Tadatthadīpanatthaṃ ayamanupubbakathā

15. Devānampiyatissa rañño kira dutiyabhātiko uparājā mahānāgo nāma ahosi. Atha rañño devī attano puttassa rajjaṃ icchanti taracchanāvā vāpiṃ karontassa uparājassavisena ambaṃ yojetvā ambamatthake ṭhapetvā pesesi deviyi putte, uparājena saddhiṃ gato bhājane vivaṭe sayameva amabaṃ gahetvā khāditvā kālamakāsi uparājā taṃ kāraṇaṃ ñatvā deviyā bhīto tatoyeva attano deviñca balavāhanañca gahetvā rohaṇaṃ agamāsi. Tassa aggamahesi antarāmagge yaṭṭālavihāre nāma puttaṃ vijāyi tassa tissoti bhātunāma’makaṃsi.

So tato gantvā mahāgāme vasanto rohaṇe rajjaṃ kāresi tassa accayena tassa putto yaṭṭālatisso mahāgāmeyeva rajjaṃ kāresi. Tassa accayena tassāpi putto goṭhābhayo nāma tattheva rajjaṃ kāresi. Goṭhābhayassa putto kākavaṇṇatisso nāma tattheva rajjaṃ kāresi. Kākavaṇṇatissa rañño kira kalyāṇitissa rañño dhītā vihāramahādevī nāma aggamahesi ahosi sā rañño piyā ahosi manāpā. Rājā tāya saddhiṃ samaggavāsaṃ vasanto puññāni karonto vihāsi. Athekadivasaṃ devī rājageheyeva bhikkhusaṅghassa mahādānaṃ datvā sāyaṇhasamaye gaṇdhamālādīni gāhāpetvā dhammaṃ sotuṃ vihāraṃgatā, tattha nipannaṃ bāḷhagilānaṃ āsannamaraṇaṃ sīlavantaṃ sāmaṇeraṃ disvā gaṇdhamālādīhi pūjetvā attano sampattiṃ vaṇṇetvā mama puttabhāvaṃ patthetha bhanteti yāci.

So na icchi, yāpi punappuna yāciyeva. Sāmaṇeropi evaṃ sante sāsanānuggahaṃ kātuṃ sakkātisampaṭicchitvā gatinimittavasena upaṭṭhitampi devalokaṃ chaḍḍetvā nikantivasena suvaṇṇa sivikāya gacchantiyā deviyā kucchimhi paṭisaṇdhiṃ gaṇhi.

Sā dasamāsaccayena puttaṃ vijāyi. Tassa gāmaṇi abhayoti nāmaṃ kariṃsu. Aparabhāge aparampi tassa tissoti nāmaṃ kariṃsu. Gāmaṇi kumāro kamena vaḍḍhento soḷasa vassiko hutvā hatthassa tharā sippesu kovido tejobala parakkama sampanno ahosi. Atha kho kākavaṇṇatissa rājā naṇdhimitto-suranimmalo-mahāseno-goṭhayimbaro-theraputtābha- yo-bharaṇo-veḷusumano-khañcadevo-phussadevo-labhiyyavasabhoti ime dasāmahāyodhe puttassa santike ṭhapetvā vāsesi.

Tesaṃ uppattikathā mahāvaṃsato gahetabbā rājā dasamahāyodhānaṃ puttassa sakkārasamaṃsakkāraṃ kāresi tissakumāraṃ janapada rakkhanatthāya dīghavāpiyaṃ ṭhapesi athekadivasaṃ gāmiṇī kumāro attano balavāhana sampattiṃ disvā damiḷehi saddhiṃ yujjhassāmīti rañño kathāpesi. Rājā puttaṃ anurakkhanto alaṃ oragaṅganti nivāresi. So yāva tatiyaṃ kathāpesi rājā kujjhitvā hemasaṅkhalikaṃ karotha baṇdhitvā rakkhissāmīti. Abhayo pitu rañño kujjhitvā palāyitvā malayaṃ agamāsi tato paṭṭhāya pitari duṭṭhattā duṭṭhagāmaṇīti paññāto rājā puttānaṃ kalahaṭṭhānaṃ āgamanatthāya yodhehi sapathaṃ kāresi.

Atha kākavaṇṇatissa rājā catusaṭṭhivihāre kāretvā catusaṭṭhi saṃvaccharāneva ṭhatvā kālamakāsi tissakumāro pitukālakatabhāvaṃ sutvā dīghavāpito āgantvā pitu sarīrakiccaṃ kāretvā mātaraṃ – kaṇḍula hatthiñca gahetvā bhātu bhayā dīghavāpiṃ agamāsi. Amaccā sannipatitvā taṃ pavattiṃ vatvā duṭṭhagāmaṇitissa santikaṃ pesesuṃ. So taṃ sāsanaṃ sutvā bhuttasālaṃ āgamma bhātu santikaṃ dūte pesetvā tato mahāgāmaṃ āgantvā abhisekaṃ patvā mātaraṃ kaṇḍulahatthiñca pesetūti yāva tatiyaṃ bhātu santikaṃ lekhā pesetvā apesana bhāvaṃ ñatvā yuddhāya nikkhami. Kumāropi yuddhasajjohutvānikkhami. Cuḷaṅgaṇiya piṭṭhiyaṃ dvinnaṃ bhātūnaṃ mahāyuddhaṃ ahosi.

Te kira yodhā sapathassa katattā tesaṃ yuddhe sahāyā na bhaviṃsu. Tadā rañño anekasahassa manussā mariṃsu. Rājā parajjitvā tissāmaccaṃ dighatuṇikaṃ vaḷavañca gahetvā palāyi. Kumāro pacchato pacchato anubaṇdhi. Antare bhikkhu pabbataṃ māpesuṃ. Taṃ disvā kumāro bhikkhusaṅghassa kammanti ñatvā nivatti rājā palāyitvā kappaṇdakara nadiyā jalamālatitthaṃ nāma gantvaṃ chātomhiti āha. Amacco suvaṇṇasarake pakkhittabhattā niharitvā adāsi.

Rājā kālaṃ sallakkhetvā saṅghassa datvā bhuñjāmiti saṅghassa-amaccassa-vaḷavāya-attano cāti catubhāgaṃ katvā kālā ghosāpesi tadā piyaṅgudipato kuṭumbiyatissatthero nāma āgantvā purato aṭṭhāsi. Rājā theraṃ disvā pasannamānaso saṅghassa ṭhapitabhāgaṃ attano bhāgañca therassa patte pakkhipiṃ amaccopi attano bhāgaṃ pakkhipi vaḷavāpi dātukāmā ahosi. Tassābhippāyaṃ ñatvā amacco tassāpi bhāgaṃ patte pakkhipi.

Iti so rājā therassa paripuṇṇa bhattapattaṃ adāsi. Thero pattaṃ gahetvā gantvā gotamattherassa nāma adāsi. So pañcasata bhikkhu bhojetvā puna tato laddhehi bhāgehi pattapūretvā ākāse khipi patto gantvā rañño purato aṭṭhāsi tisso pattaṃ gahetvā rājānaṃ bhojetvā tato sayaṃ bhuñjitvā vaḷavaṃ bhojesi. Tato rājā sannāhaṃ cumbaṭakaṃ katvā pattaṃ vissajjesi. Tato gantvā therassa hatthe patiṭṭhāsi, rājā puna mahāgāmaṃ āgantvā senaṃ saṅkaḍḍivo saṭṭhisahassabalā gahetvā puna bhātarā saddhiṃ yujjhi tadā kumārassa aneka sahassaṃ manussā patiṃsu.

Kumāro palāyitvā vihāraṃ pavisitvā mahātherassa gehaṃ pāvisi.

Rājā pacchato pacchato anubaṇdhanto vihāraṃ paviṭṭhabhāvaṃ ñatvā nivatti pacchā therā te ubho bhātaro aññamaññaṃ khamāpesuṃ. Tadā rājā sassakammāni kāretuṃ tissakumāraṃ dīghavāpimeva pahiṇitvā sayampi bheraṃ carāpetvā sassakammāni kāresi. Atha mahājanassa saṅgahaṃkatvā kunte dhātuṃ nidhāpetvā balavāhana parivuto tissārāmaṃ gantvā saṅghaṃ vaṇditvā bhante sāsanaṃ jotetuṃ pāragaṅgaṃ gamissāmi sakkāretuṃ amhehi sahagāmino bhikkhu dethāti āha.

Saṅgho pañcasatabhikkhu adāsi. Rājā bhikkhusaṅghaṃ gahetvā kaṇḍulahatthimāruyha yodhehi parivuto mahatā balakāyena yuddhāya nikkhamitvā mahiyaṅgaṇaṃ āganantvā tattha damiḷehi saddhiṃ yujjhanto mahiyaṅgaṇe kañcuka thūpaṃ kāresi. Tassa thūpassa vibhāvanatthaṃ ayamānupubbakathā.

16. Bhagavā kira bodhite navame māse imaṃ dīpamāgantvā gaṅgātīre tiyojanāyate yojanavitthate mahānāgavanuyyāne yakkhasamāgamaṃ āgantvā tesaṃ yakkhānaṃ uparibhāge mahiyaṅgaṇa thūpassa ṭhāne vehāsayaṃ ṭhito vuṭṭhi vātaṇdhakārādīhi yakkhe santāsetvā tehi abhayaṃ yācito tumhākaṃ abhayaṃ dassāmi tumhe samaggā mayhaṃ nisīdanaṭṭhānaṃ dethāti āha.

Yakkhā, mārisa te imaṃ sakaladīpaṃ demi. Abhayaṃ no dehīti āhaṃsu. Tato bhagavā tesaṃ bhayaṃ apanuditvā tehi dinnabhabhūmiyaṃ cammakhaṇḍaṃ pattharitvā tattha nisinno tejokasiṇaṃ samāpajjitvā cammakhaṇḍaṃ samantato jāletvā vaḍḍhesi. Te cammakhaṇḍena abhibhūnā samantato sāgara pariyante rāsibhūtā ahesuṃ bhagavā iddhibalena giridīpaṃ nāma idhānetvā tattha yakkhe pavesetvā dīpaṃ yathāṭṭhāne ṭhapetvā cammakhaṇḍaṃ saṅkhipi tadā devatā samāgamo ahosi. Tasmiṃ samāgame bhagavā dhammaṃ desesi-tadā.

‘‘Nekesaṃ pāṇakoṭīnaṃ-dhammābhisamayo ahū,

Saraṇesu ca sīlesu-ṭhitā āsuṃ asaṅkhiyā;

Sotāpattiphalaṃ patvā-sele sumanakūṭake,

Mahāsumana deviṇdo-pūjiyaṃ yāci pūchiyaṃ;

Siraṃ parāmasitvāna-nilāmalasiroruhe,

Pāṇimatte adā kese tassa pāṇihito jino;

So taṃ suvaṇṇicaṅgoṭaṃ-carenādāya satthuno, nisinnaṭṭhāna racite-nānāratanasañcaye.

Uccato sattaratane-ṭhapetvāna siroruhe,

Taṃ iṇdanīla thūpena-pidahesi namassi ca’’;

Parinibbute pana bhagavati dhammasenāpati sāri puttattherassa antevāsiko sarabhū nāmeko thero citakato gīvaṭṭhidhātu gahetvā bhikkhu saṅghaparivuto āgantvā tasmiṃyeva cetiye patiṭṭhāpetvā meghavaṇṇapāsāṇehi chādetvā dvādasa hatthubbedhaṃ thūpaṃ kāretvā pakkāmi. Atha devānampiyatissa rañño bhātā cūḷābhayo nāma taṃ abbhutaṃ cetiyaṃ disvā tiṃsahatthubbedhaṃ cetiyaṃ kāresi. Idāni duṭṭhagāmaṇīpi abhayarājā mahiyaṅgaṇaṃ āgantvā tattha damiḷe maddanto asitihatthubbedhaṃ kañcukacetiyaṃ kāretvā pūjamakāsi.

Evamaccāyikaṃ kammaṃ-karontāpi guṇākarā, karonti puññaṃ sappaññā-saṃsārabhasa bhīrukāti.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app