Jinacaritaya

Namo tassa bhagavato arahato sammāsambuddhassa

1.

Uttamaṃ uttamaṅgena namassitvā mahesino;

Nibbāṇamadhudaṃ pādapaṅkajaṃ sajjanālinaṃ.

2.

Mahāmohatamaṃ loke dhaṃsentaṃ dhammabhākaraṃ;

Pātubhūtaṃ mahātejaṃ dhammarājodayācale.

3.

Jantucittasare jātaṃ pasādakumudaṃ sadā;

Bodhentaṃ saṅghavandañca silorukiraṇujjalaṃ.

4.

Tahiṃ, tahiṃ suvitthiṇṇaṃ jinassa caritaṃ hitaṃ;

Pavakkhāmi samāsena sadā’nussaraṇatthiko.

5.

Paṇitaṃ taṃ sarantānaṃ dullabhampi sivaṃpadaṃ;

Adullabhaṃ bhave bhogapaṭilābhamhi kā kathā?

6.

Tasmā taṃ bhaññamānaṃ me cittavuttapadakkamaṃ;

Sundaraṃ madhuraṃ suddhaṃ sotusotarasāyanaṃ.

7.

Sotahatthapuṭā sammā gahetvāna nirantaraṃ;

Ajarāmarami’cchantā sādhavo paribhuñjatha.

8.

Kappasatasahassassa catunnaṃ cā’pi matthake;

Asaṅkheyyānamā’vāsaṃ sabbadā puññakāminaṃ.

9.

Nānāratanasampannaṃ nānājanasamākulaṃ;

Vicittāpaṇa saṃkiṇṇaṃ toraṇa gghika bhūsitaṃ.

10.

Yuttaṃ dasahi saddehi devindapurasannibhaṃ;

Puraṃ amarasaṅkhātaṃ ahosī ruciraṃ varaṃ.

11.

Tahiṃ brāhmanvaye jāto sabbalokābhipūjito;

Mahādayo mahāpañño abhirūpo manoramo.

12.

Sumedho nāma nāmena vedasāgarapāragū;

Kumāro’si garūnaṃ so avasāne jinaṃkuro.

13.

Rāsivaḍḍhakamaccena dassitaṃ amitaṃ dhanaṃ;

Anekasatagabbhesu nicitaṃ taṃ udikkhiya.

14.

Dhanasannicayaṃ katvā aho mayhaṃ pitādayo;

Gatā māsakame’kampi nevā’dāya divaṃ iti.

15.

Saṃvegamu’payāto’vacīmantesī’ti guṇākaro;

Dhanasāraṃ ihaṃ gayha gantuṃ yuttanti me pana.

16.

Rahogato nisīditvā sundare nijamandire;

Dehe doso udikkhanto ovadanto’pi attano.

17.

Bhedanaṃ tanunodukkhaṃ dukkho tasso’dayo’pi ca;

Jātidhammo jarādhammo vyādhidhammo ahaṃ iti.

18.

Evamā’dīhi dehasmiṃ disvā dose anekadhā;

Pure bheriṃ carāpetvā ārocetvāna rājino.

19.

Bherinādasugandhena yācakālisamāgate;

Dānakiñjakkhaoghena sattāhaṃ pīnayī tato.

20.

Dānaggahimabindūnaṃ nipātenā’pi dhaṃsanaṃ;

Ayātaṃ taṃ viloketvā ratanambujakānanaṃ.

21.

Rudato ñātisaṅghassa jalitānalakānanā;

Gajindo viya gehamhā nikkhamitvā manoramā.

22.

Mahantaṃ so mahāvīro upagañchi himālayaṃ;

Haricandanakappūrāgarugandhehi vāsitaṃ.

23.

Suphallacampakāsokapāṭalītilakehi ca;

Pūgapunnāganāgādipādapehi ca maṇḍitaṃ.

24.

Sīhavyagghataracchehi ibhadīpikapīhi ca;

Turaṅgamādinekehi migehi ca samākulaṃ.

25.

Sāḷikāravihaṃsehi haṃsakoñcasuvehi ca;

Kapotakaravīkādisakuntehi ca kūjitaṃ.

26.

Yakkharakkhasagandhabbadevadānavakehi ca;

Siddhavijjādharādīhi bhūtehi ca nisevitaṃ.

27.

Manosīlindanīlorucārupabbatapantihi;

Sajjhuhemādinekehi bhūdharehi ca bhāsuraṃ.

28.

Suvaṇṇamaṇisopānanekatitthasarehi ca;

Sobhitaṃ tattha kīḷantanekadevaṅganāhi ca.

29.

Sītasīkarasañchannanijjharānaṃ satehi ca;

Kiṇṇaroragaraṅgehi rammehi virājitaṃ.

30.

Sikhaṇḍisaṇḍanaccehi latānaṃ maṇḍapehi ca;

Setavālukasañchannamālakehi ca maṇḍitaṃ.

31.

Suvaṇṇamaṇimuttādi anekaratanākaraṃ;

Icchantānaṃ janālīnaṃ puññakiñjakkhamā’layaṃ.

32.

Tama’jjhogayha so dhīro sahassakkhena māpite;

Disvā isiparikkhāre paṇṇasālavare tahiṃ.

33.

Isivesaṃ gahetvāna viharanto samāhito;

Sattāha’bbhantare pañca abhiñña’ṭṭhavidhā’pi ca.

34.

Uppādetvā samāpattisukhene’ca tapodhano;

Nabhasā divase’kasmiṃ gacchanto janataṃ isi.

35.

Sodhentama’ñjasaṃ disvā otaritvā nabhā tahiṃ;

Iti taṃ janataṃ pucchi kasmā sodhetha añjasaṃ.

36.

Sumedha tvaṃ najānāsi dīpaṅkaratathāgato;

Sambodhimu’ttamaṃ patvā dhammacakkama’nuttaraṃ.

37.

Pavattetvāna lokassa karonto dhammasaṅgahaṃ;

Rammaṃ rammapuraṃ patvā vasatī’ha sudassane.

38.

Bhikkhusatasahassehi catūhi vimalehi taṃ;

Nimantayimha dānena mayaṃ lokekanāyaka.

39.

Tassa āgamanatthāya maggaṃ sodhema cakkhuma;

Iti sotassa so tassa sukhaṃ dento jano’braviṃ.

40.

Buddho’ti vacanaṃ sutvā pītiyo’daggamānaso;

Sakabhāvena saṇṭhātuṃ nevasakkhi guṇākaro.

41.

Tenā’raddhañjasā dhīro yācitvāna padesakaṃ;

Labhitvā visamaṃ ṭhānaṃ samaṃ kātuṃ samārabhi.

42.

Nā’laṅkateyeva tahiṃ padese,

Lokekanātho sanarāmarehi;

Sampūjito lokahito mahesi,

Vasīhi saddhiṃ paṭipajji maggaṃ.

43.

Chabbaṇṇaraṃsijālehi pajjalantaṃ tathāgataṃ;

Āgacchantaṃ tahi disvā modamāno vicintayi.

44.

Yannūni’massa dhīrassa setuṃ katvāna kaddame;

Sakattānaṃ nipajjaye sasaṅghassa mahesino.

45.

Dīgharattāma’laṃ taṃ me hitāya ca sukhāya ca;

Icce’vaṃ cintayitvāna nipanno’so jinaṅkuro.

46.

Pabodhetvāna disvāna cārulocanapaṅkaje;

Puna’pe’vaṃ vicintesi nipanno dhitimā tahiṃ.

47.

Iccheyyaṃ ce’hama’jje’va hantvā’nantaraṇe bhave;

Saṅghassa navako hutvā paviseyyaṃ puraṃ varaṃ.

48.

Kima’ññātakavesena klesanibbāpaṇena me;

Ayaṃ buddho’va’haṃ buddho hutvā loke anuttaro.

49.

Janataṃ dhammanāvāya tāretvāna bhavaṇṇavāva;

Nibbāṇapuramā’netvā seyyaṃ me parinibbutaṃ.

50.

Icce’vaṃ cintayitvāna nipanno kaddame tahiṃ;

Suvaṇṇakadalikkhandhasannibho so’ti sobhati.

51.

Chabbaṇṇaraṃsīhi virājamānaṃ,

Disvā manuññaṃ sugatattabhāvaṃ;

Sañjātapītīhi udaggacitto,

Sambodhiyā chandama’kāsi dhīro.

52.

Āgantvāna tahiṃ ṭhānaṃ isiṃ paṅke nipannakaṃ;

Lokassa setubhūto’pi setubhūtaṃ tama’ttano.

53.

Disvā ussīsake tassa ṭhatvā lokekasetuno;

Lokekalocano dhīro dīpaṅkaratathāgato.

54.

Gotamo nāma nāmena sambuddho’yaṃ anāgate;

Bhavissatīti vyākāsi sāvake ca purādike.

55.

Idaṃ vatvāna katvāna sasaṅgho taṃ padakkhiṇaṃ;

Pūjesi aṭṭhamuṭṭhihi kusumehi guṇappiyo.

56.

Iti kātūna pāyāsi sasaṅgho lokanāyakova;

Rammakaṃ nāma nagaraṃ rammārāmālayālayaṃ

57.

Jinassa vacanaṃ sutvā uṭṭhahitvāna paṅkato;

Mudito devasaṅghehi kusumādīhi pūjito.

58.

Pallaṅkamā’bhujitvāna nisīdi kusumāsane;

Mahātapo mahāpañño sumedho damitindriyo.

59.

Devā dasasahassesu cakkavāḷesu moditā;

Abhitvaviṃsu taṃ dhīraṃ nisinnaṃ kusumāsane.

60.

Nisinno upadhāresi dhamme buddhakare tadā;

Kimuddhaṃ vā adho vā’pi disāsu vidisāsu ca.

61.

Icce’vaṃ vicinanto so sakalaṃ dhammadhātukaṃ;

Addakkhi sakasantāne paṭhamaṃ dānapāramiṃ.

62.

Evame’vaṃ gavesanto uttariṃ pāramī vidū;

Sabbā pāramiyo disvā attano ñāṇacakkhunā.

63.

Saṃsāre saṃsaranto so bahuṃ dukkhaṃ titikkhiya;

Gavesanto’mataṃ santo pūretvā dānapāramiṃ.

64.

Sattanaṃ kapparukkho’va cintāmaṇi’va kāmado;

Icchiticchitamannādiṃ dadanto dadataṃ varo.

65.

Tārakāhi bahuṃ katvā nabhe cāruvilocane;

Uppāṭetvā dadaṃ dhīro yācakānaṃ pamodito.

66.

Mahiyā paṃsuto cā’pi samuddodakato’dhikaṃ;

Dadaṃ sarīramaṃsañca lohitampi ca attano.

67.

Molinā’laṅkate sīse’dhikaṃ katvā sineruto;

Kampayitvā mahiṃ dento sute cā’pi sakaṅgatāva.

68.

Sīlanekkammapaññādī pūretvā sabbapāramī;

Vessantarattabhāve’ vampatvā tambhā cuto pana.

69.

Uppajjitvā surāvāse sundare tusite pure;

Vasanto suciraṃ kālaṃ bhutvānā’tantasampadaṃ.

70.

Katañjalīhi devehi yācito dipaduttamo;

Sambodhāya mahāvīra kālo tuyhantiādinā.

71.

Viloketvāna kālādiṃ ñatvā kālanti bodhiyā;

Paṭiññaṃ devasaṅghassa datvā nandanakānanaṃ.

72.

Gantvāna devasaṅghehi sugatiṃ gacchi’to cuto;

Abhitthuto mahāpañño cavitvāna tato idha.

73.

Susajjitaṅgoruturaṅgamākule,

Vicittanānāpaṇapaṇyasampade;

Manoramuttuṅgajindarājite,

Vibhūsite toraṇaketurāsihi.

74.

Alaṅkataṭṭālavisālamālaye,

Sugopure sundarasundarālaye;

Sudassanīye kapiḷavhaye pure,

Purindadassā’pi purassa hāsake.

75.

Bhūpālamoḷiratanālinisevitaṅghi,

Paṅkeruhaṃ vimalanekaguṇādhivāsaṃ;

Okkākarājakulaketumanāthanāthaṃ,

Suddhodanaṃ narapatiṃ pavaraṃ paṭicca.

76.

So sajjhudāmadhavalāmaladassanīya,

Soṇḍāya saṃgahitasetavarāracindaṃ;

Candāvadātavaravāraṇarājavaṇṇaṃ,

Sandassayitva supinena visālapañño.

77.

Bimbādharāya vikacuppalalocanāya,

Devindacāparaticaḍḍhanabhūlatāya;

Sampuṇṇasommavimalinduvarānanāya,

Sovaṇṇahaṃsayugacārupayodharāya.

78.

Pādāravindakarapallavasundarāya,

Sovaṇṇavaṇṇatanuvaṇṇavirājitāya;

Sīlādineka guṇabhūsanabhūsitāya,

Māyāya rājavanitāyu’pagañchi kucchiṃ.

79.

Paṭisandhikkhaṇe tassa jātā’nekavidhabbhutā;

Athā’yaṃ gahitārakkho narehi amarehi ca.

80.

Manuññarattambujakaṇṇikāya,

Mā’sīnasiṅgīpaṭimā’va rammā;

Suvaṇṇavaṇṇo dipadānamindo,

Pallaṅkamā’bhuñchiya mātugabbhe.

81.

Maṇimhi vippasannamhi rattasuttami’vā’vutaṃ;

Mātucittambujaṃ dhīro bodhayanto padissati.

82.

Dasamāsāvasānamhi devī rañño kathesi’daṃ;

Mayhaṃ ñātigharaṃ deva gantumi’cchāma’haṃ iti.

83.

Rañño’tha samanuññatā gacchanti kulama’ttano;

Mahatā parihārena dibbañjasa samañjase.

84.

Surabhikusumasaṇḍālaṅkatassālasaṇḍaṃ,

Samadahamaramālāgīyamānagganādaṃ;

Nayanavihagasaṅghe avhayantaṃ’va disvā,

Vipularatinivāsaṃ lumbinīkānanaṃ taṃ.

85.

Vipulatararatiṃ sā tamhi kātūna ramme,

Amarayuvatilīlācārulīlābhirāmā;

Vikasitavarasālasso’pagantvāna mūlaṃ,

Sayama’tinamite kaṃ sālasākhaṃ agaṇhi.

86.

Tasmiṃ khaṇe kammajamāluta’ssā,

Caliṃsu sānīhi parikkhipitvā;

Deviṃ jano taṃ abhipālayanto,

Tamhā paṭikkamma susaṇṭhitā’tha.

87.

Sagacāruhemavalayādivibhūsitena,

Accantatambanakharaṃsisamujjalena;

Tulātikomalasurattakarena sākhaṃ,

Olamba tattha majanesi ṭṭhitā’va dhīraṃ.

88.

Sovaṇṇavaṇṇatanuvaṇṇavirājamānaṃ,

Nettābhirāmamatulaṃ atulāya gabbhā;

Sammā pasāritakaraṅghīyugābhirāmaṃ,

Paṅkeruhā kaṇakahaṃsami’vo’tarantaṃ.

89.

Brahmā managgharativaḍḍhanahemajāla,

Mā’dāya tena upagamma paṭiggahetvā;

‘‘Sammoda devi aya ma’ggataro suto te,

Jāto’’ti tāya purato kathayiṃsu ṭhatvā.

90.

Jāyanti sesamanujā malamakkhitaṅgā,

Jāto pane’sa pavaro dipadānamindo;

Accanta saṇhamalakāsikavatthakamhi,

Nikkhittanagghataracārumaṇī’va suddho.

91.

Eva’mpi sante sabhato’pagantvā,

Dve vāridhārā subhagassa dehe;

Janettidehe’pi utuṃ manuññaṃ,

Gāhāpayuṃ maṅgalakiccatāya.

92.

Tesaṃ karaṃ ratikarā ajinappaveṇī,

Mā’dāya tena upagamma paṭiggahesuṃ;

Devā dukūlamayacumbaṭakena vīraṃ,

Tesaṃ karaṃ naravarā narasīharājaṃ.

93.

Tesaṃ karā ratikaro vimalo’va cando,

Cakkaṅkitorucaraṇehi mahītalasmiṃ;

Sammā patiṭṭhiya puratthimakaṃ disaṃ so,

Olokayittha kamalāyatalocanehi.

94.

Ekaṅganā nekasatāni cakka,

Vāḷāna’hesuṃ sanarāmarā’tha;

Dhīraṃ sugandhappabhūtīhi tesu,

Sampūjayantā idama’braviṃsu.

95.

Natthe’ttha tumhehi samo sudhīsa,

Eko pumā’pa’ggataro kuto’ti;

Evaṃ disā lokiya lokanātho,

Tapekkhamāno sadisa’mpi ekaṃ.

96.

Uttarā’bhimukho sattapadaṃ gantvā kathesi’daṃ,

‘‘Aggo’hamasmi lokassa jeṭṭho seṭṭho’’tiādikaṃ.

97.

Anaññasādhāraṇanādamu’ttamaṃ,

Surāsurabrahmanarindapūjitaṃ;

Narinda’mādāya gato mahājano,

Susajjitaṃ taṃ kapiḷavhayaṃ puraṃ.

98.

Bhārātibhāranagapādapamerurājaṃ,

Sabba’mpi sāgarajalaṃ vahituṃ samatthā;

Jātakkhaṇe,pi guṇabhārama’sayhamānā,

Saṅkampayī’va pathavī pavarassa tassa.

99.

Ramiṃsu soṇā hariṇehi saddhiṃ,

Kākā ulūkehi mudaggudaggā;

Supaṇṇarājūhi mahoragā ca,

Majjārasaṅghā’pi ca undurehi.

100.

Migā migindehi samāgamiṃsu,

Puttehi mātāpitaro yathe’va;

Nāvā videsa’mpi gatā sadesaṃ,

Gatā’ca kaṇḍaṃ sarabhaṅgasatthu.

101.

Nānāvirāgujjalapaṅkajehi,

Vibhūsito santataraṅgamālo;

Mahaṇṇavo āsi tahiṃ jala’mpi,

Accantasātattamu’pāgamāsi.

102.

Suphullaolambakapaṅkajehi,

Samākulattaṃ gaganaṃ agañchi;

Jahiṃsu pakkhī gamanaṃ nabhamhi,

Ṭhitā’ca sindhū’pi asandamānā.

103.

Akālameghappiyasaṅgamena,

Mahīvadhū sommatamā ahosi;

Marūhi vassāpitanekapuppha,

Vibhūsitenā’tivibhūsitāva.

104.

Suphullamālābharaṇābhirāmā,

Lataṅganā’liṃgitapādapindā;

Sugandhakiñjakkhavarambarehi,

Disaṅganāyo atisobhayiṃsu.

105.

Sugandhadhūpehi nabhaṃ asesaṃ,

Pavāsitaṃ rammataraṃ ahosi;

Surāsurindā chanavesadhārī,

Saṃgītiyuttā vicariṃsu sabbe.

106.

Piyaṃvadā sabbajanā ahesuṃ,

Disā asesā’pi ca vippasannā;

Gajā’tigajjiṃsu nadiṃsu sīhā,

Hesāravo cā’si turaṅgamānaṃ.

107.

Saveṇuvīṇā suradundubhī nabhe,

Sakaṃ sakaṃ cārusarampamocayuṃ;

Sapabbatindapputhulokadhātuyā,

Uḷāraobhāsavayo manoramo.

108.

Manuññagandho mudusītalānilo,

Sukhappadaṃ vāyi asesajantuno;

Anekarogādupapīḷitaṃgino,

Tato pamuttā sukhino siyuṃ janā.

109.

Vijambhamānāmitavāḷavījanippa,

Bhābhirāmaṃ bhuvanaṃ ahosi.

Mahiṃhi bhetvā cu’dakāni sandayuṃ,

Gamiṃsu bujjā ujugattataṃ janā.

110.

Andhā paṅgulanaccāni līlopetāni pekkhayuṃ;

Suṇiṃsu badhirā mūga gītiyo’pi manoramā.

111.

Sitalattamu’pāgañchi avīcaggi’pi tāvade;

Modiṃsu jalajā tasmiṃ jantavo pahasiṃsu ca.

112.

Khuppipāsābhi bhūtānaṃ petānaṃ āsi bhojanaṃ;

Lokantare’pi āloko andhakāranirantare.

113.

Atirekatarā tārāvaḷicandadivākarā;

Virociṃsu nabhe bhūmigatāni ratanāni ca.

114.

Mahītalādayo bhetvā nikkhamma uparūpari;

Vicittapañcavaṇṇā’suṃ suphullavipulambujā.

115.

Dundubhādī ca’laṅkārā avādita aghaṭṭitā;

Accantamadhuraṃ nādaṃ pamuñcaṃsu mahītale.

116.

Baddhā saṅkhalikādīhi muñciṃsu manujā tato;

Bhuvane bhavanadvārakavāṭā vivaṭā sayaṃ.

117.

‘‘Pure kapiḷavatthumhi jāto suddhodanatrajo;

Nisajja bodhimaṇḍe’ti ayaṃ buddho bhavissati.’’

118.

Celukkhepādayo cā’pī pavattentā pamoditā;

Kīḷiṃsu devasaṅghā te tāvatiṃsālaye tadā.

119.

Iddhimanto mahāpañño kāladevalatāpaso;

Suddhodananarindassa dhīmato so kulūpago.

120.

Bhojanassāvasānamhi tāvatiṃsālayaṃ gato;

Gantvā divāvihārāya nisinno bhavane tahiṃ.

121.

Chanavesaṃ gahetvāna kīḷante te udikkhiya;

Santosakāraṇaṃ pucchi tesaṃ te’pi na’mabravuṃ.

122.

Sutvā taṃ tattato tamhā pītiyo’daggamānaso;

Tāvadevo’pagantvāna suddhodananivesanaṃ.

123.

Pavisitvā supaññatte nisisso āsane isi;

‘‘Jāto kira mahārāja putto te nuttaro sudhi.

124.

Daṭṭṭhu’micchāma’haṃ taṃ’’ti āha rājā alaṅkataṃ;

Ānāpetvā kumāraṃ taṃ vandāpetu’mupāgamī.

125.

Kumārabhūtassa’pi tāvadeva guṇānubhāvena manoramāni;

Pādāravindā parivattiya’ggā patiṭṭhitā muddhani tāpasassa.

126.

Tenattabhāvena naruttamassa,

Na vanditabbo tibhavepi koci;

Tilokanāthassa sace hi sīsaṃ,

Tapassino pādatale ṭhapeyyaṃ.

127.

Phāleyyamuddhā khalu tāpasassa paggayha so añjalimuttamassa;

Aṭṭhāsi dhīrassa guṇaṇṇavassa nāsetu’mattāna’mayuttakanti.

128.

Disvāna taṃ acchariyaṃ narindo devātidevassa sakatrajassa;

Pādāravindāna’bhivandi tuṭṭho vicittacakkaṅkitakomalāni.

129.

Yadā’si rañño puthuvappamaṅgalaṃ tadā puraṃ devapuraṃ’va sajjitaṃ;

Vibhūsitā tā janatā manoramā samāgatā tassa niketamuttamaṃ.

130.

Vibhūsitaṅgo janatāhi tāhi so purakkhato bhūsanabhūsitatrajaṃ;

Tamā’dayitvā’tulavappamaṅgalaṃ surindalīlāya gato narissaro.

131.

Nānāvirāgujjalacārusāni parikkhite kamhi ca jambumūle;

Sayāpayitvā bahimaṅgalaṃ taṃ udikkhituṃ dhātigaṇā gamiṃsu.

132.

Suvaṇṇatārādivirājamāna’vitānajotujjalajambumūle;

Nisajja dhīro sayane manuññe’jhānaṃ samāpajji katāvakāso.

133.

Suvaṇṇabimbaṃ viya taṃ nisinnaṃ chāyañca tassā ṭhitame’va disvā;

Tamabravī dhātijano’pagantvā ‘‘puttassa te abbhutamī’disanti.’’

134.

Visuddhacandānanabhāsurassa sutvāna taṃ paṅkajalocanassa;

Savandanaṃ me dutiya’nti vatvā puttassa pāde sirasā’bhivandi.

135.

Tadaññānipi lokasmiṃ jātā’nekavidhabbhutā;

Dassitā me samāsena ganthavitthārabhīrunā.

136.

Yasmiṃ vicittamaṇimaṇḍitamandirānaṃ,

Nānāvitānasayanāsanamaṇḍitānaṃ;

Nisseṇi seṇi puthubhūmikabhūsitānaṃ,

Tiṇṇaṃ utūnama’nurūpama’laṅkatānaṃ.

137.

Siṅgesu raṃsinikarā suramandirānaṃ,

Siṅgesu raṃsimapahāsakarā’va niccaṃ;

Ādiccaraṃsi viya paṅkajakānanāni,

Lokānanambujavanāni vikāsayanti.

138.

Nānā maṇivicittāhi bhittīti vanitā sadā;

Vinā’pi dappaṇacchāyaṃ pasādhenti sakaṃ tanuṃ.

139.

Telāsanagasaṅkāsaṃ vilocanarasāyanaṃ;

Sudhālaṅkatapākāravalayaṃ yattha dissate.

140.

Indanīloruvalayaṃ nānā ratanabhūsitaṃ;

Dissate’va sadā yasmiṃ parikhānekapaṅkajā.

141.

Patvāna vuddhiṃ vipule manuññe,

Bhutvāna kāme ca tahiṃ vasanto;

Gacchaṃ tilokekavilocano so,

Uyyānakīḷāya mahāpathamhi.

142.

Kamena jiṇṇaṃ byadhitaṃ matañca,

Disvāna rūpaṃ tibhave viratto;

Manoramaṃ pabbajitañca rūpaṃ,

Katvā ratiṃ tamhi catutthavāre.

143.

Suphullanānātarusaṇḍamaṇḍitaṃ sikhaṇḍisaṇḍādidijūpakūjitaṃ;

Sudassanīyaṃ viya nandanaṃ vanaṃ manoramuyyānama’gā mahāyaso.

144.

Suraṅganā sundarasundarīnaṃ manorame vāditanaccagīte surindalīlāya;

Tahiṃ narindo ramitva kāmaṃ dipadāna’mindo.

145.

Ābhujitvāna pallaṅkaṃ nisinno rucirāsane;

Kārāpetuma’cintesi dehabhūsana’mattano.

146.

Tassa cittaṃ viditvāna vissakammassi’daṃbravī;

Alaṅkarohi siddhattha’miti devānamissaro.

147.

Tenā’ṇatto’pagantvāna vissakammo yasassino;

Dasadussasahassehi sīsaṃ veṭhesi sobhanaṃ.

148.

Tanuṃ manuññampi akāsi sobhanaṃ,

Anaññasādhāraṇalakkhaṇujjalaṃ;

Vicittanānuttamabhūsanehi so,

Sugandhigandhuppalacandanādinā.

149.

Vibhūsito tena vibhūsitaṅginā,

Tahiṃ nisinno vimale silātale;

Suraṅganāsannibhasundarīhi so,

Purakkhato devapatīva sobhati.

150.

Suddhodananarindena pesitaṃ sāsanuttamaṃ;

‘‘Putto te putta jāto’’ti sutvāna dīpaduttamo.

151.

‘‘Mama’jja bandhanaṃ jātaṃ’’iti vatvāna tāvade;

Samiddhaṃ sabbakāmehi agamā sundaraṃ puraṃ.

152.

Ṭhitā uparipāsāde kisāgotami taṃ tadā;

Rājentaṃ sataraṃsi’ṃva rājaṃ disvā kathe si’daṃ.

153.

‘‘Yesaṃ sūnu ayaṃ dhīro yā ca jāyā imassa tu;

Te sabbe nibbutā nūna sadā’nūnaguṇassa ve’’.

154.

Itī’disaṃ giraṃ sutvā manuññaṃ tāya bhāsitaṃ;

Sañjātapītiyā pīno gacchamāno sakālayaṃ.

155.

Sītalaṃ vimalaṃ hāriṃ hāraṃ taṃ rativaḍḍhanaṃ;

Pesetvā santikaṃ tassā omuñcitvāna kaṇṭhato.

156.

Pāsādama’bhirūhitvā vejayantaṃ’va sundaraṃva;

Nipajji devarājā’va sayane so mahārahe.

157.

Sundarī taṃ purakkhatvā surasundarisannibhā;

Payojayiṃsu naccāni gītāni vividhāni’pi.

158.

Pabbajjābhirato dhīro pañcakāme nirālayo;

Tādise naccagīte’pi na ramitvā manorame.

159.

Nipanno vissamitvāna īsakaṃ sayane tahiṃ;

Pallaṅkamā’bhujitvāna mahāvīro mahīpati.

160.

Nisinno’va’nekappakāraṃ vikāraṃ,

Padisvāna niddupagānaṃ vadhūnaṃ;

Gamissāmi’dānī’ti ubbiggacitto,

Bhave dvāramūlaṃ’pagantvāna rammaṃ.

161.

Ṭhapetvāna sīsaṃ subhummārakasmiṃ,

Suṇissāmi dhīrassa saddanti tasmiṃ;

Nipannaṃ sudantaṃ pasādāvahantaṃ,

Sahāyaṃ amaccaṃ mahāpuññavantaṃ.

162.

Acchannasavanaṃ channaṃ āmantetvā kathesi’daṃ;

‘‘Ānehi iti kappetvā kanthakaṃ nāma sindhavaṃ.’’

163.

So channo patigaṇhitvā taṃ giraṃ tena bhāsitaṃ;

Tato gantvāna kappetvā sīghamā’nesi sindhavaṃ.

164.

Abhinikkhamanaṃ tassa ñatvā varaturaṅgamo;

Tena sajjiyamāno so hesāravamu’dīrayi.

165.

Pattharitvāna gacchantaṃ saddaṃ taṃ sakalaṃ puraṃ;

Sabbe suragaṇā tasmiṃ sotuṃ nā’daṃsu kassaci.

166.

Atha so sajjanānando uttamaṃ puttama’ttano;

Passitvā paṭhamaṃ gantvā pacchā buddho bhavāma’haṃ.

167.

Cintayitvāna eva’mpi gantvā jāyānivesanaṃ;

Ṭhapetvā pādadu’mmāre gīvaṃ anto pavesiya.

168.

Kusumehi samākiṇṇe devindasayanūpame;

Nipannaṃ mātuyā saddhiṃ sayane sakama’trajaṃ.

169.

Viloketvāna cintesi iti lokekanāyako;

Sacā’haṃ deviyā bāhuma’panetvā mama’trajaṃ.

170.

Gaṇhissāma’ntarāya’mpi kareyya gamanassa me;

Pabujjhitvā mahantena pemene’sā yasodharā.

171.

Buddho hutvā punā’gamma passissāmī’ti atrajaṃ;

Narādhipo tadā tamhā pāsādatalato’tari.

172.

Pesalānanakaraṅghipaṅkajā hāsaphenabhamuvīcibhāsurā;

Nettanīlakamalā yasodharākomudī’va nayanālipatthitā.

173.

Samattho assa ko tassā jahituṃ dehasampadaṃ;

Vindamāno vinā dhīraṃ ṭhitaṃ paramimuddhani.

174.

‘‘Asso sāmi mayānīto kālaṃ jāna rathesabha’’;

Iti abravi channo so bhūpālassa yasassino.

175.

Mahīpati tadā sutvā channeno’dīritaṃ giraṃ;

Pāsādā otaritvāna gantvā kanthakasantikaṃ.

176.

Tassi’daṃ vacanaṃ bhāsi sabbasattahite rato;

‘‘Kanthaka’jje’karattiṃ mā tārehi’’ sanarāmaraṃ.

177.

Lokamu’ttārayissāmi buddho hutvā anuttaro;

Bhavasāgarato ghorajarādimakarākarā.’’

178.

Idaṃ vatvā tamā’ruyha sindhavaṃ saṅkhasannibhaṃ;

Gāhāpetvāna channena sudaḷhaṃ tassa vāladhiṃ.

179.

Patvāna so mahādvārasamīpaṃ samacintayi;

Bhaveyya vivaṭaṃ dvāraṃ yena kenaci no sace.

180.

Vāladhiṃ gahiteneva saddhiṃ channena kanthakaṃ,

Nippīḷayitvā satthīhi imamaccuggataṃ subhaṃ;

Ullaṅghitvāna pākāraṃ gacchāmī’ti mahabbalo.

181.

Tathā thāmabalūpeto channo’pi turaguttamo;

Visuṃ visuṃ vicintesuṃ pākāraṃ samatikkamaṃ.

182.

Tassa cittaṃ viditvāna moditā gamane subhe;

Vivariṃsu tadā dvāraṃ dvāre’dhiggahitā surā.

183.

Taṃ siddhatthama’siddhatthaṃ karissāmī’ti cintiya;

Āgantvā tassi’daṃ bhāsi antalikkhe ṭṭhitantiko.

184.

‘‘Mā nikkhami mahāvīra ito te sattame dine;

Dibbaṃ tu cakkaratanaṃ addhā pātubhavissati.’’

185.

Iccevaṃ vuccamāno so antakena mahāyaso;

‘‘Ko’si tvami’ti’’taṃ bhāsi māro ca’ttānamā’disi.

186.

‘‘Mārajānāma’haṃ mayhaṃ dibbacakkassa sambhavaṃ;

Gaccha tvami’dha mā tiṭṭha na’mhi rajjenamatthiko.

187.

Sabbaṃ dasasahassimpi lokadhātuma’haṃ pana;

Unnādetvā bhavissāmi buddho lokekanāyako.’’

188.

Evaṃ vutte mahāsatte attano giramu’ttariṃ;

Gāhāpetuma’sakkonto tatthe’va’ntaradhāyi’so.

189.

Pāpimassa idaṃ vatvā cakkavattisirimpi ca;

Pahāya khepiṇḍaṃ’va paccusasamaye vasiṃ.

190.

Gacchantama’bhipūjetuṃ samāgantvāna tāvade;

Ratanukkāsahassāni dhārayantā marū tahiṃ.

191.

Pacchato purato tassa ubhopassesu gacchare;

Tathe’va abhipūjentā supaṇṇā ca mahoragā.

192.

Suvipulasurasenā cārulīlābhirāmā,

Kusumasaliladhārā vassayantā nabhamhā;

Ihahi dasasahassī cakkavāḷā gatā tā,

Sukhumatanutametodaggudaggā caranti.

193.

Yasmiṃ sugandhavarapupphasudhūpa cuṇṇa,

Hemaddhajappabhutibhāsuracārumagge;

Gacchaṃ mahājavavaraṅga turaṃga rājā,

Gantuṃ na sakkhi javato kusumādilaggo.

194.

Itthaṃ tamhi pathe ramme vattamāne mahāmahe;

Gacchanto rattisesena tiṃsayojanamañjase.

195.

Patvā’nomānadītīraṃ piṭṭhito turagassa so;

Otaritvāna vimale sītale sikatātale.

196.

Vissamitvā idaṃ vatvā ‘‘gacchāhī’ti sakaṃ puraṃ;

Ābharaṇāni ādiya channe’maṃ guragampi ca.’’

197.

Ṭhito tasmiṃ mahāvīro accanta nisitā’sinā;

Sugandhavāsitaṃ moḷiṃ chetvā’nukkhipi ambare.

198.

Cāruhemasumuggena kesadhātuṃ nabhuggataṃ;

Pūjanatthaṃ sahassakkho sirasā sampaṭicchiya.

199.

Vilocanānandakarindanīlamayehi cūḷāmaṇi cetiyaṃ so;

Patiṭṭhapesā’malatāvatiṃse ubbedhato yojanamattamaggā.

200.

Uttamaṭṭhaparikkhāraṃ dhāretvā brahmunābhataṃ;

Ambare’ca pavijjhittha varaṃ dussayugampi ca.

201.

Tamā’dāya mahābrahmā brahmaloke manoramaṃ;

Dvādasayojanubbedhaṃ dussathūpaṃ akārayi.

202.

Nāmenā’nupiyaṃ nāma gantvā ambavanaṃ tahiṃ;

Sattāhaṃ vītināmetvā pabbajjāsukhato tato.

203.

Gantvāne’kadinene’va tiṃsayojanamañjasaṃ;

Patvā rājagahaṃ dhīro piṇḍāya cari subbato.

204.

Indanīlasilāyā’pi katā pākāragopurā;

Hemacalā’va dissanti tassā’bhāgi tahiṃ tadā.

205.

Ko’yaṃ sakko nukho brahmā māro nāgo’tiādinā;

Bhiyyo kotuhaḷappatto padisvā taṃ mahājano.

206.

Pavisitvā garahetūna bhattaṃ yāpanamattakaṃ;

Yugamattaṃ’va pekkhanto gacchanto rājavīthiyaṃ.

207.

Mathitaṃ merumanthena samudda’va mahājanaṃ;

Tamhā so ākulī katvā gantvā paṇḍavapabbataṃ.

208.

Tato tasse’va chāyāya bhūmibhāge manorame;

Nisinno missakaṃ bhattaṃ paribhuñjitumā’rabhi.

209.

Paccavekkhaṇamattena antasappaṃ nivārisa;

Dehavammikato dhīro nikkhamantaṃ mahabbalo.

210.

Bhutvāna bimbisārena narindena narāsabho;

Nimantino’pi rajjena upagantvāna’nekadhā.

211.

Paṭikkhipiya taṃ rajjaṃ atha tenā’bhiyācito;

Dhammaṃ desehi mayhanti buddho hutvā anuttaro.

212.

Datvā paṭiññaṃ manujādhipassa dhīro’pagantvāna padhānabhūmiṃ;

Anaññasādhāraṇadukkarāni katvā tato kiñci apassamāno.

213.

Oḷārikannapānāni bhuñjitvā dehasampadaṃ;

Patvā’japālanigrodhamūlaṃ patto suro viya.

214.

Puratthā’bhimukho hutvā nisinno’si jutindharo;

Dehavaṇṇehi nigrodho hemavaṇṇo’si tassa so.

215.

Samiddhapatthanā ekā sujātā nāma sundarī;

Hemapātiṃ sapāyāsaṃ sīsenā’dāya onatā.

216.

Tasmiṃ adhiggahītassa rukkhadevassa tāvade;

Baliṃ dammī’ti gantvāna disvā tā dīpaduttamaṃ.

217.

Dovo’ti saññāya udaggacittā pāyāsapātiṃ pavarassa datvā;

‘‘Āsiṃsanā ijjhiyathā hi mayhaṃ tuyhampi sā sāmi samijjhitū’ti.’’

218.

Icce’vaṃ vacanaṃ vatvā gatā tamhā varaṅganā;

Atha pāyāsapātiṃ taṃ gahetvā munipuṅgavo.

219.

Gantvā nerañjarātīraṃ bhūtvā taṃ varabhojanaṃ;

Paṭisotaṃ pavissajji tassā pātiṃ manoramaṃ.

220.

Jantālipālimananettavilumpamānaṃ,

Samphullasālavanarājivirājamānaṃ;

Devindanandanavanaṃ’va’bhinandanīya,

Mu’yyānamu’ttamataraṃ pavaro’pagantvā.

221.

Katvā divāvihāraṃ so sāyaṇhasamaye tahiṃ;

Gacchaṃ kesaralīlāya bodhipādapasantikaṃ.

222.

Brahmasurāsuramahoragapakkhirāja,

Saṃsajjitoruvaṭume dipadānamindo;

Pāyāsi sotthiyadvijo tiṇahārako taṃ,

Disvāna tassa adadā tiṇamuṭṭhiyo so.

223.

Indivarāravindādikusumāna’mbarā tahiṃ;

Patantī vuṭṭhidhārā’va gacchante dīpaduttame.

224.

Cārucandanacuṇṇādi’dhupagandhehi nekadhā;

Anokāso’si ākāso gacchante dīpaduttame.

225.

Ratanujjalachattehi cāruhemaddhajehi ca;

Anokāso’si ākāso gacchante dipaduttame.

226.

Velukkhepasahassehi kīḷantehi marūhi’pi;

Anokāso’si ākāso gacchante dipaduttame.

227.

Suradundubhivajjāni karontehi marūhipi;

Anokāso’si ākāso gacchante dipaduttame.

228.

Suraṅganāhi saṅgitiṃ gāyantihi’pi’nekadhā;

Anokāso’si ākāso gacchante dipaduttame.

229.

Manoramā kiṇṇarakiṇṇaraṅganā,

Manoramaṅgā uragoragaṅkanā;

Manoramā tamhi ca naccagītiyo,

Manoramā’nekavidhā pavattayuṃ.

230.

Tadā mahoghe’va mahāmagehi,

Pavattamāne iti so mahāyaso;

Tiṇe gahetvā tibhavekanāyako,

Upāgato bodhidumindasantikaṃ.

231.

Viddumāsitaselaggarajatācalasannibhaṃ;

Katvā padakkhiṇaṃ bodhipādapaṃ dipaduttamo.

232.

Puratthimadisābhāge acale raṇadhaṃsake;

Mahītale ṭhito dhīro cālesi tiṇamuṭṭhiyo.

233.

Viddasahatthamatto so pallaṅko āsi tāvade;

Atha naṃ abbhutaṃ disvā mahāpañño vicintayi.

234.

‘‘Maṃsalohitamaṭṭhi ca nahārū ca taco ca me;

Kāmaṃ sussatu nevā’haṃ jahāmi vīriyaṃ’’iti.

235.

Ābhujitvā mahāvīro pallaṅkama’parājitaṃ;

Pācinābhimukho tasmiṃ nisīdi dīpaduttamo.

236.

Devadevassa devindo saṅkhamā’dāya tāvade;

Vīsuttarasatubbedhaṃ dhamayanto tahiṃ ṭhito.

237.

Dutiyaṃ puṇṇacandaṃ’va setacchattaṃ tiyojanaṃ;

Dhārayanto ṭhito sammā mahābrahmā sahampati.

238.

Cārucāmaramā’dāya suyāmo’pi surādhipo;

Vījayanto ṭhito tattha mandaṃ mandaṃ tigāvutaṃ.

239.

Beluvaṃ vīṇamā’dāya suropañcasikhavhayo;

Nānāvidhalayopetaṃ vādayanto tathā ṭhito.

240.

Thutigītāni gāyanto nāṭakīhi purakkhato;

Tathe’va’ṭṭhāsi so nāgarājā kālavhayo’pi ca.

241.

Gahetvā hemamañjusā surapupphehi pūritā;

Pūjayantā’va aṭṭhaṃsu battiṃsā’pi kumārikā.

242.

Sendadevasaṅghehi tehi itthaṃ mahāmahe;

Vattamāne tadā māro pāpimā iti cintayi.

243.

‘‘Atikkamitukāmo’yaṃ kumāro visayaṃ mama;

Siddhattho atha siddhatthaṃ karissāmī’’ti tāvade.

244.

Māpetva bhiṃsanatarorusahassabāhuṃ,

Saṅgayha tehi jalitā vividhāyudhāni;

Āruyha cāru diradaṃ girimekhalākkhyaṃ,

Caṇḍaṃ diyaḍḍhasatayojanamāyataṃ taṃ.

245.

Nānānanāya’nalavaṇṇasiroruhāya,

Rattoruvaṭṭabahiniggatalocanāya;

Daṭṭhoṭṭhabhiṃsanamukhāyu’ragabbhujāya,

Senāya so parivuto vividhāyudhāya.

246.

Tattho’pagamma atibhīmaramaṃ ravanto,

Siddhatthame’tha iti gaṇhatha bandhathe’maṃ;

Āṇāpayaṃ suragaṇaṃ sahadassanena,

Caṇḍānīluggatapicuṃ’va palāpayittha.

247.

Gambhīramegharavasantibhavaṇḍanādaṃ,

Vātaṃca māpiya tato subhagassa tassa;

Kaṇṇampi vīvaravarassa manoramassa,

No āsiyeva calituṃ pabhu antakotha.

248.

Saṃvaṭṭavuṭṭhijavasannibhabhīmaghora,

Vassaṃ pavassiya tato’dakabindukampi;

Nāsakkhi netuma’tulassa samīpakampi,

Disvā tama’bbhutama’tho’pi sudummukho so.

249.

Accantabhīmanaḷaaccisamujjaloru,

Pāsānabhasmakalalāyudhavassadhārā;

Aṅgārapajjalitavālukavassadhārā,

Vassāpayittha sakalāni imāni tāni.

250.

Mārānubhāvabalato nabhato’pagantvā,

Patvāna puññasikharuggatasantikaṃ tu;

Mālāguḷappabhūtibhāvagatāni’thāpi,

Lokantare’va timiraṃ timiraṃ sughoraṃ.

251.

Māpetva mohatimirampi hatassa tassa,

Dehappabhāgi sataraṃsisatoditaṃ’va;

Jātaṃ manoramataraṃ atidassanīya,

Mā’lokapuñjama’valokiya pāpadhammo.

252.

Kopoparattavadano bhukuṭippavārā,

Accantabhiṃsanavirūpakavesadhārī;

Accantatiṇhataradhāramasaṅgame’va,

Cakkāyudhaṃ carataraṃ api merurājaṃ.

253.

Saṅkhaṇḍayantami’va thūlakalīrakaṇḍaṃ,

Vissajji tena’pi na kiñci guṇākarassa;

Kātuṃ pahuttamu’pagañchi tato tame’taṃ,

Gantvā nabhā kusumachattatamā’ga sīsaṃ.

254.

Vissajjitā’pi senāya selakūṭānalākulā;

Pagantvā nabhasā mālāgulattaṃ samupāgatā.

255.

Tampi disvā sasoko so gantvā dhīrassa santikaṃ;

Pāpuṇāti mamevā’yaṃ pallaṅko aparājito.

256.

Ito uṭṭhaha pallaṅkā iti’bhāsittha dhīmato;

Katakalyāṇakammassa pallaṅkatthāya māra te.

257.

Ko sakkhī’ti pavutto so ime sabbe’ti sakkhino;

Senāyā’bhimukhaṃ hatthaṃ pasāretvāna pāpimā.

258.

Ghoranādena’haṃ sakkhi ahaṃ sakkhī’ti tāya’pi;

Sakkhibhāvaṃ vadāpetvā tasse’vaṃ samudīrayi.

259.

Ko te siddhattha sakkhī’ti atha tenā’tulena’pi;

Mame’ttha sakkhino māra nasanti’ti sacetanā.

260.

Rattameghopanikkhantahemavijjuvabhāsuraṃ;

Nīharitvā surattambhā cīvarā dakkhiṇaṃ karaṃ.

261.

Bhūmiyā’bhimukhaṃ katvā kasmā pāramibhūmiyaṃ;

Unnādetvā ni’dāne’vaṃ nissaddāsī’ti bhūmiyā.

262.

Muñcāpite rave nekasate megharave yathā;

Buddhanāgabalā nāgaṃ jānūhi supapatiṭṭhitaṃ.

263.

Disvāni’dāni gaṇhāti’dāni gaṇhāti cintiya;

Sambhinnadāṭhasappo’va hatadappo sudummukho.

264.

Pahāyā’yudhavatthāni’laṅkārāni anekadhā;

Cakkavāḷāvalā yāva sasenāya palāyi so.

265.

Taṃ mārasenaṃ sabhayaṃ sasokaṃ palāyamānaṃ iti devasaṅghā;

Disvāna mārassa parājayo’yaṃ jayo’ti siddhattha kumārakassa.

266.

Sammodamānaṃ abhipūjayantā dhīraṃ sugandhappabhūtihi tasmiṃ;

Punā’gatā nekathutīhi sammā ugghosamānā chanavesadhāri.

267.

Evaṃ mārabalaṃ dhīro viddhaṃsetvā mahabbalo;

Ādicce dharamāne’va nisinno acalāsane.

268.

Yāmasmiṃ paṭhame pubbenivāsaṃ ñāṇa’muttamo;

Visodhetvāna yāmasmiṃ majjhime dibbalocanaṃ.

269.

So paṭiccasamuppāde atha pacchimayāmake;

Otāretvāna ñāṇaṃsaṃ sammasanno anekadhā.

270.

Lokadhātusataṃ sammā unnādetvā’ruṇodaye;

Buddho hutvāna sambuddhosambuddhajalocano.

271.

‘‘Anekajātisaṃsāraṃ sandhāvissa’’ntiādinā;

Udāne’daṃ udānesi pītivegena sādiso.

272.

Sallakkhetvāguṇe tassa pallaṅkassa anekadhā;

Nā tāva’uṭṭhahissāmi ito pallaṅkato iti.

273.

Samāpattī samāpajjī anekasatakoṭiyo;

Satthā tatthe’va sattāhaṃ nisinno acalāsane.

274.

Ajjā’pi nūna dhīrassa siddhatthassa yasassino;

Atthi kattabbakiccañhi tasmā āsanamālayaṃ.

275.

Najahāsī’ti ekaccadevatānā’si saṃsayaṃ;

Ñatvā tāsaṃ vitakkaṃ taṃ sametuṃ santamānaso.

276.

Uṭṭhāya hemahaṃso’va hemavaṇṇo pabhaṅkaro;

Abbhuggantvā nabhaṃ nātho akāsi pāṭihāriyaṃ.

277.

Vitakkame’vaṃ iminā marūnaṃ sammu’pasammā’nimisesi bodhiṃ;

Sampūjayanto nayanambujehi sattāhama’ṭṭhāsi jayāsanañca.

278.

Subhāsurasmiṃ ratanehi tasmiṃ savaṅkamanto varacaṅkamasmiṃ;

Manoramasmiṃ ratanālayehi’pi visuddhadhammaṃ vicinaṃ visuddho.

279.

Mūlejapālatarurājavarassa tassa,

Māraṅganānama’malānanapaṅkajāni;

Sammā milāpiya tato mucalindamūle,

Bhogindacittakumudāni pabodhayanto.

280.

Mūle’pi rājayatanassa tassa tasmiṃ samāpattisukhampi vindaṃ;

Saṃvītināmesi manuññavaṇṇo ekūnapaññāsadināni dhīmā.

281.

Anotattodakaṃ dantakaṭṭhanāgalatāmayaṃ;

Harīṭakāgadaṃ bhutvā devindenābhatuttamaṃ.

282.

Vānijehi samānītaṃ samatthamadhupiṇḍikaṃ;

Mahārājūpanītamhi pattamhi patigaṇhiya.

283.

Bhojanassāvasānamhi japālatarumūlakaṃ;

Gantvādhigatadhammassa gambhīrattamanussari.

284.

Mahīsandhārako vārikkhandhasannibhako ayaṃ;

Gambhīrodhigato dhammo mayā santo’tiādinā.

285.

Dhammagambhīrataṃ dhammarājassa sarato sato;

Āsevaṃ takkaṇaṃ dhammaṃ imaṃ me paṭivijjhituṃ.

286.

Vāyamanto sampattayācakānaṃ manoramaṃ;

Kantetvā uttamaṅgañca moḷibhūsanabhūsitaṃ.

287.

Suvañjitāni akkhini uppāṭetvāna lohitaṃ;

Gaḷato nīhiritvāna bhariyaṃ lāvaṇṇabhāsuraṃ.

288.

Atrajañca dadantena kulavaṃsappadīpakaṃ;

Dānaṃ nāma na dinnañca natthi sīlaṃ arakkhitaṃ.

289.

Tathāhi saṅkhapālādiattabhāvesu jīvitaṃ;

Mayā pariccajantena sīlabhedabhayena ca.

290.

Khantivādādike nekaattabhāve apūritā;

Chejjādiṃ pāpunattena pāramī natthi kāci me.

291.

Tassa me vidhamantassa mārasenaṃ vasundharā;

Na kampittha ayaṃ pubbenivāsaṃ sarato’pi ca.

292.

Visodhentassa me yāme majjhime dibbalocanaṃ;

Na kampittha pakampittha pacchime pana yāmake.

293.

Paccayākārañāṇaṃ me tāvade paṭivijjhato;

Sādhukāraṃ dadantī’ca muñcamānā mahāravaṃ.

294.

Sampuṇṇalāpū viya kañjikāhi,

Takkehi puṇṇaṃ viya vāṭikā’va;

Sammakkhito’va’ñjanakehi hattho,

Vasāhi sampīta pilotikā’va.

295.

Kilesapuñjabbharito kiliṭṭho,

Rāgena ratto api desaduṭṭho;

Mohena mūḷho’ti mahabbalena,

Loko avijjānikarākaro’yaṃ.

296.

Kinnāma dhammaṃ paṭivijjhate’taṃ,

Attho hi ko tassi’ti desanāya;

Evaṃ nirussāhama’gañchi nātho,

Pajāya dhammāmatapānadāne.

297.

Nicchāretvā mahānādaṃ tato brahmā sahampatī;

Nassati vata bho loko iti loko vinassati.

298.

Brahmasaṅghaṃ samādāya devasaṅghañca tāvade;

Lokadhātusate satthu samīpaṃ samupāgato.

299.

Gantvā mahītale jānuṃ nihacca sirasañjaliṃ;

Paggayha ‘‘bhagavā dhammaṃ desetu’’ itiādinā.

300.

Yācito tena sambuddharavindavadano jino;

Lokadhātusataṃ buddhacakkhunā’lokayaṃ tadā.

301.

Tasmiṃ apparajakkhādimaccā disvā’ti ettakā;

Vibhajitvā’tha te satte bhabbābhabbavasena so.

302.

Abhabbe parivajjetvā bhabbe’vā’dāya buddhiyā;

Upanetu jano’dāni saddhābhājanama’ttano.

303.

Pūressāmī’ti taṃ tassa saddhammāmatadānato;

Vissajji brahmasaṅghassa vacanāmataraṃsiyo.

304.

Tatojapālodayapabbatodito,

Mahappabho buddhadivākaro nabhe;

Maṇippabhāsannibhabhāsurappabho,

Pamocayaṃ bhāsurabuddharaṃsiyo.

305.

Pamodayanto upakādayo tadā,

Kamena aṭṭhārasayojanañjasaṃ;

Atikkamitvāna suphullapādape,

Vijambhamānāligaṇābhikūjitaṃ.

306.

Nirantaraṃ nekadijupakūjitaṃ suphrallapaṅkeruha gandhavāsitaṃ gato;

Yasassī migadāyamuttamaṃ tahiṃ tapassī atha pañcavaggiyā.

307.

Devātidevaṃ tibhavekanāthaṃ,

Lokantadassiṃ sugataṃ sugattaṃ;

Disvāna dhīraṃ munisīharājaṃ,

Kumantaṇaṃ te iti mantayiṃsu.

308.

‘‘Bhutvāna oḷārikaannapānaṃ,

Suvaṇṇavaṇṇo paripuṇṇakāyo;

Etā’vuso’yaṃ samaṇo imassa,

Karoma nā’mhe abhivādanādiṃ.

309.

Ayaṃ visālanvayato sasūto,

Sambhāvanīyo bhuvi ketubhūto;

Paṭiggahetuṃ’rahatā’sanaṃ tu,

Tasmā’sanaṃ’yevi’ti paññapema.’’

310.

Ñatvā’tha bhagavā tesaṃ vitakkaṃ tikkhabuddhiyā;

Mettānilakadambehi mānaketuṃ padhaṃsayī.

311.

Samatthā nahi saṇṭhātuṃ sakāya katikāya te;

Akaṃsu lokanāthassa vandanādīni dhīmato.

312.

Buddhabhāvaṃ ajānantā munayo munirājino;

Āvuso vādato tassa kevalaṃ samudīrayuṃ.

313.

Atha lokavidū lokanātho tesamu‘‘dīratha;

Āvusovādato neva satthuno’’ samudīrayi.

314.

‘‘Bhikkhave arahaṃ sammā sambuddho’ti tathāgato’’;

Buddhabhāvaṃ pakāsetvā attano tesamu’ttamo.

315.

Nisinno tehi paññatte dassaneyyuttamāsane;

Brahmanādena te there sīlabhūsanabhūsite.

316.

Āmantetvāna brahmānaṃ nekakoṭipurakkhato;

Dhammacakkaṃ pavattento desanāraṃsinā tadā.

317.

Mohandhakārarāsimpi hantvā loke manoramaṃ;

Dhammālokaṃ padassetvā veneyyambujabuddhiyā.

318.

Migakānanasaṅkhāto raṇabhūmitale iti;

Rājā mahānubhāvo’vadhammarājā visārado.

319.

Desanāsiṃ samādāya dhībhujena manoramaṃ;

Veneyyajanabandhunaṃ mahānatthakaraṃ sadā.

320.

Kilesārī padāḷetvā saddhammajayadundubhiṃ;

Paharitvāna saddhammajayaketuṃ sudujjayaṃ.

321.

Ussāpetvāna saddhammajayatthuṇuttamaṃ subhaṃ;

Patiṭṭhāpiya lokekarājā hutvā sivaṅkaro.

322.

Pamocetvāna janataṃ brahāsaṃsārabandhanā;

Nibbāṇanagaraṃ netukāmo lokahite rato.

323.

Suvaṇṇācalakūṭaṃ’va jaṅgamaṃ cārudassanaṃ;

Patvo’ruvelagāmiṃ taṃ añjasaṃ’va surañjasaṃ.

324.

Bhaddavaggiyabhūpālakumāre tiṃsamattake;

Maggattayāmatarasaṃ pāyenvā rasamu’ttamaṃ.

325.

Pabbajjamu’ttamaṃ datvā lokassa’tthāya bhikkhavo;

Uyyojetvāna sambuddho cārikaṃ carathā’ti te.

326.

Gantvo’ruvelaṃ jaṭilānama’nto-

Jaṭā ca chetvāna jaṭā bahiddhā;

Pāpetva aggañjasamu’ttamo te,

Purakkhato indu’va tārakābhi.

327.

Purakkhato tehi anāsavehi,

Chabbaṇṇaraṃsābharanuttamehi;

Disaṅganāyo atisobhayanto,

Pakkhīnamakkhīni’pi pīṇayanto.

328.

Dinnaṃ paṭiññaṃ samanussaranto,

Taṃ bimbisārassa mahāyasassa;

Mocetukāmo vararājavaṃsaṃ,

Dhajūpamānassa guṇālayassa.

329.

Sikhaṇḍimaṇḍalāraddhanaccaṃ laṭṭhivanavhayaṃ;

Uyyānama’gamā nekatarusaṇḍābhimaṇḍitaṃ.

330.

Bimbisāranarindo so’gatabhāvaṃ mahesino;

Suṇitvā pītipāmojjabhūsanena vibhūsito.

331.

Tamu’yyānu’pagantvāna mahāmaccapurakkhato;

Satthupādāravindehi sobhayanto siroruhe.

332.

Nisinno bimbisāraṃ taṃ saddhammaamatambunā;

Devindagīyamānaggavaṇṇo vaṇṇābhirājito.

333.

Devadānavabhogindapūjito so mahāyaso;

Rammaṃ rājagahaṃ gantvā devindapurasannibhaṃ.

334.

Narindagehaṃ ānīto narindena sarāsabho;

Bhojanassā’vasānamhi cālayanto mahāmahiṃ.

335.

Patigaṇhiya samphullatarurājavirājitaṃ;

Rammaṃ veluvanārāmaṃ vilocana rasāyanaṃ.

336.

Sitapulinasamūhacchannabhālaṅkatasmiṃ,

Surabhikusumagandhākiṇṇamandānilasmiṃ;

Vividhakamalamālālaṅkatambāsayasmiṃ,

Vipulavimalatasmiṃ valliyāmaṇḍapasmiṃ.

337.

Suranaramahanīyo cārupādāravindo,

Vimalakamalanetto kundadantābhirāmo;

Guṇaratanasamuddo nāthanātho munindo,

Kaṇakakiraṇasobho somasommānano so.

338.

Vimalapavarasīlakkhandhavārañca katvā,

Ruciravarasamādhīkuntamu‘‘ssāpayitvā;

Tikhiṇatarasubhaggaṃ buddhañāṇorukaṇḍaṃ,

Viharati bhamayanto kāmama’ggā vihārā.

339.

Tadā suddhodano rājā‘‘putto sambodhimuttamaṃ;

Patvā pavattasaddhammacakko lokahitāya me.

340.

Rājagahaṃ’ca nissāya ramme veluvane’dhunā;

Vasatī‘‘ti suṇitvāna buddhabhūtaṃ sakatrajaṃ.

341.

Daṭṭhukāmo navakkhattuṃ navāmacce mahesino;

Navayodhasahassehi saddhiṃ pesesi santikaṃ.

342.

Gantvā te dhammarājassa sutvā’nopamadesanaṃ;

Uttamatthaṃ labhitvāna sāsanampi napesayuṃ.

343.

Tesve’kampi apassanto kāludāyiṃ subhāratiṃ;

Āmantetvā mahāmaccaṃ pabbajjābhirataṃ sadā.

344.

‘‘Sugattaratanaṃ netvā mama nettarasāyanaṃ;

Yena kenacu’pāyena karohī’’ti tama’bravī.

345.

Atha yodhasahassena tampi pesesi so’pi ca;

Gantvā sapariso satthu sutvā sundaradesanaṃ.

346.

Arahattañjasaṃ patvā pabbajitvā narāsabhaṃ;

Namassanto sa sambuddhaṃ paggayha sirasañjaliṃ.

347.

‘‘Vasantakālajjanītātirattavaṇṇābhirāmaṅkurapallavāni;

Sunīlavaṇṇujjalapattayuttā sākhāsahassāni manoramāni.

348.

Visiṭṭhagandhākulaphāliphullanānāvicittāni mahīruhāni;

Sucittanānāmigapakkhisaṅghasaṅgīyamānuttamakānanāni.

349.

Sunīlasātodakapūritāni sunādikādambakadambakāni;

Sugandhendīvarakallahārā ravindarattambujabhūsitāni.

350.

Tīrantare jātadumesu pupphakiñjakkharājīhi virājitāni;

Muttātisetāmalasekatāni rammāni nekāni jalāsayāni.

351.

Manuññaveḷuriyakañcukānivaguṇṭhitāni’ca susaddalehi;

Sunīlabhūtāni mahītalāni nabhāni mandānila saṅkulāni.

352.

Anantabhogehi janehi phītaṃ,

Surājadhāniṃ kapiḷābhidhāniṃ;

Gantuṃ bhadante samayo’’tiādiṃ,

Saṃvaṇṇi vaṇṇaṃ gamanañjasassa.

353.

Suvaṇṇanaṃ taṃ sugato suṇitvā,

‘‘Vaṇṇesi vaṇṇaṃ gamanassu’dāyi;

Kinnū‘‘ti bhāsittha tato udāyi,

Kathesi’daṃ tassa sivaṅkarassa.

354.

‘‘Bhante pitā dassanami’cchate te,

Suddhodano rājavaro yasassī;

Tathāgato lokahitekanātho,

Karotu saññātakasaṅgahanti.’’

355.

Suṇitvā madhuraṃ tassa giraṃ lokahite rato;

‘‘Sādhu’dāyi karissāmi ñātakānanti saṅgahaṃ.’’

356.

Jaṅgamo hemamerū’va rattakambalalaṅkato;

Vimalo puṇṇacando’va tārakāparivārito.

357.

Saddhiṃ vīsasahassehi santacittehi tādihi;

Gacchanto sirisampanno añjase saṭṭhiyojane.

358.

Dine dine vasitvāna yojane yojane jino;

Dvīhi māsehi sampatto buddho jātapuraṃ varaṃ.

359.

Buddhaṃ visuddhakamalānanasobhamānaṃ,

Bālaṃsumālisatabhānusamānabhānuṃ;

Cakkaṅkitorucaraṇaṃ caraṇādhivāsaṃ,

Lokattayekasaraṇaṃ araṇaggakāyaṃ.

360.

Sampuṇṇahemaghaṭatoraṇadhūmagandha,

Mālehi veṇupaṇavādihi dundubhīhi;

Cittehi chattadhajacāmaravījanīhi,

Suddhodanādivanipā abhipūjayiṃsū.

361.

Susajjitaṃ puraṃ patvā munindo taṃ manoramaṃ;

Sugandhipupphakiñjakkhālaṅkatorutalākulaṃ.

362.

Suphullajalajākiṇṇa acchodakajalālayaṃ;

Mayūramaṇḍalāraddha raṅgehi ca virājitaṃ.

363.

Cārucaṅkamapāsāda latāmaṇḍapamaṇḍitaṃ;

Pāvekkhi pavaro rammaṃ nigrodhārāmamuttamaṃ.

364.

‘‘Amhākame’sasiddhattho putto natto’ti’’ādinā;

Cintayitvāna sañjātamānasatthaddhasākiyā.

365.

Dahare dahare rāja kumāre idama’bravuṃ;

‘‘Tumhe vandatha siddhatthaṃ navandāma mayanti taṃ.’’

366.

Idaṃ vatvā nisīdiṃsu katvā te purato tato;

Adantadamako danto tilokekavilocano.

367.

Tesaṃ ajjhāsayaṃ ñatvā ‘‘na maṃ vandanti ñātayo;

Handa vandāpayissāmi’dāni nesanti’’ tāvade.

368.

Abhiññā pādakajjhānaṃ samāpajjitvā jhānato;

Vuṭṭhāya hemahaṃso’va hemavaṇṇo pabhaṅkaro.

369.

Abbhuggantvā nabhaṃ sabbasattanettarasāyanaṃ;

Gaṇḍambarukkhamūlasmiṃ pāṭihāriyasannibhaṃ.

370.

Asādhāraṇama’ññesaṃ pāṭihāriyamu’ttamaṃ;

Ramanīyatare tasmiṃ akāsi munipuṅgavo.

371.

Disvā tama’bbhutaṃ rājā suddhodanonarāsabho;

Sañjātapītipāmojjo sakyavaṃsekanāyako.

372.

Satthupādāravindehi sake cārusiroruhe;

Bhūsite’kāsi te sabbe sākiya’ akaruṃ tathā.

373.

Dhīro pokkharavassassa avasāne manoramaṃ;

Dhammavassaṃ pavassetvā sattacittāvanuggataṃ.

374.

Mahāmoharajaṃ hantvā sasaṅgho dutiye dine;

Pavekkhi sapadānena piṇḍāya puramu’ttamaṃ.

375.

Tassa pādāravindāni’ravindāni anekadhā;

Uggantvā patigaṇhiṃsu akkantakkantaṭhānato.

376.

Dehajotikadambehi gopuraṭṭālamandirā;

Piñjarattaṃ gatā tasmiṃ pākārappabhūti tadā.

377.

Carantaṃ pavisitvāna piṇḍāya puravīthiyaṃ;

Lokālokakaraṃ vīraṃ santaṃ dantaṃ pabhaṅkaraṃ.

378.

Pasādajanake ramme pāsāde sā yasodharā;

Sīhapañjarato disvā ṭhitā pemaparāyaṇā.

379.

Bhūsane maṇiraṃsīhi bhāsuraṃ rāhulaṃ varaṃ;

Āmantetvā padassetvā ‘‘tuyhame’so pitā’’ti taṃ.

380.

Niketamu’pasaṅkamma suddhodanayasassino;

Vanditvā tama’nekāhi itthīhi parivāritā.

381.

‘‘Deva devindalīlāya putto te’dha pure pure;

Caritvā carate’dāni piṇḍāyā’ti ghare ghare’’.

382.

Pavedesi pavedetvā’gamā mandirama’ttano;

Ānandajalasandoha pūrito’rucilocanā.

383.

Tato sesanarindānaṃ indo indova laṅkato;

Kampamāno pagantvāna vegena jinasantikaṃ.

384.

‘‘Sakyapuṅgava te ne’sa vaṃso mā cara mā cara;

Vaṃse putte’karājā’pi na piṇḍāya carī pure.’’

385.

Iti vutte narindena munindo guṇasekharo;

‘‘Tuyhame’so mahārāja vaṃso mayhaṃ pana’nvayo.

386.

Buddhavaṃso’’ti sambuddhavaṃsaṃ tassa pakāsayī;

Atho tasmiṃ ṭhitoyeva desento dhammamu’ttariṃ.

387.

‘‘Uttiṭṭhe nappamajjeyya dhammami’’ccādimu’ttamaṃ;

Gāthaṃ manoramaṃ vatvā sotūnaṃ sivamā’vahaṃ.

388.

Dassanaggarasaṃ datvā santappetvā tamu’ttamo;

Tenā’bhiyācito tassa niketaṃ samupāgato.

389.

Saddhiṃ visasahassehi tādīhi dipaduttamaṃ;

Madhurodanapānena santappetvā mahīpati.

390.

Cuḷāmaṇīmarīcīhi piñjarañjalikehi taṃ;

Rājuhi saha vanditvā nisīdi jinasantike.

391.

Tā’pi nekasatā gantvā sundarā rājasundarī;

Narindena anuññātā nisidiṃsu tahiṃ tadā.

392.

Desetvā madhuraṃ dhammaṃ tilokatilako jino;

Ahampa’jja na gaccheyyaṃ save bimbāya mandiraṃ.

393.

Dayāya hadayaṃ tassā phāleyyā’ti dayālayo;

Sāvakaggayugaṃ gayha mandiraṃ pitarā gato.

394.

Nisīdi pavisitvāna buddho buddhāsane tahiṃ;

Chabbaṇṇaraṃsijālehi bhāsuranto’va bhānumā.

395.

Manosilācuṇṇasamānadehamarīvijālehi virājamānā;

Pakampitā hemalatā’va bimbā bimbadharā satthu samīpa’māga.

396.

Satthu pādesu samphassasītaluttamavārinā;

Nibbāpesi mahāsokapāvakaṃ hadayindhane.

397.

Rājā satthu pavedesi bimbāyā’ti bahuṃ guṇaṃ;

Munindo’pi pakāsesi candakiṇṇarajātakaṃ.

398.

Tadā nandakumārassa sampatte maṅgalattaye;

Vivāho abhiseko ca iti gehappavesanaṃ.

399.

Maṅgalānaṃ pureyeva pabbājesi pabhaṅkaro;

Anicchantaṃ’va netvā taṃ ārāmaṃ rammamuttamaṃ.

400.

Attānama’nugacchantaṃ dāyajjatthaṃ sakatrajaṃ;

Kumāraṃ rāhulaṃ cā’pi kumārābharaṇujjalaṃ.

401.

‘‘Sukhā’va chāyā te me’’ti uggirantaṃ giraṃ piyaṃ;

‘‘Dāyajjaṃ me dadāhī’ti dāyajjaṃ me dadāhi ca’’.

402.

Ārāmameva netvāna pabbājesi niruttaraṃ;

Saddhammaratanaṃ datvā dāyajjaṃ tassa dhīmato.

403.

Nikkhamma tamhā sugataṃsumāli tahiṃ jantusaroruhāni;

Saddhammaraṃsīhi vikāsayanto upāgato rājagahaṃ punā’pi.

404.

Kusumākula sundaratarupavane padumuppala bhāsurasaranikare;

Puthucaṅkamamaṇḍitasitasikate subhasītavane viharati sugato.

405.

Tadā sudattavhayaseṭṭhiseṭṭho,

Bahūhi bhaṇḍaṃ sakaṭehi gayha;

Sāvatthito rājagahe manuññe,

Sahāyaseṭṭhissa gharū’pagantvā.

406.

Tene’va vutto subhagena buddho,

Jāto’ti loke dipadānamindo;

Sañjātapītīhi udaggacitto,

Rattiṃ pabhātaṃ iti maññamāno.

407.

Nikkhamma tamhā vigatandhakāre,

Devānubhāvena mahāpathamhi;

Gantvāna taṃ sītavanaṃ surammaṃ,

Sampuṇṇa candaṃ’va virājamānaṃ.

408.

Taṃ dīparukkhaṃ viya pajjalantaṃ,

Vilocanānandakaraṃ mahesiṃ;

Disvāna tassu’ttamapādarāgaṃ,

Paṭiggahetvā sirasā sudhīmā.

409.

Gambhīraṃ nipuṇaṃ dhammaṃ suṇitvā vimalaṃ varaṃ;

Sotāpattiphala’mpatvā sahassanaya maṇḍitaṃ.

410.

Nimantetvāna sambuddhaṃ sasaṅghaṃ lokanāyakaṃ;

Vaṇṇagandharasūpetaṃ datvā dānaṃ sukhāvahaṃ.

411.

Satthu āgamanatthāya sāvatthinagaraṃ varaṃ;

Paṭiññaṃ so gahetvāna gacchanto antarāpathe.

412.

Yojane yojane vāru cittakammasamujjale;

Vihāre pavare datvā kārāpetvā bahuṃ dhanaṃ.

413.

Sāvatthiṃ puna’rāgantvā pāsādasatamaṇḍitaṃ;

Toraṇaṅghikapākāragopurādivirājitaṃ.

414.

Puraṃ apahasantaṃ’va devindassā’pi sabbadā;

Sabbasampattisampannaṃ naccagītādisobhitaṃ.

415.

Kasmiṃ so vihareyyā’ti bhagavā lokanāyako;

Samantānuvilokento vihārārahabhūmikaṃ.

416.

Jetarājakumārassa uyyānaṃ nandanopamaṃ;

Chāyūdakādisampannaṃ bhūmibhāgaṃ udikkhiya.

417.

Hiraññakoṭisanthāravasene’va mahāyaso;

Kiṇitvā pavare tamhi narāmaramanohare.

418.

Niccaṃ kiṅkiṇijālanādaruciraṃ siṅgīva siṅgākulaṃ,

Rammaṃnekamaṇīhi channachadanaṃ āmuttamuttāvaliṃ;

Nānārāgavitāna bhāsurataraṃ pupphādinā’laṅkata,

Citraṃ gandhakuṭiṃ varaṃ suvipulaṃ kāresi bhūsekharaṃ.

419.

Jinatrajānampi visālamālayaṃ,

Vitānanānāsayanāsanujjalaṃ;

Sumaṇḍitaṃ maṇḍapavaṅkamādinā,

Vilumpamānaṃ manalocanaṃ sadā.

420.

Athāpi saṇhāmalasetavālukaṃ,

Savedikācāruvisālamālakaṃ;

Jalāsayaṃ sāta’tisītalodakaṃ,

Sugandhisogandhikapaṅkajākulaṃ.

421.

Suphullasālāsanasoganāga,

Punnāgapūgādivirājamānaṃ;

Manoramaṃ jetavanābhidhānaṃ,

Kārāpayī seṭṭhi vihāraseṭṭhaṃ.

422.

Visālakelāsadharādharuttamā-

Bhirāmapākāraphanindagopito;

Janassa sabbābhimanatthasādhako,

Vihāracintāmaṇi so virājite.

423.

Tato āgamanatthāya munindaṃ nāthapiṇḍiko;

Dūtaṃ pāhesi so satthā sutvā dūtassa sāsanaṃ.

424.

Mahatā bhikkhusaṅghena tadā tamhā purakkhato;

Nikkhamitvā’nupubbena patto sāvatthimuttamaṃ.

425.

Samujjalāni nekāni dhajānādāya sundarā;

Kumārā purato satthu nikkhamiṃsu surā yathā.

426.

Nikkhamiṃsu tato tesaṃ pacchato taruṇaṅganā;

Cārupuṇṇaghaṭādāya devakaññā yathā tathā.

427.

Puṇṇapātiṃ gahetvāna seṭṭhino bhariyā tathā;

Saddhiṃ nekasatitthihi nekālaṅkāralaṅkatā.

428.

Mahāseṭṭhi mahāseṭṭhisatehi saha nāyakaṃ;

Abbhuggañchi mahāvīraṃ pūjito tehi nekadhā.

429.

Chabbaṇṇaraṃsīhi manoramehi,

Puraṃ varaṃ piñjaravaṇṇabhāvaṃ;

Nento munindo sugato sugatto,

Upāvisī jetavanaṃ vihāraṃ.

430.

Cātuddisassa saṅghassa sambuddhapamukhassa’haṃ;

Imaṃ dammi vihāranti satthu cārukarambuje.

431.

Sugandhavāsitaṃ vāriṃ hemabhiṅkārato varaṃ;

Ākiritvā adā rammaṃ vihāraṃ cārudassanaṃ.

432.

Surammaṃ vihāraṃ paṭiggayaha seṭṭhaṃ,

Anagghe vicittāsanasmiṃ nisinno;

Janindānamindo tilokekanetto,

Tilokappasādāvahaṃ taṃ manuññaṃ.

433.

Udārānisaṃsaṃ vihārappadāne,

Anāthappadānena nāthassa tassa;

Sudattābhidhānassa seṭṭhissa satthā,

Yasassī hitesī mahesī adesī.

434.

Udārānisaṃsaṃ vihārappadāne,

Kathetuṃ samattho vinā bhūripaññaṃ;

Tilokekanāthaṃ naro kosi yutto,

Mukhānaṃ sahassehi nekehi cā’pi.

435.

Iti vipulayaso so tassa dhammaṃ kathetvā,

Api sakalajanānaṃ mānase tosayanto;

Paramamadhuranādaṃ dhammabheriṃ mahantaṃ,

Viharati paharanto tattha tatthūpagantvā.

436.

Evaṃ tilokahitadena mahādayena,

Lokuttamena paribhuttapadesapantiṃ;

Niccaṃsurāsuramahoragarakkhasādi,

Sampūjitaṃ ahami’dāni nidassasissaṃ.

437.

Saddhammaraṃsinikarehi jinaṃsumāli,

Veneyyapaṅkajavanāni vikāsayanto;

Vāsaṃ akāsi pavaro paṭhamamhi vasse,

Bārāṇasimhi nagare migakānanamhi.

438.

Nānāppakāraratanāpaṇapantivīthi,

Ramme pure pavararājagahābhidhāne;

Vāsaṃ akāsi dutiye tatiye catutthe,

Vassepi kantataraveluvaneva nātho.

439.

Bhūpālamoḷimaṇiraṃsivirājamānaṃ,

Vesālināmaviditaṃ nagaraṃ surammaṃ;

Nissāya sakyamunikesari pañcamamhī,

Vassamhi vāsamakarittha mahāvanasmiṃ.

440.

Phullātinīlavimaluppalacārunetto,

Siṃgīsamānatanujotihi jotamāno;

Buddho anantaguṇasannidhi chaṭṭhavasse,

Vāsaṃ akā vipulamaṅkula pabbatasmiṃ.

441.

Gambhīraduddasataraṃ madhuraṃ marūnaṃ,

Desetva dhammamatulo sirisannivāso;

Devindasītalavisālasilāsanasmiṃ,

Vassamhi vāsama’karī muni sattamamhi.

442.

Phullāravindacaraṇo caraṇādhivāso,

So suṃsumāragirināmadharādharamhi;

Vāsaṃ akā paramamāraji aṭṭhamasmiṃ,

Vassamhi kantarabhesakalāvanamhi.

443.

Nānāmatātibahutitthiyasappadappaṃ,

Hantvā tilokatilako navamamhi vasse;

Vāsaṃ akāsi rucire atidassanīye,

Kosambisimbalivane jinapakkhirājā.

444.

Tesaṃ mahantakalahaṃ samituṃ yatīnaṃ,

Nissāya vāraṇavaraṃ dasamamhi vasse;

Pupphābhikiṇṇavipulāmalakānanasmiṃ,

Vāsaṃ akā munivaro varapāraleyyo.

445.

Dhammāmatena janataṃ ajarāmarattaṃ,

Nento vilocanamanoharasuddhadanto;

Nālābhidhānadijagāmavare munindo,

Vāsaṃ akā amitabuddhi dasekavasse.

446.

Verañja cārudijagāmasamīpabhūte,

Ārāmake surabhipupphaphalābhirāme;

Sabbaññu sakyamuni bārasamamhi vasse,

Vāsaṃ akāsi pucimandadumindamūle.

447.

Phullāravindavadano racicārusobho,

Lokassa atthacariyāya dayādhivāso;

Vāsaṃ akā ruciracāliyapabbatasmiṃ,

Vīro tilokagaru terasamamhi vasse.

448.

Bandhūkapupphasamapādakarābhirāmo,

Dhammissaro pavarajetavane suramme;

Dhīro mahiddhi muni cuddasamamhi vasse,

Vāsaṃ akā sakalasattahitesu yutto.

449.

Veneyyabandhuvanarāgagaje vihantvā,

Vassamhi pañcadasame munisīharājā;

Vāsaṃ akā kapilavatthudharādharoru,

Nigrodharāmaramaṇīyamaṇigguhāyaṃ.

450.

Yakkhampi kakkhalataraṃ suvinītabhāvaṃ,

Netvā pure varatamālavakābhidhāne;

Vasmamhi vāsamakarī dasachaṭṭhamamhi,

Nento janaṃ bahutarampi ca santimaggaṃ.

451.

Pākāragopuraniketanatoraṇādi,

Nettābhirāmavararājagahe mahesi;

Vāsaṃ akānadhivaro dasasattamamhi,

Vassamhi patthayaso bhuvanattayasmiṃ.

452.

Dhammosadhena madhurena sukhāvahena,

Lokassa ghoratararāgarajaṃ vihantvā;

Vassamhi vāsamakarī dasaaṭṭhamasmiṃ,

Aṅgīraso pavaracāliyapabbatasmiṃ.

453.

Venayyabandhujanamoharipuṃ uḷāraṃ,

Hantvāna dhammaasinā varadhammarājā;

Ekūnavīsatimake puna tattha vasse,

Vāsaṃ akā madhurabhārati lokanātho.

454.

Suddhāsayo pavararājagahe vicitte,

Vāsaṃ akāsi samavīsatimamhi vasse;

Lokassa atthacaraṇe subhakapparukkho,

Cintāmaṇippavarabhaddaghaṭo munindo.

455.

Evaṃ tilokamahito anibaddhavāsaṃ,

Katvā carampaṭhamabodhiyudārapañño;

Chabbaṇṇaraṃsisamupetavicittadeho,

Lokekabandhu bhagavā avasesakāle.

456.

Sāvatthiyaṃ pavarajetavane ca ramme,

Dibbālaye ca samalaṅkatapubbarāme;

Vāsaṃ akāsi muni vīsatipañcavasse,

Lokābhivuddhinirato sukhasannivāso.

457.

Iti amitadayo yo pañcatāḷīsavasse,

Manujamanavanasmiṃ jātarāgaggirāsiṃ;

Paramamadhuradhammambuhi nibbāpayanto,

Avasi samunimegho lokasantiṃ karotu!

458.

Paññāvaraṅganā mayhaṃ sañjātā manamandire;

Tosayantī sabbajanaṃ vuddhiṃ gacchatu sabbadā.

459.

Citaṃ yaṃ racayantena jinassa caritaṃ mayā;

Puññaṃ tassānubhāvena sampatto tusitālayaṃ.

460.

Metteyyalokanāthassa suṇanto dhammadesanaṃ;

Tena saddhiṃ ciraṃ kālaṃ vindanto mahatiṃ siriṃ.

461.

Buddhe jāte mahāsattoramme ketumanīpure;

Rājavaṃse janītvāna tihetupaṭisandhiko.

462.

Civaraṃ piṇḍapātañca anagghaṃ vipulaṃ varaṃ;

Senāsanañca bhesajjaṃ datvā tassa mahesino.

463.

Sāsane pabbajitvāna jotento tamanuttaraṃ;

Iddhimā satimā sammā dhārento piṭakattayaṃ.

464.

Vyākato tena buddho yaṃ hessatīti anāgate;

Uppannuppannabuddhānaṃ dānaṃ datvā sukhāvahaṃ.

465.

Saṃsāre saṃsaranto hi kapparukkho ca pāṇinaṃ;

Icchiticchitamannādiṃ dadanto madhuraṃ caraṃ.

466.

Maṃsalohitanettādiṃ dadaṃ cittasamāhito;

Sīlanekkhammapaññādiṃ pūrento sabbapāramiṃ.

467.

Pāramisikharaṃ patvā buddho hutvā anuttaro;

Desetvā madhuraṃ dhammaṃ jantūnaṃ sivamāvahaṃ.

468.

Sabbaṃ sadevakaṃ lokaṃ brahāsaṃsārabandhanā;

Mocayitvā varaṃ khemaṃ pāpuṇyeṃ sivaṃ puraṃ.

469.

Laṅkālaṅkāra bhūtena bhūpālanvayaketunā;

Vijayabāhunā raññā sakanāmena kārite.

470.

Satoyāsayapākāra gopurādivirājite;

Pariveṇavare ramme vasatā santavuttinā.

471.

Medhaṅkarābhidhānena dayāvāsena dhīmatā;

Therena racitaṃ etaṃ sabbha saṃsevitaṃ sadā.

472.

Bhave bhave’dha gāthānaṃ tesattati catussataṃ;

Ganthato pañcapaññāsā-dhikaṃ pañcasataṃ iti.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app