Abhinīhāra kathā

6. Tato dīpaṅkaro dasabalo bodhisattaṃ pasaṃsitvā aṭṭhahi puppha muṭṭhīhi pūjetvā padakkhiṇaṃ katvā pakkāmi. Tepi catūsata sahassa khīṇāsavā bodhisattaṃ pupphehi ca gaṇdhehi ca pūjetvā padapphaṇaṃ katvā pakkamiṃsu. Devamanussā ca tatheva pūjetvā vaṇditvā atha kho bodhisatto dasabalassa vyākaraṇaṃ sutvā buddhabhāvaṃ karatalagatamiva maññamāno pamudita hadayo sabbesu paṭikkantesu sayanā vuṭṭhāya puppharāsi matthake pallaṅkaṃ ābhujitvā nisinno buddhakārakadhamme upadhārento kahananu kho buddhakāraka dhammā, kiṃ uddhaṃ adho disāsu vīdīyāsūti anukkamena sakalaṃ dhammadhātuṃ vicinanto porāṇakabodhisattehi āsevita nisevita paṭhamaṃ dānapāramiṃ disvā tattha daḷabhisamādāna katvā evaṃ anukkamena sīla – nekkhamma – paññā – vīriya – khanti – sacca – adhiṭṭhāna – mettā – upekkhā pāramiyoca disvā tatthadaḷha samādānaṃ katvā devatāhi abhitthuto ākāsamababhugganatva hima himavantameva agamāsi.

Dīpaṅkaropi satthā catūhi khīṇāsava satasahassehi parivuto rammanagaravāsīhi pūjīyamāno devatāhi abhinaṇdiyamāno alaṅkata paṭiyattena maggena rammanagaraṃ pavisitvā paññattavarabuddhāsane nisīdi. Bhikkhusaṅghopi attano attano pattāsane nisīdi. Rammanagaravāsinopi upāsakā buddhapamukhassa bhikkhusaṅghassa mahādānaṃ datvā bhagavantaṃ bhuttāviṃ onīta pattapāṇiṃ mālāgaṇdhādīhi pūjetvā dānānumodanaṃ sotukāmā nisīdiṃsu. Bhagavāpi tesaṃ anumodanaṃ karonto dānakathaṃ sīlakathaṃ saggikathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsañca pakāsetvā amata pariyosānaṃ dhammakathaṃ kathesi.

Evaṃ tassa mahajanassa dhammaṃ desetvā ekacce saraṇesu ekacce pañcasu sīlesu ekacce sotāpattiphale ekacce sakadāgāmi phale ekacce anāgāmī phale ekacce catusupi phalesu ekacce tīsu vijjāsu ekacce chaḷabhiññāsu ekacce aṭṭhasu samāpattisu patiṭṭhāpetvā uṭṭhāyāsanā rammanagarato nikkhamitvā sudassana mahāvihārameva pāvisi.

Vuttañhetaṃ

‘‘Tadā te bhojayitvāna – sasaṅghaṃ lokanāyakaṃ,

Uphagachuññaṃ saraṇaṃ tassa – dīpaṅkarassa satthuno,

Saraṇāgamane kañci – nivaseti tathāgato

Kañci pañcasu sīlesu – sīle dasavidhe paraṃ;

Kassaci deti sāmaññaṃ – caturo phalamuttame,

Kassaci asathe dhamme – deti so paṭisambhidā;

Kassaci varasamāpattiyo – aṭṭha deti narāsabho,

Tisso kassaci vijjāyo – chaḷabhiñña pavecchati;

Tena yogena janakāyaṃ – ovadeti mahāmuni,

Tena vitthārikaṃ āsī – lokanāthassa sāsanaṃ;

Mahāhanūsabhakkhaṇdho – dīpaṅkarasanāmako,

Bahū jane tārayati – parimoceti duggatiṃ;

Bodhaneyyaṃ janaṃ disvā – satasahassepi yojane

Khaṇena upagantvāna – bodheti taṃ mahāmunī’’ti;

Iti so dīpaṅkaro satthā vassasata sahassāni ṭhatvā sattānaṃ baṇdhanamokkhaṃ kurumāno sabbabuddhakiccāni niṭṭhāpetvā naṇdārāme anupādisesāya nibbānadhātuyā parinibbāyinaheva dhātuyo tassa – satthuno vikiriṃsu tā. Ṭhitā ekaghanā hutvā – suvaṇṇapaṭimā viya sakalajambudīpavāsino manussā ghanakoṭiṭimasuvaṇṇaṭṭhikāhi evaṃ chattiṃsa yojanikaṃ mahāthūpamakaṃsu nivedasi – keci.

Tena vuttaṃ

‘‘Dīpaṅkaro jino satthā – naṇdārāmamhi nibbuto,

Tattheva tassa jinathūpo – chattiṃsubbedha yojano‘‘;

‘‘Patta cīvara parikkhāra – paribhogañja satthuno,

Bodhimūle tadā thūpo – tīṇi yojanamuggato’’ti;

7. Dīpaṅkarassa pana bhagavato aparabhāgo ekaṃ asaṅkheyyaṃ atikkamitvā koṇḍañño nāma satthā udapādi. Tadā bodhisatto vijitāvi nāma cakkavatti hutvā koṭisatasahassa saṅkhassa buddha pamukhassa bhikkhusaṅghassa mahādānaṃ adāyi satthā bodhisattaṃ buddho bhavissatīti vyākaritvā dhammaṃ desesi so satthu dhammaṃkathaṃ sutvā rajji niyyādetvā pabbaji so tīṇi piṭakāni uggahetvā aṭṭha samāpattiyo pañcaabhiññāyoca uppādetvā aparihīnajjhāno brahmaloke nibbatti. Sopi buddho vassasatasahassāni ṭhatvā sabbabuddhakiccāni niṭṭhāpetvā caṇdārāme parinibbāyi tassāpi bhagavato dhātuyā na vikiriṃsu sakalajambudīpavāsino manussā samāgantvā sattayojanikāsattaratanamayaṃ haritālamanosilāyamattikākiccaṃ tela sappīhi udakakiccaṃ katvā cetiyaṃ niṭṭhāpesuṃ

Koṇḍaññe kira sambuddho – caṇdārāme manorame,

Nibbāyi cetiyo tassa – sattayojaniko katoti;

Tassa aparabhāge ekaṃ asaṃṅkhayyaṃ atikkamitvā ekasmiṃyeva kappe cattāro buddhā uppajjiṃsu – maṅgalo sumano revato yohitoti. Maṅgalassa pana bhagavato kāle bodhisatto suruci nāma brāhmaṇo hutvā satthāraṃ nimantessāmīti upasaṅkamitvā madhura dhammaṃkataṃ sutvā svātanāya nimantetvā koṭisatasahassa saṅkhassa buddhapamukhassa saṅghassa sattāhaṃ gavapānaṃ nāma dānamadāsi satthā anumodanaṃ karonto mahāpurisaṃ āmantetvā tvaṃ kappasatasahassādhikānaṃ dvannaṃ asaṅkheyyānaṃ matthake gotamo nāma buddho bhavissasīti vyākāsi mahāpuriso vyākaraṇaṃ sutvā ahaṃ kira buddho bhavissāmi ko me gharāvāsena attho pabbajissamīti cintatvā tathārūpaṃ sampattiṃ keḷapiṇḍaṃ vīya pahāya satthu santike pabbajitvā buddhavacanaṃ uggaṇhitvā abhiññā ca samāpattiyo ca nibbattetvā āyupariyosāne brahmaloke nibbatti, tasmimpi buddhe parinibbute dhātuyo na vikiriṃsu, jambudīpavāsino pubbe viya tiṃsayojanakaṃ thūpamakaṃsu.

Tena vuttaṃ ‘‘uyyāne vasabho nāma – buddho nibbāyi maṅgalo, tattheva tassa jinathūpo – tiṃsayojanamuggito’’ti.

Tassa aparabhāge sumano nāma satthā udapādi tadā mahāsatto atulo nāma nāgarājā hutvā nibbatti-mahiddhiko mahānubhāvo so buddho uppannoti sutvā ñātisaṅghaparivuto nāgabhavanā nikkhamitvā koṭisatasahassa bhikkhuparivārassa tassa bhagavato dibbaturiyehi upahāraṃ kāretvā mahādānaṃ pavattetvā paccekaṃ dussayugāni datvā saraṇesu patiṭṭhāsi sopi naṃ satthā anāgate buddho bhavissasīti vyākāsi tasmimpi buddhe parinibbute dhātuyo na vikiriṃsu jambudīpavāsano pubbe viya catuyojanikaṃ thūpamakaṃsu.

Tena vuttaṃ

‘‘Sumano yasadharo – buddho aggārāmamha nibbuto,

Tattheva tassa jinathūpo – catuyojanamuggato’’ti;

Tassa aparabhāge revato nāma satthā udapādi tadā bodhisatto atidevo nāma brāhmaṇo hutvā satthu dhammadesana sutvā saraṇesu patiṭṭhāya sirasi añjaliṃ paggahetvā tassa satthuno kilesappahāne vaṇṇaṃ vatvā uttarāsaṅghena pūjamakāsi. Sopi naṃ satthā buddho bhavissatiti vyākāsi tasmiṃ pana buddhe parinibbute dhātuyo vikiriṃsu.

Tena vuttaṃ

‘‘Revato pavaro buddho – nibbuto so mahāpure,

Dhātu vitthārikaṃ āsī – tesu tesu padesato’’ti;

Tassa aparabhāge sobhito nāma satthā udapādi tadā bodhisatto ajito nāma brāhmaṇo hutvā satthu dhammadesanaṃ sutvā saraṇesu patiṭṭāya buddhapamukhassa saṅghassa mahādānaṃ adāsi. Sopi naṃ satthā buddho bhavissasīti vyākāsi tassāpi bhagavato dhātuyo vikiriṃsu.

Tena vuttaṃ

‘‘Sobhito varasambuddho – sīharāmamhi nibbuto,

Dhātuvitthārikaṃ āsī – tesu tesu padesato’’ti;

Tassa aparabhāge ekamasaṅkheyyaṃ atikkamitvā ekasmiṃyeva kappe tayo buddhā nibbattiṃsu – anomadassi padumo nāradoti. Anomadassissa bhagavato kāle bodhisatto eko

1. Yasavaro dhīro – keci.

Yakkha senāpati ahosi mahiddhiko mahānubhāvo aneka koṭisatasahassānaṃ yakkhānaṃ adhipati. So buddho uppannoti sutvā āgantvā buddhapamukhassa saṅghassa mahādānamadāsi satthāpi taṃ anāgate buddho bhavissasīti vyākāsi. Anomadassimhi pana bhagavati parinibbute dhātuyo na vikiriṃsu jambudīpavāsino pañcavīsayojanakaṃ thūpaṃ kariṃsu

Tena vuttaṃ

‘‘Anomadassi jino satthā – dhammārāmamhi nibbuto,

Tattheva tassa jinathūpo – ubbedhā paṇṇuvīsatī’ti;

Tassa aparabhāge padumo nāma satthā udapādi tathāgate agāmakāraññe viharentā bodhisatto sīho hutvā satthāraṃ nirodhasamāpattiyā samāpannaṃ disvā pasannacitto vaṇditvā padakkhiṇaṃ katvā pītisomanassajāto tikkhattuṃ sīhanādaṃ naditvā sattāhaṃ buddhārammaṇaṃ pītiṃ avijahitvā pītisukheneva gocarāya apakkamitvā jivitapariccāgaṃ katvā payirupāsamāno aṭṭhāsi satthā sattāhaccayena nirodhā vuṭṭhito sīhaṃ oloketvā bhikkhusaṅghepi cittaṃ pasādetvā saṅghaṃ vaṇdissatī‘‘ti bhikkhusaṅgho āgacchatūti cintesi bhikkhu tāvadeva āgamiṃsu sīho saṅghe cittaṃ pasādesi. Satthā tassa manaṃ oloketvā anāgate buddho bhavissatīti vyākāsi tassa pana bhagavato dhātuyo vikiriṃsu.

Tena vuttaṃ

‘‘Padumo jinavaro satthā – dhammārāmamhi nibbuto,

Dhātu vitthārikaṃ āsi – tesu tesu padesato’’ti;

Tassa aparabhāge nārado nāma satthā ahosi tadā bodhisatto, isipabbajjaṃ pabbajitvā pañcasu abhiññāsu aṭṭhasuca samāpattisuciṇṇavasī hutvā buddhapamukhassa saṅghassa mahādānaṃ datvā lohita caṇdanena pūjamakāsi sopi naṃ anāgato buddho bhavissatīti vyākāsi nārada pana bhagavato dhātuyo ekaghanā ahesuṃ. Sabbe deva manussā sannipatitvā catuyojanikaṃ thūpaṃ kariṃsu.

Tena vuttaṃ

‘‘Nārado jinavasabho – nibbuto sudassane pure,

Tattheva tassa thūpavaro – catuyojanamuggato’’ti;

Tassa aparabhāge ekamasaṅkheyyamatikkamitvā ito kappasatasahassa matthake ekasmiṃ kappe padumuttaro nāma satthā udapādi. Tadā bodhisatto jaṭilo nāma mahāraṭṭhiko hutvā buddhapamukhassa saṅghassa civaradānamadāsi. Sopi taṃ anāgato buddho bhavissatīti vyākāsi. Padumuttarassāpi bhagavato dhātuyo ekaghanā ahesuṃ. Sabbe devamanussā sannipatitvā dvādasa yojanikaṃ mahāthūpamakaṃsu.

Tena vuttaṃ

‘‘Padumuttaro jino buddho – naṇdārāmamhi nibbuto,

Tattheva tassa thūpavaro – dvādasubbedhayojano’’ti;

Tassa aparabhāge tiṃsakappa sahassāni atikkamitvā sumedho sujāto cāti ekasmiṃ kappe dve buddhā nibbattiṃsu sumedhassa pana bhagavato kāle bodhisatto uttaro nāma mānavo hutvā nidahitvā ṭhapitaṃyeva asītikoṭidhanaṃ vissajjetvā buddhapamukhassa saṅghassa mahādānaṃ datvā dhammaṃ sutvā saraṇesu patiṭṭhāya nikkhamitvā pabbaji sopi naṃ anāgate buddho bhavissatīti vyākāsi. Sumdhessa pana bhagavato dhātuyo vikiriṃsu

Tena vuttaṃ

‘‘Sumedho jinavaro buddho – medhārāmamhi nibbuto,

Dhātuvitthārikaṃ āsi – tesu tesu padesato’’ti;

Tassa aparabhāge sujāto nāma satthā udapādi. Tadā bodhisattocakkavattirājā hutvā buddho uppannoti sutvā upasaṃkamitvā dhammaṃ sutvā buddhapamukhassa saṅghassa saddhiṃ sattahi ratanehi catumahādīpaṃ rajjaṃ datvā satthu santike pabbaji sakalaraṭṭhavāsino raṭṭhuppādaṃ gahetvā ārāmika kiccaṃ sādhentā buddhapamukhassa saṅghassa niccaṃ mahādānamadaṃsu. Sopi naṃ satthā anāgate buddhobhavissatīti vyākāsi sujātassa pana bhagavato dhātuyo ekaghanā ahesuṃ jambudīpavāsino tigāvutaṃ thūpamakaṃsu

Tena vuttaṃ

‘‘Sujāto jinavaro buddho sīlārāmamhi nibbuto,

Tattheva cetiyo tassa – tīṇi gāvutamuggato’’ti;

Tassa aparabhāge aṭṭhārasa kappasatamatthake ekasmiṃ kappe piyadassi atthadassi dhammadassiti tayo buddhā nibbattiṃsu piyadassi buddhakāle bodhisatto kassapo nāma māṇavo tiṇṇaṃ vedānaṃ pāragato hutvā satthu dhammadesanaṃ sutvā koṭisatasahassa dhana pariccāgena saṅghārāmaṃ kāretvā saraṇesu ca sīlesu ca patiṭṭhāsi atha naṃ satthā aṭṭhārasa kappa sataccayena buddho bhavissatīti vyākāsi piyadassissa bhagavatopi dhātuyo ekaghanāva ahesuṃ jambudīpavāsino sannipatitvā tiyojanikaṃ mahāthūpamakaṃsu.

Tena vuttaṃ

‘‘Piyadassi munivaro – salalārāmamhi nibbuto,

Tattheva tassa jinathūpo – tīṇi yojanamuggato’’ti;

Tassa aparabhāge atthadassi nāma bhagavā udapādi tadā bodhisatto mahiddhiko mahānubhāvo susimo nāma tāpaso hutvā bhagavato santike dhammaṃ sutvā pasīditvā dibbāni maṇdārava padumapāricchattakādīni pupphāni āharitvā cātudvīpika mahāmegho viya pupphavassaṃ vassetvā samantato pupphamaṇḍapa pupphaagaghiya toraṇādīni katvā maṇdārava pupphacchattena dasabalaṃ pūjesi sopi naṃ bhagavā anāgato gotamo nāma buddho bhavissatīti vākāsi. Tassa pana bhagavato dhātuyo vikiriṃsu.

Tena vuttaṃ

‘‘Atthadassi jinavaro – anomārāmamhi nibbuto,

Dhātuvitthārikaṃ āsi – tesu tesu ca raṭṭhato’’ti;

Tassa aparabhāge dhammadassi nāma satthā udapādi. Tadā bodhisatto sakkā devarājā dibbagaṇdhapupphehi ca dibbaturiyehi ca pūjaṃ akāsi sopi naṃ buddho bhavissatīti vyākāsi. Dhammadassissa pana bhagavato dhātuyo ekaghanā ahesuṃ. Jambudīpavāsino tiyojanikaṃ thūpamakaṃsu.

Tena vuttaṃ

‘‘Dhammadassi mahāvīro-kelāsāramamhi nibbuto,

Tattheva thūpavaro tassa-tīṇi yojanamuggato’’ti;

Tassa aparabhāge catunavutikappa matthake ekasmiṃ kappe ekova siddhattho nāma satthā udapādi. Tadā bodhisatto uggatejo abhiññābala sampanno maṅgalo nāma tāpaso hutvā mahājambuphalaṃ āharitvā tathāgassa adāsi satthā taṃ phalaṃ paribhuñjitvā catunavuti kappamatthake buddho bhavissatīti vyākāsi tassāpi bhagavato dhātuyo na vikiriṃsu, catuyojanikaṃ ratanamayaṃ thūpamakaṃsu.

Tena vuttaṃ

‘‘Siddhatto munivaro buddho anomāramamhi nibbuto,

Tattheva tassa thūpavaro-catuyojanamuggato’’ti;

Tassa aparabhāge ito dvānavuti kappamatthake tisso phussoti ekasmiṃ kappe deva buddhā nibbattiṃsu tissassa bhagavato kāle bodhisattā mahābhogo mahāyaso sujāto nāma khattiyo hutvā isipabbajjaṃ pabbajitvā mahiddhikabhāvaṃ patvā buddho uppannoti sutvā dibbamaṇdārava paduma pāricchatta pupphāni ādāya catuparisamajjhe gacchantaṃ tathāgataṃ pūjesi. Ākāse pupphavitānamiva aṭṭhāsi sopi naṃ satthā ito dvānavuti kappamatthake buddho bhavissatīti vyākāsi. Tassāpi bhagavato dhātuyo na vikiriṃsu dhātuyo gahetvā tiyojanikaṃ thūpamakaṃsu.

Tena vuttaṃ

‘‘Tisso jinavaro buddho-naṇdārāmamhi nibbuto

Tattheva tassa thūpavaro-tīṇi yojanamussito’’ti;

Tassa aparabhāge phusso nāma buddho udapādi tadā bodhisatto vijitāvi nāma khattiyo hutvā mahārajjaṃ pahāya satthu santike pabbajitvā tīṇi piṭakāni uggahetvā mahājanassa dhammakathaṃ kathetvā sīlapāramiñca pūresi. Sopi naṃ buddho tatheva vyākāsi tassa pana bhagavato dhātuyo vikiriṃsu.

Tena vuttaṃ

‘‘Phusso jinavaro satthā-sunaṇdārāmamhi nibbuto

Dhātuvitthārikaṃ āsi-tesu tesu padesato’’ti;

Tassa aparabhāge ito ekanavuti kappamatthake vipassi nāma buddho udapādi tadā bodhisatto mahiddhiko mahānubhāvo atulo nāma nāgarājā hutvā sattaratana khacitaṃ sovaṇṇamahāpīṭhaṃ bhagavato adāsi sopi naṃ ito ekanavutikappamatthake buddho bhavissatīti vyākāsi tassa pana bhagavato dhātuyo na vikiriṃsu sabbe devamanussā santipatitvā dhātuyo gahetvā sattayojanikaṃ thūpamakaṃsu.

Tena vuttaṃ

‘‘Vipassi jinavaro vīro-sumittārāmamhi nibbuto,

Tattheva so thūpavaro-sattayojaniko kato’’ti;

Tassa aparabhāge ito ekatiṃsa kappamatthake sikhī vessabhūti dve buddhā nibbattiṃsu sikhissa bhagavato kāle bodhisatto ariṇdamo nāma rājā hutvā buddhapamukhassa saṅghassa sacivaraṃ mahādānaṃ pavattetvā sattaratana patimaṇḍitaṃ hatthiratanaṃ datvā hatthippamāṇaṃ katvā kappiya bhaṇḍamadāsi sopi naṃ ito ekatiṃsa kappe buddho bhavissatīti vyākāsi, sikhissa bhagavato dhātuyo ekaghanā hutvā aṭṭhaṃsu, sakala jambudīpavāsino pana manussā dhātuyo gahetvā tiyojanubbedhaṃ sattaratanamayaṃ himagiri sadisa sobhaṃ thūpamakaṃsu.

Sikhī munivaro buddho-dussārāmamhi nibbuto,

Tattheva tassa thūpavaro-tīṇi yojanamuggato’’ti;

Tassa aparabhāge vessabhū nāma satthā udapādi. Tadā bodhisatto sudassano nāma rājā hutvā buddhapamukhassa saṅghassa sacīvaramahādānaṃ datvā tassa santike pabbajitvā ācāraguṇasampanno buddharatane citatīkāra pīti bahulo ahosi sepi naṃ satthā ito ekatiṃsakappe buddho bhavissatīti vyākāsi vessabhussa pana bhagavato dhātuyo vikiriṃsu.

Tena vuttaṃ

‘‘Vessabhū jinavaro satthā-khemārāmamhi nibbuto;

Dhātuvitthārikaṃ āsi-tesu tesu padesato’’ti;

Tassa aparabhāge imasmiṃ kappe cattāro buddhā nibbattiṃsu kakusaṇdho konāgamano kassapo amhākaṃ bhagavāti katusaṇdhassa pana bhagavato kālo bodhisatto khemo nāma rājā hutvā buddhapamukhassa saṅghassa sapattacīvaraṃ dānañceva añjanādi bhesajjāni ca datvā satthu dhammadesanaṃ sutvā pabbaji sopi naṃ satthā vyākāsi tassa pana bhagavato dhātuyo na vikiriṃsu sabbe sannipatitvā dhātuyo gahetvā gāvutubbedhaṃ thūpamakaṃsu.

Tena vuttaṃ

‘‘Kakusaṇdho jinavaro – khemārāmamhi nibbuto,

Tattheva tassa thūpavaro-gāvutaṃ nabhamuggato’’ti;

Tassa aparabhāge konāgamano nāma satthā udapādi tadā bodhisatto pabbato nāma rajā hutvā amaccagaṇa parivuto satthu santike gantvā dhammadesanaṃ sutvā buddhapamukhaṃ bhikkhusaṅghaṃ nimantetvā mahādānaṃ pavattetvā pattuṇṇacīnapaṭṭa koseyya kambala dukulāni ceva suvaṇṇapaṭṭakañca datvā satthu santike pabbaji. Sopi naṃ satthā vyākāsi tassa bhagavato dhātuyo vikiriṃsu

Tena vuttaṃ

‘‘Konāgamano sambuddho pabbatārāmamhi nibbuto,

Dhātu vitthārikaṃ āsi-tesu tesu padesato’’ti;

Tassa aparabhāge kassapo nāma satthā udapādi. Tadā bodhisatto jotipālo nāma māṇavo hutvā tiṇṇaṃ vedānaṃ pāragubhūmiyañceva antalikkheva pākaṭo ghaṭīkārassa kumbhakārassa mitto ahosi. So tena saddhiṃ satthāraṃ upasaṅkamitvā dhamma

Kathaṃ sutvā pabbajitvā āraddhavīriyo tīṇi piṭakāni uggahetvā vattā vattasampattiyā buddhasāsanaṃ sobhesi. Sopi naṃ satthā vyākāsi. Kassapassa pana satthuno dhātuyo na vikiriṃsu sakala jambudīpavāsino manussā sannipatitvā ekekaṃ suvaṇṇaṭṭhikaṃ koṭi agghanakaṃ ratanavicittaṃ bahi racanatthaṃ ekekaṃ aḍḍhakoṭi agghanakaṃ abbhantara pūraṇatthaṃ manosilāya mattikākiccaṃ telena udakakiccaṃ karontā yojanubbedhaṃ thupamakaṃsu.

Tena vuttaṃ

‘‘Mahākassapo jino satthā-setavyāyañhi nibbuto,

Tattheva tassa jinathupo-yojanubbedhamuggato’’ti;

Ettha ca

Dīpaṅkaro ca koṇḍañño-maṅgalo sumano tathā,

Anomadassī buddho ca-nārado padumuttaro;

Sujāto piyadassī ca-dhammadassi naruttamo,

Siddhatthabuddho tisso ca-vipassi ca sikhī tathā;

Kakusaṇdho kassapo cāti-soḷasete mahesayo,

Thupappamāṇametesaṃ pāliyaṃyeva dassitaṃ;

Yasmā tasmā mayā sādhū-te sabbepi pakāsitā,

Thūpā saddhā janā sādhū-te vaṇdeyyatha sādaraṃ;

Yesānaṃ pana aṭṭhannaṃ – sugatānaṃ hitesinaṃ

Dhātu vitthārikā āsuṃ – tesu tesu padesatoti;

Sādhujana manopasādanatthāya kate thūpavaṃse vijjamānathūpānaṃ buddhānaṃ thūpakathā ceva sabbesaṃ santike abhinihārakatāce. Samattā.

Kassapassa pana bhagavato aparabhāge ṭhapetvā imaṃ sammā sambuddhaṃ añño buddho nāma natthi. Evaṃ dīpaṅkarādīnaṃ catuvīsatiyā buddhānaṃ santike laddhavyākaraṇo bodhisatto pāramiyo pūretvā vessantarattabhāve ṭhito-

‘‘Acetanāyaṃ pathavī-aviññāya sukhaṃ dukhaṃ,

Sāpi dānabalo mayhaṃ-sattakkattuṃ pakampathā’’ti;

Evaṃ mahāpathavi kampanāni puññāni katvā āyupariyosāne tato cuto tusitabhavane nibbatti tattha aññe deve dasahi ṭhānehi adhigaṇhitvā yāvatāyukaṃ dibbasampattiṃ anubhavanto manussagaṇanāya sattahi divasehi āyukkhayaṃ pāpuṇissatiti vatthāni kiḷissanti, mālā milāyanti, kacchehi sedā muccanti, kāyeceva dubbaṇṇiyaṃ okkamati. Devo devāsane nābhiramatīti imesu pañcasu pubbanimittesu uppannesu tāni disvāsuññāvata no saggā bhavissantiti saṃvegajātāhi devatāhi mahāsattassa pāraminaṃ pūritabhāvaṃ ñatvā imasmiṃ idāni aññaṃ devalokaṃ anupagantvā manussaloke uppajjitvā buddhabhāvaṃ patte puññāni katvā cuta cutā devalokaṃ pūressantīti cintetvā.

‘‘Yatohaṃ tusite kāye-santusito nāmahaṃ tadā,

Dasasahassi samāgantvā-yācanti pañjalī mamaṃ;

Kāloyaṃte mahāvīra-uppajja mātukucchiyaṃ,

Sadevakaṃ tārayanto-bujjhassu amataṃ padanti’’;

Evaṃ buddhabhāvatthāya āyācito kālaṃ-dīpaṃ-desaṃ kulaṃ-janettiyā āyuppamāṇanti imāni pañca mahāvilokanāni viloketvā katasanniṭṭhāno tato cuto sakyarājakule paṭisaṇdhiṃgahetvā tattha mahāsampattiyā parihariyamāno anukkamena bhaddaṃ yobbanaṃ anupāpuṇitvā tiṇṇaṃ utūnaṃ anucchavikesu tīsu pāsādesu devalokasiriṃ viya rajjasiriṃ anubhavamāno uyyānakīḷāya gamanasamaye anukkamena jiṇṇa – vyādhi – matasaṅkhāte tayo devadūte disvā saṃjāta saṃvegā nivattitvā catutthe vāre pabbajitaṃ disvā sādhu pabbajjāti pabbajjāya ruciṃ uppādetvā uyyānaṃ gantvā tattha divasaṃ khepetvā maṅgala pokkharaṇitīre nisinno kappaka vesaṃ gahetvā āgatena vissakamma devaputtena alaṅkata paṭiyatto rāhulakumārassa pātasāsanaṃ sutvā puttasinehassa balavabhāvaṃ ñatvā yāva imaṃ baṇdhanaṃ na vaḍḍhati tāvadevanaṃ chiṇdissāmīti cintetvā sāyaṃ nagaraṃ pavisanto-

‘‘Nibbutā nūna sā mātā – nibbuto nūna so pitā,

Nibbutā nūna sā nārī – yassāyaṃ īdiso pati’’ti;

Kisāgotamiyā nāma pitucchā dhītāya bhāsitaṃ imaṃ gāthā sutvā ihaṃ imāya nibbutapadaṃ sāvitoti gīvato satasahassagghanakaṃ muttāhāraṃ omuñcitvā tassā pesetvā attano bhavanaṃ pavisitvā sirīsayane nipanno niddāvasa gatānaṃ nāṭakānaṃ vippakāraṃ disvā nibbinnahadayo channaṃ uṭṭhāpetvā kaṇthakaṃ āhārāpetvā taṃ āruyha channasahāyo dasasahassa cakkavāḷa devatāhi kata parivāro mahābhinikkhamanā nikkhamitvā teneva rattāvasesena tīṇi rajjāni atikkamma anomāya nadiyā paratīraṃ patvā assāpiṭṭhito oruyha muttarāsi sadise cālikāpuliṇe ṭhatvā channatvaṃ mayhaṃ ābharaṇāni ceva kaṇthakañca ādāya gacchāhi ābharaṇāni ca kaṇthakañca paṭicchāpetvā dakkhiṇa hatthena maṅgalakhaggamādāya vāmahatthena moliyā saddhiṃ cūḷaṃ chiṇditvā sace ahaṃ buddho bhavissāmi ākāse tiṭṭhatu no ce bhūmiyaṃ patatūti ākāse khipi cuḷāmaṇī baṇdhanaṃ yojanappamāṇaṃ ṭhānaṃgantvā ākāse aṭṭhāsi atha sakko devarājā yojanikena ratanacaṅgoṭakena paṭiggahesi.

Yathāha

Chetvāna moliṃ varagaṇdhavāsitaṃ

Vehāsayaṃ ukkhipi sakyapuṅgayavo,

Sahassanetto sirasā paṭiggahi

Suvaṇṇa vaṅgoṭavarena vāsavo’ti;

Paṭiggahetvā ca pana devalokaṃ netvā suneru muddhani tiyojanappamāṇaṃ iṇdanīlamaṇimayaṃ cuḷāmaṇi cetiyaṃ nāma akāsi atha kassapa buddhakāle porāṇa sahāyako ghaṭikāra mahābrahmā ekaṃ buddhantaraṃ vināvāsabhāvappattena mattabhāvo cittesi. Ajja me sahāyako mahābhinikkhamanaṃ nikkhanto samaṇa parikkhāramassa gahetvā gacchāmīti-

‘‘Ticīvarañca patto ca vāsi sūci ca baṇdhanaṃ,

Parissāvana aṭṭhetena-yuttayogassa bhikkhuno’’ti;

Ime samaṇaparikkhāre āharitvā adāsi mahāpuriso arahaddhajaṃ nivāsetvā uttamaṃ pabbajjāvesaṃ gaṇhitvā sāṭakayugalaṃ ākāse khipi taṃ brahmā paṭiggahetvā brahmaloke dvādasayojanikaṃ sabbaratanamayaṃ dussacetiyamakāsi.

‘‘Kilesa appahīṇepi=mahāsattassa taṃ khaṇe,

Yassānubhāvato evaṃ dussacūḷā hi pūjitā

Tasmā tamma mahābodhi-sattānaṃ paṭipattiyaṃ,

Na kareyya mahussāhaṃva-ko hi nāma budho jano’’ti;

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app