkhaṇānusārena upaparikkhipitvā ‘‘ete tayopi sīhaḷadīpe pathavissarā bhavissantī’’ti tattha nisinnānaṃ vyākāsi. Taṃvacanaṃ pacchā gacchanto goṭhābhayo sutvā itaresaṃ gacchantānaṃ anivedayitvā paccāgamma ‘‘katamo ciraṃ rajjaṃ kāressati? Caṃsaṭṭhitiñca karoti’’ti? Pucchitvā pacchimoti vutte haṭṭhapahaṭṭho udaggudaggo sīghataraṃ āgamma tehi saddhiṃ gacchanto tikhiṇa mantitāya gambhīrabhāvato ca kañci ajānāpetvā antopuraṃ pāvisi. Te tayopi patirūpe nivāse vāsaṃ gaṇhiṃsu.

33. Atha kaniṭṭho ‘‘ete dvepi appāyukattā rajje patiṭṭhitāpi na ciraṃ jīvanti kira ahameva tesaṃ rajjaṃ dupessāmi’’ti tadanurūpena upāyenapaṭijjanto tesaṃ rajjalābhāya upāyaṃ dassento abhiṇhaṃ matteti. Jeṭṭhopi tasmiṃ atipiyāsamāno tenopadiṭṭhameva samācarantorājānaṃ disvā laddha sammāno sabbesu rājakiccesu pubbaṅgamo hutvā na cirasseva rājavallabho ahosi? Tasmiṃ kāle rajjaṃ kārento vijaya rājā nāma khattiyo tasmiṃ pasanno sabbesu rājakiccesu tamameva padhānabhūtaṃ katvā senāpatiṃ akāsi.

34. Dhammiko pana rajjena anatthikatāya rajjalābhāya cittampi anuppādetvā kevalaṃ mahātherassa anusāsanamatteneva rājupaṭṭhānavelāyaṃ anucaraṇamattamācaranto rājagehaṃ pavisitvā tato tehi saddhiṃ nikkhamma sāyaṃ mahā therassa vihāreyeva vasanto attano dhammikānuṭṭhānaṃ ahāpetvā mahācetiyo paṭṭhānagilānupaṭṭhānādikaṃ anavajja dhammaṃcaranto kālaṃ vītināmeti.

Tadā saṅghatisso sakalarajjañca purañca attanohatthagataṃ katvā ekasmiṃ dine laddhokāso rājānaṃ antobhavaneyeva goṭhābhayena mārāpetvā sayaṃ rajje patiṭṭhati.

Iti anurādhapurappavesaparicchedo tatiyo.

35. Atha goṭhābhayo dhammikaṃ anicchāmānampi senāpatiṭṭhāne ṭhapetvā āyatiṃ apekkhamāno sayaṃ bhaṇḍāgāriko ahosi. Atha saṅghatisso rājā bahuṃ puññca apuññca pasavanto jambuphalapākakāle saseno sāmacco sabhorodho abhiṇhaṃ pācīna desaṃ gantvā jambuphalāni khādati. Rañño yebhuyyena gamanā gamanena upaddutā raṭṭhavāsino rājupabhogārahesu jambuphalesu visaṃ yojesuṃ. Atha so saṅghatisso rājā tena visena tattheva kālamakāsi.

36. Atha goṭhābhayo aṇdhavicakkhaṇassa vacanaṃ anussaranto anukkamena rajjaṃ dāpetvā pacchā ahaṃ suppatiṭṭho bhavissāmi’ti maññamāno sāmacco saseno saṅghabodhikumāraṃ rajjena nimantesi. So temiya mahābodhisattena diṭṭhādīnavattā rajjasukhāpariccāgānubhūtaṃ mahantaṃ dukkhajālaṃ anussaritvā punappunaṃ yāciyamānopi paṭikkhipiyeva abhayo gāmanigamarājadhānīsu sabbepi manusse sannipātetvā tehi saddhiṃ nānāppakāraṃ yācamānopi sampaṭicchāpetuṃ nāsakkhi. Atha sabbepi raṭṭhavāsino sāmaccāmahāvihāraṃ gantvā mahā saṅghaṃ sannipātetvā saṅgha majjhe saṅghabodhikumāro mahā saṅghaṃ bhūmiyaṃ nipajja namassitvā laddhokāso ekamantaṃ nisīditvā evaṃ vattumārabhī.

37. Ayañhi rājalakkhīnāma yathā yathā dippate, tathā tathā kappuradīpasikheva kajjilaṃmalinameva kammajātaṃ kevalamubbamati. Tathāhi ayaṃ saṃvadhanavāridhārā taṇhāvisavallīnaṃ, nenāda madhurabhītikā ayaṃ iṇdriyamigānaṃ, parāmāsadhumalekhā sucarita cittakammassa vibbhamaseyyā mohaniddānaṃ timiruggati paññādiṭṭhīnaṃ, purassarapatākā avinayamahāsenāya, uppattininnanā kodhavega kumbhilānaṃ, āpānabhūmi micchādiṭṭhivadanaṃ. Saṃgīti sālā issariya vikāranāṭakānaṃ āvāsadarīdosāsivisānaṃ, ussāraṇavettalatā sappurisavohārānaṃ, akālajadāgamo sucarita haṃsānaṃ, patthāvanā kapaṭanāṭakānaṃ, kadalikā kāmakarino vajjhavālā sādhubhāvassa, rāhumukhaṃ dhammacaṇda maṇḍalassa, nahi taṃ passāmi yohi aparicitāyāpi etāya nibbharamupagulho na vippaladdho, apica, abhisekasamaye rājaññānaṃ maṅgalakalasajalehi viya vikkhālanamupayāti dakkhiññaṃ aggihutatadhumeneva malinībhavati hadayaṃ purohita kusagga samajjatena viya apaniyate titikkhā, uṇhīsa paṭṭa baṇdhanena viya chādīyatī jarāgamadassanaṃ, ātapatta maṇḍalena viya tirokarīyati paralokāpekkhaṇaṃ, cāmarapavanena viya duramuddhuyate saccāditā vettalatāppahārena viya duramapayanti sagguṇā eke rajjasiri madirā madamattā sakatthanipphādanaparehi dhanapisitāghāsagijjhehi sahānalīnībakehi dūtaṃ vinodananti, paradārābhigamanaṃ viddhatāti, mīgavana parissamoti, surāpānaṃ vilāsoti, niccappamattatā, surabhāvoti sadārappiccāgaṃ avyasanitāni, guruvacanāvadhīraṇaṃ aparappaneyattamiti ajitahaccataṃ sukhopasevattamīti, naccagīta gaṇākānusatti rasikatehi paribhavasahattaṃ khameti, serībhāvaṃ paṇḍiccāmiti vaṇdijana navacanaṃ yaseṃghosoti taralatā ussāhoti. Avisesaññuttaṃ apakkhapātittamiti? Eva dosagaṇampi guṇapakkhe ajjhāropayantehi sayampi anto ha santehi patāraṇakusalehi dhuttehi amānusocitāhi thomānāhi patāriyamānā, cittamadamatta cittā nicceta na tāya tatheti attani ajjhāropayantā alikābhimānaṃ maccadhammasamānāpi dibbaṃ sāvatiṇṇamiva amānusamiva attāna maññamānā āradhadibbocitakirayānu bhāvā sabbajano pabhasanīya bhāvamupayanti. Atta milambanañca anu jīvijanena karīyamānaṃ abhinaṇdanti.

38. Mānasā devatājjhāropaṇappatāraṇa sambhūta sambhāvano pahatañca anto paviṭṭha aparabhujayugaṃ viya attano bāhuyugaṃ sambhāvayanti. Tacantarita locanaṃsakalalāṭa māsaṃkanti, alikasambhāvanābhimānabharitā na namassanti devatāyo na pūjayanti samaṇa brāhmaṇe na mānayantī mānanīye, na upatiṭṭhanti gurudassanepi anatthakāyā sāntarīta, visayo pabhogasukhāti apahasanti yatino? Jarābhi bhavapalapimiti na suṇanti vuddhajanupadesaṃ, attano paññā paribhavoti ususanti sacivo pahesassa,kuñjanti ekanta hitavādinaṃ evamādinā kākaṇena bahunnaṃ dosānaṃ mākara bhūtaṃrajjīvibhavaṃ ayaṃ na icchāmī’ti avoca.

39. Atha mahājanena sādara majjhesito mahāsaṅgho kumārabhimukho hutvā ‘‘mahābhāgadheyya! Thanacucuke laggitājaluka tikkhaḍasanenatattha vedanuppādayanti lohitameva ākaḍḍhati, dārako pana komalena mukhapuṭenamātu sukhasaññaṃ uppādayanto khīrameva avheti.

40. Evameva rajjavibhavaṃ patto adhīro bālo bahuṃ apuññameva sañciṇāni, medhāvi dhirapuriso pana āyusaṅkhārassa dubbalattañca dhanasañcayassa nissārattañca paññāya upa parikkhitvā dasa kusalakammāni pūrento tādisena mahatā bhogakkhaṇdhena mahantaṃ kusalarāsiṃ upaciṇāti, tvamasikatādhi kāro mahāsattadhuraṇdharo, etādisaṃ puññāyatanaṭṭhānaṃ laddhā dhammena samena lokaṃ paripālento sugatasāsanaṃ paggaṇhanto dānapāramikoṭippattaṃ katvā pacchā abhinikkhamaṇañca karonto bodhipakkhiyadhamme paripācehī’’ti anusāsi.

41. Atha so mahajjhāsayo purisavaro mahāsaṅghassa anusāsaniṃ madditu masamaṇtho adhivāsesī. Anantarañca mahājanakāyo saṅghassa anuññāya sakalaṃ sīladīpaṃ ekacchattaṃ katvā abhisiñciya dhammika sirisaṅghabodhirājāti vohāraṃ paṭṭhapesi goṭhābhayañca senāpatiṭṭhāne ṭhapesi.

42.

Dānaṃ adā dhārayi niccasīlaṃ,

Vahī titikkhaṃ bhaji appamādaṃ;

Pajā hitajjhāsaya sommarūpo,

Dhammo ca so viggabhavā virocī.

43.

Viññāya lokassa hi so sabhāvaṃ,

Padhānavattānu gatippadhānaṃ;

Nidhātukāmo jantāsu dhammaṃ,

Sayampi dhammā varaṇamhi satto.

Iti rajjābhiseka paricchedo catuttho.

44. So rājā mahā vihāre mahaggha mahāvisālaṃ salākaggaṃ kārāpetvā anekasahassānaṃ bhikkhūnaṃ niccaṃ salāka bhattaṃ paṭṭhapesi. Mātulamahātherassaṃca sakanāma dheyyena mahantaṃ pariveṇa vihāraṃ kārāpetvā anekehi kappiyabhaṇḍehi saddhiṃ saparivāra veṇā kāni gāmakkhettāni saṅasaparibhogārahāni katvā dāpesi sattameva nisīthakāle rahogato mahābodhisattassa dukkaracaritāni sallakkhento tādisāpadānaṃ attani sampādetumāsiṃsi. Tathā hi

45.

Dehīti vatthumasukaṃ gaditotthikehi,

Nālaṃ kathetumha natthi na demicāti;

Citte mahākaruṇāya pahaṭāvakāsāva,

Duraṃjagāma viya tassa bhavatthu taṇhā.

Evamamhākaṃ bodhisattassa viya bāhira vatthupariccāgamahussavo kadā me bhavissatiti ca,

46.

Ānīyate nisita satthanipātanena,

Nikkaḍḍhate ca muhu dānhavāyaratyā;

Evaṃ punappuna gatāgatavegakhinnaṃ,

Dukkhaṃ na tassa hadayaṃ vata pīḷayittha.

Evaṃ kirassa mahāsattassa maṃsa lohitādi ajjhattikavatthudānasamaye dukkhavedanā manaṃ na sambādhesi. Mamāpi īdisaṃ ajjhattika dānamahāmaṅgalaṃ kadā bhavissatīti ca.

47.

So saṃkhapālabhūjago visavegavāpi,

Sīlassa bhedanabhayena akuppamāno;

Icchaṃ sadehaharavābhijane dayāya,

Gantuṃ sayaṃ apadatāya susocanūnaṃ.

Evaṃ sīla rakkhanāpadānasiriṃ kadā viṇdāmīti ca,

48.

Piveyya thaññaṃ amatañca bālo,

Vuddhiṃ gato sova jigucchite taṃ;

Sa jātu evaṃ anubhūya rajjaṃ,

Ñāṇassa pāke satataṃ jahāti.

Evaṃ mayāpi acirasseva avassaṃ abhinikkhamanaṃ kātabbanti ca,

49.

So senako dvijapasibbakasāyisappaṃ,

Aññāsi dosakalusāya dhiyābbhutaṃtaṃ;

Kā vaṇṇanāssa khalu dosaviniggatāya,

Sabbaññutāya dasapāramisādhitāya.

Evaṃvidhā kalyānañāṇasampatti kadā me samijjhissatīti ca,

50.

Vālena so kisakalaṇdakajātiyampi,

Ussiñcituṃ salilamussahi sāgarassa;

Taṃ muddhatāya na bhave matiyā mahanyā,

Sampādanāya bhimatassa samatthatāya.

Evaṃ vidhāya vīriyapāramiyā kadā bhājanaṃ bhavissāmiti ca

51.

Kalāburājena hi khantivādi,

Vadhaṃ vidhāyāpi atittakena;

Hate padenorasi khantisodhe,

So kūṭasaṇdhiggahaṇaṃ bubodha.

Evaṃ vidhāya khattipāramiyā attānaṃ kadā alaṃkarissāmiti ca

52.

Micchābhiyogaṃ na sahiṃsu tassa,

Rāmābhidhānassapi pādukāyo;

Saccañcayā nāññamabhāsidhīro,

So saccasaṇdho catusaccavādī.

Ahampi īdisena saccapāramitābalena sabbalokassa catu saccāva bodhana samattho kadā bhavissāmiti ca

53.

So mugapakkha vidito siribhīrukāya,

Mukādikaṃ vatavidhiṃ samadhiṭṭhahitvā;

Taṃ tādisa anubhavaṃ asahampi dukkhaṃ,

Yāvābhinikkhammabhedi adhiṭṭhitaṃno.

Evaṃ ma māpi adhiṭṭhāna pāramitāya pāripūrī kadā bhavissatīti ca

54.

Mettānubhāvena sa lomahaṃso,

Pemānubaddhena sabīkaronto;

Satte samattepi ca niccaverī,

Saddaṃ viruddhatthamakāsi dhīro.

Ahampi evaṃvidhāya mettāpāramitāya koṭippatto kadā bhavissāmīti ca.

55.

So ekarājā vidito samacittatāya,

Mānāvamāna nakaresu tulāsarūpo;

Tosañca rosamanupecca bhajī upekkhaṃ,

Sabbattha pītivikatī hatacetanova.

Evaṃ ahappi upakkhāpāramitāya kadā sabbasādhāraṇobhavissāmiti ca niccaṃ cintesi.

Iti pāramitāsiṃsana paricchedo pañcamo.

56. Evamanavajjadhammena rajjaṃ kārente tasmiṃ kadāci kenacipajānaṃ akusala vipākena-

Jaṭhara piṭharabhārakkantavaṅkorujāṇu,

Sajala jalada kuṭākāraghororukāyo;

Kuṭilakaṭhinadāṭhākoṭisaṇdaṭṭhahaṇḍo,

Navadivasakarakkho rakkhasodipamāga.

57. So tesu tesu gāmapariyantesu nisīdati, ye ye manussā tamāgamma taṃ rattakkhamudikkhanti tesaṃ akkhini rattāni bhavanti. Taṃ khaṇeyeva rattakkhamārako nāma jararogo pātubhavitvā māreti.

58. So yakkho matamate nirāsaṅke khādati. Taṃ yakkhaṃ adasvāpi ye ye narā tenāturā te te passanti, tepi so rogo āvisati. Evaṃ na cironavayakkhabhayena rogena ca janapado viralajano jāto.

59. Rājā taṃ pavattiṃ sutvāmayi rajjaṃ kārente pajānaṃ īdisassa bhayassa uppajjana ananucchavikanti maññamāno tadaheva aṭṭhaṃga sīlaṃ svādiyitvā attanā niccaṃ karīyamānāni dasakusalakammāni anussaritvā ahaṃ dhammavijayi bhavissāmīti taṃrakkhasaṃ ādisvā na uṭṭhahissāmīti daḷhataraṃ adhiṭṭhāya vāsagabbhe sayi. Tassa tena ācāra dhammatejena rājānubhāvena ca so rakkhaso santatto uttasitvā khaṇampi ṭhātuṃ asahanto ākāsenā gantvā balavapaccusa samaye antogabbhaṃ pavisitumasakkonto bāhire ṭhatvā rañño attānaṃ dassesi. Raññā ca kositvanti puṭṭho āha. Rattakkho nāmāhaṃ rakkhaso durajanapadesmiṭhito, ahaṃ khaṇampi ṭhātuṃ asakkonto tavānubhāvena baddhoviyahutvā idhānīto? Bhāyāmi deva tava dassananti.’’

60. Atha rājā sayanato vuṭṭhahitvā sīhapañjaraṃ vivaritvā oloketvā are! Jamma! Mma visayagate manusse kasmā? Khādayīti. Mahārāja tava visaye mayā māretvā ekopi khādito natthi, apitumatakalebaraṃ sonasigālādīnaṃ sādhāraṇa bhakkhabhūtaṃ khādāmi, na me koci aparādho atthi, atthi ce rājadaṇḍo mayi vidhīyatū’ti vatvā pavedhamāno niccalabhāvena ṭhātuṃ asakkonto bhayavegena jātalomahaṃso sānunayameva māha. ‘‘Devassa raṭṭhaṃthitaṃ dhanadhañña samiddhisampuṇṇaṃ devassa dhana vassena sampuṇṇamāno rathā manussā, idāni yācakāpi bahutarā na honti, aha mīdisaṃ raṭṭhaṃ patvāpi aladdhagocaro aparipuṇṇamanoratho jato pipāsitova hutvā dīna bhāvena jīvikaṃ kappemi, tathā īdisaṃ bhayaṃ pattomhi abhayaṃ me dehi mahārājā’ti.

61. Atha rājā tassa dīnavacanaṃ sutvā karuṇāya kampitahadayo ‘‘mā bhāyitvaṃ rakkhasa! Abhayaṃ te dammi icchitaṃ tevadā’’ti āha. Evaṃ raññoca rakkhassaca aññamaññehi saddhiṃ sallapannānaṃ saddaṃ sutvā antogatā anucarā rājānaṃ parivāresuṃ, atha kathānukathāya rakkhaso ‘‘agato raññā saddhiṃ sallapatī’’ti sutvā sabbe amaccā ca nāgarā ca senā ca sannipatitvā rājaṅgaṇañca rāja bhavanañca pūretvā aruṇe uggacchante mahantaṃ kolāhalamakaṃsu.

62. Atha sorakkhaso sannipatitaṃcaturaṅgabalañca āyudha hatthaṃ aneka sahassayodhabalañca disvā ativiyabhīto ṭhātuñca rañño āṇattibalena gattuñca kimapi bhāṇituñca na sakkoti, rājā tadavatthaṃ taṃ disvā laddhābhayosi imacchitaṃ te kathehī’ti āha, dhammiko rājā na me kiñci bhayaṃ uppādessatiti ñatvā rājānameva māha ‘‘devo jānātiyeva sabbesaṃ sattānaṃ āharaṭṭhitikataṃ, tathāhi uddhalokavāsino deva sudhābhojanena pīṇitā jīvanti, adhe lokavāsine nāgā bhekabhojanena suhitā vasanti manussā khajjakādinānāvidhena āhārajātena pīṇitā jīvanti. Amhādisā yakkha rakkhasādayo pana maṃsalohi sassādato tussanti? Tesvaha maññataro chāte ca pipāsite ca tādisaṃ karuṇāparāyaṇaṃ mahāpurisaṃ disvāpi aparipuṇṇamanorato maṇdabhāgadheyyo socāmī’’ti āha.

63. Tanutcamavoca ‘‘matakalebarāni khāditvā vasāmi‘‘ti saccaṃ mahārāja! Matasarīraṃ sukkhapaṇṇaṃ viya nīrasaṃ kiṃ metāya dujjavikāya pasīda deva! Varaṃ me dehi nava visayethita manusso eko janapado gocaratthāya me dīyatu, tattha manussānaṃ anapagatuṇhavegaṃ jīvarudhirañca jīvamaṃ sañca khāditvā ciraṃ sukhena jīvituṃ sakkā’ti āha. Atha rājā arepāpima! Rakkhasa! Nāhaṃ pāṇavadhaṃ anujānissāmi cajetaṃ tava gāhavikāranti. ‘‘Tenahi dine dine ekaṃ manussabaliṃdehi’’ti. Jīvabalimekampi na demīti vutte ‘‘sacca menaṃ maṃdisāna kappa rukkhāpi avakesino jāyantīti hā hatosmi kimahaṃ karomī’’ti visāda dinnayano dummukho domanassappatto appaṭihāno aṭṭhāsi.

64. Atha tassa nariṇdassa karuṇābhūyasi tahiṃ jāyamānā manotassa viratyā vyākulaṃ akāsi. Atha rājā evaṃ pari vitakkesi.

65.

Nānussarāmi vata yācitu māgatānaṃ,

Icchāvighāta paritāpa hatajjutīti;

Hemanta nibbahimamāruta nissirīka,

Paṅkerubhehi sadisāni mukhāni jātu.

66. Etassa rakkhassa paresaṃ dukkhamā pādayituṃ na kadāci sakkā, ahañca ajjhattika dānaṃ kadādassāmiti patthemi, tadidaṃ pattakakālaṃ jātaṃ, saka sarīrassa ahameva issaro, mama maṃsalohitena etaṃ santappayāmīti kata nicchayo amacce āmantetvā evamāha.

67.

Imaṃ sarattaṃ piyitaṃ sarīraṃ,

Dhāremi lokassa hitattha meva;

Ajjātitheyyatta mupeti tañce,

Ato paraṃ kiṃ piya matthi mayhaṃ.

Amaccā evamāhaṃsu ekassa rakkhassa atthāya sakala lokaṃ anāthikattu micchato koyaṃ dhamma maggo devassa atha rājā evamāha.

68.

Nicco pahogassa dhanassa cāpi,

Na yācake daṭṭhu mahaṃ labhāmi;

Evaṃ vidhaṃ atthi janantu laddhuṃ,

Na devatā rādhanāyapi sakkā.

69. Apetha tumhe na me dānantarāyaṃ karothā’ti āha. Atha amaccā yadicāyaṃ nicchayo apariccajanīyo amhesu ekeka meva dine dine rakkhassa balikammāya hotūti āhaṃsu. Atha rājā ‘‘ahameva jīvanto evaṃ nānājānissāmi’’ti sallakattaṃ sīghaṃ ettha ānehīti saṃvidhahi. Atha tattha samāgatā sabbe janā taṃ pavattiṃ sutvā tassa guṇe anurattā sokena kampamānā tahiṃ patiṭṭhitena paṭighena ati kuddhā visuṃ visuṃ evamāhaṃsu.

70. Eso rakkhaso sīsacchedamarahatiti keci, kāla megha sadisa metassa mahā sarīraṃ aneka satānaṃ sarānaṃ tuṇirabhāvaṃ netumarahatīti keci, anekesaṃ khepana satthānaṃ lakkhabhāvaṃ mupanetuṃ yuttamiti ca pare, asikadalikīlāya vajjhoyamiti aññño telacolena veṭhetvā mahatā pāvakena ujjāletvā dahitabboyamiti apare, idaṃ sabbaṃ rājānānu jānāti. Imaṃ asappurisaṃ jīvagāhaṃ gahetvā rajjūhi guḷapiṇḍaveṭhanaṃ veṭhetvā baṇdhanāgāre pakkhipi tabbanti aññe evamevaṃ tattha bahudhā kathentānaṃ kaṭukataraṃ vadhavidhānaṃ yakkho sutvā tasito militakkhamatadeho viya niccalova ṭhito, atha so rājā ‘‘ehi sakhe rakkhasa! Mahopakāra karaṇa bhūta!

71.

Deyyañca dānappavanañcacittaṃ,

Atthi tuvaṃ lohita maṃsakāmī;

Sametu metaṃ hitāya durāpaṃ,

Mano ratho sijjhatu no ubhinnanti.

Vatvā ‘‘mama sarīrato dīyamānaṃ jīvamaṃsaṃ jīvarudhirañca mayi anuggahena sampaṭicchā’ti rakkhassa vatvā sallakattābhimukhaṃ dakkhiṇabāhuṃ pasāresi maṃsakattanāya.

72. Atha so yakkho ubho kaṇṇe pidhāya santaṃ pāpaṃ paṭihatamamaṃgalaṃ rañño sotthi bhavatu, kimidamāpatitaṃ mahatā me pāpa vipākena jīvatu micchato visabhojanamicca, ātapatilantassa dāvaggi parikkhepo viya ca yadi īdiso me saṃkappa mahārāje samujjo yeyya deva daṇḍo me sirasi addhā patatūti, lokapālāpi me sīsaṃ chiṇdanti nāha mevaṃ vidhamaparādhaṃ karissāmī’ti na sampaṭicchi,

73. Atha rājā tena hi yakkha! ‘‘Kiṃ te mayā kātabbantī’ti āha. Atha so rakkhaso mahājanānaṃ vadha vidhānena rañño ānāya ca bhīto santatto ‘‘deva! Nāha maññaṃ patthayāmi kintu itoppabhūti rājārahena bhojanena gāme gāme upahārabaliṃ laddhukāmomhi’ti āha atha rājā ‘‘evaṃ karontu raṭṭhavāsino’’ti nagareva sakala raṭṭhe ca bheriṃ carāpetvā pānātipāta viramaṇāya ovaditvā naṃ yakkhaṃ uyyojesi.

Iti rattakkhidamana paricchedo chaṭṭho.

Atha kadāci vassādhikatānaṃ devatānaṃ pamādena avaggaho pāturahosi.

74.

Nidāghavegena ravi patāpi,

Uṇhābhitattā pacano baro ca;

Jarāturevāsisirā dharā ca,

Piviṃsu te sabbadhi sabbima mbu.

75.

Anetābhusuṇehana vipaccamāna,

Sanīssanamebhāhariteva vāṭī;

Tibbātapakkattavanantarājī,

Runākulā khāyati vīrikānaṃ.

76.

Vassānakālepi pabhākarassa,

Patāpasantāpitamantalikkhaṃ;

Samācitaṃ paṇḍaravāridehi,

Savaṇdanālepamivātirocī.

77. Evaṃ mahatā gimhavipphuraṇena nadītaḷākasobbhādīsu sikatākaddamāvasesaṃ sositesu kedāresu mata sassesu bahudhā eḷitabhūmibhāgesu salilabhāvena kilantesu migapakkhisu taṃ pavattiṃ sutvā rāja karuṇāya kampitahadayo aṭṭhaṅgasīlaṃ samādiyitvā mahācetiyaṅgaṇamāgamma yāva devo sabbattha vittha tāhi saliladhārāhi sakala laṅkādīpaṃ pinento vassaṃ vassitvā mahatā udakappavāhena maṃ na plavayissati maramānopi tāva na uṭṭhahissāmīti daḷhataraṃ adhiṭṭhāya tattha silāpatthare sayi.

78. Taṃkhaṇe tassa raññe dhammatejena cakitānaṃ guṇappabaṇdhena ca pasantānaṃ devanāgayakkhānaṃ ānubhāvena samantato vassavalāhakā uṭṭhahiṃsu tathā hi.

79.

Dīghāminantāva disāpayāmaṃ,

Vitthārayantāva tamaṃ sikhāhī;

Chāyā girīnaṃ viya kāḷameghā.

80.

Gambhīradhīratthanitā payodā,

Tahiṃ tahiṃ vassitumārabhiṃsu;

Samunnadattā sikhino kalāpaṃ,

Saṇdhārayuṃ jattamicuttamaṅige.

81.

Muttākalāpā viya tehi muttā,

Lambiṃsu dhārā pasamiṃsu reṇu;

Gaṇdho subho mediniyāvacāra,

Vitaññamāno jaladānilena.

82.

Jutīhi jambunadapippharāhi,

Muhuṃ disante anura jayanti;

Meghassanāḷituriyānuyātā,

Vijjullatā naccamivācariṃsu.

83.

Kodhena rattā viya tambavaṇṇā,

Ninādavanto jayapītiyāva;

Gavesamānā viya gimhaveriṃ,

Vyāpiṃsu sabbattha tadā mahoghā.

84. Evaṃvidhe vasse pavattesi rājā namaṃ mahogho uppilāpadhīti na uṭṭhāsiyeva atha amaccā cetiyaṅgaṇe jalaniggamapaṇāliyo thakeseṃ anto sampuṇṇavāripūro rājānaṃ uppilāpesi. Atha so uṭṭhāya cetiyassa mahussavā vidhāya rājabhavanameva gato.

85. Tato adaṇḍena asatthena rajjamanusāsato rañño accantamudramānasattaṃ viditvā unnaḷā keci manussā gāmavilopādikaṃ ācarantā corā ahesuṃ taṃ sutvā rājā te core jīvagāhaṃ gāhāpetvā baṇdhanāgāre khipitvā rahasi tesaṃ ratanahiraññādikaṃ datvā mā evaṃ karothāti ovaditvā palāpetvā rattiyaṃ āmakasusānato chavarūpe ānetvā corahiṃsaṃkārento viya agginā uttāpetvā nagarato bahi khipāpesi evaṃ corabhayadva apanetvā ekadā evaṃ cintesi.

86. Kimanena rajjavibhavena, indaṃ paripuṇṇaṃ sakosaṃ saparajanaṃ sahorodhaṃ sāmaccaṃ sakhavāhanaṃ rajjaṃ kassaci dānarūpena datvā vanaṃ pavisitvā sīlaṃ samādāya kāyavivekaṃ cittavivekadva sampādetuṃ vaṭṭatīti abhinikkhamane ratiṃ janesi. Tadā goṭhābhayopi evarūpaṃ pāpavitakkaṃ uppādesi. Esa rājā dhammiko sadācārakusalo patidivasaṃ vīdhīyamānehi dasavidhakusalakammehi āyusaṃkhāropissa vaḍḍhati upapīḷakakammānica dūramapayanti. Tatoyeva cirataraṃ jīvissati etassa accayena kadāhaṃ rajjaṃ labhissāmi rajjaṃ patvāpi vaḍataro āhaṃ yuvajanasevanīyaṃ visayasukhaṃ kathamanubhavissāmi sīghamimaṃ ito palāpetvā rajje patiṭhahissāmīti cintetvā bahuṃ sāradhanamādāya uttaradvārato nikkhamitvā pubbacore sannipātetvā balakāyaṃ gahetvā āgamma nagaradvāraṃ gaṇhi taṃ pavattiṃ sutvā rājā ‘‘rajjaṃ kassacidatvā abhinikkhamanaṃ karissāmiti katasanniṭṭhānassa mama ayaṃ kenaci devānubhāvena sannidhāpito maññe amaccā mayaṃ ananumatāpi purāyujjhitumāra bhanti evaṃ sati maṃ nissāya ubhayapakkhagatassa mahājanassa vipulaṃ dukkhaṃ ‘‘bhavissati kimanena rajjena phalaṃ rajjaṃ tasseva dinnaṃ hotu’’ti vatvā kaṃci ajānāpetvā parissāvanamattaṃ gahetvā dullakkhiyamānaveso dakkhiṇadvārena nikkhamitvā malayadesaṃ gacchanto

87.

Sadāsantuṭṭhacittānaṃ sakkā sabbattha jīvitu;

Kutra nāma na vijjanti phalamūlajallāyā.

88. Iti cintayanto kamena gantvā hatthavanagallaṃ nāma mahantaṃ araññāyantaṃ pāvisi, aviralapavālakusumaphalasaṃjannavisālasākhāmaṇḍalehi uccāvacehi panassahakārakapittha timbarujambirajambuvibhita kāmalaka bharīta katirīṭakasālasaralavakula punnāga nāgakandambakāsoka nīpacampaka bhintālatālappabhūtihi vividhatarugaṇehi samākiṇṇaṃ vipulavimalasiluccayapariyapariyantasaṅhatanadīsambhedatitthopasaṃkanta vividhamigayuthavihagavagganisevitaṃ mahesakkha devatādhiggahītaṃ naṇdanavanakamanīyaṃ suḷabhamūlaphalasalila sukhopabhogaramaṇīya taṃ mahā kānnaṃ oloketvā idaṃ me tapovanaṃ bhavitumarahatiti katālayo kāyavivekacittavivekānaṃ lābhena ekaggamānaso mettāvihāramanuyujantovaññajīvikāya saṃjanitasantosavippharaṇapinītakāyo vāsaṃ kappeti.

Iti abhinikkhamanaparicchedo sattamo.

89. Goṭhābhayopi rajjaṃ patvā katipāhaccayena ‘‘mama caṇḍatāya vīratto pajāvaggo manaṃ paviṭṭhaṃ saṅghabodhiṃ ānetvā rajjaṃ kāretuṃ kadāci ussahatī’’ti saṃjātaparisaṅko taṃ mārāpetuṃ vaṭṭatīti abhisaṇdhāya ‘‘saṅghabodhirañño yo sīsaṃ ānessati tassa sahassaṃ pāritosikadhananti nagare bheriṃ carāpesi. Tato malayadesasiko koci duggatapuriso attano kaccena puṭabhatta ādāya vana maggena gacchanto bhojana velāya soṇḍisamīpe nisinnaṃ saṅghabodhirājānaṃ disvā tassa ākappena pasannahadayo bhattena taṃ nimantesi rājā taṃ nasampaṭicchi. So purisonāhaṃ nihīna jātiyaṃ jāto na pāṇavadhaṃ jivikāya jīvanto kevaṭṭo vā luddako vā bhavāmi atha ko uttama vaṇṇehi paribhogārahe vaṃse sañjātomhi mama santakamidaṃ bhattaṃ bhottumarabhati kallyāṇa dhammikoti taṃ punappuna yāci. Atha rājā

90.

Chāyaya gehaṃ sādhāya seyyaṃ vatthaṃ tacenaca;

Asanaṃ thalapattehi sādhenti taravo mama.

91.

Evaṃ sampanna bhogassa na taṇhā parasantake;

Tava jaccādimuddissa garahā mama na vijjatīti.

Vatvā na icchi eva.

92. Atha so puriso bhūmiyaṃ nipajjanamassamāno nibandhitva yāci. Tato tassa nibaṇdhanaṃ nivāretumasakkonto sagāravaṃ sopacāraṃ dīyamānaṃ bhattañca sakaparīssāvanaparīputapānīyañcā paribhuñjitvā hatthamukhadhovanena parisamatta bhatta kicco annohaṃ katupakāro kīdisamassa paccupakāraṃ karissāmiti cintayantova taṃ abhimukhīkariya ‘‘anurādhapure kā pavattī’’ti pucchi, atha so puriso pubbarājānaṃ palāpetvā goṭhābhayo nāma rājā rajjepatiṭṭhahitvā siri saṅghabodhirañño yo sīsaṃ ādāya dasseti tasha sahassaṃ pāritosikadhananti nagare bheriṃ carāpesi kirāti suyati’’ti.

Tassa vacana samanantarameva tuṭṭhapahaṭṭhahadayo mama sahassārahasīsadānena idāni etassa paccupakāro kato bhavissati ajjhattikadānattā dānapāramitāva koṭippattā bhavissati idañca vatare-

93.

Na puti pugīphalamattakampi,

Agghanti sīsāni cichivitānaṃ;

Sīsantu me vattati bodhiyā ca,

Dhanassa lābhāya ca addhikassa.

Api ca.

94.

Nāḷivanasseva rujākarassa,

Putippadhānassa kalebarassa;

Dukkhannubhuta paṭijagganne,

Sadatthayogā saphalaṃ karomīti-

Cintetvā kataticchayo ‘‘bho purisa sobhaṃ pirī sirisaṅghabodhi rājānāma, mama sīsaṃ gahetvā gantvā rañño dassehī’’ti āha. So taṃ sutvā ‘‘deva nāhamevaṃ vidhaṃ mahāpātaka kammaṃ āvajissāma bhāyāmi’’ti āha.

95. Atha rājā ‘‘mā bhāyi kahāpaṇasaggassalābhāya ahameva te upāsaṃ karissāmi kevalaṃ tvaṃ mayā vuttaniyāmeva paṭipajjā’’ti vatvā sahassalābhagiddhena tena pathikapurisena adhivāsite sīsacchedāya satthaṃ alabhamāno dhammādhiṭṭhānateja sā sīsaṃ saṇdhito visuṃ karitvā dassāmīti cintetvā pallaṅkaṃ suṇthiraṃ baṇdhitvā mamedaṃ sīsadānaṃ sabbaññutañāṇa paṭilābhāya paccayo bhavatūti somanassapubbakaṃpatthanaṃ katvā taṃ purisaṃ attano samīpaṃ āmantesi. So adhikapuriso pubbe adiṭṭhāsutapubbadukkarakamma dinnaṃ sīsaṃ gahetvā anurādhapuraṃ gantvā dissemi kotaṃ sañjānāti kotaṃ saddahissatīti, atha so goṭhābhayo sace tena saddahissati ahavettha sakkhihutvā sahassaṃ dāpessāmi tayātu tattha evaṃ kattabba’’nti paṭipajjitabbā karaṃ upadisitvā ehisappurisa mma santike mbaṇato hutvā ubhayartthalānaṃ ekīkaraṇavasena añjaliṃ katvā bāhuṃ pasārehīti vatvāubhosu passesu nīlamaññāsamaññānaṃ nālinaṃ ujubhāvāpādanena kaṇḍhanāḷaṃ sammā ṭhapetvā salilaparissāvanne sīsasaṇdhiṃ jala lekhāya paricchaṇditvā sakena dakkhiṇa hatthamuṭṭhinā culābaddhaṃ daḷhaṃ gaṇhitvā yāva mama sīraṃ ādāya addhikaṃ purisassa hatthe samappemi tāva mama cittakiriya vāyo dhātuvego avicchinno pavattatūti adhiṭṭhāya cuḷābaddhaṃ uddhābhimukhaṃ ukkhipi. Tāvadeva sīsabaṇdho puthubhūto hutvā tena dakkhiṇa hattha muṭṭhināgahitoyeva paggharantiyā lohitadhārāya saddhi addhikassahatthatāle patiṭṭhāsi, tasmiṃyeva khaṇe vanādhivatthā devatā sādhuvādamukharā pupphavassaṃ vassāpetvā sīsassa ārakkhaṃ gaṇhiṃsu.

96.

Saṃsattaratta kalale ddhikapāṇikhetteta,

Nikkhitta sīsa varabīja samubbhavāya;

Etassa dānamaya pāramitālatāya,

Sabbaññutā phalaraso janataṃ dhinotuṃ.

97. Atha so addhikapuriso sugaṇdhavana kusuma mālāhi taṃ sīsaṃ alaṃkaritvā pugakuhulikāpuṭe pakkhipitvā sīghagati vegena anurādhapuraṃ gantvā goṭhābhayassa dassesi, so taṃ disvā sañjanitu masakkonto saṃsayappatto aṭṭhāsi. Atha addhikapuriso raññā vuttavidhi manussaranto taṃ sīsaṃ gahetvā ākāse khipitvā ‘‘sāmi! Sirisaṅghabodhimahārāja! Tva mettha me sakkhibhavā’’ti añjalimpaggahetvā ākāsa muddikkhamāno yāci, atha taṃ devatādhiggahitaṃ sīsaṃ nirālambe ambare laddha patiṭṭhaṃ goṭhābhayassa abhimukhaṃ hutvā.

98.

Rājā hameva suhado sirisaṅghabodhi,

Sīsappadāna vidhināsmi samiddhicitto;

Tvaṃ cāsi rajja sirilābha sukhena deva,

Esova hotu paṭipanna sahassalābho’ti āha.

99. Taṃ sutvā goṭhābhayo sāmacco vimbhītahadayo sīhāsanaṃ sajjetvā upari setacchattaṃ kāretvā idha deva! Otarāti yācitvā tattha otiṇṇaṃ taṃ sīsaṃ nānāvidhāhi pūjāhi ārādhetvā namassamāno khamāpetvā mahatā mahena āḷāhanakiccaṃ kāretvā aṅikaṃ kahāpaṇasahassena tosetvā uyyojesi.

Iti ajjhattikadāna paricchedo aṭṭhamo.

100. Sirisaṅghabodhi rañño mahesī pana rañño palātabhāvaṃ ñatvā ‘‘ahañca taṃ anubbajāmi’’ti aññatara vesena dakkhiṇadvārena nikkhamitvā maggaṃ ajānanni ujukamaggaṃ pahāya taṃ taṃ gāmaṃ pavisitvā sāmikaṃ apassantī bhayena sālintāya ca pacchitumpi asahamānā malaya desa meva gatoti cintetvā vaṅkamaggena gacchantī komalatāya sīghaṃ gantumasakkonti kālaṃ yāpetvā tassa araññāyatanassa samīpagāmasmiṃ raññosisadānappavattiṃ sutvā ‘‘sā haṃ varākī dassanamattampi nālattha’’nti soka paripuṇṇahadayā tameva vanasaṇḍaṃ adhiruyha bhattuno kalebaraṃ vicinantī samīpagāmesu mahajanaṃ pucchanti avandinasaṅiketattā tattha tattha vicarantī samīpagāmavāsino bālakā gopālakā kaṭṭhabhārikā itthiyo ca etissā vilāpaṃ sutvā kampita hadayā tāya saddhiṃ vicarantī. Sā evaṃ cilūpamānā bhīmiyaṃ supupphitaṃ vimalavālukaṃ vanagumbaṃ disvā tattha nipatitvā bhūmiyaṃ parivantamānā atikaruṇaṃ vilāpamakāsi, so padeso ajjāpi vidhavācana’’nti vohārīyati.

101. Sā mahatā rodante rodanena taṃrattiṃta ttheva khepetvā puna divase ito cito ca vicaranti mahatā sokagginā ḍayhamānā santāpaṃ adhivāsetuṃ asakkonti ekasmiṃ khuddaka jalāsaye nipatitvā nimuggaṃyeva mucchāvegena dve tayo muhutte ativāhetvā upaladdhapaṭibodhā pariḷāhaṃ nibbāpesi, taṃ ṭhānametarahi ca ‘‘nibbāṇa pokkharaṇī’’ti ca samaññaṃ alabhi.

102. Tato uṭṭhahitvā anubhūmiṃ anurukkhaṃ anusilā talaṃ gavesamānā soṇḍi samīpe sayamānaṃ devatādhiggahena sigālādīhaanupahataṃ sukkhaṃ kavaṇdharūpaṃ disvā sokavega phalipataneva hadayena daḷhataraṃ taṃ aliṃgitvā sayi, tāva bhone vekallena durāgamanena tattha tattha nipatita sarīra ghātena ca nilanta rūpā mucchā samakālameva kālamakāsi.

103. Samīpagāma vāsino sannipatitvā muddhābhi sittassa rañño ca mahesiyā ca sarīraṃ amhādisehi phusituñca na yoggaṃ, vattamānassa rañño anivedayitvā āḷāhana kiccaṃ kātumpi na yuttanti sammanetatvā vassātapa nivāraṇāya kuṭiṃ katvā tiracchānappavesanisedhāya vatiñca katvā pakkamiṃsu.

104. Goṭhābhayo sirisaṅghabodhirājassa anañña sādhāraṇa guṇappabaṇdhaṃ anussaranto daharakālato paṭṭhāya vatthuttaya saraṇaparāyaṇataṃ niccaṃ sīlarakkhaṇaṃ sugatāgama vicikkhaṇattaṃ sakalakalākosallaṃ rajje anatthikataṃ dānasoṇḍa taṃ rakkhasadamanādikaṃ dukkaracaritakañca tassa nāma sacetanassa na pitimāvahati visesato ‘‘addhikaduggatassa sahassa lābhāya sahatthena sīsaṃ kaṇṭhanālato uddharitvā dānaṃ sīsassāpi nirālambe ākāse avaṭṭhānaṃvyattatarāya girāya sādhippāyañcetaṃ nivedanañceti acchariyaṃ abbhutaṃ adhiṭṭhapubbaṃ assuta pubbañca nimmalacaritaṃ mama mahāparādhakalaṅike neva saddhiṃ cirakālaṃ pavattīssati, aho ahaṃ suciraṭṭhāyinā īdisena akittīsaddena sādhuhi niṇdaniyo bhavissāmi visesato pana niccakālaṃ kalyāṇa mittabhūtassa īdisassa mahānubhāvassa anaparedhassa mahāpurisassa rajjaṃ acchiṇditvā vadhaṃ kāresiṃ aññadatthu mittadubhikammena ahaṃ paḷiveṭhito bhavissāmi’’ti cintettoyeva bhayasantā pehi nikkhanta sedo pavedhamāno kathamidisā mahāpāpā mocessāmīti upa parikkhī.

105. Atha tassa daṇḍakammassa karaṇavasena uḷāraṃ taraṃ kusalakammaṃ kātabbanti paṭibhāyi. Atha so amacce sannipātetvā tehi saddhiṃ sammantetvā kata nicchayo mahā saṅgheneva tatheva anusiṭṭho mahatā balakāyena saddhiṃ gantvā tassa araññāyatanassa avidūre senāsannivesaṃ kāretvā tassa mahāpurisassa dukkarapadāna sakkhībhūtaṃ puññaṭṭhānaṃ sayameva gantvā soṇḍikā samīpe anurūpaṭṭhānaṃ sallakkhetvā attano rājānubhāvaṃ dassento āḷāhanaṭṭhānaṃ devanagaramiva alaṅkārāpetvā kevalehi mahantehi caṇdanadāruhi uccataraṃ citakaṃ kāretvā bhārena pamāṇena ca rañño sīsasadisaṃ jambonadakanakehi sakaṇṭha nāḷaṃ sīsākāraṃ sippihi kāretvā kavaṇdharūpe saṅghaṭitvā vividha ratana samujjalaṃ suvaṇṇakirīṭaṃ pilaṇdhāpetvā mahesiñca tatheva alaṃkaritvā te ubhopi kāghikavatthasadisehi mahaggha dukulehi acchādetvā anekaratanakhacitaṃ suvaṇṇasayanaṃ āropetvā caṇdana citakamatthake ṭhapetvā parisuddhajoti pāvakaṃ jāletvā aneka khattiyakumāraparivārito sayameva tattha ṭhatvā anekasappighaṭasatehi siñcitvā āḷāhana mahussavaṃ kāresi.

106. Tatheva dūtiya divasepi mahatā jaṇena āḷāhanaṃ nibbāpetvā tasmiṃ ṭhane cetiya bhavanaṃ vaṭṭulākāretuṃ vaṭṭatīti cintetvā amacce āmantetvā etarahi anekabhūmikaṃ ativisālaṃ kanakamaya vaṭṭulagharaṃ kāretuṃ sakatā āyati parihārakānaṃ abhāvena nappavattati raṭṭhavilepakāpi suvaṇṇalobhena nāsenti tasmā alohanīyaṃ sukhaparihārārahaṃ pamāṇayuttaṃ vaṭṭulagharañca cetiyañca nacirasseva kātuṃ yuttanti mantetvā mahābalakāyaṃ niyojetvā vuttaniyāmeneva dvibhumakaṃ vaṭṭula bhavanaṃ nimmāpetvā tassa abbhantare sugatadhātunidhānaṃ pūjanīyaṃ cetiyañca kārāpetvā mahussadivase mahāsaṅghassa taṃ dassetvā ‘‘eso bhante sirisaṅghabodhi mahārājā pubbe ekacchattena laṅkātale rajjaṃ kāresi, idāni mayā tassa rañño cetiyarūpassa kittimaya sarīrassa chattādhichattaṃ viya dvibhumakaṃ vaṭṭulavimānaṃ kāretvā cetiyasīse kirīṭaṃ viya kanakamayaṃ thūpikañca yojetvā sabbehi devamanussehi māna nīyataṃ caṇdanīyataṃva pāpito’’ti vatvā cetiyagharassa anekāni gāmakkhettāni parosahassaṃ parivārajanaṃca niyādetvā pabbatapāde anekasatapāsāda pariveṇacaṅkamana rattiṭṭhāna divāṭṭhāna dhammasālāgopurapākārādi avayavasahite vividhe saṅghārāme kāretvā tattha vasantassa anekāni sahassassa bhikkhusaṅghassa niccaṃ paccayalābhāya anekāni saparijanāni gāmakkhettāni datvā ‘‘mahā lekharaṭṭhassa samussitadhajāyamāno ayaṃ mahāvihārolaṅkā bhūmisāmikānaṃ khattiya janānaṃ kuladhanabhūto sabbehi khattiyehi aparihāpaniya vibhavo niccaṃ pālanīyo’’ti mahājanakāyassa majjhe khattiya kumārānaṃ ādisitvā anurudhapuraṃ gatopi tasse ca pāpakammassa nirākaranāya tesu tesu vihāresu mahantāni puññakammāni kāropesi, tatoppabhūti laṅkādhipaccāmupagate hi khattiyehi mahā maccādīhi ca so hatthavanagallamahāvihāro antarattarā paṭisaṅkharīyamāno aparihīna parihāro pavattataki.

Iti vaṭṭulavimānuppatti paricchedo navamo.

107. Athāparena samayena kadāci kasmiṃ vihāre nivasato mahā bhikkhusaṅghassa antare keci mahāthero ambhokāsiko hutvā antovihāre ekasmiṃ padese nisiditvā bhāvanamanuyujanto vipassanaṃ vaḍḍhetvā mahāmedaniyā nigghosena ākāsaṃ pūrento arahattaṃ pāpuṇi.

108. Tadā upatisso nāma rājā rajjaṃ kārento nisīthasamaye bhayāvahaṃ taṃ pathavisaddaṃ sutvā kiṃ vā mebhavissatiti santāpena niddaṃ alabhamāno sokena santappeti, atha taṃ setacchattā dhivatthā devatā ‘‘mahāyi mahārāja! Ito kāraṇākidvite avamaṅgalaṃ natthi hatthavanagallamahāvihāre keci mahāthero arahattaṃ pāpuṇī’’ti āha, tassa arahattappattikāle pathaviniggosassa kāraṇaṃ kiṃtu vutte so thero pubbe puññakammaṃ karento ākāsena saddhiṃ pathaviṃ unnādetvā arahā bhaveyyanti patthanaṃ ṭhapesi tassa phalamidanti samassāsesi.

109. Taṃ sutvā rājā avasesabhikkhūnaṃ arahatthappattito visiṭṭhataro tassa kilesavijayoti pasannahadayo taṃ mahātheraṃ namassitvā tassa asavakkhayassa mahussave āsanabhūtaṃ bhumippadesadva pāsādakaraṇavasena sammānissāmīti cintetvā mahābalakāyamādāya tattha gantvā tasmiṃ padese pañcabhūmakaṃ mahāpāsaṃ kāretvā vividha cittakammehi samalaṅkārāpetvā kanaka khacita tambamaya pattharehi chādetvā devavimānaṃ viya sajjetvā taṃ khīṇāsava mahāteraṃ sabhikkhusaṅghaṃ tattha vāsetvā catūhi paccayehi upaṭṭhāpetvā saparijanāti gāmakkhettāni pāsādasantikāni katvā pakkāmi.

110. Tato dīghassa addhuno accayena malayadesavāsino keci corā ekato hutvā gāmavilopaṃ katvā mahantena dhanalābhenamattā dhanaṃ datvā balakāyaṃ uppādetvā yebhuyye serino hutvā mahanta mahante vihāreva vilumpannā suvaṇṇapattharacchadanaṃ gaṇhantā mahāpāsādaṃ viddhaṃsitvā pātayiṃsu.

111. Tadā moggallāno nāma rājā rajjaṃ kārento taṃ pavattiṃ sutvā tesaṃ santike care pasetvā dānasāmabhedehi aññamaññaṃ bhiṇdi, te corā bhiṇdantā itaretarehi yujjhitvā sayameva dubbalā ahesuṃ, athaso rājā te asamagge ñatvā attano senaṃ gahetvā tattha gantvā te visuṃ visuṃ gahetvā niggayha raṭṭhe abhayabheriṃ carāpetvā janapadaṃ suppatiṭṭhitaṃ katvā tehi apaviddhavihāre pākatike kāretvā mahāpāsādaṃ suvaṇṇa gaṇhanakāle pātesuṃ tī sutvā ‘‘pubbeviya suvaṇṇapattharehi chādito pacchāpi īdisi vipattijāyissatī’’ti ñatvā tebhūmakaṃ kāretvā yathāpure pāsādaṃ nimmāpetvā mattikā pattharehi chādetvā vaṭṭulabhavanaṃ paṭisaṃkhāretvā sabbasaṅghārāmañca pākatikaṃ kāretvā pakkāmi.

Iti pāsāduppatti paricchedo dasamo.

112. Atha laṅkālaṅkārabhūtesu visālapuññiddhivikkamesu ratanattayamāmakesu anekesu laṅkānāthesu kittipuñjāvasesesu jātesu apetanītimaggesu rajjaparipānocitavidhānavirahitesu mudubhūkesvevāmaccajanesuca yebhuyyena aññamaññaṃ viruddhesu vattamānesu laṅkāvāsīnaṃ purākatena kenāpi dāruṇena pāpakammunā nānādesavāsinī aviditasatthusamayā paviṭṭhamicchādiṭhigahaṇā paccatthisenā jambudīpā idhāgamma sakalalaṅkādīpaṃ anekātaṅka saṅkulamakāsi.

113. Tadātāya paccatthisenāya gālhataraṃ nippiḷiyamānā rāja rāja mahāmattādayo anekasahassajanakāyā ca bhayavakitahadayāsakatāṇa gavesino jaḍḍitagāmanigamanagarā tattha tattha gariduggādo kicchena vāsaṃ kappesuṃ tato sugatadasanadhāturakkhādhikatā uttaramūḷavāyino mahāyatayo dantadhātudva pattadhātuvaradva gahetvā kunnamalayābhidhānaṃ giriduggaṃ duppavesaṃjanapadamupāgamma tatthāpi tampaṭijaggitumasamatthā bhūmiyaṃ nidabhitvā yathākāmaṃ gatā.

114. Tato pubbe jayamahābodhidumiṇdena saha sakalajambudīpādhipatinā dinakarakulatilakena dhammāsokanariṇdena pesitānaṃ attanā samāna gottānaṃ rājaputtānaṃ nattapannatādiparamparāgatassa vijayamallanarādhipassa orasaputto vijayabāhu nariṇdā nāma rājā suciññātabbasamayantaro sattasamāciṇṇa sunītipatho sampannabalavāhano jambuddoṇiṃ nāma puravaraṃmāpetvā tattha vasanto mahatā balakāyena katasakalapaccatthivijayokunta malayabhūmippadesato bhagavato dantadhātubhaṭṭārakaṃ pattadhātuvarañca āharāpetvā surasandanasadisamativirocamānaṃ vimānaṃ māpetvā tasmiṃ taṃ dhātuyugaḷaṃ nivesetvā mahatā upahāravidhānā sādaramupaṭṭhahanto bhagavato caturāsītidhammakkhaṇdhane mahantaṃ praññāpadānaṃ janayanto dhammikasirisaṅghabodhimahārājasirodānāpadānasiddhaka khattabhute anekakhīṇāsavasahassa caraṇarajoparipūtamanoharabhūmibhāge goṭhābhayamahārājena kārite hatthavanagallamahāvihāramaṇḍanāyamāne vaṭṭulavimānepurā raṭṭha vilopāgatāya colake raḷādikāya titthiyasenāyamahācetiyaṃ udare bhinnamatte jīvite viya dhātubhaṭṭārake antarahite hadayavatthumaṃsamīva suvaṇṇarantādikama paharitvā viddhastaṃ piṇṇudhāravidhīnā paṭisaṃvaronto pupphādhānatta yato paṭṭhāya sakkaccaṃ vināpetvā mahantaṃ suvaṇṇa thūpikāmabhadva kāretvā saparijanāni gāmakkhettādīni ca datvā tattha nivasantānaṃ bhikkhūnaṃ nibaddhadānavaṭṭaṃ paṭṭhapetvā taṃ hatthavanagalla mahā vihāraṃ sabbathā samiddhamakāsi.

115. Atha tasmiṃ laṅkānāthe kittisarīrāvasese jāte tassa tujavaro parakkamabhujo nāmarājā amhākaṃ bhagavato arahato sammāsambuddhassa bodhimūle nisīditvā mārabalaṃ vidhametvā sambodhirajjappattito paṭṭhāya aṭṭhasatādhikavassasahasse catuvīsatiyā ca vaccharesu atikkantesu sampattarajjābhiseko anekavidhasaṅgahavatthuhi saṅgahitamahājano catupaccayadānena satatasamārādhitā nekasahassabhikkhusaṅgho bhujabalavidhutārātirājakulāvalepo aneka maṇi rattasamubbhāsitaratanakaraṇḍakañca pañcahi suvaṇṇasahassehi sovaṇṇakaraṇḍakañca pañcavīsatiyā rajatasahassehi rajatakaṇḍakañca dāṭhādhātubhadantassa kārāpetvā atīca pasannahadayo suhumuttena tattha sampayanto attanonagarañca dhantadhātumaṇdirañca sakkañcaṃ samalaṅkārāpetvā bahumāna purassarodasanadhātuvaramādāya anekāni bhagavato cariyāpadānānī samanussaritvā purā nekabhupatayo pāṭihīrasaṇdassanena pasāditā iti pavattakathāmataraseneva me savanayugaḷaṃ paripīnitamadhunāpi kenaci pāṭihāriyavisesena mama cakkhupaṭilābho saphalo kātabboti sādaramārādhanamakāsi.

116. Tasmiṃ khaṇe sā dasanadhātu tassa karapaṅakaje rājahaṃsivilāsamātanvatī pāṭihīramakāsi. Kathanti ce? Yathā antimabhave mātu tucchito jātamattova bodhisatto naravarakaratopanītadukulacumbaṭakato otarantova bālo samānopi soḷasavassuddesiko viya amaṇḍitopi anekavatthābharaṇavibhusito viya bhūmiyā gacchantopi ākāsena gacchanto viya sabbesaṃ janānaṃ paṭihāsi, tatheva tattha tadā dantadhātubhaṭṭārako sugabimbā kāra salakkhaṇāvayavena rūpena bhāsamāno anekavidharaṃsinikare vikiranto tattha santipatitānaṃ janānaṃ mānanaṃ jānesi. Vuttañhi.

117.

‘‘Laṅkādhināthakarapaṅkaja rājahaṃsi,

Nimmāya sā dasanadhātu muniṇdarūpaṃ;

Nekehi raṃsivisarehi samujjalantī,

Sabbādisā ca vidisā samalaṅkarittha.

118.

Disvā tamabbhūtamatīca pasannacitto,

Sampattacakkaratano viya cakkavatti;

Seṭṭhehi nekaratanābharaṇādikehi,

Pūjesi dhātumasamaṃ manujādhinātho.

119. Tato jinadantadhātuvarappasādakālamhi tejobalaparakkamamahimo parakkamabāhumahānariṇdo pulatthipuranivāsiniṃ kataloka sāsanavilopaṃ sarājikamanekasahassasaṃkha colakeraḷavāhinica nekadesamahipālamattamātaṅgakesarivikkamaṃ duratikkamaṃ lokasāsanasaṅgahakaraṇavasena vacitasakalalokaṃ sampannabalavāhanaṃ laṅkārajjagahaṇatthinaṃ tambaliṅgavisayāgatamatisāhasaṃ vaṇdabhānumanujādhipaṃva sasāmantakabhavanamupanīya sakala laṅkādīpamekacchattaṃvidhāya attanopitumahārājato diguṇaṃlokasāsanasaṅgahaṃ karonto kadāci saṅghassa kaṭhinacīvarānidātukāmo kappāsaparikammakantanādikāni sabbakaraṇīyāni ekāheneva naṭṭhapetvā paccekamanekamahaggha garubhaṇḍamaṇḍitāni sasāmaṇikaparikkhārāni asītimattāni kaṭhinacīvarāni dāpetvā lokassa sādhuvādena dasadisaṃ pūresi.

120. Evamaññānipi bahūni lokavimbhayakarāni puññapadānāni sampādento so parakkamabāhumahānariṇdo hatthavanagalla vihāre attano pitumahārañño āḷāhanaṭṭhāne mahācetiyaṃ baṇdhāpetvā tattheva aṇekakhīṇāsavasahassaparibhuttaṃ pāsādavaraṃ cirakāla cinaṭṭhaṃ sutvā dhanuketakivatthuvaṃse jātaṃ saddhādiguṇasampatti samuditaṃ patirājadeva nāmakaṃ amaccavaraṃ pesetvā tena anekasahassadhanapariccāgena bhumittitayamaṇḍitaṃ sumanobharaṃ pure piyataṃ pāsādaṃ kārāpetvā tattha nivasantānaṃ anekasaṃ bhikkhunaṃ nibaddha paccayadānaṃ pavattesi.

121. Tattheva vaṭṭulavimānassa heṭṭhimatale gopānasiyo ṭhapetvā samantā chadanarūpaṃ kāretvā dvibhumakaṃ vimānaṃ tibhumakamakāsi tatthevalaṅkādīpe abhūtapubbaṃ jinamaṇdiraṃ kārāpetukāmo vaṭṭulavimānato uttaradisābhāge paṭhamaṃ porisappamāṇaṃ silātalapariyantaṃ khaṇitvā paṃsūni apanetvā nadīvālukāhi pūretvā kuñjararājavirājitaādhārabaṇdhakato paṭṭhāya yāva phupikaṃ aṭṭhaṃsavibhāgena bhitticchadanāni vibhattāni katvā paccekaṃ nānāvaṇṇavicittānamaṭṭhavidhānaṃ bhittībhāgānamupari keliparihāsarasajanakanānāvesavilāsabhūsitapahūtabhūtakiṃkaraparigataviṭaddhakamaṇḍalamaṇḍitaṃ pamukhapariyante vividhacittarūpamanoharamuccataraṃ iḍhikāhi nivitaṃ katasudhāparikammaṃ makaratoraṇamaṇḍalañca nimminitvā antoviracitāti manoharamālākammalatā kammādi nānāvidha cittakamma samujjalaṃ suvihitasopānadvārakavāṭaṃ samalaṅkataṭṭhānalīḷhamanohara sajīvajinasaṃ kāsapaṭibimbarūpavibhūsitaṃ paṭibimbassa dakkhiṇato ghanasilāvihita sugatarūpapatimaṇḍitaṃ tibhūmakaṃ mahā vimānaṃ kāresi.

Iti aṭṭhaṃsa vimānuppattiparicchedo ekādasamo.

122.

Viddhastasaṃkharaṇato navakammunāvā,

Khettādidānavidhināca anāgatepi;

Ye sādhavo pariharanti imaṃ vihāraṃ,

Nāmadva kārampi tesamihālikhantu.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app