Dhātupāṭha vilāsiniyā

Namo tassa bhagavato arahato sammāsambuddhassa

1.

Sammāsambuddha sūriyo yo sambodho dayo dito;

Jagu paṅkaja saṅghāte bodhayī paṇamāmi taṃ.

2.

Saddhammabhānu yo lokā lokaṃ katvāna dhī tamaṃ;

Dhaṃsayī muninā sammā pātubhūto namāmi taṃ.

3.

Silagandhasamākiṇṇo buddho saddhammahāya yo;

Saṅghatoyaruho pāṇa lī tosesi namāmi taṃ-

4.

Natvā mama garuṃvāsi padumārāma nāmakaṃ;

Pāḷiṃ nissāya kassā haṃ dhātupāṭhavilāsini-

5.

Imañhi ganthakaraṇaṃ satthāgamanaye rato;

Mūkalaṃgamu saṅkhāte gāme sajjanakārite-

6.

Suvisuddhārāmanāma vihāramhi nivāsako;

Tasmiṃ padhāna thero si kataññū santavutti yo-

7.

Guṇālaṅkāranāmo so thero theranvaye rato;

Yāci maṃ abhigantvāna mitto me vaṅkamānaso.

8.

Buddho hessaṃ yadā loke niddeso haṃ tadā iti;

Pāpuṇissa mahaṅkāraṃ ko vādo pani hantare-

Appaccayo paro hoti bhūvādi gaṇato sati;

Suddhakattu kirayākhyāne sabbadhātuka nissitaṃ-

Payutto kattunā yoge ṭhito yevā ppadhāniye;

Kirayaṃ sādheti etassa dīpakaṃ sāsane padaṃ-

Karaṇa vacanaṃyeva yebhuyyena padissati;

Ākhyāte kāritaṭṭhānaṃ sandhāya kathitaṃ idaṃ;

Na nāme kārataṭṭhānaṃ bodhetā itiādikaṃ-

Sunakhehipi khādāpenti iccādini padānitu;

Āharitvāna dīpeyya payoga kusalo budho-yī.

Kathito sacca saṅkhepe paccanta vacanena ve;

Bhuyyate iti saddassa sambandho bhāvadīpano-

Niddesapāḷiyaṃ rūpaṃ vihoti vihavīyati;

Iti dassanatovāpi paccattavacanaṃ thiraṃ-

Tathā dhajaggasuttante muninā hacca bhāsite;

So pahīyissati iti pāḷidassanatopica-

Pāramitānu bhāvena mahesīnaṃva dehato;

Sanni nipphādanā neva sakkaṭādi vaco viya-

Paccatta dassaneneva purisattaya yojanaṃ;

Ekavacanikañcāpi bahuvacanikampica;

Kātabba miti no khantī parassapadaādike-

Bhāve kirayāpadaṃ nāma pāḷiyā atiduddasaṃ;

Tasmā taggahaṇūpāyo vutto ettāvatā mayā-yī.

Yaṃ tikālaṃ tipurisaṃ kirayāvāci tikārakaṃ;

Attiliṅgaṃ dvivacanaṃ ta dākhyātanti vuccati-yī.

Ākhyāta sāgara matha jjatani taraṅgaṃ,

Dhātujjalaṃ vikaraṇa gama kālamīnaṃ;

Lopā nubandha raya mattha vibhāgatīraṃ,

Dhīrā taranti kavino puthu buddhi nāvā-yī.

Cakkhakkhī nayanaṃ nettaṃ locanaṃ diṭṭhi dassanaṃ;

Pekkhanaṃ acchi pamhantu pakhumanti pavuccati-yi.

‘‘Pabbājito sakā raṭṭhā, aññaṃ janapadaṃ gato,

Mahantaṃ koṭṭhaṃ kayirātha, duruttānaṃ nivetave’’-

Porāṇa metaṃ atula netaṃ ajjatanāmiva,

Nindanti tuṇhi māsīnaṃ nindanti bahubhāṇinaṃ;

Mitabhāṇinampi nindanti natthi loke anindito-

Nagaraṃ yathā paccantaṃ ‘‘guttaṃ’’ santarabāhiyaṃ,

Evaṃ ‘gopetha’ attānaṃ, khaṇe ve mā upaccagā-

Dhiratthu taṃ visavantaṃ, yamahaṃ jīvita kāraṇā,

Vantaṃ pacchā vamissāmi, mataṃ me jivitaṃ varaṃ-

Viluppateva puriso, yāvassa upakappati,

Yadā caññe vilumpantī, so vilutto vilumpatī-

‘‘Appamādo amatapadaṃ, pamādo maccuno padaṃ,

Appamattā na mīyanti, ye pamattā yathāmatā’’.

1.

Ñāṇavimala tissākhyo, yo mahāsaṅgha nāyako,

Marammavaṃsaṃ ādoca, dīpe saṇṭhāpayī idha-

2.

Tassa padhāna sissosi, pāḷi yaṭṭhakathā vidū,

Dhammadhāra samaññāto, yo mahā saṅghasāmiko-

3.

Yo tassa mukhyasiṃssā si, dhamme sattheva kovido,

Ñāṇānanda mahāthero, khe mā viya supākaṭo-

4.

Vimalasāra tissākhyo, mahāsaṃsādhipo kavi,

Sissosi dutiyo tassa, pariyatti visārado-

5.

Padumārāma nāmo me, ācero therapuṅgavo,

Tatiyo tassa sisso si sikkhāgārava saññuto-

6.

Saṅghādhipoca vimala, sārākhyo therakuñjaro,

Padumārāma vikhyāta, mahāthero cime duve-

7.

Dhammādhāra mahāsaṅgha, sāminoca upantike,

Ñāṇānanda mahāthera, ssantikeva samuggahuṃ-

8.

Tesu kho padumārāma mahāthero avaṃ mamaṃ,

Sikkhayi sadda sattheca, pāḷiyaṭṭhakathāsu ca-

9.

Tasmiṃ divaṅgate pacchā, chando vyākaraṇādikaṃ,

Vimalasāra mahāthera, ssantikeca samuggahiṃ-

10.

Tassa kho padumārāma mahātherassa dhīmato,

Sissena ñāṇatilaka therena saṃsasāminā-

11.

Buddhassa parinibbāṇa vīsahasse catussate,

Sa sattatyādhike vasse jeṭṭhamāse manorame-

12.

Aṭṭhamiyaṃ kāḷapakkhe, katāyaṃ matisūdanī,

Dhātupāṭhattha bodhāya dhātupāṭha vilāsinī-

13.

Ādi muddāpanaṃ assā, guṇālaṅkāra nāmino,

Onojitaṃ, mamāyattaṃ tatopari tapassino-

14.

Sisso mayhaṃ gunānando unākuruva gāmajo,

Mamu patthamhito āsi, gaṇṭhiṭṭhānesanādito;

15.

Bastyaṃ samaññako rājā, macco mama pitā ahu,

Ontīnyā vī sanāmā me mātā senāpatānyanu–

16.

Ācerā ceva pācerā, janako jananīva me,

Devā cetyaṅgino sabbe, nenapappontu nibbutinti-

Dhātupāṭhavilāsiniyā samāptayi.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app