Caturāsīti sahassa thūpakathā

12. Evaṃ asoko dhammarājā caturāsīti vihārasahassamahaṃ katvā mahāthero vaṇditvā pucchi dāyādomhi bhante buddhasāsane’ti. Kissa dāyādo tvaṃ mahārāja, bāhirako tvaṃ sāsanassāti. Bhante channavutikoṭidhanaṃ vissajjetvā caturāsīti vihārasahassāni sacetiyāni kārāpetvā ahaṃ na dāyādo, aññe ko dāyādoti, paccaya dāyako nāma tvaṃ mahārāja, yo pana attano puttañca dhītarañca pabbājeti, ayaṃ sāsane dāyādo nāmāti.

Evaṃ vutte asoko rājā sāsane dāyādabhāvaṃ patthayamāno avidūre ṭhitaṃ mahiṇdakumāraṃ disvā sakkhissasitvaṃ tāta pabbajitunti āha. Kumāro pakatiyā pabbajitukāmo rañño vacanaṃ sutvā ativiya pāmojjajāto pabbjāmi deva, maṃ pabbājetvā sāsane dāyādo hothāti āha tena ca samayena rājadhītā saṅghamittāpi tasmiṃ ṭhāne ṭhitā hoti taṃ disvā āha-’tvampi amma pabbajituṃ sakkhissasī’ti, sādhu tātāti sampaṭicchi. Rājā putta na manaṃ labhitvā pahaṭṭhacitto bhikkhusaṅghaṃ upasaṅkamitvā bhante ime dārake pabbājetvā maṃ sāsane dāyādaṃ karothāti saṅgho rañño vacanaṃ sampaṭicchitvā kumāraṃ moggaliputta tissattherena upajjhāyena mahādevattherena ca ācariyena pabbajjāpesi. Majjhantikattherena ācariyena upasampādesi upasampadāmālakeyeva sahapaṭisambhidāhi arahattaṃ pāpuṇi.

Saṅghamittāyapi rājadhītāya ācariyā āyupālattheri nāma, upajjhāyā pana dhammapālattherī nāma ahosi. Atha mahiṇdatthero upasampanna kālatoppabhūti attano upajjhāyasseva santike dhammañca vinayañca pariyāpuṇanto dvepi saṅgitiyo āruḷhaṃ tipiṭaka saṅgahītaṃ sāṭṭhakathaṃ theravādaṃ tiṇṇaṃ vassānaṃ abbhantare uggahetvā attano upajjhāyassa antevāsikānaṃ sahassamattānaṃ bhikkhūnaṃ pāmokkhaṃ ahosi.

Tena kho pana samayena moggaliputtatissatthero kattha nu kho anāgate sāsanaṃ suppatiṭṭhitaṃ gaveyyāti upaparikkhanto paccantimesu janapadesu suppatiṭṭhitaṃ bhavissatīti ñatvā tesaṃ tesaṃ bhikkhūnaṃ bhāraṃ katvā te te bhikkhu tattha tattha pesesi.

Majjhantikattheraṃ kasmīra gaṇdhāra raṭṭhaṃpesesi tvaṃ etaṃ raṭṭhaṃ gantvā tattha sāsanaṃ patiṭṭhāpehīti mahādevattheraṃ tatheva vatvā mahiṃsakamaṇḍalaṃ pesesi. Rakkhitattheraṃvanavāsīṃ, yonakadhammarakkhitattheraṃ aparantakaṃ, mahādhammarakkhitattheraṃ mahāraṭṭhaṃ mahārakkhitattheraṃ yonaka lokaṃ. Majjhimattheraṃ himavantadesa bhāgaṃ, soṇattheraṃ-uttarattherañca suvaṇṇabhūmiṃ. Attano saddhivihārikaṃ mahiṇdattheraṃ iṭṭiyattherena uttiyattherena bhaddasālattherena sambalattherena ca saddhiṃ tambapaṇṇidīpaṃ gantvā ettha sāsanaṃ patiṭṭhāpethāti. Sabbepi taṃ taṃ disābhāgaṃ gacchantā attapañcamā agamiṃsu sabbepi therā gatagataṭṭhāne manusse pasādetvā sāsanaṃ patiṭṭhāpesuṃ.

Mahiṇdatthero pana tambapaṇṇidīpaṃ gantvā sāsanaṃ patiṭṭhāpehīti upajjhāyena bhikkhusaṅghena ca ajjhiṭṭho kālo nu kho me tambapaṇṇidīpaṃ gantuṃ noti upadhārento muṭasīvarañño mahallakabhāvaṃ cintesi. Ayaṃ mahārājā mahallako, na sakkā imaṃ gaṇhitvā sāsanaṃ paggahetuṃ, idāni panassa putto devānampiyatisso rajjaṃ kāressati. Taṃ gaṇhitvā sakkā bhavissati sāsanaṃ paggahetuṃ, haṇda yāva so samayo āgacchati tāva ñātake olokema, puna’dāni imaṃ janapadaṃ āgaccheyyāma vā na vāti.

So evaṃ cintetvā upajjhāyañca bhikkhusaṅghañca vaṇditvā asokārāmato nikkhamma tehi iṭṭiyādīhi catūhi therehi saṅghamittāya puttena sumanasāmaṇerena bhaṇḍukenaka ca upāsakena saddhiṃ rājagahanagara upavattake dakkhiṇa girijanapade cārikaṃ caramāno ñātake olokento cha māse atikkāmesi athānupubbena mātunivesanaṭṭhānaṃ veṭisa nagaraṃ nāma sampatto sampattañca pana theraṃ disvā theramātā devī pāde sirasā vaṇditvā bhikkhaṃ datvā theraṃ attanā kataṃ veṭisagiri vihāraṃ nāma āropesi.

Thero tasmiṃ vihāre nisanno cintesi amhākaṃ idha kattabba kiccaṃ niṭṭhitaṃ. Samayo nu kho idāni laṅkādipaṃ gantunti. Tato cintesi-anubhavatu tāva me pitarā pesitaṃ abhisekaṃ devānampiyatisso ratanattayaguṇañca suṇātu, chaṇatthañca nagarato nikkhamitvā missakapabbataṃ abhirūhatu tadā taṃ tattha dakkhissāmāti. Athāparaṃ ekamāsaṃ tattheva vāsaṃ kappesi.

Māsātikkame sakkodevānamiṇdo mahiṇdattheraṃ upasaṅkamitvā etadavoca.’ Kālakato bhante muṭasīvarājā, idāni devānampiyatissa rājā rajjaṃ kāreti. Sammāsambuddhena ca tumhe vyākatā anāgate mahiṇdo nāma bhikkhu tambapaṇṇidīpaṃ pasādessatī’ti. Tasmā tiha vo bhante kālo dīpavaraṃ gamanāya, ahampi vo sahāyo bhavissāmī.

Thero tassa vacanaṃ sampaṭicchitvāattasattamo veṭisa pabbatavihārā vehāsaṃ uppatitva anurādhapurassa puratthimāya disāya missakapabbate patiṭṭhahi yaṃ etarahi cetiyapabbatotipi sañjānanti tassamiṃ divase tambapaṇṇidipe jeṭṭhamūla nakkhattaṃ nāma hoti rājā nakkhattaṃ ghosāpetvā chaṇaṃ karothāti amacce āṇāpetvā cattālīsa purisa sahassaparivāro nagarambhā nikkhamitvā yena missakapabbato tena pāyāsi migavaṃ kīḷitukāmo atha tasmiṃ pabbate adhivatthā devatā rañño there dassessāmīti rohita migarūpaṃ gahetvā avidūre tiṇapaṇṇāni khādamānā viya carati.

Rājā disvā ayuttaṃ dāni pamattaṃ vijjhitunti jīyaṃ poṭhesi. Mago ambatthalamaggaṃ gahetvā palāyituṃ ārabhi rājāpi piṭṭhito piṭṭhito anubaṇdhanto ambatthalameva āruhi. Migo therānaṃ avidūre antaradhāyi.

Mahiṇdatthero rājānaṃ avidūre āgacchantaṃ’mamaṃyeva rājā passatu, mā itare’ti adhiṭṭhahitvā’tissa! Tissa! Ito ehī’ti āha. Rājā sutvā cintesi-imasmiṃ tambapaṇṇidīpe jāto maṃ tissoti nāmaṃ gahetvā ālapituṃ samattho nāma natthi. Ayampana chinnabhinnapaṭadharo bhaṇḍukāsāva vasano maṃ nāmena ālapati, ko nu kho ayaṃ bhavissati manusso vā amanusso vāti. Thero āha.

Samaṇā mayaṃ mahārāja – dhammarājassa sāvakā,

Taveva anukampāya – jambudīpā idhāgatāti;

Tena samayena devānampiyatissa rājā ca asokadhammarājā ca adiṭṭha sahāyakā honti. Devānampiyatissa raññe ca puññānubhāvena chātapabbatapāde ekasmiṃ veḷugumbe tisso veḷuyaṭṭhiyo nibbattiṃsu ekā latāyaṭṭhi nāma, ekā pupphayaṭṭhi nāma ekā sakuṇayaṭṭhi nāma. Tāsu latāyaṭṭhi sayaṃ rajatavaṇṇā hoti taṃ alaṅkaritvā uppannalatā kañcana vaṇṇā khāyati pupphayaṭṭhiyaṃ pana nīla-pīta-lohita-odāta-kāḷavaṇṇāni pupphāni sucibhattavaṇṭa patta kiñjakkhā hutvā khāyanti sakuṇayaṭṭhiyaṃ haṃsakukkuṭa-jīvaṃjīvakādayo sakuṇā nānāppakārāni ca catuppadāni sajīvāni viya khāyanti samuddatopissa muttā-maṇi-veḷuriyādi anekavihitaṃ ratanaṃ uppajji.

Tambapaṇṇiyaṃ pana aṭṭhamuttaṃ uppajjiṃsu-bhayamuttā gajamuttā rathamuttā āmalakamuttā calayamuttā aṅgulīveṭhakamuttā kakudhaphalamuttā pākatikamuttāti so tā ca yaṭṭhiyo tā ca muttāyo aññca bahuṃ ratanaṃ asokassa dhammarañño paṇṇākāratthāya pesesi. Asokopi pasīditvā pañca rājakakudhabhaṇḍāniceva aññe ca abhisekatthāya bahūpaṇṇākāre pahiṇi. Na kevalañca etaṃ āmisa paṇṇākāraṃ, imaṃ kira dhamma paṇṇākārampi pesesi.

‘‘Ahaṃ buddhañca dhammañca-saṅghañca saraṇaṃ gato,

Upāsakattaṃ vedesiṃ-sakyaputtassa sāsane,

Imesu tīsu vatthūsu-unnamesu naruttama,

Cittaṃ pasādayitvāna-saddhāya saraṇaṃ vajā’ti;’’

Rājā avirasutaṃ sāsanapavattiṃ anussaramāno therassa taṃ ‘‘samaṇāmayaṃ mahārāja dhammarājassa sāvakā‘‘ti vacanaṃ sutvā ayyā nu kho āgatāti tāvadeva āvudhaṃ nikkhipitvā ekamantaṃ nisīdi sammodanīyaṃ kathaṃ kathayamāno, sammodanīyakathaṃ kurumāneyeva tasmiṃ tānipi cattālīsa purisasahassāni āgantvā taṃ parivāresuṃ. Tadā thero itarepi jane dassesi.

Rājā disvā ime kadā āgatāti pucchi mayā saddhiṃyeva mahā rājāti. Idāni pana jambudīpe añññopi evarūpā samaṇā santīti. Mahārāja etarahi jambudīpo kāsāva pajjoto isivātaparivāto, tasmiṃ-

‘‘Te vijjā iddhipattā ca cetopariyāya kocidā,

Khīṇāsāva arahanto-bahū buddhassa sāvakāti’’;

Atha rājā bhante sve rathaṃ pesessāmi. Taṃ abhirūhitvā āgaccheyyāthāti vatvā pakkākami thero acirapakkantassa rañño sumaṇasāmaṇeraṃ āmantesi ehi tvaṃ sumana dhammasavanakālaṃ ghosehīti sāmaṇero abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya adhiṭṭhahitvā samāhitena cittena sakalatambapaṇṇidīpaṃ sācento dhammasavanakālaṃ ghosesi.

Sāmaṇerassa saddaṃ sutvā bhummā devatā saddamanussāvesu, etenupāyena yāva brahmalokā saddo abbhuggañchi. Tena saddena mahādevatā sannipāto ahosi thero mahantaṃ devatā santipātaṃ disvā samacittasuttantaṃ kathesi. Kathā pariyosāne asaṅkheyyānaṃ devānaṃ dhammābhisamayo ahosi. Bahū nāga supaṇṇā ca saraṇesu patiṭṭhahiṃsu. Atha tassā rattiyā accayena rājā therānaṃ rathaṃ pesesi. Therā na mayaṃ rathaṃ āruhāma. Gaccha tvaṃ, pacchā mayaṃ āgacchissāmāti vatvā vehāsaṃ abbhuggantvā anurādhapurassa pacchimadisāya paṭhamaka cetiyaṭṭhāne otariṃsu.

Rājāpi sārathiṃ pesetvā anto nivesane maṇḍapaṃ paṭiyādetvā cintesi’ nisīdissanti nu kho ayyā āsane na nisīdissantī‘‘ti. Tassevaṃ cintayantasseva sārathi nagaradvāraṃ patvā addasa there paṭhamataraṃ āgantvā kāyabaṇdhanaṃ baṇdhitvā cīvaraṃ pārupante, disvā ativiya pasannamānaso hutvā āgantvā rañño ārocesi āgatā deva therāti.

Rājā rathaṃ āruḷhāti pucchi na ārūḷhā deva, api ca pacchato nikkhamitvā paṭhamataraṃ āgantvā pācīnadvāre ṭhitāti. Rājā rathaṃ na ārubhiṃsūtī sutvā tena hi bhaṇe bhummattharaṇa saṅkhepena āsanāni paññāpethāti vatvā paṭipathā āgamāsi amaccā pathaviyaṃ taṭṭikaṃ paññāpetvā upari kojavakādīni vicittattharaṇāni paññāpesuṃ rājāpi gantvā there vaṇditvā mahiṇdattherassa hatthato pattaṃ gahetvā mahatiyā pūjāya ca sakkārena ca there paṇītena khādanīyena bhojanīyena sahatthā santappetvā anulādevī pamukhā pañca itthisatāni therānaṃ abhivādanaṃ pūjāsakkārañca kāronatūti pakkosāpetvā ekamantaṃ nisīdi. Thero rañño saparijanassa dhammaratanavassaṃ vassento petavatthuṃ-vimānavatthuṃ-saccasaṃyuttañca kathesi. Taṃ sutvā tānipi pañca itthisatāni sotāpattiphalaṃ sacchikariṃsu.

Tadā nāgarā therānaṃ guṇe sutvā there daṭṭhuṃ na labhāmāti upakkosanti atha rājā idha okāso natthīti cintetvā,’gacchatha bhaṇe hatthisālaṃ paṭijaggitvā vālukaṃ okiritvā pañcavaṇṇāni pupphāni vikiritvā vitānaṃ baṇdhitvā maṅgala hatthiṭṭhāne therānaṃ āsanāni paññāpethā’ti āha, amaccā tathā akaṃsu.

Thero tattha gantvā nisīditvā devadūtasuttantaṃ kathesi kathā pariyosāne pāṇasahassaṃ sotāpattiphale patiṭṭhahi tathā hatthisālā sambādhāti dakkhiṇadvāre naṇdanuyyāne āsanaṃ paññāpesuṃ. Thero tattha nisīditvā āsivisopama suttantaṃ kathesi. Tampi sutvā pāṇasahassaṃ sotāpattiphalaṃ paṭilabhi evaṃ āgatadivasato dutiyadivase aḍḍhateyyānaṃ pāṇasahassānaṃ dhammābhisamayo ahosi.

Therassa naṇdanavane āgatāgatāhi kulitthīhi kulasuṇhāhi kulakumārīhi saddhi samodamānasseva sāyaṇhasamayo jāto, thero kālaṃ sallakkhetvā gacchāmi’dāni missaka pabbatanti uṭṭhahi. Amaccā mahāmeghavanuyyāne there vāsesuṃ rājāpi kho tassā rattiyā accayena therassa samīpaṃ gantvā sukhasayitabhāvaṃ pucchitvā kappati bhante bhikkhusaṅghassa ārāmoti pucchi. Thero kappati mahārājāti āha.

Rājā tuṭṭho suvaṇṇa bhiṃkāraṃ gahetvā therassa hatthe udakaṃ pātetvā mahāmeghavanuyyānaṃ adāsi thero punadivasepi rājageheyeva bhuñjitvā naṇdanavane anamataggiyāni kathesi. Puna divase aggikkhaṇdhopama suttantaṃ kathesi. Eteneva upāyena satta divasāni kathesi aḍḍha nacamānaṃ pāṇasahassānaṃ dhammābhisamayo ahosi. Sattame divase pana thero antopure rañño appamāda suttantaṃ kathayitvā cetiyagirimeva agamāsi.

Atha kho rājā thero āyācito sayamevāgato, tasmā tassa anāpucchā gamanampi bhaveyyāti cintetvā rathaṃ abhirūhitvā, cetiyagiriṃ agamāsi mahatā rājānubhāvena gantvā therānaṃ santikaṃ upasaṅkamanto ativiya kilantarūpo hutvā upasaṅkami. Tato naṃ thero āha kasmā tvaṃ mahārāja evaṃ kilama māno āgatoti. Tumhe mama gāḷhaṃ ovādaṃ datvā idāni gantukāmā nukhoti jānanatthaṃ bhanteti. Na mayaṃ mahārāja gantukāmā, api ca vassupanāyika kālonamāyaṃ samaṇena nāma vassupanāyikaṃ ṭhānaṃ ñātuṃ vaṭṭatīti. Rājāpi kho taṃkhaṇaṃyeva karaṇḍaka cetiyaṅgaṇaṃ parikkhipitvā aṭṭhasaṭṭhiyā leṇesu kammaṃ paṭṭhapetvā nagarameva agamāsi.

Tepi thero mahājanaṃ ovadamānā cetiyagirimhi vassaṃ vasiṃsu. Athāyasmā mahāmahiṇdo vutthavasso pavāretvā kattikapuṇṇamāyaṃ uposathadivase rājānaṃ etadavoca ciradiṭṭho no mahārāja sammāsambuddho abhivādana paccupaṭṭhāna añjali kamma sāmīci kamma karaṇaṭṭhānaṃ natthi, tenamhaṃ ukkaṇṭhitāti tanu bhante tumhe avocuttha parinibbuto sammāsambuddhoti kiñcāpi mahārāja parinibbuto, athassa sarīradhātuyo tiṭṭhantīti. Aññā tambhante thūpaṃ patiṭṭhāpemi bhūmibhāgaṃ vicinathāti. Api ca dhātuyo kuto lacchāmīti sumanena saddhiṃ mantehi mahārājāti rājā sumanaṃ upasaṅkamitvā pucchi’kutodāni bhantedhātuyo lacchāmā’ti sumano āha-appossukko tvaṃ mahārāja, vīthiyo sodhāpetvā dhaja patāka puṇṇaghaṭādīhi alaṅkārāpetvā saparijjano uposathaṃ samādiyitvā sabbatālāvacare upaṭṭhapetvā maṅgalahatthiṃ sabbālaṅkārehi patimaṇḍitaṃ kāretvā upari vassa setacchattaṃ ussāpetvā sāyaṇhasamaye mahānāgavanuyyānābhimukho yā hi addhā tasmiṃ ṭhāne dhātuyo lacchasiti, rājā sādhūti sampaṭicchi. Thero cetiyagirimeva agamiṃsu.

Tatrāyasmā mahiṇdatthero sumana sāmaṇeramāha- gaccha tvaṃ sāmaṇera jambudīpe ayyakaṃ asokadhammarājānaṃ upasaṅkamitvā mama vacanena evaṃ vadehi’sahāyo te mahārāja devānampiya tisso buddhasāsane pasanno thūpaṃ patiṭṭhāpetukāmo tumhākaṃ kira hatthe bhagavato paribhuttapatto cevadhātu ca atthi, tamme dethā’ti taṃ gahetvā sakkaṃ devarājānaṃ upasaṅkamitvā tumhākaṃ kira mahārāja hatthe dve dhātuyo atthi dakkhiṇadāṭhā ca dakkhiṇakkhakañca, tatotumhe dakkhiṇadāṭhaṃpūjetha, dakkhiṇakkhakaṃ pana mayhaṃ dethāti, evañca naṃ vadehi kasmā tvaṃ mahārāja amhe tambapaṇṇidīpaṃ pahiṇitvā pamajjitthāti.

Sādhu bhanteti kho sumano therassa vacanaṃ sampaṭicchitvā tāvadeva pattacīvaramādāya vehāsamabbhuggantvā pāṭaliputtadvāre oruyha rañño santikaṃ gantvā tamatthaṃ ārocesi rājā tuṭṭho sāmaṇerassa hatthato pattaṃ gahetvā bhojetvā bhagavato pattaṃ gaṇdhehi ubbaṭṭetvā varamuttasadisānaṃ dhātūnaṃ pūretvā adāsi.

So tuṃ gahetvā sakkaṃ devarājānaṃ upasaṅkami sakko devārājā sāmaṇeraṃ disvā kiṃ bhante sumana āhiṇḍasīti āha. Tvaṃ mahārāja amhe tambapaṇṇidīpaṃ pahiṇitvā kasmā pamajjasīti, tappamajjāmi bhante, vadehi kiṃ karomīti. Tumhākaṃ kira hatthe dve dhātuyo atthi dakkhiṇadāṭhā ca dakkhiṇakkhakañca, tato tumhe dakkhiṇadāṭhaṃ pūjetha dakkhiṇakkhakaṃ pana mayhaṃ dethāti. Sādhu bhanteti kho sakko devānamiṇdo yojanappamānaṃ maṇithūpaṃ ugghāṭetvā dakkhiṇakkhakaṃ nīharitvā sumanassa adāsi.

So taṃ gahetvā cetiyagirimhiyeva patiṭṭhāsi atha kho mahiṇdapamukhā sabbe te mahānāgā asokadhammarājena dinna dhātuyo cetiyagiriyamhiyeva patiṭṭhāpetvā dakkhiṇakkhakaṃ ādāya vaḍḍhamānakacchāyāya mahānāga vanuyyānamagamaṃsu. Rājāpi kho sumanena vuttappakāraṃ pūjāsakkāraṃ katvā hatthikkhaṇdhavaragato sāyaṃ maṅgalahatthimatthake setacchattaṃ dhārayamāno mahānāga vanuyyānaṃ sampāpuṇi.

Athassa etadahosi- sace ayaṃ sammāsambuddhassa dhātu, chattaṃ apanamatu, maṅgalahatthi jaṇṇukehi bhūmiyaṃ patiṭṭhāhatu, dhātu caṅgoṭakaṃ mayhaṃ matthake patiṭṭhahatūti saha rañño cittuppādena chattaṃ apanami hatthijaṇṇukehi patiṭṭhahi dhātucaṅgoṭakaṃ rañño matthake patiṭṭhahi rājā amatenevābhisittagatto paramena pītipāmojjena samannāgato hutvā pucchi dhātuṃ bhante kiṃ karomīti. Hatthikumbhiyeva tāva mahārāja ṭhapehīti. Rājā dhātuvaṅgoṭakaṃ hatthikumbhe ṭhapesi. Pamudito nāgo kuñcanādaṃ nadi mahāmegho uṭṭhahitvā pokkharavassaṃ vasisi ukadapariyantaṃ katvā mahābhūmicālo ahosi paccantepi nāma sammāsambuddhassa dhātuyo patiṭṭhahissantīti.

Atha so hatthināgo aneka tālāvacaraparivuto ativiya uḷārena pūjāsakkārena sakkariyamāno pacchimadisābhimukho hutvā apasakkanto yāva nagarassa puratthima dvāraṃ tāva gantvā puratthimena dvārena nagaraṃ pavisitvā sakalanagare uḷārāya pūjāya kayirāmānāya dakkhiṇadvārena nikkhamitvā thūpārāmassa pacchimadisābhāge pabhejavatthu nāma kira atthi tattha gantvā puna thūpārāmābhimukho eva paṭinivatti. So ca purimakānaṃ tiṇṇaṃ sammāsambuddhānaṃ dhammakarakaṃ kāyabaṇdhanaṃ udakasāṭīkaṃ patiṭṭhāpetvā katacetiyaṭṭhānaṃ hotī. Tadetaṃ vinaṭṭhesupi cetiyesu devatānubhāvena kaṇṭaka samākiṇṇasākhāhi nānāgacchehi parivutaṃ tiṭṭhati. Mā naṃ koci ucciṭṭhā suvimala kacavarehi saṇdusesīti.

Atha tassa hatthino purato gantvā rājapurisā sabba gacche chiṇditvā bhūmiṃ sodhetvā taṃ hatthatalasadisaṃ akaṃsu. Hatthināgo gantvā taṃ ṭhānaṃ purato katvā tassa pacchimadisābhāge bodhirukkhaṭṭhane aṭṭhāsi. Athassa matthakato dhātuṃ oropetuṃ ārabhiṃsu nāgo oropetuṃ na deti. Theraṃ pucchi, kasmā bhante nāgo dhātuṃ oropetuṃ na detīti

Āruḷhaṃ mahārāja oropetuṃ na vaṭṭatiti. Tasmiñca kāle abhayavāpiyā udakaṃ jinnaṃ hoti samantā bhūmi phalitā suuddharā mattikapiṇḍā. Tato mahājano sīghasīghaṃ mattikaṃ āharitvā hatthakumbhappamāṇaṃ vatthumakāsi. Tāvadeva thūpakaraṇatthaṃ iṭṭhikā kātuṃ ārabhiṃsu. Yāva iṭṭhikā pariniṭṭhanti tāva hatthināgo katipāhaṃ divā bodhirukkhaṭṭhāne hatthisālāyaṃ tiṭṭhati. Rattiyaṃ thūpapatiṭṭhāna bhūmiyaṃ pariyāyati.

Atha vatthuṃ vināpetvā rājā theraṃ pucchi, kīdiso bhante thūpo kātabboti. Vīhirāsi sadiso mahārājāti, sādhu bhanteti rājā jaṅghappamāṇaṃ thūpaṃ cināpetvā dhātuoropanatthāya mahāsakkāraṃ kāresi.

Tato sakalanāgarā ca jānapadā ca dhātumha dassanatthaṃ santipatiṃsu sannipatite ca tasmiṃ mahājane dasabalassa dhātu hatthikumbhato sattatālappamānaṃ vehāsamabbhuggantvā yamakapāṭihāriyaṃ dassesi. Tehi tehi dhātuppadesehi chabbaṇṇaraṃsiyo udakadharā ca aggikkhaṇdhā ca pavattanti. Sāvatthiyaṃ gaṇḍambamūle bhagavatā dassita pāṭihāriya sadisaṃ eva pāṭihāriyaṃ ahosi. Tañca kho neva therānubhāvenana devatānubhāvena, api ca kho buddhānaṃyeva ānubhāvena bhagavā kira dharamānova adhiṭṭhāsi – tambapaṇṇidīpe anurādhapurassa dakkhiṇadisābhāge purimakānaṃ tiṇṇaṃ buddhānaṃ cetiyaṭṭhāne mama dakkhiṇakkhakadhātu patiṭṭhāna divase yamakapāṭihāriyaṃ hotūti.

Evaṃ acintiyā buddhā-buddhadhammā acintiyā,

Acintiyesu pasannānaṃ-vipāko hoti acintiyoti;

Dhātusarīrato nikkhanta udakaphusitehi sakalehi tambapaṇṇidīpatale na koci aphuṭṭhokāso nāma ahosi. Evamassa taṃ dhātu sarīraṃ udakaphusitehi tambapaṇṇitthalassa paridāhaṃ vūpasametvā mahājanassa pāṭihāriyaṃ dassetvā otaritvā rañño matthake patiṭṭhāsi rājā saphalaṃ manussattapaṭilābhaṃ maññamāno mahantaṃ sakkāraṃ katvā dhātuṃ patiṭṭhāpesi. Saha dhātupatiṭṭhānena mahābhūmicālo ahosi niṭṭhite pana thūpe rājā ca rājā bhātikā ca deviyo ca de-nāga-yakkhānaṃ vimbhayakaraṃ paccekaṃ thūpamakaṃsu.

Evaṃ jino dhātusarīrakena

Gatopi santiṃ janatāhitañca,

Sukhañca dhammā bahudhā kareyya

Ṭhito hi nāthonukaraṃ kareyya;

Sādhujana manopasādanatthāya kate thūpavaṃse thūpārāma kathā,

13. Niṭṭhitāya pana dhātupūjāya patiṭṭhite dhātuvare mahiṇdatthero mahāmeghavanuyyānameva gantvāvāsaṃ kappesi. Tasmiṃ kho pana samaye anulādevī pabbajitukāmā hutvā rañño ārocesi. Rājā tassā vacanaṃ sutvā theraṃ etadavoca? Bhante anulādevī pabbajitukāmā, pabbājetha nanta na mahārāja amhākaṃ mātugāmaṃ pabbājetuṃ kappati. Pāṭaliputte pana mayhaṃ bhagini saṅghamittā therī nāma atthi, taṃ pakkosāpehi mahārāja, imasmiñca dīpe purimakānañca tiṇṇaṃ sammāsambuddhānaṃ bodhi patiṭṭhaṃsi amhākampi bhagavato sarasa raṃsijāla vissajjanakena bodhinā patiṭṭhātabbaṃ, tasmā sāsanaṃ pahiṇeyyasi yathā saṅghamittā bodhiṃ gahetvā āgaccheyyāti.

Rājā therassa vacanaṃ sampaṭicchitvā amaccehi saddhiṃ mantento ariṭṭhaṃ nāma attano bhāgineyyaṃ āha sakkhissasi tvaṃ tāta pāṭalīputtaṃ gantvā mahābodhinā saddhiṃ ayyaṃ saṅghamittattheriṃ ānetunti sakkhissāmi deva sace me pabbajjaṃ anujānissasīti.

Gaccha tāta theriṃ ānetvā pabbajjāhīti. So rañño ca therissa ca sāsanaṃ gahetvā therassa adhiṭṭhānavasena ekadivase na jambukolapaṭṭanaṃ gantvā nāvaṃ abhirūhitva samuddaṃ atikkamitvā pāṭalīputtaṃ gantvā rañño sāsanaṃ ācikkhi-putto te deva mahiṇdathero evamāha. Sahāyassa kira te devānampiyatissassa bhātujāyā anulādevī nāma pabbajitukāmā, taṃ pabbājetuṃ ayyaṃ saṅghamittattheriṃ pahiṇeyyātha, ayyāya eva ca saddhiṃ mahābodhinti.

Therassa sāsanaṃ ārocetvā saṅghamittattheriṃ upasaṅkamitvā evamāha. Ayye tumhākaṃ bhātā mahiṇdatthero maṃ tumhākaṃ santikaṃ pesesi devānampiyatissa rañño bhātujāyā anulādevī nāma pañcahi kaññāsatehi pañcahi ca antepurisā satehi saddhiṃ pabbajitukāmāti, taṃ kira āgantvā pabbājethāti.

Sā tāva deva turita turitā gantvā raññā tmatthaṃ ārocetvā gacchāmahaṃ mahārāja tambapaṇṇidīpanti āha.

Tena hi amma mahābodhiṃ gahetvā gacchāhīti vatvā pāṭalīputtato yāva mahābodhi tāva maggaṃ paṭijaggāpetvā sattayojanāyāmaya tiyojana vitthatāya mahatiyā senāya pāṭaliputtato nikkhamitvā ariyasaṅghaṃ ādāya mahābodhisamīpaṃ agamāsi.

Senāya samussita dhajapatākaṃ nānāratana vicittaṃ anekālaṅkāra patimaṇḍitaṃ nānāvidha kusuma samākiṇṇaṃ aneka turiya saṃghraṭṭhaṃ mahābodhiṃ parikkhipi tato rājā puppha-gaṇdha-mālādīhi pūjetvā tikkhattuṃ padakkhiṇaṃ katvā aṭṭhasu ṭhānesu vaṇditvā uṭṭhāya añjalimpaggayha ṭhatvā saccavacanakiriyāya bodhiṃ gaṇhitukāmo ratanapīṭhaṃ āruyha tulikaṃ gahetvā manosilāya lekhaṃ katvā yadi mahābodhinā laṅkādīpe patiṭṭhātabbaṃ, yadi cāhaṃ buddhasāsane nibbematiko bhaveyyaṃ, mahābodhi sayameva imasmiṃ suvaṇṇakaṭāhe patiṭṭhahatūti saccakiriyamakāsi saha saccakiriyāya bodhisākhā manosilāya paricchinnaṭṭhānehi chiṇditvā gaṇdha kalala pūrassa suvaṇṇakaṭāhassa upari aṭṭhāsi.

Tato rājā mahābodhiṃ bodhimaṇḍato mahantena sakkārena pāṭalīputtaṃ ānetvā sabbaparihārāni datvā mahābodhiṃ gaṅgāya nāvaṃ āropetvā sayampi nagarato nikkhamitvā viñjhāṭaviṃ samatikkamma anupubbena sattadivasehi tāmalittiṃ anuppatto antaramagge deva-nāga-manussā uḷāraṃ mahābodhi pūjamakaṃsu.

Rājāpi samuddatīre sattadivasāni mahābodhiṃ ṭhapetvā mahantaṃ sakkāraṃ katvā bodhimpi saṃṅghamittattherimpi saparivāraṃ nāvaṃ āropetvā gacchati vatare dasabalassa sarasa raṃsijālā muñcamāno mahābodhi rukkhoti kaṇditvā añjalimpaggahetvā assūni pavattayamāno aṭṭhāsi sāpi kho mahābodhi samarūḷhanāvā passato passato mahārājassa mahāsamuddatalaṃ pakkhaṇdi mahāsamuddepi samantā yojanaṃ vīci vūpasantā pañcavaṇṇāni padumāni pupphitāni antalikkhe dibbaturiyāni vajjiṃsu ākāse jala thala sannissitāhi devatāhi pavattitā ativiya uḷāra pūjā ahosi. Evaṃ mahatiyā pūjāya sā nāvā jambukolapaṭṭanaṃ pāvisi.

Devānampiyatissa mahārājāpi uttaradvārato paṭṭhāya yāva jambukolapaṭṭanā maggaṃ sodhāpetvā alaṅkārāpetvā nagarato nikkhamana divase uttaradvāra samīpe saddasālāvatthusmiṃ ṭhito tāya vibhūtiyā mahāsamudde āgacchantaṃyeva mahābodhiṃ therassānubhāvena disvā tuṭṭhamānaso nikkhamitvā sabbaṃ maggaṃ pañcavaṇṇehi pupphehi okiranto antarantarā pupphaagghiyāni ṭhapento ekāheneva jambukolapaṭṭanaṃ gantvā sabbatālāvacara parivuto puppha dhūpagaṇdhādīhi pūjayamāno galappamaṃnaṃ udakaṃ oruyha āgato vata redasabalassa sarasa raṃsijālaṃ vissajjanako bodhirukkhoti pasannacitto mahābodhiṃ ukkhipitvā uttamaṅge sirasmiṃ patiṭṭhapetvā mahābodhiṃ parivāretvā āgatehi soḷasahi jātisampannakulehi saddhiṃ samuddato paccuttaritvā samuddatīre bodhiṃ ṭhapetvā tīṇi divasāni sakala tambapaṇṇi rajjena pūjesi.

Atha catutthe divase mahābodhiṃ ādāya uḷāraṃ pūjaṃ kurumāno anupubbena anurādhapuraṃ sampatte anurādhapurepi mahāsakkāraṃ katvā cātuddasī divase vaḍḍhamānakacchāyāya mahābodhiṃ uttaradvārena pavesetvā nagaramajjhana atiharitvā dakkhiṇadvārena nikkhamitvā dakkhiṇadvārato pañcadhanu satike ṭhāne yattha amhākaṃ sammāsambuddho nirodha samāpattiṃ samāpajjitvā nisīdi. Purimakā ca tayo sammāsambuddhā samāpattiṃ appetvā nisīdiṃsu. Yattha ca kakusaṇdhassa bhagavato sirīsabodhi, konāgamanassa bhagavato udumbarabodhi, kassapassa bhagavato nigrodhabodhi, patiṭṭhāpesi -tasmiṃ mahāmeghavanuyyānassa tilakabhūte katabhūmi parikamme rājavatthudvārakoṭṭhakaṭṭhāne mahābodhiṃ patiṭṭhāpesi.

Evaṃ laṅkāhitatthāya-sāsanassaca vuddhiyā,

Mahāmeghavane ramme-mahābodhi patiṭṭhitoti;

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app