Cūḷāmaṇidussa thupadvayakathā

9. Bodhisatto pabbajitvā anukkamena rājagahaṃ gantvā tattha piṇḍāya caritvā paṇḍava pabbatapabbhāre nisinno magadharājena rajjena nimantiyamāno taṃ paṭikkhipitvā sabbaññutaṃ patvā tissavijitaṃ āgamanatthāyatenagahita paṭiñño āḷāraṃ-uddakañca upasaṅkamitvā tesaṃ santike adhigatavisesena aparituṭṭho chabbassāni mahāpadhānaṃ padahitvā visākha puṇṇama divase senāninigame sujātāya dinnapāyāsaṃ paribhuñjitvā nerañjarāya nadiyā suvaṇṇapātiṃ pavāhetvā nerañjarāya tīre mahāvanasaṇḍe nānāsamāpattīhi divābhāgaṃ vitināmetvā sāyaṇha samaye sotthiyena dinnaṃ tiṇamuṭṭhiṃ gahetvā kāḷena nāgarājena abhitthutaguṇo bodhimaṇḍaṃ āruyha tiṇāni. Sattharitvā na tāvīmaṃ pallaṅkaṃ bhiṇdissāmi yāva me anupādāya āsavehi cittaṃ vimuccissatī’’ti paṭiññaṃ katvā pācīna dāsābhimukho nisīditvā-sūriye anatthamiteyeva mārabalaṃ vidhametvā paṭhamayāme pubbe nivāsañāṇaṃ majjhimayāme cutūpapātañāṇaṃ patvā pacchimayāmāvasāne dasabala catuvesārajjādi sabbaguṇapatimaṇḍitaṃsabbaññutañāṇaṃ paṭivijjhitvā satta sattāhaṃ bodhisamīpeyeva vītināmetvā aṭṭhame sattāhe ajapāla nigrodhamūle nisinno dhammagambhīratā paccavekkhanena appossukkataṃ āpajjamāno dasadahassī mahābrahma parivārena sahampati mahābrahmunā āyācita dhammadesano buddhacakkhunā lokaṃ olokento brahmuno ajjhesanaṃ ādāya kassa nu kho paṭhamaṃ dhammaṃ deseyyanti olokento āḷāruddakānaṃ kālakatabhāvaṃ ñatvā pañcavaggīyānaṃ bhikkhunaṃ bahūpakārataṃ anussaritvā uṭṭhāyāsanā kāsipuraṃ gacchanto antarāmagge upakena saddhiṃ mantetvā āsāḷahipuṇṇama divase isipatane migadāye pañca vaggiyānaṃ bhikkhunaṃ vasanaṭṭhānaṃ patvā te ananucchavikena āvuso vādena samudācarante aññāpetvā dhammacakkaṃ pavattento aññākoṇḍaññattherapamukhe aṭṭhārasa koṭiyo amatapānaṃ pāyesi.

Tato paṭṭhāya cattālīsa saṃvaccharāni ṭhatvā caturāsīti dhammakkhaṇdha sahassāni desetvā gaṇanapathamatīte satte bhavakantārato santāretvā sabbabuddhakiccāni niṭṭhapetvā kusinārāyaṃ upavattane mallānaṃ sālavane yamakasālāna mantare uttasīsakaṃ paññatte mañcake visākhapuṇṇama divase dakkhiṇena passena sato sampajāno anuṭṭhānaseyyāya nipajji. Tadā kira bhagavato pūjāya yamakasālā sabbapāliphullā mūlato paṭṭhāya yāva aggā ekacchannā ahesuṃ. Na kevalañca yamakasālāyeva sabbepi rukkhasākhā sabbapāliphullāva ahesuṃ.

Na kevalañca tasmiṃyeva uyyāne sakalepi dasasahassa cakkavāḷe phalupaga rukkhā phalaṃ gaṇhiṃsu. Sabbarukkhānaṃ khaṇdhesu khaṇdha padumāni, valalīsu valalipadumāni. Ākāse ullokapadumāni, pathavitalaṃ bhiṇditvā daṇḍakapadumāni pupphiṃsu. Sabbo mahā samuddo pañcavaṇṇa padumasañchanno ahosi tiyojana sahassavitthato pana himavā ghanabaddhamorapiñchakalāpo viya nirantaraṃ mālādāmagavakkhito viya suṭṭhu pīḷetvā ābaddhapupphavaṭaṃsako viya supūrita pupphacaṅgeṭakaṃ viya ca atiramaṇīyo ahosi.

Yamakasālā bhummadevatāni sañcālitakkhaviṇdhaṭapā tathāgatasarīrassa uparipupphāni vikiranti. Dibbānipi maṇdārava pupphāni antalikkhā patanti. Tāni honti suvaṇṇa vaṇṇāni paṇṇacchattappamāṇāni mahātumbamattaṃ reṇu gaṇhanti na kevalañca maṇdārava pupphāneca, aññānipi sabbāni pāricchattaka pupphādīni suvaṇṇavaṅgoṭakāni rajatacaṅgoṭakāni ca pūretvā pūretvā tidasa purepi brahmalokepi ṭhitāhi devatāhi vividhāni antarā avippakiṇṇāneva hutvā āgantvā pattakiṃjakkha reṇu cuṇṇehi tathāgatassa sarīrameva okīranti na kevalañca devatānaṃyeva nāga supaṇṇa manussānampi upakappana caṇdana cuṇṇāni na kevalañca caṇdanacuṇṇāneva kāḷānusārī tagara lohitacaṇdanādi sabbagaṇdhajātacuṇṇāni, haritālañjana suvaṇṇa rajata cuṇṇāni, sabbagaṇdhavāsa vikatiyo suvaṇṇa rajatādisamugge pūretvā cakkavāḷa mukhavaṭṭiādisu ṭhitāhi devatāhi paviddhā antarā avippakiritvā tathāgatasseva sarīraṃ okiranti dibbānipi turiyāni antalikkhe vajjanti. Na kevalañca tāniyeva sabbānipi tantibaddha cammapariyonaddha susirādi bhedāni dasasahassacakkavāḷe deva-nāgava-supaṇṇa-manussānaṃ turiyāni ekacakkavāḷe sannipatitvā antalikkhe vajjanti.

Varacāraṇadevatā kira nāmekā dīghāyukā devatā mahāpuriso manussapathe nibbattitvā buddho bhavissatīti sutva paṭisaṇdhidivase gaṇhitvā gamissāmāti mālā ganthituṃ ārabhiṃsu tā gaṇthamānāva mahāpurise mātukucchiyaṃ nibbatte tumbhe kassa gaṇthathāti vuttā na tāva tiṭṭhāti kucchito nikkhamana divase gahetvā gamissāmāti āhaṃsu puna nikkhentoti sutvā mahābhinikkhamanadivase gamissāmāti mahābhinikkhamanaṃ nikkhantoti sutvā abhisambodhi divase gamissāmāti. Ajja abhisambuddhoti sutvā dhammacakkappavattanadivase gamissāmāti dhammacakkaṃ pavattayīti sutvā yamakapāṭihāriyadivase gamissāmāti. Ajja yamakapāṭihāriyaṃ karīti sutvā devo rohanadivase gamissāmāti. Ajja devorohanaṃ karīti sutvā āyusaṅkhārossajjane gamissāmāti āyusaṅkhāraṃ ossajīti sutvā na tāva niṭṭhāti parinibbānadivase gamissāmāti?

Ajja bhagavā yamakasālānamantare dakkhiṇena passena sato sampajāno sīhaseyyaṃ upagato balava paccusamaye parinibbāyissati tumhe kassa gaṇthathāti vuttā pana kinnāmetaṃ ajjeva mātukucchiyaṃ paṭisaṇdhiṃ gaṇhi ajjeva kucchito nikkhanto, ajjeva mahābhinikkhamanaṃ nikkhami. Ajjevabuddho ahosi ajjeva dhammacakkaṃ pavattayi. Ajjeva yamakapāṭihāriyaṃ akāsi. Ajjeva devalokā otinaṇṇā. Ajjeva āyusaṅkharaṃ ossaji. Ajjeva kira parinibbuto. Nanu nāma dutiya divase yāgupāna kālamattampi ṭhātabbaṃ assa, dasa pāramiyo pūretvā buddhattaṃ pattassa nāma ananucchavikanti apari niṭṭhitāva mālāyo gahetvā āgamma anto cakkavāḷe okāsaṃ ālabhamānā cakkavāḷa mukhavaṭṭiyaṃ labhitvā ādhāvantiyo hatthena hatthaṃ gīvāya gīvaṃ gahetvā tīṇi ratanāni ārabbhadvattiṃsamahapurisalakkhaṇāni chabbaṇṇaraṃsiyo dasapāramiyo addhacchaṭṭhāni jātakasatāni cuddassa buddhañāṇāni ārabbha gāyitvā tassa tassa avasāne sahāya he sahāya heti vadanti. Idametaṃ paṭiccavuttaṃ-dibbānipi saṃgītāni antalikkhe vattantiti.

Bhagavā pana evaṃ mahatiyā pūjāya vattamānayā paṭhamayāme mallānaṃ dhammaṃ desesi majjhimayāme subhaddassa dhammaṃ desetvā taṃ maggaphale patiṭṭhāpesi pacchimayāme bhikkhu ovaditvā balava paccūsa samaye mahāpathaviṃ kampento anupādisesāya nibbānadhātuyā parinibbāyi parinibbute pana bhagavati lokanāthe ānaṇdatthero mallarājunaṃ taṃ pavattiṃ āroceti te sutvāva gaṇdhamālaṃ sabbañca tālāvacaraṃ pañca ca dussayugasatāni ādāya gantvā bhagavato sarīraṃ naccehi – gītehi – vāditehi – mālehi – gaṇdhehi sakkarontā garukarontā mānentā – pūjentā celavitānāni karontā maṇḍala mālāni paṭiyādentā evaṃ tā divasaṃ vītināmesuṃ.

Atha devatānañca kosinārakānaṃ mallānañca etadahosi-ativikālo kho ajja bhagavato sarīra jhāpetuṃ, svedāni bhagavato sarīraṃ jhapessāmāti tathā dutiyampi divasaṃ vītināmesuṃ. Tathā tatiyaṃ catutthaṃ pañcamaṃ chaṭṭhampi divasaṃ vītināmesuṃ satta me divase devatā ca dosinārakā mallā ca bhagavato sarīraṃ dibbehi mānusakehi ca nacchehi – gītehi – vāditehi – mālehi – gaṇdhehi sakkāronto garukarontā mānentā pūjentā nagaramajjhena nīharitvā yattha makuṭabaṇdhanaṃ nāma mallānaṃ cetiyaṃ tattha nikkhipiṃsu

Tena kho pana samayena kusinārā yāva saṇdhisamala saṃkaṭīrājannumattena odhinā maṇdārava pupphena satthatā hoti atha kho kosinārakā mallā bhagavato sarīraṃ cakkavattissa sarīraṃ viya ahatena vatthena veṭhesuṃ ahatena vatthena veṭhetvā vihatena kappāsena veṭhesuṃ vihatena kappāsena veṭhetvā ahatena vatthena veṭhesuṃ. Eteneva nayena pañcahiyugasatehi veṭhetvā āyasāya teladoṇiyā pakkhipitvā aññissā āyasāya doṇiyā paṭikujjetvā sabbagaṇdhānaṃ citakaṃ karitvā bhagavato sarīraṃ citakaṃ āropesuṃ. Tena kho pana samayena āyasmā mahā kassapo pāvāya kusināraṃ addhānamagga paṭipanno hoti mahatābhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi tena kho pana samayena there cittaṃ pasādetvā sagge nibbattā devatā tasmiṃ samāgame theraṃ adisvā kuhinnu kho amhākaṃ kulupaga theroti āvajjento antarāmaggapaṭipannaṃ disvā amhākaṃ kulupaga there avaṇdite citako mā pajjalitthāti adhiṭṭhihiṃsu.

Atha kho cattāro mallapāmokkhā sīsaṃ nahātā ahatāni vatthāni nicatthā vī saṃratanasatikaṃ caṇdanacitakaṃ ālimpessāmāti aṭṭhapi solasapi dvattiṃsāpi janā hutvā yamaka ukkayo gahetvā tālavaṇeṭahi vijantā bhastāni dhamantā na sakkontiyeva aggiṃ gāhāpetuṃ. Atha kho kosinārakā mallā citakassa apajjalana kāraṇaṃ āyasmantaṃ anuruddhaṃ pucchitvaṃ devatānaṃ abhippāyaṃ sutvā mahākassapo kira bho pañcahi bhikkhusatehi saddhiṃ dasabalassa pāde vaṇdissāmīti āgacchati tasmiṃ kira anāgate citako na pajjalati kīdiso bhoso bhikkhu kālo odāto dīgho rasso evarūpe nāma bho bhikkhumhi ṭhito kiṃ dasabalassa parinibbānaṃ nāmāti deci gaṇdhamālādi hatthā paṭipathaṃ gacchiṃsu keci vīthiyo vicittā katvā āgamanamaggaṃ olokayamānā aṭṭhaṃsu. Atha kho āyasmā mahākassapo yena kusinārā makūṭabaṇdhanaṃ nāma mallānaṃ cetiyaṃ, yena bhagavato citako tenupasaṅkami. Upasaṅkamitvā ekaṃsaṃ cīvaraṃ katvā tikkhattuṃ citakaṃ padakkhiṇaṃ katvā āvajjentova sallakkhesi-imasmiṃ ṭhāne pādāti tate pādasamīpe ṭhatvā abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya arasahassa patimaṇḍitā dasabalassa pādā saddhiṃ kappāsa paṭalehi pañcadussayugasatāni suvaṇṇadoṇiṃ vaṇdanacitakañca dvedhā katvā mayhaṃ uttamaṅge sirasi patiṭṭhahantūti adhiṭṭhāsi saha adhiṭṭhāna cittena tāni dussayugādini dvedhā katvā valāhakantarā puṇṇacaṇdo viya pādā nikkhamiṃsu.

Thero vikasita rattapaduma sadise hatthe pasāretvā suvaṇṇavaṇṇe satthu pāde yāva gopphakā bāḷhaṃ gahetva attano siravare patiṭṭhāpesi mahājano taṃ acchariyaṃ disvā ekappahāre neva mahānādaṃ nadi. Gaṇdhamālādīhi pūjetvā yathāruciṃ vaṇdi. Eva pana therena ca mahājanena ca tehi ca pañcahi bhikkhusatehi vaṇdita mattetherassa hatthato muñcitvā alattaka vaṇṇāni bhagavato pādatālāni dāruādisu kiñci acāletvāva yathāṭṭhāne patiṭṭhahiṃsu. Bhagavato pādesu nikkhamantesu vā pavisantesu vā kappāsaaṃsu vā dasātantu vā telabiṇdu vā dārukhaṇḍaṃ vā ṭhānā calitaṃ nāma nāhosi. Sabbaṃ yathāṭṭhāne ṭhitameva ahosi. Uṭṭhahitvā pana atthaṅgate caṇde viya sūriye viya ca tathāgatassa pādesu antarahitesu mahājano mahākaṇditaṃ kaṇdi. Parinibbutakālato adhikataraṃ kāruññaṃ ahosi atha kho devātānubhāvena panesa citake samantato ekappahāreneva pajjali. Jhāyamānassa bhagavato sarīrassa chavi camma maṃsādīnaṃ neva chārikāmattampi antamaso paññāyittha na masi, sumana makula sadisā pana dhotamutta sadisā suvaṇṇasadisā ca dhātuyo avasissiṃsu.

Dīghāyuka buddhānañhi sarīraṃ suvaṇṇakkhaṇdhasadisaṃ ekaghanameva hoti. Bhagavā pana ahaṃna ciraṃ ṭhatvā ṭhatvā parinibbāyāmi. Mayhaṃ sāsanaṃ na tāva sabbattha vitthāritaṃ, tasmā parinibbutassapi me sāsasamattampi dhātuṃ gahetvā attano attano vasanaṭṭhāne cetiyaṃ katvā paricaranto mahājano saggaparāyano hotiti dhātūnaṃ vikiraṇaṃ adhiṭṭhāsi. Kati panassa dhātuyo vippakiṇṇā, kati na vippakiṇṇāti catasso dāṭṭhā, dve akkhakā, uṇhīsanti imā sattadhātuyo na vippakiṇṇā. Sesā vippakiriṃsu. Tattha sabbakhuddakā dhātu sāsapa bījamattā ahosi mahādhātu majjhe bhinna taṇḍulamattā. Atimahatī majjhe bhinnamugga bījamattā ahosi.

Daḍḍhe kho pana bhagavato sarīre ākāsato aggabāhumattāpi jaṅghamattāpi tālakkhaṇdhamattāpi udakadhārā patitvā citakaṃ nibbāpesi na kevalaṃ ākāsatoyeva parivāretvā ṭhitasālarukkhānampi sākhattara viṭapantarehi udakadhārā nikkhamitvā nibbāpesuṃ, bhagavato citako mahanto, samantā pathaviṃ bhiṇditvā taṃṅgalasīsamattā udakavaṭṭi eḷika vaṭaṃsaka sadisā gantvā citakameva gaṇhi mallarājāno ca suvaṇṇaghaṭe rajataghaṭe ca pūretvā ābhata nānāgaṇdhodakena suvaṇṇa rajatamayehi aṭṭhadantakehi vikiritvā caṇdanacitakaṃ nibbāpesuṃ. Tattha citake jhayamāne parivāretvā ṭhita sālarukkhānaṃ sākhantarehi viṭapantarehi pattantarehi ca jāle uggacchante pattaṃ vā sākhā vā daḍḍhā nāma natthi kipillikāpi makkaṭakāpi pāṇakāpi jālānaṃ antare neva vicaranti.

Ākāsato patita udakadhārāsupi sālarukkhehi nikkhantdakadhārāsupi pathaviṃ bhiṇditvā nikkhanta udakadhārāsupi dhammatāva pamāṇaṃ evaṃ citakaṃ nibbāpetvā pana mallarājāno saṇthāgāre catujātigaṇdha paribhaṇḍaṃ kāretvā lāja pañcamāni pupphāni vikiritvā upari celavitānaṃ baṇdhāpetvā suvaṇṇatārakāhi khacetvā tattha gaṇdhadāma mālādāma ratanadāmāni olambetvā satthāgārato yāva makuṭa baṇdhana saṅkhātā sīsappasādhana maṅgalasālā tāva ubhohi passehi sāṇikilañja parikkhepaṃ kāretvā upari celavitānaṃ baṇdhāpetvā suvaṇṇatārakāhi khacetvā tatthāpi gaṇdhadāma mālādāma ratanadāmāni olambetvā maṇidaṇḍehi pañcavaṇṇadhaje ussapetvā samantā dhajapatākā pirikkhipitvā sittasammaṭṭhāsu vīthisu kadaliyo puṇṇaghaṭe ca ṭhapetvā daṇḍadīpikā jāletvā alaṅkata hatthikkhaṇdhe sahadhātūhi suvaṇṇadoṇiṃ ṭhapetvā mālāgaṇdhādīhi pūjetvā sādhukīḷaṃ kīḷantā antonagaraṃ pavesetvā saṇthāgāre sarabhamaya pallaṅke ṭhapetvā upari setacchattaṃ dhārayitvā satti hatthehi purisehi parikkhipāpetvā hatthīhi kumbhena kumbhaṃ paharantehi parikkhipāpetvā tato assehi gīvāya gīvaṃ paharantehi tato rathehi āṇikoṭiyā āṇikoṭiṃ pahantehi tato yodhehi bāhūhi bāhuṃ paharantehi tesaṃ pariyante koṭiyā koṭiṃ paharamānehi dhanūhi parikkhipāpesuṃ.

Iti samantā yojanappamāṇaṃ ṭhānaṃ sannāhagacchitaṃ viya katvā ārakkhaṃ saṃvidahiṃsu. Kasmā panete evamakaṃsūti. Ito purimesu dvīsu sattāhesu te bhikkhusaṅghassa ṭhānanisajjokāsaṃ karontā khādanīya bhojanīyaṃ saṃvidahantā sādhukīḷāya okāsaṃ na labhiṃsu tato tesaṃ ahosi – imaṃ sattāhaṃ sādhukīḷaṃ kīḷissāma. Ṭhānaṃ kho panetaṃ vijjati yaṃ amhākaṃ pamattabhāvaṃ ñatvā kocīdeva āgantvā dhātuyo gaṇhayya-tasmā ārakkhaṃ ṭhapetvā kīḷissāmāti tena te evamakaṃsu.

Atha kho assosi kho rājā māgadho ajātasattu bhagavā kira kusinārāyaṃ parinibbutoti kathaṃ assosi paṭhamamevassa amaccā sutvā cintayiṃsu? Satthā nāma parinibbuto, na so sakkā puna āhariṃtu pothujjanika saddhāya pana amhākaṃ raññā sadiso natthi. Sace esa imināva niyāmena suṇissati, hadayamassa eḷissati rājā kho panambhehi anurakkhitabboti te tisso suvaṇṇadoṇiyo āharitvā catumadhurassa pūretvā rañño santikaṃ gantvā etadavocuṃ. Dve amhehi supinako diṭṭho tassa paṭighātatthaṃ tumhehi dukūlapaṭṭaṃ nivāsetvā yathā nāsāpuṭamattaṃ paññāyati evaṃ catumadhuradoṇiyaṃ nipajjituṃ vaṭṭatīti. Rājā atthavarakānaṃ vacanaṃ sutvā evaṃ hotu tātā’ti sampaṭicchitvā tathā akāsi.

Atheko amacco alaṅkāraṃ omuñcitvā kese parikiriya yāya disāya satthā parinibbuto tadabhimukho hutvā añjalimpaggayha rājānaṃ āha- devamaraṇato muñcanakasatto nāma natthi. Amhākaṃ āyuvaddhakenā cetiyaṭṭhānaṃ puññakkhettaṃ abhisekapiṭṭhikā bhagavā satthā kusinārāyaṃ parinibbutoti rājā sutvā visaññī jāto catumadhuradoṇi usumaṃ muñci rājānaṃ ukkhipitvā dutiyāya doṇiyā nipajjāpesuṃ so saññaṃ labhitvā tāta kiṃ vadathāti pucchi. Satthā mahārāja parinibbutoti, puna visaññi jāto catumadhuradoṇiṃ usumaṃ muñci. Atha naṃ tatopi ukkhipitvā tatiyāya doṇiyā nipajjāpesuṃ so puna saññaṃ paṭilabhitvā tāta kiṃ vadathāti pucchi satthā mahārāja parinibbutoti. Rājā puna visaññī jāto ca madhuradoṇi usumaṃ muñci.

Atha naṃ tatopi ukkhipitvā nahāpetvā matthake ghaṭehi udakaṃ āsiñciṃsu rājā saññaṃ paṭilabhitvā āsanā uṭṭhāya gaṇdhaparibhāvīte maṇivaṇṇakese suvaṇṇaphalaka vaṇṇāya piṭṭhiyaṃ pakiritvā pavāḷaṅguravaṇṇāhi suvaṭṭitaṅgulīhi suvaṇṇabimbaka vaṇṇaṃ uraṃ saṃsibbanto viya gahetvā paridevamāno ummattakaveseneva antaravīthiṃ otiṇṇo so alaṅkata nāṭaka parivuto nagarā nikkhamma jīvakambavanaṃ gantvā yasmiṃ ṭhāne nisinnena bhagavatā dhammo desito taṃ oloketvā bhagavā sabbaññu nanu me imasmiṃ ṭhāne nisīditvā dhammaṃ desayittha tumhe sokasallaṃ vinodayittha. Tumhe mayhaṃ sokasallaṃ nīharittha. Ahaṃ tumhākaṃ saraṇaṃ gato. Idāni pana me paṭivacanampi na detha bhagavāti punappuna paridevitvā nanu bhagavā ahaṃ aññadā evarūpe kāle tuṭṭhe mahābhikkhusaṅghaparivārā jambudīpatale cārikaṃ carathāti suṇāma idāni pana ahaṃ tumhākaṃ ananurūpaṃ ayuttaṃ pavattiṃ suṇāmīti evamādīni ca vattā saṭṭhimattāhi gāthāhi bhagavato guṇaṃ anussaritvā cintesi mama paridevite neva na sijjhati. Dasabalassa dhātuyo āharāpessāmiti mallarājunaṃ dūtañca paṇṇañca pāhesi.

Bhagavāpi khattiyo, ahampi khattiyo, ahampi arahāmi bhagavato sarīrānaṃ thūpañca mahañca kāretunti pesetvā pana sace dassanti suṇdaraṃ, no ce dassanti āharaṇupāyena āharissāmīti caturaṅginiṃ senaṃ sannayhitvā sayampi nikkhantoyeva yathā ca ajātasattu evaṃ vesāliyaṃ licchavirājāno kapilavatthumhi sakyarājāno allakappake bulayo rāmagāmake koḷiyā veṭhadīpake brāhmaṇo pāvāyañca mallā dūtaṃ pesetvā sayampi caturaṅginiyā senāya nikkhamiṃsuyeva tattha pāceyyakā sabbehi āsannatarā kusinārāto tigāvutantare nagare vasanti. Bhagavāpi pāvaṃ pavisitvā kusināraṃ gato. Mahāparihārā panete rājāno parihārā kāreṃntāva pacchato jātā. Te sabbepi sattanagaravāsino āgattvā amhākaṃ dhātuyo vā dentu yuddhaṃ vāti kusinārā nagaraṃ parivārayiṃsu.

Tato mallarājānoetadavocuṃ-bhagavāamhākaṃgāmakkhette parinibbuto, na mayaṃ satthu sāsanaṃ pahiṇimha na gattvā ānayimha. Satthā pasa sayameva āgantvā sāsanaṃ pesetvā amhe pakkosapesi tumhepi kho pana yaṃ tumhākaṃ gāmakkhette ratanaṃ uppajjati na taṃ amhākaṃ detha sadevake loke buddharatanasamaṃ ratanaṃ nāma natthi, evarūpaṃ. Uttamaṃ ratanaṃ labhitvā mayaṃ na dassamāti evaṃ te kalahaṃ vaḍḍhetvā na kho pana tumhehiyeva mātu thanato khiraṃ pītaṃ, amhehipi pītaṃ tumheyeva purisā amhe na purisā hotu hotūti aññamaññaṃ ahaṃkāraṃ katvā sāsana paṭisāsanaṃ pesentā aññamaññaṃ mānagajjitaṃ gajjiṃsu yuddhe pana sati kosinārakānaṃyeva jayo abhavissa, kasmā dhātupāsanatthaṃ āgatā devatā tesaṃ pakkhāahesuṃ.

Tato doṇo brāhmaṇo imaṃ vivādaṃ sutvā ete rājāno bhagavate parinibbutaṭṭhāne vividaṃ karonti na kho panetaṃ patirūpaṃ alaṃ iminā kalahena cūpasamessāmi na nti uṇṇatappadese ṭhatvā dvebhāṇavāraparimāṇaṃ doṇagajjitaṃ nāma avoca tattha paṭṭhamakabhāṇavāre tāva ekapadampi te na jāniṃsu dutiyaka bhāṇavāra pariyosāne’ācariyassa viya bhosaddo, ācariyassa viya bho saddo’ti sabbe nī ravā ahesuṃ sakalajambudīpatale kira kulaghare jāto yebhuyyena tassa na antevāsiko nāma natthi atha so te attano vacanaṃ sutvā tuṇhībhūte viditvā puna etadavoca

‘‘Suṇantu bhonto mama ekavākyaṃ

Amhākaṃ buddho ahu khantivādo,

Na hi sādhayaṃ uttama puggalassa

Sarīrabhaṅge siyā sampahāro

Sabbeva bhonto sahitā samaggā

Sammodamānā karomaṭṭhabhāge,

Vitthārikā hontu disāyu thūpā

Bahujjano cakkhumato pasanno’’ti;

Tatrāyamattho ‘‘amhākaṃ buddho ahu khantivādo‘‘ti buddhabhūmiṃ appatvāpi pāramiyo pūrento khantivāda tāpasakāle dhammapālakumāra kāle chaddantahatthikāle bhūridatta nāgarāja kāle campeyya nāgarāja kāle saṅkhapāla nāgarāja kāle mahākapikāle aññesupi bahūsu jātakesu paresu kopaṃ akatvā khantimeva akāsi. Khantimeva vaṇṇayi, kimaṅga pana etarahi iṭṭhāniṭṭhesu tādilakkhaṇaṃ patto sabbathāpi amhākaṃ buddho khantivādo ahosi.

Tassa evaṃ vidhassa na hi sādhaya uttamapuggalassa sarīrabhaṅge siyā sampahāro, ‘‘na hi sādhayanti‘‘na hi sādhu ayaṃ, ‘‘sarīrabhaṅgeti sarīra bhaṅganimittaṃ dhātukoṭṭhāsahetūti attho ‘‘siyā sampahāro‘‘ti āyudha sampahāro na hi sādhu siyāti vuttaṃ hoti. ‘‘Sabbeva bhonto sahitā‘‘ti sabbeva bhavanto sahitā bhotha mā bhijjittha. ‘‘Samaggāti‘‘ kāyena vācāya ca ekasannipātā ekavacanā samaggā bhotha ‘‘sammodamānā‘‘ti cittenāpi aññamaññaṃ modamānā bhotha.’Karomaṭṭhabhāge‘‘ti bhagavatā sarīrāni aṭṭhabhāge karoma. ‘‘Cakkhumato‘‘ti pañcahi cakkhuhī cakkhutā buddhassa, na kevalaṃ tumheyeva bahujjano pasanno tesu ekopi laddhu ayutto nāma natthiti bahuṃ kāraṇaṃ vatvā saññāpesi.

Atha sabbepi rājāno evamāhaṃsu-tena hi brāhmaṇa tvaññeva bhagavato sarīrāni aṭṭhadhā samaṃ suvibhattaṃ vibhajāhīti. Evaṃ bhoti kho doṇo brāhmaṇo tesaṃ rājūnaṃ paṭissutvā dhātuyo samaṃ suvibhattaṃ vibhaji.

Tatrāyamanukkamo doṇo kira tesaṃ paṭissutvā suvaṇṇadoṇiṃ vivarāpesi. Rājāno āgantvā doṇiyaṃ yevatā suvaṇṇavaṇṇā dhātuyo disvā bhagavā sabbaññu pubbe mayaṃ tumhākaṃ dvattiṃsa lakkhaṇa patimaṇḍitaṃ chabbaṇṇabuddharasmikhacitaṃ suvaṇṇavaṇṇaṃ sarīraṃ addasāma idāni pana suvaṇṇavaṇṇā dhātuyova avasiṭṭhā jātā, na yuttamidaṃ bhagavā tumhākanti parideviṃsu. Brāhmaṇo tasmiṃ samaye tesaṃ pamattabhāvaṃ ñatvā dakkhiṇadāṭhaṃ gahetvā veṭhantare ṭhapesi atha pacchā samaṃ suvibhattaṃ vibhaji. Sabbāpi dhātuyo pākatika nāḷiyā soḷasa nāḷiyo ahosuṃ. Ekeka nagaravāsino dve dve nāḷiyo labhiṃsu.

Brāhmaṇassa pana dhātuyo vibhajantasseva sakkodevānamiṇdo kena nu kho sadevakassa lokassa kaṅkhācchedanāya catusaccakathāya paccayabhūtā bhagavato dakkhiṇadāṭhā gahitāti olokento brāhmaṇena gahitāti disvā brāhmaṇo dāṭhāya anucchavikaṃ sakkāraṃ kātuṃ na sakkhissati gaṇhāmi nanti veṭhantarato gahetvā suvaṇṇa caṅgoṭake ṭhapetvā devalokaṃ netvā cuḷāmaṇī cetiye patiṭṭhāpesi brāhmaṇopi dhātuyo vibhajitvā dāṭhaṃ apassanto kena me ṭhā gahitāti pucchitumpi nāsakkhi. Nanu tayā dhātuyo vibhajitā, kiṃ tvaṃ paṭhamaṃyeva attano dhātūhi atthibhāvaṃ na aññāsīti, attani dosāropanaṃ sampassamāno mayhampi koṭṭhāsaṃ dethāti vattumpi nāsakkhi.

Tato ayaṃ suvaṇṇakumbhopi dhātugatikoyeva yena tathāgatassa dhātuyo minitā. Imassāhaṃ thūpaṃ karissāmīti cintetvā imaṃ me bhonto kumbhaṃ dadantūti āha tato rājāno brāhmaṇassa kumbhamadaṃsu pipphalivaniyāpi kho moriyā bhagavato parinibbutabhāvaṃ sutvā bhagavāpi khattiyo, mayampi khattiyo mayampi, arahāma labhituṃ bhagavato sarīrānaṃ bhāganti dūtaṃ pesetvā yuddha sajjā nikkhamitvā āgatā tesaṃ rājāno evamāhaṃsu – natthi bhagavato sarīrānaṃ bhāgo, vibhattāni bhagavato sarīrāni ito aṅgāraṃ garathāti. Te tato aṅgāraṃ hariṃsu.

Atha kho rājā ajātasattu kusinārāya ca rājagahassa ca antare pañcavīsati yojanamaggaṃ aṭṭha usabhavitthataṃ samatalaṃ kāretvā sādisaṃ mallarājāno makuṭabaṇdhanassa ca saṇthāgārassa ca antare pūjaṃ kāresuṃ tādisaṃ pañcavīsatiyojanepi magge pūjā kāretvā lokassa anukkaṇṭhanatthaṃ sabbattha antarāpaṇe pasāretvā suvaṇṇadoṇiyaṃ pakkhittadhātuyo sattipañjarena parikkhipāpetvā attano vijite pañcayojanasata parimaṇḍale manusse sannipātāpesi.

Te dhātuyo gahetvā kusinārāto dhātukīḷaṃ kīḷantā nikkhamitvā yattha yattha vaṇṇavantāni pupphāni passanti, tattha tattha dhātuyo satti antare ṭhapetvā tesaṃ pupphānaṃ khīṇakāle gacchanti. Rathassa dhuraṭṭhānaṃ pacchimaṭṭhāne sampatte satta divase sādhukīḷaṃ kīḷanti evaṃ dhātuyo gahetvā āgacchantānaṃ sattavassāni sattamāsāni satta ca divasāni vitivattāni micchādiṭṭhikā samaṇassa gotamassa parinibbuta kālato paṭṭhāya balakkārena sādhukīḷikāya upaddutamhā, sabbe no kammantā naṭṭhāti ujjhāyantā manaṃ padūsetvā chaḷāsītisahassamattā apāye nibbattā, khīṇāsava āvajjitvā mahājano manaṃ padūsetvā apāye nibbattoti sakkaṃ devarājānaṃ disvā dhātu āharaṇupāyaṃ karissāmāti tassa santikaṃ gantvā tamatthaṃ ārocetvā dhātu āharaṇupāyaṃ kārohi mahārājāti āhaṃsu. Sakko āha ‘‘puthujjano nāma ajātasattunā samo saddho natthi, na so mama vacanaṃ karissati api ca kho māravibhisakasadisaṃ vibhīsakaṃ dassessāmi yakkha gāhaka khipanaka arocake karissāmi tumhe ’mahārāja amanussā kupitā, dhātuyo āharāpethāti’. Vadeyyātha evaṃ so āharāpessatīti. Atha kho sakko taṃ sabbaṃ akāsi.

Therāpi rājānaṃ upasaṅkamitvā mahārāja amanussā kupitaṃ, dhātuyo āharāpehīti bhaṇiṃsu rājā na tāva bhante mayhaṃ cittaṃ tussati. Evaṃ santepi āharatūti āha sattame divase dhātuyo āhariṃsu. Evaṃ āhatadhātuyo gahetvā rājā rājagahe thupamakāsi itarepi rājāno attano attano balānurūpena nīharitvā sakasakaṭṭhāne thūpamakaṃsu. Doṇipi brāhmaṇo piphphalīvaniyāpi moriyā sakasakaṭṭhāne thūpamakaṃsūti.

Eko thūpo rājagahe – eko vesāliyā pure,

Eko kapilavatthusmiṃ – eko ca allakappake;

Eko thūpo rāmagāme – eko ca veṭhadīpake,

Eko pāceyyake malle – eko ca kusinārake;

Ye te sārīrikā thūpā – jambuvadīpe patiṭṭhitā;

Aṅgārakumbhathūpehi – dasa thūpā bhavanti te;

Dasāpi thūpā purisuttamassa ye-

Yathānurūpaṃ nararāja pūjitā,

Sabbena lokena sadevakena te-

Namassaneyyāca bhavanti sabbadāti;

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app