4. Pakiṇṇakakathā

Tatra ṭhatvā rañeño uppatti kathetabbā. (So pana) amhākaṃ satthuno bodhippattito puretarameva mahāmalaya raṭṭhe vanacarakaṃ paṭicca tassa bhariyāya kucchiyaṃ paṭisandhiṃ gaṇhi. Navaḍḍhamāsāvasāne mātukucchito nikkhamitvā kamena vaḍḍhanto viññubhāvaṃ pāpuṇi. Tassa pitā ekaṃ dārikaṃ ānetvā puttassa gehe akāsi. Aparabhāge tassa pitā kālamakāsi. Kumāro’carako’ti paññāyi. So tato paṭṭhāya paccekabuddhaṃ upaṭṭhahi. Carako attano nivāsavatthusmiṃ kadalipanasādīni ropetvā phalārāmaṃ akāsi. Tato aparabhāge tena ropitapanasarukkho mahantaṃ cāṭippamāṇaṃ panasaphalaṃ gaṇhi. Carako attano vatthuṃ gantvā sākhāya supakkaṃ panasaphalaṃ passitvā chinditvā gehaṃ āharitvā apassāyaṃ luñcitvā upadhāresi. Tato samantā catumadhuraṃ viya yūsaṃ otaritvā apassayaṃ apanīta āvāṭaṃ pūretvā aṭṭhāsi. Tato carako evaṃ cintesi. Imaṃ panasaphalaṃ amhākaṃ paccekabuddhena vinā aññesaṃ nānucchavikanti. Paṭisāmetvā ṭhapesi.

Punadivase paccekabuddho lenato nikkhamitvā sarīrapaṭijagganaṃ katvā surattapallavasadisaṃ antaravāsakaṃ parimaṇḍalaṃ katvā nivāsetvā bahalapavaramahāpaṃsukūlacīvaraṃ pārupitvā nīlabhamaravaṇṇaṃ pattaṃ hatthena gahetvā ākāsena āgantvā tassa kuṭidvāre pākaṭo ahosi. Carako kuṭito nikkhamitvā taṃ vanditvā hatthato pattaṃ gahetvā gehaṃ pavesetvā pīṭhe nisīdāpetvā attanā ṭhapitaṭṭhānato panasaphalaṃ gahetvā yūsaṃ patte pūretvā paṭiggahāpesi. Paccekabuddho taṃ paribhuñjitvā ākāsato attano vasanaṭṭhānameva gato. Athekadivasaṃ carako paradesā gacchanto bhariyaṃ pakkosāpetvā;’ amma, ayyassa appamatto hutvā dānaṃ dehī’ti sabbūpakaraṇaṃ niyyādetvā paradesaṃ gato. Punadivase paccekabuddho lenato nikkhamitvā cīvaraṃ pārupitvā pattamādāya ākāsato āgantvā kuṭidvāre otaritvā aṭṭhāsi. Tasmiṃ khaṇe carakassa bhariyā kuṭito nikkhamitvā paccekabuddhassa hatthato pattaṃ gahetvā gehe nisīdāpetvā bhattaṃ adāsi.

Tena bhattakicce pariniṭṭhite sā taruṇapaccekabuddhaṃ passitvā kilesapaṭisaṃyuttaṃ cittaṃ uppādetvā paccekabuddhassa attano ajjhāsayaṃ kathesi. Paccekabuddho tassā kathaṃ sutvā jigucchamāno uppatitvā ākāsato attano vasanaṭṭhānameva gato. Sā paccekabuddhassa gatakāle attano sarīraṃ telena makkhetvā bhaṇḍanakā viya nitthunamānā mañce nipajji. Carako paradesato āgantvā bhariyaṃ nipajjamānaṃ evamāha?’Bhadde, kiṃ ayyassa bhikkhaṃ adāsī’ti. Sā nitthunamānā āha? Mā puccha tava ayyassa kammanti. Kathehi bhadde, kiṃ tena kammaṃ katanti. So attanā saddhiṃ kilesavasne okāsaṃ kārāpetuṃ vāyamitvā mayā ayuttanti vutte mama kese gahetvā hatthapādehi ākoṭetvā sarīraṃ nakhena ottharitvā sīse paharitvā gato’ti vutte carako taṃ sutvā asahanto (eso mayā) evarūpassa assamaṇakammassa posito’ti vatvā tassā sokaṃ vinodetvā dhanuṃ ādāya tikkhasaraṃ gahetvā etaṃ māretvā āgamissāmī’ti vatvā vasanaṭṭhānaṃ agamāsi.

Tasmiṃ samaye paccekabuddho nahānatthāya gato. Gantvā ca pana kāyabandhanaṃ ākāse cīvaravaṃsaṃ viya katvā nivāsanapāpuraṇaṃ tasmiṃ ṭhapetvā jalasāṭakaṃ nivāsetvā udakamatthakā ākāse nisīditvā nahāyituṃ ārabhi. Carako paccekabuddhassa garugāravakāraṇaṃ passanto gumbantare nilīno aṭṭhāsi. Ṭhatvā ca pana evarūpaṃ acchariyaṃ disvā cintesi? Ayañca evarūpaṃ na karoti, addhā esā musāvādā’ti. Ahaṃ etissā vacanaṃ gahetvā evarūpassa samaṇassa akāraṇe aparādhaṃ kataṃ. Eso tādisaṃ na karotī’ti cintetvā paccekabuddhassa nahatvā ṭhītakāle gantvā pādesu nipatitvā?’Mayhaṃ khamatha ayyā’ti āha. Pacceka buddho? Kiṃ kathesi upāsakā’ti. So attano mātugāmassa kathitaṃ ācikkhi. Evañhi sati upāsaka tumhākaṃ āgatakammaṃ niṭṭhapetvā gantuṃ vaṭṭatī’ti āha. Mā evaṃ kathetha sāmi, ahaṃ aññāṇabhāvena tassā vacanaṃ gahetvā tumhākaṃ akāraṇe dubbhituṃ āgatomhi’ti sabbaṃ attanā cintitaṃ ācikkhi.

Paccekabuddho? Āma upāsaka, sā attanā saddhiṃ asaddhammapaṭisaṃyuttakathaṃ kathesī’ti āha. So tassā kujjhitvā ahaṃ etaṃ nissāya imassa aparajjhāmi. Gantvā taṃ māressāmī’ti paccekabuddhaṃ pañcapatiṭṭhitena vanditvā nikkhami. Paccekabuddho taṃ nivattetvā mātugāmaṃ mā mārehī’ti anekavidhāni kāraṇāni kathetvā pañcasīle patiṭṭhapetvā tassa dhammaṃ desento imaṃ gāthamāha?

Yo appaduṭṭhassa narassa dussati,

Suddhassa posassa anaṅgaṇassa;

Tameva bālaṃ pacceti pāpaṃ,

Sukhumo rajo paṭivātaṃva khitto’ti;

Carako tassa dhammadesanaṃ sutvā pasantacitto hutvā pañcapatiṭṭhitena vanditvā gehaṃ gantvā tāya saddhiṃ samaggavāsaṃ vasitvā tato paṭṭhāya yāvajīvaṃ paccekabuddhassa cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārādayo parikkhāre ca datvā paṭijaggi. So tasmiṃyeva lene vasanto aparabhāge anupādisesāya nibbānadhātuyā parinibbāyi.

Sayambhuñāṇena vigayha dhammaṃ,

Dukkhaṃ anantaṃ sakalaṃ pahāya;

Samādhijhānābhirato yasassi,

Gato vināsaṃ pavaro yasassi.

Atha pacchā carako kālaṃ katvā sagge nibbatti. Tattha ciraṃ dibbasampattiṃ anubhavitvā devalokato cavitvā imasmiṃ dīpe malaya raṭṭhe amaruppala lenassa āsannaṭṭhāne upacarakassa putto hutvā nibbatti. So navamāsaḍḍhapariyosāne mātukucchito nikkhami. Tassa nāmagahaṇadivase ñātakā amaruppala kumāroti nāmaṃ akaṃsu. So pana aparabhāge vaḍḍhento dārakehi saddhiṃ kīḷanto pattapuṭena vālukabhattaṃ pacitvā, dārakā ime samaṇāti vatvā paṭipāṭiyā nisīdāpetvā dānaṃ dassāmī’ti vatvā kīḷādānaṃ deti. Ekadivasaṃ amaruppala kumāro vālukathupaṃ katvā attano nivāsanavatthadussaṃ gahetvā khuddakadaṇḍake bandhitvā paṭākaṃ katvā pūjanatthāya ṭhapesi. Amaruppala lenavāsī maliya devattheraṃ nissāya dānādīni puññāni katvā tato cuto imasmiṃyeva dīpe mahāgāme goṭhābhayamahārājassa aggamahesiyā kucchimhi paṭisandhiṃ gaṇhi. So navamāsaḍḍhapariyosāne mātukucchito nikkhami. Tassa nāmagahaṇa divase’kākavaṇṇatisso’ti nāmaṃ akaṃsu. So anupubbena vaḍḍhitvā pitu accayena chattaṃ ussāpetvā kākavaṇṇatissamahārājā ahosi. Tassa chatte ussāpiteyeva sakalaraṭṭhaṃ subhikkhaṃ ahosi. Pañca vā dvādasa vā divase anatikkamitvā devo sammā vassati. Vessantarabodhisattassa dānagge yācakānaṃ hatthe bhikkhābhājanaṃ viya tasmiṃ kāle vāpīpokkharaṇī-nadī-kandara-sobbha-jātasarādayo vassodakena pūritā ahesuṃ. Pañcavidhapadumasañchannā anekadijasamākiṇṇā nānārukkhehi virocitā ahesuṃ. Nānā sassāni sampajjiṃsu, uttarakuru ālakamandā rājadhānisadisaṃva hiraññasuvaṇṇādi ratanaṭṭhānaṃ.

So rājā saddhāya sampanno mahābhikkhusaṅghassa cattāro paccaye anūnaṃ katvā dāpesi. Saṭṭhimattānaṃ tipiṭakadharānaṃ candanadoṇiyā satapākatelassa pūrāpetvā yāvapiṭṭhipādaṃ tāva osīdāpetvā nisinnānaṃ laṭṭhima dhudantakaṭṭhaṃ catumadhuraṃ pakkhipitvā dāpesi. Ucchukaṇḍa-sakkharā-nālikera-phalamūlakhandhakhādanañca nānāvidhamaccharasehi sugandhasālitaṇḍulena sādhitayāgubhattañca pātova adāsi. Antarābhatte aṭṭhārasavidha-antarakhajjakañca ucchukadalipanasaphalādayo ca nānāvidhottaribhaṅgena saddhiṃ sugandhasālitaṇḍulabhattaṃ nānaggarasaṃ dāpetvā pacchābhattaṃ aṭṭhavidhakappīyapānake ca dāpesi. Aññe samaṇaparikkhāre ca dāpesi. Iminā niyāmeneva bhikkhusaṅghassa tipiṭakadharabhikkhūnañca nirantaraṃ mahā dānaṃ datvā vasati.

Athāparena samayena kalyāṇiyaṃ sivo nāma mahārājā attano bhāgineyyassa abhayakumārassa kākavaṇṇatissa rañño bhaginiyā somadeviyā nāma rājaputtiyā āvāhamaṅgalaṃ katvā ānetvā pādaparicārikaṃ dāpesi. Datvā ca pana abhaya kumāraṃ girinagaramhi nisīdāpesī. So girinagare rajjaṃ kārāpetvā giriabhayo nāma rājā hutvā mahantaṃ sampattiṃ anubhavamāno vihāsi. Tato aparabhāge kākavaṇṇatissa mahārājā mahāgāme viharanto aññatarassa bhikkhussa gatte maṅkunā daṭṭhaṭṭhāne gaṇḍaṃ uṭṭhitaṃ disvā kimetaṃ ayyā’ti pucchi. Maṅkunā daṭṭhaṭṭhānaṃ mahārājāti. Taṃ sutvā saṃvegappatto, bhante maṅkunā kismiṃ na bhavanti’ti pucchi. Paṭṭasāṭake na bhavanti’ti. Ime pana bhaddantā paṭṭasāṭake kuto labhantī’ti cintetvā gato. Taṃ divasameva pānīyamāḷake nisinno tipiṭakatissatthero nāma rañño buddhasīhanādasuttaṃ nāma kathesi. So there pasanno; uttarāsaṅge dīyamāne’ekasāṭako bhavissāmi’ tasmā imameva dātuṃ na sakkā, kathaṃ karissāmī’ti cintento therena saddhiṃ kathayamāno tattha māḷakeyeva aṭṭhāsi. Tasmiṃ khaṇe eko kāko ambasākhantare nisīditvā

Saddaṃ karonto evamācikkhi. Ayya kākavaṇṇatissamahārāja, tumhākaṃ kaṅkhā nāma natthī, pasādakkhaṇe dhammakathikassa uttarāsaṅgaṃ dehī’ti āha.

(Kāko so kākavaṇṇassa vadeti vacanakkhamo,

Pasādajāto therassa tuvaṃ saddhammadesane;

Dadāhi uttarāsaṅgaṃ mahātherassa bhūmipā’ti.)

Mahārāja, ahaṃ tumhākaṃ pañcasāsanaṃ gahetvā āgato. Vihāradevi puttaṃ vijāyi. Idamekaṃ sāsanaṃ. Ekā kareṇukā suvīrahatthipotakaṃ titthasare vijāyī. Idaṃ dutiyaṃ sāsanaṃ. Goṭhasamuddamajjhena sattamattā nāvā paṭṭane paccuṭṭhitā, idaṃ tatiyaṃ sāsanaṃ uttara vaḍḍhamānapabbatapāde dvikarīsappamāṇe khette taruṇatālakkhandhappamāṇā suvaṇṇakkhandhā uggacchiṃsu, idaṃ catutthaṃ sāsanaṃ. Giripabbatapāde koṭa raṭṭhaka vihāre koṭaraṭṭhako nāma thero maggopasamaṃ vatvā giripabbatamatthake sattatālappamāṇaṃ uggantvā ākāse nisinno parinibbāyi, idaṃ pañcamaṃ sāsanaṃ.

(Putto hatthī ca nāvā ca catutthaṃ hemakhandhakaṃ;

Therassa parinibbānaṃ pañcamaṃ sāsanaṃ idaṃ.

Imaṃ gahetvāna ahaṃ āgato tava santikaṃ;

Sāsanaṃ īdisaṃ sutvā puññakamme rato bhava.

Vatthaṃ sahasā dāpehi kato sabbasamāgamo;

Idaṃ niccaṃ jānanto kiṃ laggo uttarāsaṅge’ti.)

Rājā kākassa vacanaṃ sutvā hasi. Thero? Kasmā mahārāja hasī’ti pucchi. Bhante, etasmiṃ ambasākhantare nisīditvā saddaṃ karontassa kākassa kathaṃ sutvā hasinti sabbaṃ ārocesi. Thero’pi raññā purimattabhāve katakammaṃ passitvā hasi. Rājā kasmā ayyo hasī’ti pucchi. Mahārāja, tumhākaṃ anantare attabhāve malayaraṭṭhe amaruppala nāma kāle katakammaṃ passitvā hasitti. Tena puṭṭho katakusalakammaṃ sabbaṃ vitthārena tassa ācikkhi. Rājā somanassappatto attano uttarāsaṅgaṃ datvā theraṃ vanditvā gehaṃ gato. Koṭaraṭṭhakavihāraṃ gantvā therassa sarīrajjhāpanaṃ kārāpetvā dhātuṃ ādāya cetiyaṃ kārāpetvā mahantaṃ pūjaṃ katvā mahāgāmaṃ gato. Suvaṇṇaṃ āharāpetvā rājaṅgaṇe ṭhapāpesi. Goṭhasamuddakucchiyaṃ patta nāvāto vatthāni āharāpetvā bhikkhusaṅghassa cīvaratthāya dāpetvā mahādānaṃ pavattetvā mahāgāmasamīpe vihāraṃ kārāpetvā viharanto attano puttaṃ duṭṭhagāmaṇiṃ pakkosāpetvā; tāta, tvaṃ gantvā girimhi nagare nisīdā’ti vatvā amaccañcassa pituṭṭhāne ṭhapetvā girinagaraṃ pāhesi. Taṃ disvā giriabhaya kumāro kumārena saddhiṃ āgatabaḷassa vatthāhārādīni dāpetvā mahantaṃ sammānaṃ akāsi. Rājakumāro giripabbatapāde vihāsi.

Tato aparabhāge jātiṃ nissāya khattiyānaṃ vivādo ahosi. So abhayarājā kiṃ mevivādenā’ti attano bhariyāya somadeviyā saddhiṃ balavāhanaṃ gahetvā anukkamena gacchanto serunagare rajjaṃ kārentaṃ attasahāyaṃ sivarājaṃ sandhāya tassa santikaṃ āgañji. So’pi sivarājā giriabhayaraññā saddhiṃ āgatabaḷassa mahantaṃ sakkāraṃ kāretvā ahatavatthatilataṇḍulādīni āharāpetvā dāpesi. Katipāhaccaye; samma, kasmā āgatosi’ti pucchi. So āgatakāraṇaṃ sabbamassa ācikkhi. Bhaddakaṃ samma, te kataṃ āgantabbameva āgato. Ahaṃ te kattabbaṃ jānissāmi. Tvaṃ mā cintayī’ti vatvā tassa vasanatthāya nagarabhūmiṃ gavesanto sarakoṭiyaṃ atiramaṇīyabhūmiṃ passitvā tasmiṃ bhūmibhāge so nagaraṃ māpetvā deviyā ekasadisanāmaṃ karissāmī’ti somanagaranti nāmaṃ akāsi. Taṃ nagaraṃ susamiddhaṃ sampannadhanadhaññādīhi upakaraṇehi dvāraṭṭālakagopuraparikhāpokkhara-ṇiyādīhi sahitaṃ hatthiassarathapattiādīhi samākulaṃ saṅkhapaṇavabherisaddādīhi samākiṇṇaṃ nagaraṃ ahosi. So abhayo ciraṃ somanagare mahantaṃ issariyaṃ anubhavanto vihāsi.

Athāparasmiṃ kāle somadevī raññā saddhiṃ kathesi; ayya amhākaṃ paṭisaraṇaṃ cetiyañca vihārañca kāretuṃ vaṭṭatī’ti. Bhaddakaṃ te kathitanti somanassappatto hutvā vihārabhūmiṃ gavesanto nagarato nātidure nāccāsanne mahantaṃ sālavanaṃ atthi. Taṃ passituṃ gato. Tadā tasmiṃ sālavane mahāariṭṭhattherassa vaṃse mahāmahindatthero nāma eko thero atthi. So saṭṭhimatte bhikkhū gahetvā viharati. Taṃ disvā iriyāpathe pasanno theraṃ evamāha; ‘ayya tumhākaṃ imasmiṃ sālavane vihāraṃ karissāmi’ti. Thero tassa vacanaṃ sutvā tuṇhīhāvena adhivāsesi. Rājā somanassappatto theraṃ vanditvā nagarameva gantvā somadeviṃ āmantetvā; bhaddesomadevi, amhākaṃ manoratho matthakaṃ patto. Vihārakaraṇatthāya manāpo bhūmibhāgo laddho. Tattha ca mahindo nāma thero samaṇānaṃ saṭṭhimattaṃ gahetvā viharati. Taṃ vanditvā viharaṇatthāya paṭiññaṃ gahetvā āgato. Tattha vihāraṃ karissāmī’ti āha. Sā taṃ sutvā somanassappattā sādhū’ti sampaṭicchi. Punadivase deviyā saddhiṃ therassa santikaṃ gantvā vanditvā ekamantaṃ nisīdi. Thero tesaṃ mahāsamayasuttaṃ kathesi. Te ubho’pi dhammaṃ sutvā somanassajātā ahesuṃ. Atha rājā ayya dhātuṃ kuto labhissāmā’ti theraṃ pucchi. Mā cintayi mahārāja, dhātuṃ amhe jānissāmā’ti ācikkhi.

So tato paṭṭhāya vihārabhumiṃ sodhāpetvā khāṇukaṇṭakādayo nīharitvā bheritalamiva ramaṇīyaṃ samaṃ kārāpetvā iṭṭhakavaḍḍhakiṃ pakkosāpetvā iṭṭhacitaṃ kārāpetvā cetiyakammaṃ paṭṭhapesi. Vaḍḍhakī cetiyaṃ cinanto katipāhena pupphādhānattayaṃ niṭṭhapetvā dhātugabbhe sabbaṃ kattabbaṃ kammaṃ niṭṭhapetvā rañño paṭivedesi. Rājā, āgantvā therassa ārocesi. Niṭṭhāpito ayya dhātu gabbho’ti. Thero rañño vacanaṃ sutvā attanā pariharitaṃ tathāgatassa dakkhiṇadāṭhādhātuṃ tassa adāsi. Rājā dhātuṃ gahetvā sunakkhattena sumuhuttena mahatā parivārena dhātugabbhe nidahitvā atimanoramaṃ udakabubbuḷakelāsakuṭapaṭibhāgaṃ cetiyaṃ kārāpesi.

Saddhādiguṇasampanno lokasāsanarakkhako;

Sacetiyaṃ mahārājā kārāpesi vihārakaṃ.

Tato therassa santike saṭṭhimattānaṃ bhikkhunaṃ atthāya saṭṭhimattāni pariveṇāni kārāpetvā dvāraṭṭālakapākārehi sobhitaṃ vihāraṃ niṭṭhapetvā attano deviyā ekanāmaṃ katvā mahindattherassa dakkhiṇodakaṃ datvā gandhamālādhūpadhajehi pūjaṃ karonto divasassa tikkhattuṃ dhātupaṭṭhānaṃ gantvā dānādīni puññāni kurumāno giriabhayarājā mahantaṃ sampattiṃ anubhavamāno somanagaraṃ paṭivasati.

(Nagare somanāmamhi ramaṇīye manorame;

Deviyā saha modanto rajjaṃ kāresi nāyako.)

Tato vihāradeviyā bhātā cullapiṇḍapātiyatissatthero nāma ekadivasaṃ kākavaṇṇatissamahārañño āyusaṅkhāramolokento na cirappavattanabhāvaṃ ñatvā punadivase rañño santikaṃ gantvā tena saddhiṃ kathesi. Mahārāja tumhākaṃ nalāṭadhātuyā satthārā byākaraṇaṃ dinnaṃ;’mahāvālukagaṅgāya dakkhiṇabhāge seru nāma dahassa ante varāha nāma soṇḍiyā matthake anāgate kākavaṇṇatisso nāma mahārājā mayhaṃ nalāṭadhātuṃ patiṭṭhapessatī’ti vatvā taṃ sandhāya bhagavā samāpattiṃ samāpajjitvā gato. Tassa vacanaṃ manasikarohī’ti āha. Tassa kathaṃ sutvā amhākaṃ kusalasampattiṃ avināsetvā ayyassa vacanamuddissa cetiyaṃ kārāpanatthāya gantabbanti mantvā bhaddakaṃ ayyā’ti therassa vacanaṃ sampaṭicchitvā attano puttaṃ duṭṭhagāmaṇiṃ girinagarato pakkosāpetvā mahāgāme nisīdāpetvā nagare bheriṃ carāpesi; ahaṃ mahāvālukāya gaṅgāya samīpe seru nāma dahassa ante varāha nāma soṇḍiyā matthake cetiyaṃ kārāpanatthāya gamissāmi, sabbaseniyo ca mahā jano ca mayā saddhiṃ āgacchantu’ti vatvā rājā culapiṇḍapātiyatissattherassa tissamahāvihāre sāgalattherassa ca santikaṃ gantvā bhante tumhākaṃ parivāre pañcasatamatte bhikkhu gahetvā dhātuṃ upaṭṭhahantā mayā saddhiṃyeva āgacchathā’ti vatvā bhaddamāse bhaddadivase sunakkhatte sumuhutte bandhāvāraṃ sajjetvā dhātugharato dhātukaraṇḍakaṃ nīharitvā susajjitarathe ṭhapetvā upari setacchattañca katvā purato purato ratanamaṇaḍape kārāpetvā puretaramakāsi.

Tato rājā puttaṃ duṭṭhagāmaṇiṃ pakkosāpetvā anusāsitvā puttaṃ saddhātissakumārañca vihāradeviñca gahetvā sīghaṃ nikkhami. Cūḷapiṇḍapātiyatissatthero ca attano parivāre pañcasatabhikkhū gahetvā dhātuṃ upaṭṭhahanto pacchato āgañchi. Sabbaseniyo ca rājā ca bhikkhusaṅghassa mahādānaṃ datvā bhikkhu saṅghena saddhiṃ gantvā dīghavāpiṃ pāpuṇiṃsu. Tasmiṃ saddhātissakumāraṃ nisīdāpetvā anukkamena āgantvā sumanamālāpiṭṭhiyaṃ khandhavāraṃ bandhitvā nisīdi. Kasmā pana taṃ ṭhānaṃ evaṃ nāmakaṃ jātanti. Sumananāgarājā sattadivasāni nāgasampattiṃ abhiramamāno (nalāṭadhātuṃ vissari.) Sattāhaccayena nalāṭadhātuṃ anussaritvā pacchā āvajjamāno rañño dhātuṃ gahetvā āgatabhāvaṃ ñatvā mahantaṃ somanassaṃ patto mahantajjhāsayo attano parivāre chakoṭimatte nāge gahetvā dhātupaṭipathaṃ gantvā dhātupatiṭṭhitaṭṭhāneva pathaviyaṃ nābhippamāṇato sumanamālāvassaṃ vassesi. Tasmā taṃ ṭhānaṃ sumanamālāpiṭṭhiti jātaṃ. Punadivase rājā dhātuṃ gahetvā varāha nāma soṇḍiṃ pāpuṇi. Sampattāya dhātuyā tasmiṃ ṭhāne sumananāgarājā rathacakke yāva nābhiṃ tāva osīdāpetvā aparivattanaṃ akāsi. Taṃ disvā rājā saṃvegappatto theraṃ pucchi. Mā bhāyi mahārāja, dhātu patiṭṭhānaṭṭhānaṃ āgato. Imasmiṃ ṭhāne patiṭṭhahissatī’ti āha.

Taṃ sutvā rājā dhātupatiṭṭhāna bhūmibhāgaṃ bhavissatī’ti cintetvā tattheva senaṃnivesetvā idaṃ ṭhānaṃ samantato sakaṇṭakaṃ vanaṃ nīharāpetvā bhūmibhāgaṃ atiramaṇīyaṃ bheritalamiva samaṃ kārāpetvā seniyapāmokkhaṃ āmantetvā tumhe dhātuṃ ṭhapanatthāya paṭhamaṃ dhātugharaṃ kārāpetvā dhātu gabbhaṃ patiṭṭhāpetvā nivedesi. Rājā anto dhātughare tasmiṃ dhātugabbhe dhātukaraṇḍakaṃ patiṭṭhapetvā bahi ārakkhaṃ saṃvidhāya tattha mahantaṃ pūjāvidhānaṃ kārāpetvā dhātugharaṃ catujātiyagandhena vilimpāpesi. Tadupādāya taṃ gehaṃ gandhamūlaṃ nāma jātaṃ. Tasmiṃ ṭhāne bahū sannipatiṃsu. Tattha mahindo nāma thero āgantuka bhikkhūnaṃ vattapaṭivattaṃ akāsi. Punadivase rājā vihāraṃ gantvā sukhena vasittha ayyā’ti pucchitvā sabbe bhikkhu nimantetvā rājagehe nisīdāpetvā yāgubhattaṃ sakkaccaṃ datvā pacchā bhattaṃ anumodanaṃ sutvā nisinnakāle thero ovadanto mahārāja, pamādena vasituṃ na vaṭṭati jīvitaṃ nāma na ciraṭṭhitikaṃ, dhātupatiṭṭhāpanaṃ papañcaṃ akatvā kārehī’ti vatvā gāthamāha?

Yasmā hi jīvitaṃ nāma appaṃ bubbulakupamaṃ;

Tasmā hi paṇḍito poso kareyya kusalaṃ sadā’ti.

Iminā nayena dhammaṃ kathetvā cūḷapiṇḍapātiyatissa tthero ca sāgalatthero ca mahindatthero cā’ti tayo therā attano attano parivāre bhikkhū gahetvā dhātu pariharaṇatthāya āgacchiṃsu.

Vipulayaso parahitāvahanto,

Sujanahito dhitimā avītasaddho;

Suparivuto mahatiyā hi parisā,

Rājaseṭṭho pavarathūpamārabhī’ti.

Iti ariyajanappasādanatthāya kate dhātuvaṃse

Pakiṇṇako nāma

Catuttho paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app