Samantakūṭavaṇṇanā

Namo tassa bhagavato arahato sammāsambuddhassa

1.

Satatavitata kittiṃ dhastakandappadappaṃ

Tibhavahitavidhānaṃ sabbalokekaketuṃ,

Amitamatimanagghaṃ santidaṃ merusāraṃ

Sugatamahamudāraṃ rūpasāraṃ namāmi;

2.

Hataduritatusāraṃ mohapaṅkopatāpaṃ

Manakamalavikāsaṃ jantunaṃ sesakānaṃ,

Kumatikumudanāsaṃ buddhapubbācalaggā

Uditamahamudāraṃ dhammabhānuṃ namāmi;

3.

Sakalavimalasīlaṃ dhutapāpārijālaṃ

Suranaramahanīyaṃ pāhuneyyāhuneyyaṃ,

Ujupathapaṭipannaṃ puññakhettaṃ janānaṃ

Gaṇamahamabhivande sāradaṃ sādarena;

4.

Iti kaḷita paṇāmā hantva sabbopasagge

Sugatavimala pādambhojasampāta pūtaṃ,

Sumanasikharirājaṃ vaṇṇayissaṃ surānaṃ

Vasati matulametaṃ sādhujantu suṇantu;

5.

Savaṇā lapanā ceva satiyā cāpi vandanā,

Yassa sammā sukhī hotī nibbāṇañcādhigacchati;

6.

Tasmā sappurisehe’daṃ patthentehi tisampadaṃ,

Savaṇīyañhi sādhūhi acikkhittena cetasā;

7.

Yo lokatilako nātho pūretvā dasa pāramī,

Jātosi tusite kāye santusito’ti vissuto;

8.

Ārādhito surādīhi kālo mārisa te ayaṃ,

Tiṇṇo tārayimaṃ lokaṃ bahū apparajakkhakā;

9.

Etadatthāya te vīra pūritā dasa pāramī,

Bāhuṃ pitussa putto’va loko ālambate tuvaṃ;

10.

Tesaṃ taṃ vacanaṃ sutvā mahāsatto mahāmatī,

Vilokane viloketvā pañcāmala vilocano;

11.

Jambudīpaggakamale kaṇṇikā’va manoramā,

Purī kapiḷavatthū’si visāṇā’va sudhāsinaṃ;

12.

Siṅgīnikkhamayābhāsa tuṅgasiṅgasamaṅgitā,

Maṇisīhapañjarākiṇṇa pāsādā yattha bhāsare;

13.

Saghane gagane niccaṃ sateratasatāni’va,

Anileritapajjota soṇṇaketu ahū yahiṃ;

14.

Janānaṃ nīlanettehi vadanehi tu yā purī,

Madhupālisamonaddha kañjinī sirimāvahe;

15.

Raṅgatuṅgaturaṅgehi gajjitehi ca yā purī,

Saghosuttuṅgakallola lolasāgarasantibhā;

16.

Avhamānā’va devānaṃ puralakhyā bhujā iva,

Mandānileritā tuṅga nānārāgaddhajā yahiṃ;

17.

Nānāvesadharā yasmiṃ nānābhūsaṇa bhūsitā,

Nānāsampattisaṃyuttā nānāvijjāsu pāragā;

18.

Navayobbana uddāmā rūpena ca manoharā,

Saccesu niratā niccaṃ anakkuṭṭhakulā siyuṃ;

19.

Niccaṃ kīḷā vidaddhāhi naranārīhi sevitā,

Yā purī sādhurūpā’si madhurālāpinīhi ca;

20.

Tasmiṃ saddhādayopeta okkākakulaketuko,

Suddhodanavhayo āsī vissuto bhuvanattaye;

21.

Yassaṅghikamale sabba bhubhujānaṃ mahītale,

Kirīṭamaṇihiṅgāli kīḷantī’va nirantaraṃ;

22.

Yassa patthaṭatejena puranetāpi divākaro,

Vahanīca’mbare līlaṃ osadhīpatino divā;

23.

Yassa dānappavāho tu nānāyācaka jantunaṃ,

Manodadhīsu velantetikkamantova sattataṃ;

24.

Matiyā suramantīva dhanena dhanado viya,

Rūpena kusumesu’va yo jumhati mahītale;

25.

Tassābhisittā rajjena mahāmāyāti vissutā,

Candikā viya candassa girirājā’va kapālito;

26.

Lakkhī’va vāsudevassa sītā’va rāmarājino,

Mahesīsi varārohā sundarī sundarādharā;

27.

Tassā kucchikaraṇḍamhi anaggharatanaṃ viya,

Khattiṃsāhi nimittehi vimhāpento sadevakaṃ;

28.

Sitambujakaro santo sitebhacchāpako viya,

Katvā padakkhiṇaṃ mātu paṭisandhimagaṇhi so;

29.

Dasekādasamāsena tassevaṃ āsi cetanā,

Passituṃ sakañātīnaṃ gantvāna nagaraṃ tadā;

30.

Nivedetvā tamatthaṃ sā rañño tena susajjite,

Saparicchadā tadā magge gacchanti antarāpathe;

31.

Devatānaṃ manonandakara nandana sannibhaṃ,

Disvāna lumbiniṃ nāma uyyānaṃ mananandanaṃ;

32.

Tasmiṃ kīḷitumussāhā pavisitvāna taṃ vanaṃ,

Kīḷanti upagantvāna maṅgalaṃ sālapādapaṃ;

33.

Vilola pallavākiṇṇaṃ suphullakusumonataṃ,

Gahetvā sālasākhaṃ sā surattakara pallavā;

34.

Devehi gahitā’rakkhā mahamāne sadevake,

Janesi tanayaṃ māyā tatraṭṭhā lokalocanaṃ;

35.

Brahmāno lokapālā ca manussā kamato tadā,

Soṇṇajālājinādīhi gaṇhiṃsu jananandanaṃ;

36.

Mahiṃ patiṭṭhito dhīro passitvāna tato disā,

Uttarābhimukho sattapadaṃ gaṇtvā’mbuje ṭhito;

37.

Disantamavaloketvā suphullambujalocano,

Nicchāresāsabhiṃ vācaṃ aggo seṭṭho’tiādinā;

38.

Brahmāmaranarādīhi pūjito ca namassito,

Kamena abhivaḍḍhanto juṇhapakkhe sasī yathā;

39.

Brahmūnaṃ chattachāyāya mandārakusumantare,

Sānandāmandadevehi dhutacāmaramajjhago;

40.

Dibbehi rūpasaddehi gandhehi ca rasehi ca,

Phoṭṭhabbehi ca dibbehi modamāno anekadhā;

41.

Dibbehi ramaṇīyehi naccehi vāditehi ca,

Padānekasahassehi thūyamānaguṇākaro;

42.

Patvā soḷasamaṃ vassaṃ ñātisaṅghassa majjhago,

Dassetvā’sesasippaṃ taṃ loke vijjati yaṃ tadā;

43.

Ñātisaṅghaṃ pamodento deve ca manuje’pi ca,

Laddhā yasodharaṃ deviṃ’nukūlaṃ jātijātiyaṃ;

44.

Soṇṇadappaṇasaṅkāsa sommānana vibhusitaṃ,

Nīlanīrajasaṅkāsa visālāyata locanaṃ;

45.

Siṅgāramandiradvāre dhajopamabhamudvayaṃ,

Hemakāhalasaṅkāsa nāsikaṃ rūpalakkhiyā

46.

Nīlavellitadhammilla jimutobhaya koṭiyaṃ,

Niccavijjullatācakka manuññakaṇṇapāsakaṃ;

47.

Sātakumbhanibhābhāsa payodharaghaṭadvaṃ,

Suvaṇṇadditaṭāyāta nijjharākārahārakaṃ

48.

Dehadevaddumālamba pārohābhabhujadvayaṃ,

Aṅgulīpallavantambu binducāru nakhāvaliṃ;

49.

Dehamālālimālābha romarājivirājitaṃ,

Rūpaṇṇavataraṅgāha valittaya vicittakaṃ;

50.

Soṇṇarambhāsamāvaṭṭa piṇorudvaya sundaraṃ,

Sannirakalikākāra cārujaṅghā vibhūsitaṃ;

51.

Paccakkharūpalakkhiñca līlānicaya sannibhaṃ,

Guṇānamākaraṃ sādhu velaṃva ratisāgare;

52.

Kanto vasantarājā’va kandappo’va surūpavā,

Sasī’va dassanīyo ca sūriyo viya tejavā;

53.

Acalattena merūva gambhīrenaṇṇavo viya,

Brahmassaro piyaṃvādī pañgñāya ca anūpamo;

54.

Vasanto so mahāvīro purasmiṃ kapilavhaye,

Disvā nimitte caturo uyyāna gamanañjase;

55.

Pabbajjābhirato nātho gantvā uyyānabhūmiyaṃ,

Suphullacampakāsoka nāgādā’gehi maṇḍitaṃ;

56.

Phullapaṅkaja kaḷhāra jalājalaya satākulaṃ,

Mandamandānilāyāta nānāmodehi vāsitaṃ;

57.

Sarā saraṃ samāyāta madhubbata nisevitaṃ,

Phalapuppharasuddāma dvija saṅgha nikūjitaṃ;

58.

Naccanta mattamorānaṃ niccaṃ maṇḍapasantibhaṃ,

Dibbanta migasagghānaṃ kīḷāmaṇḍapa sannibhaṃ;

59.

Samīra sisirodāra dhārāsīkara vārihi,

Dhārāmaṇḍapa pantīhi janānandakaraṃ varaṃ;

60.

Uyyānavanamāgamma devarājāva nandanaṃ,

Kīḷanto nijaputtassa sutvāna jātasāsanaṃ;

61.

Nivatto vissakammena sahassakkhova bhūsito,

Puraṃ pavisamānova kisā gotami bhāsitaṃ;

62.

Sutvāna nibbutapadaṃ tadā cittānukūlakaṃ,

Santuṭṭho sānurāgo ca lakkhagghaṃ tārabhāsuraṃ;

63.

Hāraṃ tissāya pesetvā gantvāna sakamandiraṃ,

Devarājavilāsena nisīdi pavarāsane;

64.

Athāgamma tadā nekanāṭikā parivārayuṃ,

Vajjanti bheriyo tāsu paggayha kāci nāriyo;

65.

Nānālayasamākiṇṇaṃ gītaṃ gāyanti kāci’pi,

Dhamanti susiraṃ kāci kāci vādenti tantiyo;

66.

Cāru bimbādharāramma payodharabharā subhā,

Visālāyata nīlakkhā somasommānanā tadā;

67.

Naccanti purato tassa bherimaṇḍala majjhagā,

Devakaññāva raṅgamhī rasabhāvanirantaraṃ;

68.

Disvāna so tamacchariyaṃ viratto visaye tadā,

Urattāḷañca addakkhi sabbantaṃ bheritāḷanaṃ;

69.

Paridevaṃ’cupaṭṭhāsi gītaṃ saṃsārasāgare,

Vāyuvega vikāraṃ’va naccaṃ cintesi nāyako;

70.

’Kadāhaṃ gharamossajja pabbajjāsiri mubbahe?’

Iccevaṃ cintayanto so supantova sayī tahiṃ;

71.

’Yaṃ nissāya mayaṃ ettha naccagītesu vyāvaṭā,

So’yaṃ’dāni supī’ amhe kassadāni karoma taṃ?;

72.

Iti cintiya te tattha turiyesu sake sake,

Ālambā sayitā kaññā susaññāññamanissitā;

73.

Khādanti kāci dantāni kāci lālā vahantiyo,

Kāci rudantiyo tattha vilapanti athā’parā;

74.

Kākacchanti’pi semhampi gilanti ca camanti ca,

Karonti nādaṃ nāsāya gharū’ti ca khipanti ca;

75.

Muttayanti tadā kāci rahassaṃ vicaranti ca,

Duggandhaṃ vāti taṃ ṭhānaṃ susānaṃ āmakaṃ yathā;

76.

Pabuddho aḍḍharattamhi gate tattha nisīdiya,

Addakkhi tāsaṃ nekāni vikārāni tahiṃ tadā;

77.

Tassevaṃ pekkhamānassa bhave saṃviggacetaso,

Ādittaṃva upaṭṭhāsi mane khalu bhavattayaṃ;

78.

Dāvānala samāditta mahāraññāyathā gajo,

Tathevāsi narindassa gehato gamane matī;

79.

Tato vuṭṭhāya sayanā karonto abhinikkhamaṃ,

Vitakkesi mahārājā passituṃ sakamatrajaṃ;

80.

Pavisitvā tato gabbhaṃ sanikaṃ santamānaso,

Passitvā saha puttena niddāyantiṃ yasodharaṃ;

81.

Cirāgataṃ mahāpemaṃ dhārayaṃ sakamānase,

Buddho hutvāpi’maṃ sakkā passituṃ iti cintiya;

82.

Gato nātho tato ṭhānā bodhiyā baddhamānaso

Tadahevāsi buddhoti kāmuko ko na cintaye;

83.

Sineru muddharantova pāduddhariya nikkhamaṃ,

Channamāhūya ānītaṃ kanthakaṃ turagādhipaṃ;

84.

Assarājaṃ tamāruyha saha channena rattiyaṃ,

Devehi vivaṭadvarā paṭipajji mahāpathaṃ;

85.

Cakkavāḷesu nekesu devatā susamāgatā,

Dīpadhūpaddhajehe ca gandhamālehi pūjayuṃ;

86.

Purato saṭṭhīsahassāni daṇḍadīpāni dhārayuṃ,

Tathā dakkhiṇapassamhi vāmapasse ca pacchato;

87.

Gaganā pupphavassāni vassāpesuṃ cha devatā,

Mandāravaṃ kokanadaṃ sugandhaṃ cittapāṭa liṃ;

88.

Campakā soka punnāga nāgapūgāga sambhavaṃ,

Mālatīvassikīyādī nānāvallīhi sambhavaṃ;

89.

Padumuppala kalahāra kumudādyāmbu sambhavaṃ,

Sugandhamadhu mattāhi chappadālīhi kūjitaṃ;

90.

Pupphavassaṃ pavassittha tiṃsayojanamañjase,

Pasatto tattha turago dukkhato agamī tadā;

91.

Evaṃ pūjāvidhānehi gantvā’nomaṃ mahānadiṃ,

Sitasekata saṅkiṇṇaṃ bahumīnakulākulaṃ;

92.

Tīraṭṭho passi so dhīro gaṅgānāriṃ rasāvahaṃ,

Karontiṃ vīcibābhāti eṇepupphopahārakaṃ;

93.

Assena taṃ mahānomaṃ laṅghāpetvā mahāmatī,

Paratīre patiṭṭhāsi vimale vālukā tale;

94.

Pabbajituṃ mayettheva yuttaṃ no me papañcituṃ,

Iti cintiya obhāya dhāritābharaṇāni so;

95.

Channassa paṭiyādetvā kanthakañca hayādhipaṃ,

Nisitaṃ khaggamuggayha samoliṃ chindi kuntalaṃ;

96.

Evamāvajjayaṃ nātho sace’haṃ sugato bhave,

Tiṭṭhatu gagane gantvā iti ukkhipi ca’mbaraṃ;

97.

Tato sakko mahagghena maṇicaṅgoṭakena taṃ,

Paṭiggahetvā sirasaṃ netvā devapuraṃ caraṃ;

98.

Kāretvā maṇithūpaṃ so nīdhetvā taṃ siroruhaṃ,

Atthāhaṃ patimāneti sahadevehi nekadhā;

99.

Mahābrahmopanītaṭṭhaparikkhāraṃ mahāmatī,

Paṭiggahetvā kāsāvaṃ nivattho pāruto tadā;

100.

Pubbe viyambaraṃ gayha ambare khipi nāyako,

Paṭiggahetvā taṃ brahmā netvā brahmapuraṃ caraṃ;

101.

Dvādasayojanubbedhaṃ katvā thūpavaraṃ subhaṃ,

Tattha taṃ nidahitvāna paṇipāteti sabbadā;

102.

Sampuṇṇa manasaṅkappo pabbajjāsiri mubbahaṃ,

Chādento kāmaleneva maruṃ caṅakkami nāyako;

103.

Tato ambavanaṃ gantvā vindanto pītijaṃ sukhaṃ,

Vītināmayi sattāhaṃ ramme pādapamaṇḍape;

104.

Tato rājagahaṃ gantvā pārupitvā cīvaraṃ,

Gahetvā maṇivaṇṇaṃ so pattaṃ karatalambujā;

105.

Battiṃsa lakkhaṇūpeto anubyañjana maṇḍito,

Brahmujjugatto bhagavā puraseṭṭhamupāgami;

106.

Visikhantarena gacchantaṃ lokekanayanaṃ janā,

Disvā evaṃ vicintesuṃ nāyaṃ yo so janādhipo;

107.

Kāmaṃ puravadhusomma vattasambandhakāraṇā,

Cando’yamāgato ajja sakavesena no mati;

108.

Sutvāna taṃ tadā keci hasantā vacanantaraṃ,

Nāyaṃ sasī sasaṅekā so bhānumeso’ti no mati;

109.

Bodhetumāgato kāmaṃ porīnaṃ vadanambuje,

Sakīyeneva rūpena vimhayaṃ porimānuse;

110.

Kiṃ bho ummattakā attha evaṃ mā vadathā’dhunā,

Sataraṃsī uṇharaṃsī na so eso aviggaho;

111.

Kāmenālasajantuhi kīḷituṃ puramāgato,

Sarūpena na no atthi saṃsayo balu mānase;

112.

Tesaṃ taṃ vacanaṃ sutvā hasantā keci jantuno,

Tumhe khalū na jānātha sabāṇe sadhanū hi so;

113.

Issaro kantarūpena tuṅgamandiratā puraṃ,

Kelāso iti sampatto jahātha vimatiṃ idha;

114.

Tesampi vacanaṃ sutvā hasanteke janā tadā,

Nāyaṃ haro tinetto so kesaveso idhāgato;

115.

Viciṇanto siriṃ ajja puraseṭṭhamupāgataṃ,

Vesenaññena maññāma ettha no natthi saṃsayo;

116.

Paharitvā karaṃ keci sutvā taṃ vacanaṃ narā,

Hasantevaṃ tadāvocuṃ vāsudevo na ve ayaṃ;

117.

Kāmaṃ sarojanābho so vāmano kaṇhaviggaho,

Ayamaññataracaṇṇena āgato pākasāsano;

118.

Puraṃ devapurantetaṃ maññamāno mahājutiṃ,

Passitunti paṭiññāto mā bhonto vilapantu ve;

119.

Sutvā tesaṃ giraṃ keci keḷiṃ katvāna nekadhā,

Tumhe sakkaṃ na jānātha so hi bho vajirāyudho;

120.

Eso hi bho mahābrahmā brahmalokā idhāgato,

Pamattā kinnu vedamhī brahmabandhu pure idha;

121.

Athesaṃ vacanaṃ sutvā keci paṇḍitajātikā,

Nete candādayo kāmaṃ mā mohaṃ bho pakāsatha;

122.

Caturānano mahābrahmā somasommānano ayaṃ,

Samantapotthako brahmā pattahattho’yamabbhuto;

123.

Kāmaṃ pāramitāpuṇṇa pasattho puriso ayaṃ,

Niccaṃ vandatha pūjetha thomethetaṃ mahājutiṃ;

124.

Evaṃ vadantā sabbe te nāgarā purisuttamaṃ,

Gandhapupphehi pujentā namassantā tamanvaguṃ;

125.

Nettārittehi pājentā munino rūpasāgare,

Jantavo mananāvāyo pāraṃ passiṃsu no tadā;

126.

Tadā lokekanayano sapadānena vīthiyaṃ,

Caraṃ yāpanamattaṃva laddhāgamma purā bahi;

127.

Paṇḍavaṃ girimāsajja tassacchāyāya so muni;

Saṅghāṭiṃ paññapetvāna nisajja purisāsabho;

128.

Adiṭṭhapubbaṃ disvāna patte missakabhojanaṃ,

Sañjātapaṭikūlo taṃ nuditvā paccavekkhaṇā;

129.

Amataṃ viya taṃ bhutvā vikkhāletvā mukhaṃ dakā,

Patte vattaṃ caritvāna muhuttaṃ tattha vissami;

130.

Pavattiṃ taṃ nisāmetvā bimbisāro narissaro,

Sīghaṃ tamupagantvāna katānuñño nisīdiya;

131.

Nimantayitvā rajjena anicchante yatissare,

Anuggahāya me yuttaṃ buddhabhūtenidhāgamaṃ;

132.

Evaṃ nimantito tenādhivāsetvā mahāmatī,

Agamāsuruvelāya matuloru parakkamo;

133.

Padhānaṃ padahitvāna chabbassamatidukkaraṃ,

Pakāsetvāna lokassa mokkhaṃ natthiti tena so;

134.

Tatoppabhuti vattanto majjhimappaṭi pattiyaṃ,

Kāyassānuggahaṃ katvā tato sampiṇiti’ndriyo;

135.

Mūle’japālanigrodhapādapassa mahāmuni,

Nisīdi nijasobhāhi obhāsento disodisaṃ;

136.

Tadā senāni nigame sujātā khīra dāyikā,

Sampuṇṇamanasaṅkappā yācitvā vaṭadevataṃ;

137.

Dhīraṃ devoti maññanti tuṭṭhahaṭṭhā pamoditā,

Hemapātiṃ sapāyāsaṃ datvāna idama’bruvi;

138.

Yathā mayhaṃ mahādeva iddhā patthita patthanā,

Tatheva tava saṅkappo khippameva samijjhatu;

139.

Iti vatvāna vanditvā katvā ca naṃ padakkhiṇaṃ,

Pakkantāya sujātāya dhīro pātiṃ samādiya;

140.

Upagantvānātirammaṃ nadiṃ so nīlavāhiniṃ,

Suppatiṭṭhitanāmamhi nadītitthe nisīdiya;

141.

Bhuñjitvā ūnapaṇṇāsa piṇḍaṃ katvāna bhojanaṃ,

Vissajjetvā tato pātiṃ paṭisotaṃ narāsabho;

142.

Tato sālavanuyyāne vissamanto divādine,

Disvāna supine pañca atthaṃ tesaṃ vicintiya;

143.

Ābodhimūlato magge devehi samalaṅkate,

Maṇitoraṇapālīhi puṇṇakumbhaddhājādihi;

144.

Sāyaṇhasamaye nātho gacchanto bodhi santikaṃ,

Disvāna sotthiyaṃ nāma thūyamānaṃ dijuttamaṃ;

145.

Tena dinnaṭṭha muṭṭhintu gahetvā nīlasaddalaṃ,

Bodhimūlamupāgamma katvāna taṃ padakkhiṇaṃ;

146.

Akāsi tīṇasanthāraṃ pācīnābhimukhaṃ tadā,

Tato mahiṃ dvidhā katvā samuṭṭhāsi mahāsanaṃ;

147.

Uccaṃ cuddasahatthena nānā citta vicittitaṃ,

Abhaṭṭhanahittha tatraṭṭho iccevaṃ daḷhamānaso;

148.

Kāmaṃ taco nahārū ca aṭṭhi ca avasissatu,

Upasussatu me gatte sabbantaṃ maṃsalohitaṃ;

149.

Na uṭṭhahāmabujjhitvā na jahe vīriyaṃ mama,

Adhiṭṭhahitvā evaṃ so nisīdi vajirāsane;

150.

Anatikkamaṃ ṭhapetvāna caraṇaṃ caraṇupari,

Kamalaṃ kamaleneva maṇibandhaṃ vidhāya so;

151.

Bālāsokadalāsatta paraṃ vā’sokapallavaṃ,

Nidhāya nayanānatda pāṇiṃ pāṇitale jino;

152.

Yathā sañjhāghanālīḍha tuṅgakañcana pabbato,

Surattacīvaracchanna cārigatta virājito;

153.

Udayāvalakoṭimhi dippantova divākaro

Kandharopari dippanta mukhamaṇḍalamaṇḍito;

154.

Yathā cāmikarabyamhe sunīlaṃ sīhapañjaraṃ,

Asampakampapamhehi pihitaddhasulocano;

155.

Nīluppalakalāpaṃca jananettālipātanaṃ,

Sajjhudaṇḍasamābaddha bodhikkhandhamaphassi so;

156.

Nisinno bodhito chejja pavāḷataruṇaṅkurā,

Patamānā samantāsuṃ tejaṃ viya kubuddhīnaṃ;

157.

Devā tattha samāgañjuṃ khippaṃ dasasahassiyaṃ,

Kamalāsanoragā ceva siddhavijjādharādayo

158.

Sahampati mahābrahmā brahmasenāpurakkhato,

Sitātapattaṃ dhārento ṭhīto sambuddha santike;

159.

Vīsaṃ ratana satāyāmaṃ vijayuttara nāmakaṃ,

Saṅkhaṃ dhamento aṭṭhāsi sādaro pākasāsano;

160.

Suyāmo saha senāya thomayanto narādhipaṃ,

Maṇitālavaṇṭaṃ paggayha mandamandena vījati;

161.

Jitakitti lataggamhi sassa pupphaṃca pupphītaṃ,

Vāḷavijanimuggayha aṭṭhā santusito tahiṃ;

162.

Beluvaṃ vīṇamādāya gītaṃ nānālayānugaṃ,

Pañcasikho ṭhito tattha gāyamāno anekadhā;

163.

Mahākālo’pi nāgindo nāgasaṅghapurakkhato,

Thomento tattha aṭṭhāsi navārahaguṇādihi;

164.

Raṅgabhumiṃ māpayitvā gahetvāna varaṅganā,

Upahāraṃ karontaṭṭhā timbarū sūriyavaccasā;

165.

Āgantvā saha senāya sitaṅgo sitabhusano,

Dhataraṭṭho ṭhito pubbe ārakkhaṃ kurumānako;

166.

Pūrento sakasenāya dakkhiṇassaṃ virūḷhako,

Ārakkhaṃ kurumānaṭṭhā nīlaṅgo nīlabhusano;

167.

Virūpakkho’pi aṭṭhāsi pālayaṃ pacchimaṃ disaṃ,

Rattaṅgābharaṇo vammī nijasenāpurakkhato;

168.

Uttarassaṃ sasenāya ārakkhaṃ kurumānako,

Soṇṇavaṇṇaṅgābharaṇo aṭṭhāsi naravāhano;

169.

Kimettha bahulāpena jātikkhettamhi devatā,

Nāgatā neva vāhesuṃ sabbe etthe’va osaṭā;

170.

Gaganātotiṇṇaketu pādehi pathavītale,

Nāgādayo na dhutāsuṃ ketunaṃ bahu kā kathā;

171.

Na dhūtā dhajapādehi vāyutuddāmavuttihi,

Tārakā gagane brūmo kinnu tattha dhajālutā;

172.

Pubbadisā cakkavāḷa silāyuggataketunaṃ,

Pādāni parabhāgādi cakkavāḷasilanvaguṃ;

173.

Cakkavāḷa mahāmeru yugandhara nagādayo,

Pupphāvataṃsakā’vāsuṃ nānāvaṇṇehi saṅkhatā;

174.

Vāmāmandamakaranda bindusandoha sundaraṃ,

Ullola padumākiṇṇa vitānaṃ vāsi ambaraṃ;

175.

Khittasogandhacuṇṇāni devabrahmādinā tahiṃ,

Vitānaṃ viya khāyanti cakkavāḷaggamaṇḍape;

176.

Kappūrāgarudhūpehī tattha tatthuggatehi mā,

Kālabbhakūṭacchannova āsi maññaṃ kathemu kiṃ;

177.

Jātikkhettesu devehi katagghikusumādinā,

Nosīnā dharaṇī bhārā disebhānaṃ balaṃ aho;

178.

Ambarālambamānānī pupphadāmāni bhūtalaṃ,

Ākaḍḍhanāya devehi baddharajjuva bhāsare

179.

Aññoññakaramuggayha gagane surasutdarī,

Paribbhamantā gāyanti tattha tattha manoramaṃ;

180.

Ubho bhuje vikāsetvā maṇḍitaṃ surasutdarī,

Bhamanti bhantabheṇḍuva tattha tatthambare yugā;

181.

Nīluppalakalāpādī gahetvāna suraṅganā,

Ṭhītāsuṃ parivāretvā pūjamānā narissaraṃ;

182.

Ratnapallavakalahāra kamaluppala saṅgate,

Sannīrakusumākiṇṇe puṇṇesogandhavārihī;

183.

Kañcanādighaṭe gayha ambare surasundarī,

Katvāna sugataṃ majjhe pūjayiṃsu samantato

184.

Kañcanādāsahatthā ca kācī kaññā tathā ṭhitā,

Tālavaṇṭe gahetvāna ṭhītāsuṃ kāci devatā;

185.

Kāci maṅgala saṃyutta vacanā tava patthanā,

Samijjhatuti ghosentī parivāretvā ṭhitā jinaṃ;

186.

Sirivacchādi paggayha aṭṭhamaṅgalamuttamaṃ,

Ṭhitāsuṃ gagane nārī parivāretvā munissaraṃ;

187.

Naccanti keci kīḷanti selenti ca lalanti ca,

Vādenti keci gāyanti velukkhepaṃ karonti ca;

188.

Nekapupphagghipantī ca tathā dīpagghipanti ca,

Maṇicāmīkarāsajjhu agghikā pantiyo tathā;

189.

Ābrahmabhavanuggamma cakkavāḷasamantato,

Tiṭṭhanti jalamānāyo buddhassa maṅgalussave;

190.

Sattaratanasambhutā nānā toraṇapantīyo,

Hemarambhāmayā cāpi tathā dussamayā siyuṃ;

191.

Nānāvaṇṇehi nekehi chattehi ca nirantaraṃ,

Cakkavāḷodaraṃ āsi saraṃca kamalākulaṃ;

192.

Tattha tatthujjalāneka yantadīpāvalī mahī,

Tārakājālakākiṇṇa gaganaṅganasantibhā;

193.

Dhajantarita chattā’suṃ cakkavāḷagirūpari,

Nirantarā’suṃ tattheva ghaṭadīpā ca toraṇa;

194.

Nānāturiyanādehi nānāsaṅgītitāhi ca,

Sādhuvādehi nekehi cakkavāḷo phuṭo ahū;

195.

Aho mahantatā tassa buddhassa katamaṅgale,

Pūjāvisesaṃ taṃ ko hi mukhenekena bhāsatī;

196.

Catummukho sahassakkho dvisahassanayano phaṇī,

Dasakaṇṭho’pi taṃ sabbaṃ neva sakkonti bhāsituṃ;

197.

Evaṃ surāsurabrahma venateyyoragādihi,

Nirantaraṃ katāneka mahāmaha samākule;

198.

Tasmintu vāsare māro passitvā bhuvanaṃ idaṃ,

Āmantetvā sānuvare āhevaṃ sakutūhalo;

199.

Sabbe dibbavimānā bho suññā dissanti chaḍḍitā,

Purapālampahāpetvā kva gatā’suṃ sadevakā;

200.

Kimbho māra na jānāsi matto sutto’si ajja kiṃ,

Suddhodaniya siddhattho māyāya tanayo ayaṃ;

201.

Puretvā pāramī sabbā katvāna abhinikkhamaṃ,

Bodhimule nisinno si ajja buddho bhavāmīti;

202.

Tassa pūjāvidhānatthaṃ dasasahassīsu devatā,

Samāgatā haṭṭhatuṭṭhā karontajja mahāmahaṃ;

203.

Kinnu te badhiraṃ sotaṃ kinnu parihāyi locanaṃ,

Dhajaggā te na dissanti ullolaṃ te na sūyati;

204.

Tesaṃ taṃ vacanaṃ sutvā antako khalu pāpimā,

Dukkhito dummano tesaṃ socanto idambruvi;

205.

Aho vatā’tiparihāni saṃsārassa mahā ayaṃ,

Asāro khalu saṃsāro siddhatthe vibhavaṃ gate;

206.

Aho vatā’ti naṭṭhamhā tivaṭṭaṃ paripuritaṃ,

Hoti bho dahanā daḍḍhavanaṃvāti alakkhikaṃ;

207.

Nirālokaṃ tilokaṃ bho asuraṃ vāsaraṃ yathā,

Parimosaratanaṃ hoti rajjaṃ vedaṃ jagattayaṃ;

208.

Mamesa visayaṃ hitvā yāti siddhatthadārako,

Tena yātena maggena nikkhamanti bahujjanā;

209.

Bhavantaṃ na karoteso yāva suddhodanatrajo,

Etha gacchāma siddhatthamasiddhatthaṃ karoma bho;

210.

Māpetha bheravaṃ vaṇṇaṃ bībhacchaṃ duddasaṃ kharaṃ,

Saddeneva palāpetha tūlabhaṭṭaṃva vāyunā;

211.

Tassa taṃ vacanaṃ sutvā mārasenā samāgamuṃ,

Nānāvesadharā hutvā nānāyudha samaṅgino;

212.

Yojanānaṃ tadā māro diyaḍḍhasatamuccato,

Girimekhalamāruyha senāya sahasā’gamī;

213.

Disvāna durato ettaṃ devā māraṃ savāhiniṃ,

Bhayaṭṭāpagamuṃ khippaṃ dhāvamānā disodisaṃ;

214.

Saṃkhippa khippaṃ sacchattaṃ brahmā dhāvi parammukho,

Katvāna piṭṭhiyaṃ saṅkhaṃ sakko dhāvi visaṅkito;

215.

Mahākālo’pi nāgindo nimujja mahiyaṃ tadā,

Vattadattakaro bhīru sake nipati mañcake;

216.

Saṃ saṃ pūjāvidhānantu chaḍḍetvāna sadevakā,

Gatāsuṃ suññakaṃ āsi cakkavāḷamidaṃ tadā;

217.

Nissirīkaṃ padesaṃ taṃ asobhaṃ asamañjasaṃ,

Ahosi patitāneka pūjābhaṇḍasamākulaṃ;

218.

Ekova tattha sugato nisīdi vajirāsane,

Pajjalaṃ nijasiriyā sūriyova yugandhare;

219.

Akampo ca asantrāsī lomahaṃsa vivajjito,

Abhīto sīharājāva migacchāpānamaggato;

220.

Tato dhammissarassagge dunnimittāni jāyaruṃ,

Andhakāraṃ disā āsuṃ dhūmaketu ca ambare;

221.

Dinaṃ duddinakaṃ āsi hataraṃsi divākaro,

Ukkāpato’pi paññāyi disāḍāhopapajjatha;

222.

Aghane gagane āsuṃ indacāpavirajjutī,

Analāsaniyo’dittā tattha tattha patantī ca

223.

Kākolasaṅghā vassiṃsu uṇṇa sakuṇakosiyā,

Cariṃsu ambare’petā kabandhā ca bhayāvahā;

224.

Senaṃ saṃvidahitvāna tato māro abhiddavi,

Āgantvā cakkavāḷamhi ṭhito jinamudikkhiya;

225.

Ekakassa manussassa santikopagamaṃ mama,

Na yuttañhi gajo yāti gajaṃ no yāti kotthukaṃ;

226.

Netaṃ garu palāpetuṃ kālo iti vicintiya,

Māpesi kupito khippaṃ kappanila samānilaṃ;

227.

Khipanto gagane khippaṃ uddharitvā vanaspatī,

Katvāna vanamummūlaṃ viddhaṃsento asesakaṃ;

228.

Cāletvā tālasālādiṃ luñcitvā gagane khipaṃ,

Pātento cakkavāḷante vājisīha gajādayo;

229.

Paharitvā vivattetvā girikūṭāni ukkhipaṃ,

Bhamayanto nabhomajjhe dhāvateva tato tato;

230.

Silāhi silāsaṅghaṭṭa mahānādaṃ pavattayaṃ,

Pātento dahanañcāpi dhūmamambara mukkhipaṃ;

231.

Bhamayanto gahetvāna ambare chadaniṭṭhikā,

Pāsāde parivattetvā paharanto nagādisu;

232.

Khananto pathaviṃ paṃsuṃ gahetvāmbaramaṇḍale,

Bandhantova paraṃ bhumiṃ bhindanto tuṅgapabbate;

233.

Bhayānakena saddena upagamma mahāmuniṃ,

Cāletuṃ neva so sakkhi aṃsumattampi cīvare;

234.

Tadāsi vijayo tassa sambuddhassa sirīmato,

Paṭhame mārayuddhamhi mārassāsi parājayo;

235.

Evaṃ mahānubhāvoti mantvāna narasārathiṃ,

Niccaṃ vandatha pūjetha so hi vo saraṇaṃ sadā;

Iti paṭhamo vijayo.

236.

Disvā namuci dhīrassa mālutenānupaddavaṃ,

Dukkhī ca dummano āsi kodhenāturamānaso;

237.

Hotu dāni mahoghena pavāhemi imaṃ yatiṃ,

Māpetvāna mahāmeghaṃ socanāya alaṃ mama;

238.

Iti cintiya so māro mahāmeghamamāpayi,

Disāsumpihitā sabbā andhakāro avatthari;

239.

Uparūpari guṇā hutvā sahassāni satāni’pi,

Dhārādharā mahādhārā vattayiṃsu samantato;

240.

Sodāminīsahassehi vinaddhaṃva nabhaṃ ahū,

Tattha tattha disābhāge indacāpā avattatha;

241.

Mahārajatarajjūhi sibbitāva nabhāvanī,

Dharādharorudhārāhi nirantarapavattihi;

242.

Tattha tattha patantāni ghorāsanisatā ahuṃ,

Mahābhīma nabho bherissanā āsuṃ tahiṃ tahiṃ;

243.

Uddharanto mahāsele mahogho ca tadubbhave,

Kelāsa sikharākāra eṇepuñje samubbahaṃ;

244.

Mahāthūpappamāṇādi mahābubbulamubbahaṃ,

Gambhīro puthulo caṇḍo upagamma jinantikaṃ;

245.

Sarīre lomamattampi temetumasamatthako,

Gato mahogho buddhassa’bho’nubhāvamahantatā;

246.

Tadāsi vijayo tassa sambuddhassa sirīmato,

Dutiye mārayuddhamhi mārassāsī parājayo;

247.

Evaṃ mahānubhāvoti mantvāna nara sārathiṃ,

Niccaṃ vandatha pūjetha so hi vo saraṇaṃ sadā;

Dutiyo vijayo.

248.

Tato māro asakkonto vassoghena upaddavaṃ,

Kātuṃ tassa usūyādi kopākulamano tadā;

249.

Bhavatajja kimetena māraṇe tassa kiṃ garu,

Idānaṅgāravuṭṭhīhi jhāpemi sahasā imaṃ;

250.

Iti cintiya so māro māpetvāṅgāra vuṭṭhiyo,

Pesesi nabhasā tassa sambuddhassa upantikaṃ;

251.

Mahāpabbatasaṅkāsa jalitaṅgāra rāsayo,

Dhāviṃsu nahasā tattha accimanto mahabbhayā;

252.

Cicciṭāyana saddehi pūrayanto disantaraṃ,

Dhūpāyanto phuliṅgehi mārassāpi bhayāvahā;

253.

Ujjālentā mahārukkhe pabbate’pi ca sammukhe,

Narakodaruggatā aggī rāsīvāti bhayāvahā;

254.

Upagantvā muhuttena nisinnaṃ munipuṅgavaṃ,

Madhumattālijhaṅkāra nādākuladisāmukhā;

255.

Pātenti satatāmanda makarandaja bindavo,

Mālāvataṃsakā hutvā pādamule patiṃsu tā;

256.

Tadāsi vijayo tassa sambuddhassa sirīmato,

Tatiye māra yuddhamhi mārassāsi parājayo;

257.

Evaṃ mahānubhāvoti mantvāna narasārathiṃ,

Niccaṃ vandatha pūjetha so hi vo saraṇaṃ sadā;

Tatiyo vijayo.

258.

Tenānupaddutaṃ buddhaṃ passitvāna pajāpati,

Dukkhito dummano hutvā evaṃ cintesi dummati;

259.

Pāsāṇavassaṃ māpetvā cuṇṇetvā panimaṃ yatiṃ,

Viddhaṃsemīti cintetvā māpesūpalavassakaṃ;

260.

Tasmiṃ vasse’ti bībhacchā dhūmāyantā sajotikā,

Jalitaṅgārasaṅkāsā pāsāṇuccāvacā bahū;

261.

Karānaññoññasaṅghaṭṭā mahantaṃ bheravaṃ ravaṃ,

Duddinaṃ dhūmajālāhi kurumānā samantato;

262.

Satthūpagantvābhimukhaṃ santamālāgulā viya,

Patiṃsu siripāde te amandāmodavāhino;

263.

Tadāsi vijayo tassa sambuddhassa sirīmato,

Catutthe mārayuddhamhi mārassāsi parājayo;

264.

Evaṃ mahānubhāvoti mantvāna narasārathiṃ,

Niccaṃ vandatha pūjetha so hi vo saraṇaṃ sadā;

Catuttho vijayo.

265.

Disvānattamano māro ditto kodhagginā tadā,

Māpetvā’yudhavassaṃ so pesesi tadupantikaṃ;

266.

Nettiṃsacchūrikā satti heṇḍivāla gadādayo,

Tiṇgadhārā pajjalitā acirajjuti sannibhā;

267.

Yathā pupphopahāropagantvāna gaganaṅganā,

Evaṃ sambuddhapādesu patiṃsu parivattitā;

268.

Tadāsi vijayo tassa sambuddhassa sirīmato,

Pañcame mārayuddhamhi mārassāsi parājayo;

269.

Evaṃ mahānubhāvoti mantvāna narasārathiṃ,

Niccaṃ vandatha pūjetha so hi vo saraṇaṃ sadā;

Pañcamo vijayo.

270.

Taṃ disvā pāpimā kuddho yaṃ yaṃ tassa karoma’haṃ,

Taṃ taṃ’dānī na sakkoti kiñci kākumu’pakkamaṃ;

271.

Māpesi kukkulaṃ vassaṃ māramīta’dhunā muniṃ,

So’gā’kāsā sampaditto dhūmāyantova pajjalaṃ;

272.

Jinassābhimukhaṃ gantvā kukkulo parivattiya,

Candanassa sitabbhassa dhūlī hutvāna pagghari;

273.

Tadāsi vijayo tassa sambuddhassa sirīmato,

Chaṭṭhe namuci yuddhamhi mārassāsī parājayo;

274.

Evaṃ mahānubhāvoti mantvāna narasārathiṃ,

Niccaṃ vandatha pūjetha so hi vo saraṇaṃ sadā;

Chaṭṭho vijayo.

275.

Tato disvāna taṃ kaṇho kaṇhasenā purakkhato,

Saṅkuddho pesayi tattha vassaṃ so sikatāmayaṃ;

276.

Khadīraṅgāra saṅkāsā vālukā gaganāgatā,

Bhassantā jinapādante vāsacuṇṇattamāgatā;

277.

Tadāsi vijayo tassa sambuddhassa sirīmato,

Sattame mārayuddhamhi mārassāsi parājayo;

278.

Evaṃ mahānubhāvoti mantvāna nara sārathiṃ,

Niccaṃ vandatha pūjetha so hi vo saraṇaṃ sadā;

Sattamo vijayo.

279.

Tampi disvā asajjanto ahirī kopaketuko,

Māpetvā palipandāni tattha osīdayāmi taṃ;

280.

Iti cintiya māpetvā pesesi palipaṃ ghanaṃ,

Dhūpāyanto pajjalanto gantvā so nabhasā lahuṃ;

281.

Sambuddhasiripādamhi sampatto nibbuto tato,

Nānāsugandhasambhuta gandhakaddamataṃ gato;

282.

Tadāsi vijayo tassa sambuddhassa sirīmato,

Aṭṭhame mārayuddhamhi mārassāsi parājayo;

283.

Evaṃ mahānubhāvoti mantvāna narasārathiṃ,

Niccaṃ vandatha pūjetha so hi vo saraṇaṃ sadā;

284.

Olokento tato māro mārāriṃ siriyujjalaṃ,

Disvā cittampasādetumasakkonto’ti kopavā;

285.

Ajjetamandhakārasmiṃ pakkhipitvā pamohituṃ,

Mayhaṃ bhāroti cintetvā māpesi timiraṃ ghanaṃ;

286.

Lokantaresu sambhuta timiso’va bhayāvaho,

Gantvāna gaganā so hi patvāna munisantikaṃ;

287.

Yathā timiramāyāti vināsaṃ suriyuggate,

Evamāsi jinaggamhi andhakāro tathāvidho;

288.

Tadāsi vijayo tassa sambuddhassa sirīmato,

Navame mārayuddhamhi mārassāsi parājayo;

289.

Evaṃ mahānubhāvoti mantvāna narasārathiṃ,

Niccaṃ vandatha pūjetha so hi vo saraṇaṃ sadā;

Navamo vijayo.

290.

Evaṃ navahi vuṭṭhihi katvā māro mahā bhavaṃ,

Na tassopaddavaṃ disvā dittakopānalākulo;

291.

Gahetvāna tato khippaṃ ṭhapitaṃ attaguttiyā,

Cakkāyudhaṃ mahātejaṃ kupito khipi vegasā;

292.

Dhārādharaṃ tamuggayha kuddho paharate yadī,

Kalīraṃva asajjanto vikhaṇḍeti pajāpati;

293.

Tatheva so mahiṃ kuddho māro khipati vegavā,

Na bhavantosadhā pāṇā visussanti sarādayo;

294.

Tatheva kupito tena khipate so mahambudhiṃ,

Vilayaṃ jalajā yanti sussate so mahaṇṇavo;

295.

Evaṃ mahānubhāvo so gacchanto jalambare,

Patvāna patito nāthaṃ hutvāna pupphacumbaṭaṃ;

296.

Tadāsi vijayo tassa sambuddhassa sirīmato,

Dasame mārayuddhamhi mārassāsi parājayo;

297.

Evaṃ mahānubhāvoti mantvāna narasārathiṃ,

Niccaṃ vandatha pūjetha so hi vo saraṇaṃ sadā;

Dasamo vijayo.

298.

Iti kopagginā dittamanaṃ māraṃ tadā jino,

Karuṇājalasekena nibbāpento nisīdi so;

299.

Evaṃ katvāpi so kuddho aladdhavijayo tadā,

Āmantesi sakaṃ senaṃ palayānalabheravaṃ;

300.

Ethāsu vata’re mayhaṃ assavā mārakiṅkarā,

Nānāvesadharā hotha dhāretha vividhāyudhe;

301.

Saddehetaṃ palāpetha yātha gaṇhatha bandhatha,

Pāde gahetvā khipatha cakkavāḷantaraṃ ito;

302.

Athagā saha vācāhi bhiṃsā sā māravāhinī,

Turaṅga vyaggha mātaṅga sīhādirūpa bhiṃsanā;

303.

Sā mārassubhato passe catuvīsatiyojane,

Ṭhitā pacchimabhāgamhī cakkavāḷasilāvadhiṃ;

304.

Bahalattena sā āsi sampuṇṇa navayojanā,

Yakkha peta pisācādi vesehi bhayavāhinī;

305.

Saṃvaṭṭa vātasampāta khubhītambudhino viya,

Ullola bhimaghoso tu gato brahmapurāvadhiṃ;

306.

Danta saṅghaṭṭa sañjāta jālāmālā samākulā,

Tesaṃgārā’va dittāsuṃ kodhummīlita locanā

307.

Vahanti dhūmakkhandhāni mukhakoṭara koṭihī,

Nīhaṭā nīhaṭā jivhā subhīmoragataṃ gatā;

308.

Uddharitvāna tālādi karitvāna sarāsane,

Bhujaṅge ca guṇe keci gāḷhamākaḍḍhayanti ca;

309.

Puṇḍarīkaccha sīhādī khipantābhimukhe tadā,

Dhāvanteke samuggayha purato dittapabbate;

310.

Bhayānakāti nekāni sīsāneka kalebare,

Māpayitvāna purato dhāvanti keci kiṅkarā;

311.

Sīsena sīhasaṅkāsā gattena manujopamā,

Buddhassābhimukhaṃ keci dhāvanti māra kiṅkarā;

312.

Kaṇṭhīravākāradehā mukhena khalu rakkhasā,

Hutvāna abhidhāvanti kecimārassa kiṅkarā;

313.

Daṇḍamānavakā sīsabhāgenā’tibhayāvahā,

Gattena rakkhasā hutvā keci dhāvanti kiṅakarā;

314.

Dīpacchebha turaṅgānaṃ vyaggha khaggavisāṇinaṃ,

Varāha mahisādīnaṃ kaṇṇapāvura bhoginaṃ;

315.

Sīsākāra mahāsīse tabbiruddhe kalebare,

Māpetvā abhidhāvanti keci mārassa kiṅkarā;

316.

Ākaḍḍhentā kapolānaṃ karasākhāhi sammukhe,

Dassayantā mahādāṭhaṃ kecenti mārakiṅkarā;

317.

Tikhiṇagganakhā keci phālayantā sakodare,

Ante gale pilandhitvā dhāvanti kiṅkarāpare;

318.

Gilantā keci phaṇino uggirantā tatheva ca,

Sīsa kandhara kaṇṇanta bāhu aṅguli ādisu;

319.

Sakalesu sarīresu visadhūmaggi saṅkule,

Dhārentā’sivise keci dhāvantyagge bhayāvahā;

320.

Padittāyogule gayha khipanteke anekadhā,

Dittapabbatamuddhacca keci aggikapālake,

Khipannā abhidhāvanti daṭṭhoṭṭhā bhīmalocanā;

321.

Lālayantā sakā jivhā khandhe katvāna muggare,

Mattabhujaṅga vesena dhāvanti apare bhaṭā;

322.

Pibantā lohitāneke khādantā pisite pare,

Pisācāva’caruṃ keci munirājassa aggato;

323.

Ullaṅghantā ca selentā dhāvantā jalitāyudhā,

Bhimavesadharā yakkhā kecenti bhakuṭīmukhā;

324.

Paṇuṇṇa saravassehi kuntatomara vuṭṭhihi,

Bheṇḍivālā’sicakkehi nibbharāsi digantaraṃ;

325.

Yaṃ diṭṭha suta mattena maraṇaṃ citta vibbhamaṃ,

Yāti loko kathaṃ ko taṃ nissesaṃ bhāsate naro;

326.

Nekadantasahassehi nikkhantaggisikhāyutaṃ,

Dānanijjharasampātaṃ bhīmagajjanagajjitaṃ;

327.

Nekasata karaggehi dhatāyolaguḷādikaṃ,

Sannaddhaṃ kavacādīhi giriṃca girimekhalaṃ;

328.

Ārūḷho pāpimā tattha ussāpetvā jayaddhajaṃ,

Visālāvatta dāṭhaggo cipiṭagga bhagga nāsiko;

329.

Daṭṭhoṭṭha bhīmavadano bhakuṭī vali lalāṭako,

Kodhānalehi sandiddha mahakkho tambadāṭhīko;

330.

Nīlapabbata saṅakkāsa visamaṅgo mahodaro,

Gonasoraga sappādi aṅgīkata subhiṃsano;

331.

Sahassabāhuṃ māpetvā chūrikā yaṭṭhi satti ca,

Kodaṇḍacaṇḍabāṇe ca cakka kuntagadādi ca;

332.

Saṅku vetālikā pharasu pāsamuggara aṅkuse,

Gahetvā kaṇayañcātha tisūla vajirāyudhe;

333.

Parivattesi ākāse tesamaññoñña ghaṭṭanā,

Uggatehi phuliṅgehi dhāvantehi samantato;

334.

Aggi cakkaparītaṃca kurumāno nijaṃ tanuṃ,

Āvahanto bhayaṃ brahma sura siddhādīnaṃ tadā,

Sa māraseno so māro bhagavantamupāgami;

335.

Udayāvalakūṭamhi bhāsantova pabhākaro,

Suppatiṭṭhitamerū’va tikūṭācala muddhani;

336.

Katvāna piṭṭhito bodhiṃ bhūruhaṃ vajirāsane,

Nisinno bhagavā’tīva niccalo atirocati;

337.

Akampo so munī evamagge’kāsi nijaṃ balaṃ,

Sammappadhānasaṃyutto dayāmetto mahesiko;

338.

Catubuddhabhumisaṅkhāta jayabhumimudikkhiya,

Catussaṅgahavatthūnaṃ yojetvā dvārakoṭṭhake;

339.

Yojetvāna thiraṃ tattha saddhādibalakoṭṭhake,

Satipaṭṭhānapākāre abhejjindriya gopure;

340.

Thirañāṇayudhākiṇṇe mettā sannāha vammito,

Abhīta bhāratī bhuri bherisaṅkha purakkhato;

341.

Caturaṅgaviriyuttuṅga mātaṅgakkhandhasaṅgato,

Puññasambhārabhārena kampayaṃ vasudhātalaṃ;

342.

Cariyattaya saṅkhāta’mussāpita jayaddhajo,

Evaṃ vidhāya mārāri mārasaṅgāma maṇḍalaṃ;

343.

Dānādayo mahāyodhe āhūya sahajātake,

Suṇātha bho giraṃ mayhaṃ bhavatajja mahā bhavo;

344.

Etha yātha samaggattha na ossakkatha sujjhatha,

Vijetuṃ mārayuddhamhī na sakkā’sesajantuhi;

345.

Ajja gacchati niṭṭhānaṃ so bho pāramitābhaṭā,

Sahussāhā mamaggamhi dassetha vīriyaṃ sakaṃ;

346.

Atha dānabhaṭo āha apphoṭaṃ diguṇaṃ bhujaṃ,

Passadāni mahāvīra balaṃ me māradhaṃsane;

347.

Paramatthapārami yodhaṃ tathe’va upapāramiṃ,

Ubho passe karitvāna saseno dhāvi dappavā;

348.

Tatheva sīlanāmavho pāramībhaṭa’muttamo,

Nikkhamma saha senāya mārasenamabhiddavī;

349.

Tathānekkhammanāmopi sannaddho’sabhaṭo bhaṭo,

Mārasenāmige hantuṃ dhāvi dīpī’va sāhaso;

350.

Paññāyodho’pi gacchanto sāṭopo dhāvi dappavā,

Māramerumahā ajja sasenummūlayāmiti;

351.

Vīriyapāramitā yodho daṭṭhoṭṭho bhīmagajjano,

Sosemi mama tejena vadaṃ’gā māra sāgaraṃ;

352.

Khantisaccavhayā ceva tato’dhiṭṭhānako bhaṭo,

Āsu dhāviṃsu pātetuṃ mārassa makaraddhajaṃ;

353.

Mettānāmo mahāyodho māro mayhamalanti’gā,

Upekkhako’pī so yodho mārasenaṃ padālituṃ;

354.

Pesetvevaṃ jino senaṃ’sarīraṃ daḷhavikkamaṃ,

Nisidi tassa tejena nirussāhāsi sā camū;

355.

Aho bho vimhayaṃ dāni suṇātha munino mama,

Jeti eko nisinnova samāraṃ māravāhiniṃ;

356.

Kopānalena sandittaṃ duṭṭha ruṭṭhaṃ pajāpatiṃ,

Aduṭṭho jeti sambuddho ānubhāvo hi tādiso;

357.

Dittāyudhe khipante’pi vijjhante vasavattinī,

Nirāyudho’va taṃ jeti ānubhāvo hi tādiso;

358.

Sahāṭopaṃ sahaṅakāraṃ māraṃ sāḍambaraṃ tadā,

Niccalo jeti sambuddho ānubhāvo hi tādiso;

359.

Hatthassa rathapattīhi dhāvantaṃ tamitocito,

Nisinnova jino jeti ānubhāvo hi tādiso;

360.

Bhāsantaṃ nekadhā kaṇṇa kaṭhora giramantakaṃ,

Nissaddo jeti sambuddho ānubhāvo hi tādiso;

361.

Māropāgamma aṭṭhāsi laṅghituṃ asamatthako,

Buddhatejaggi pākāraṃ dittamabbhuggataṃ thiraṃ;

362.

Tadāha namuci kuddho bhujamukkhippa’mīdisaṃ,

Khippaṃ siddhattha he gaccha santakedaṃ mamāsanaṃ;

363.

No ce gacchasi te hadayaṃ phālemi nakhasattihi,

Vicuṇṇemi tuvaṃ pāde gahetvā pathavītale;

364.

Passa me mahatiṃ senaṃ passa āyudhasañcayaṃ,

Tena taṃ abhimaddāmi tuvaṭaṃ gacchidaṃ mama;

365.

Athassa vacanaṃ sutvā jino’ha madhuraṅgiro,

Kadā te pūritā māra pallaṅkatthāya pāramī;

366.

Kadā adāsi sīsādī dānaṃ sīlaṃ kathaṃ tava,

Tadatthāya kathāpehi ke te paccakkhakārakā;

367.

Athā’ha pharuso māro netaṃ garu mune mama,

Ayaṃ sā parisā sabbā tassa paccakkhakārakaṃ;

368.

Ugghosesi mahāsenā pakkhī’hanti visuṃ visuṃ,

Bhumudriyana mattova tato kolāhalo ahu;

369.

Athāha māro samaṇa ahaṃ sakkhi kathāpayiṃ,

Tava ko sakkhi yajjatthi kathāpehi lahuṃ mama;

370.

Athāha bhagavā tassa gambhīraṃ madhuraṃ giraṃ,

Nicchārentā mayūrassa sunādaṃ phaṇino yathā;

371.

Taveva me na santīdha paccakkhatthaṃ sacetanā,

Acetanāva medāni santi paccakkhavādino;

372.

Iti vatvāna mārāri sañtdhā jimūta gabbhato,

Nikkhanta vijjusaṅkāsaṃ karaṃ cāmīkarajjutiṃ;

373.

Ratta cīvaragabbhamhā nīharitvā jino tadā,

Dharaṇyabhimukhaṃ’kāsi uddissa bhumikāminiṃ;

374.

Dānamānādikamme me kampantī jātijātiyaṃ,

Kimajja nissaṇāsī’ti jino vācamudāharī;

375.

Sakkhi’hanti vadantīva tato bhumivaraṅganā,

Saḷilāvanipariyantā gajjanti nacci tāvade;

376.

Mahī sāgara ūmī’va uṭṭhāpenti mahūmiyo,

Chaddhā kampi kulālassa cakkaṃvāti paribbhami;

377.

Himavā girirājā ca yugandhara nagādayo,

Kūṭabāgā samukkhippa nacciṃsu naṭakā viya;

378.

Disvā sutvā tamaccheraṃ gayenubbigga mānasā,

Mārasenā pabhinnāsi bhinnavelova sāgaro;

379.

Bhayenaṭṭassarā bhantā patantaññoñña ghaṭṭanā,

Vikiritvā kace piṭṭhe dhāviṃsu mārakiṅkarā;

380.

Gahitāyudhāni chaḍḍentā pidahantānanaṃ karā,

Nivatthavatthamatte’pi dhāviṃsu anapekkhakā;

381.

Aṅguliyo mukhe keci pakkhipanti rudanti ca,

Keci vandanti yāvanti abhayaṃ sāmi dehi no;

382.

Siddhattho’yaṃ jito kinnu nissāsā ruddhabhāsanā,

Piṭṭhipassamudikkhanti dhāviṃsu cakitā pare;

383.

Girimekhalo’pi nāgindo jannukena patī tadā,

Māro’pi patito khippaṃ dhāvitvā’dassanaṃ gato;

384.

Taṅkaṇe uggato āsi satthu kitti jayaddhajo,

Avahentova surādīnaṃ brahmalokāvadhiṃ gato;

385.

Tadāsi vijayo tassa sambuddhassa sirīmato,

Carime mārayuddhamhi mārassāsi parājayo;

386.

Evaṃ mahānubhāvoti mantvāna narasārathiṃ,

Niccaṃ vandatha pūjetha so hi vo saraṇaṃ sadā;

Ekādasamo vijayo.

387.

Laddhābhivijaye buddhe nisinne vajirāsane,

Parivārayuṃ gatāgamma pure viya surādayo;

388.

Devā te nikhilā netvā nānāpūjāvidhiṃ tato,

Santuṭṭhā munino’kāsuṃ mahantaṃ jayamaṅgalaṃ;

389.

Sampattātha nisākantā mānetuṃca munissaraṃ,

Pubbāparambare lagga sasīṇakkaṇṇa bhusaṇa;

390.

Sunīlākāsa dhammille dhatta tārālimālikā,

Vījentīva disā bāhā phullacūtaka cāmare;

391.

Mallikā mukulāsatta sammattāligaṇā tadā,

Dhamentā viya saṅkhāni kūjenti madhuraṃ giraṃ;

392.

Sāmoda makarandehi mandamandānilāgatā,

Sajuṇhā jinabimbamhi utuṃ gāhenti sītalaṃ;

393.

Avijjādi mahāmūlaṃ tivaṭṭatthira khandhakaṃ,

Saṃsāra visarukkhaṃ so āraddhummulituṃ tadā;

394.

Bhāvento purime yāme saranto khandhasantatiṃ,

Pubbenivāsānussati ñāṇaṃ laddhā narissaro;

395.

Tathā majjhima yāmamhi dibbacakkhu visodhanā,

Cutupapāta ñāṇañca adhigaṃtvāna sabbaso;

396.

Rattiyā pacchime yāme cintayanto jarādayo,

Vipassitvā nāmarūpe āropetvā tilakkhaṇaṃ;

397.

Sammasanto kilesehi vivecetvā sakaṃ manaṃ,

Āsavānaṃ khaye ñāṇā laddhā aggaphalaṃ tadā;

398.

Patto nibbāṇanagaraṃ bojjhaṅga ratanissaro,

Saddhammarājā hutvāna pītivācamudāharī;

399.

Anekajāti saṃsāraṃ sandhāvissaṃ anibbisaṃ,

Gahakārakaṃ gavesanto dukkhā jāti punappunaṃ;

400.

Gahakāraka diṭṭhosi puna gehaṃ na kāhasi,

Sabbā te phāsukā bhaggā gahakūṭaṃ visaṅkhitaṃ,

Visaṅkhāragataṃ cittaṃ taṇhānaṃ khayamajjhagā;

401.

Icceva maggamatadānavidhippavīṇa,

Kāruññapuññahadayena mahodayena,

Patvā bhavaṇṇavamapāramanantadukkhaṃ,

Yenocitā paramapāramitā jinena;

402.

Yoceva sabbavibhavaṃ paṇuditva rajjaṃ

Nikkhamma patva calapattamahīruhassa,

Mūle nisajja sabalaṃ pabalañca māraṃ,

Pāpārayo ca vijito sa dadātu santiṃ;

Abhisambodhi kathā.

403.

Tilokanātho sugato tato tadā

Udānavācaṃ samudāharitvā,

Pallaṅkamābhujja dumindamūle

Cintesi evaṃ vajirāsanasmiṃ;

404.

Dānādayo pāramitā cinitvā

Asaṅkhakappāni ca khepayitvā,

Asseva pallaṅkavarassa hetu

Sandhāvitaṃ taṃ bhajitaṃ vayajja;

405.

Yāvassu puṇṇa mama cetanāyo

Tāvettha acchāmi na vuṭṭhahāmi,

Maṃtvāna so nekasahassasaṅkhā

Jino samāpatti valañji tattha;

406.

Devātidevo tibhavekanātho

Hatāvakāso jitapañcamāro,

Pitāmahādīhi mahīyamāno

Khepesi satthā divasāni satta;

Iti paṭhama sattāhaṃ.

407.

Yasmāsanaṃ neva jahāti tasmā

Tisandhiyuttena nisīditeva,

Ajjāpi kattabbamanena atthi

Devānamicchāsi manamhi kaṅkhā;

408.

Tesaṃ manaṃ so manasā viditvā

Vinodanatthaṃ vimatintu tesaṃ,

Uṭṭhāya tamhā nabhamuppatitvā

Dassesi tesaṃ munipāṭiheraṃ;

409.

Vinodayitvā sugato tadevaṃ

Sudhāsinaṃ cetasi kaṅkharāsiṃ,

Pallaṅkato uttarapubbakaṇṇaṃ

Ākāsatoruyha jalaṃ ravīva;

410.

Jino dumindassa ca āsanassa

Bahūpakārattamanussaranto,

Ṭhito padaṃ kiñci akopayanto

Ito cito loka na mujjahanto;

411.

Nīlāyatakkhāmalakantitoya

Dhārānipātena dumindarājaṃ,

Nisiñcamāno divasāni satta

Pūjesi taṃ’nimisalocanehi;

412.

Ajjāpi tasmiṃ dharaṇippadese

Katassa thūpassa tadeva nāmaṃ,

Ahosi devā ca naro’ragā ca

Mahenti te tena divaṃ payanti;

Iti dutiya sattāhaṃ.

413.

Devā tato devavarassa tassa

Sucaṅkamaṃ’kaṃsu maṇīhi nānā,

Pallaṅkato ṭhānavarassa majjhe

Pubbāparāsāyanamantarāle;

414.

Narinda nāginda surinda pūjito

Chabbaṇṇaraṃsīhi samujjalanto,

Nīlambare tārakito sasī’va

So caṅkamī satta ahāni tattha;

415.

Ajjāpi tasmiṃ dharaṇippadese

Katassa thūpassa tadeva nāmaṃ,

Ahosi devā ca naroragā ca

Mahenti te tena divaṃ payanti;

Iti tatiya sattāhaṃ.

416.

Tato dumindassa surāsurindā

Mahītale pacchimottarāyaṃ,

Māpiṃsu nānāratanālayaggaṃ

Nisajja pallaṅkavare tahiṃ so;

417.

Sududdasāgādhamapārapāraṃ

Samantapaṭṭhānataraṅgabhaṅgiṃ,

Dhammodadhiṃ ñāṇasumerumatthā

Sālolayaṃ khepayahāni satta;

418.

Ajjāpi tasmiṃ dharaṇippadese

Katassa thūpassa tadeva nāmaṃ,

Ahosi devā ca naroragā ca

Mahenti te tena divaṃ payanti;

Iti catuttha sattāhaṃ.

419.

Tato jino gantva’japālamūle

Vimuttijaṃ sāduphalaṃ’nubhonto,

Sattāhamattaṃ ativattayī so

Devātidevo karuṇāguṇaggo;

420.

Tadāgatā māravadhū munitdaṃ

Palobhituṃ yā pituno sakāsā,

Tāsaṃ payogampidha bindumattaṃ

Kathīyate taṃ samupāgatattā;

421.

Tadā sa māro samare jinena

Parājito socanako’pagaṃtvā,

Pajjhāyamāno’tha adhomukho’ca

Nisīdi tuṇhī vilikhaṃ chamāyaṃ;

422.

Parājayaṃ mayha mameva doso

Na tassa kasmāhamayaṃ’ca nāsiṃ,

Sīsakkhimaṃsādi ca puttadāre

Nādanti evaṃ manasī karonto;

423.

Pavattimetaṃ makaraddhajassa

Sutvāna taṇhā aratī ragā ca,

Yatthacchi māro parisocayanto

Tatthāgamuṃ tā cakitā khaṇena;

424.

Disvāna taṃ tattha tathā nisinnaṃ

Nissāsaruddhaṃ giramuggirantī,

Tusāra bindunivahehi’sāra

Paṅkeruhākāra visālanettā;

425.

Hā tāta hā tāta kimāsi tedaṃ

Naṭṭhannu te kiṃ vada patthasī kiṃ,

Ko te diso kena parājito’si

Kimānayissāma hanāma kaṃ no;

426.

Kimhotiyodāni na passathetaṃ

Suddhodanīyaṃ tatakittighosaṃ,

Mukhamhi mayhaṃ masimakkhayantaṃ

Aticca yantaṃ visayaṃ pasayha;

427.

Na bhāriyā tāta manussabhūtaṃ

Kattuṃ vasaṃ ko vasameti nāmhaṃ,

Taṃ rāgapāsena gajaṃ’va mattaṃ

Subandhakaṃ bandhiya ānayema;

428.

Na rāgapāsena hi ānanīyo

Mārassa dheyyaṃ samatikkamīva,

Apetarāgo arahā akampo

Sovāma tasmā subhagā tanujā;

429.

Sacetano so hi manussabhuto

Acetanañce samupāgamāma,

Karoma taṃ no vasagaṃ kimettha

Cittaṃ balaṃ passatha no khaṇena;

430.

Rūpena nettaṃ sumanoharena

Gandhena ghāṇaṃ savaṇaṃ sarena,

Phassena gattaṃ rasasā rasaññaṃ

Manañca pāsena ca kāmajena

431.

Subāhupāsena ca tassa gīvaṃ

Bāhudvayaṃ dhāritamāladāmā,

Bandhitvadāneva tamā’nayāma

Balañhi no passatha tāta’dāni;

432.

Vatvāna evaṃ vacanaṃ pitussa

Paṇamma pādāni pagabbhitantā,

Yatthacchi mārāri virocamāno

Tatthā’gamuṃ khippamudaggacittā;

433.

Sāmodamālākulakesabhāra

Payodharā kuṅakkumahārihārā,

Bimbādharā cārusabhā pabhāsā

Ummādayantī janamānasāni;

434.

Muddhena missaṃ madhure nimuggaṃ

Snehena tintaṃ rasato’nuviddhaṃ,

Bhāsiṃsu vācaṃ hadayaṅgamantā

Vilokaneneva dhitiṃ harantī;

435.

Vasantakanto navayobbano’si

Suvaṇṇavaṇṇo hadayaṅgamo’si

Eko nisinno’si vaṭassa mūle

Simantinī sāmi kuhinnu tuyhaṃ;

436.

Taraṅgahīno’pi taraṅgamālī

Sasaṅkahīnā rajanī ca sāmī,

Haṃsā’lihīnā sarasī suphullā

Nābhāti kantā virato dhavo’pi;

437.

Vasantakālo ca vanaṃ suphullaṃ

Nisākarābhā bhamarāligītaṃ,

Sugandhamandopagatā samīrā

Virocasi tvampi ca yobbanena;

438.

Mayampi cettheva samāgatamha

Mano’nukūlā ca manuññarūpā,

Karoti kiṃtva’jja sakāmadāho

Kāmākaro’dāni samāgato no;

439.

Mā tedisaṃ yobbanarūpasāraṃ

Suviggahaṃ chādaya cīvarena,

Teneva no nettamanamhi sāmi

Mā dehi dāhaṃ tava dāsibhute;

440.

Nakhaṃsu sutte’ruṇapānipāde

Nettindanīlāni’va āvuṇanto,

Tvamacchi no sāmi mukhambujesu

Na enti kinte nayanālimālā;

441.

Sudhāsilāgīñjaka lohadāru

Jātehi tvaṃ dhīra na nimmito’si,

Rūpī’si sommo’si tathāpi sāmi

Kiṃ kāmarāgaṃ manasā nudesi;

442.

Ayañca bālā caturā ratīsu

Bāleti kaṅkhaṃ jaha mānasamhi,

Kiṃ mañjarī bhijjati sampaphullā

Mattālirāje paricumbamāne;

443.

Ayañca rāmā ramaṇīyarūpā

Pīṇorugaṇḍā kuvamaṇḍalā ca,

Taṃ kāminiṃ kāmaya phullakañje

Haṃso yathā kesara sampagiddho;

444.

Cintāmaṇiṃ bhaddaghaṭañca kappa

Taruṃ samāpajja daḷiddabhāvā,

Nāpenti sattā khalu dubbhagattā

Tatheva no’sī tava pādasevā;

445.

Evañhi tā rañjanamañjubhāsā

Sahassamekañca satāni aṭṭha,

Vesāni sammā abhinimmiṇitvā

Palobhayuntaṃ bahūdhā munindaṃ;

Tato taṇhā?.

446.

Yakkhosi mattosi silāmayosi

Acetanosā’tha ayomayosi,

Avītarāgañhi sacetanañce

Anenupāyenu’pasaṅkamāma;

447.

Phaleyya khīppaṃ hadayañhi tassa

Uṇhaṃva rattaṃ mukhatu’ggameyya,

Siyāva khippaṃ api cittakhepaṃ

Ummādabhāvaṃca sa pāpuṇeyya;

448.

Yathā palutto haritopalamhi

Khitto naḷo sussati ātapena,

Evaṃ visusseti visādameti

So mucchati muyhati dukkhameti;

449.

Sokāvakiṇṇe nu vanamhi jhāyasi

Vittannu jito uda patthayāno,

Āgunnū gāmasmiṃ akāsi kiñci

Janena kasmā na karosi sakkhiṃ;

Satthā?.

450.

Atthassa pattiṃ hadayassa santiṃ

Chetvāna senaṃ piyasātarūpaṃ

Eko’haṃ jhāyaṃ sukhamanubodhiṃ

Janena tasmā na karoma sakkhiṃ;

Imā dve pāliyaṃ?.

451.

Paluṭṭhagattaṃ dahanena makkaṭiṃ

Susānapetiñca jigucchanīyaṃ,

Jegucchiyaṃ jaṅgama mīḷharāsiṃ

Disvāna ko taṃ varaye sapañño;

Atha arati?.

452.

Kathaṃ vihārī bahulo ca bhikkhu

Pañcoghatiṇṇe atarīdha chaṭṭhaṃ,

Kathaṃ jhāyiṃ bahulaṃ kāmasaññā

Paribāhirā honti aladdha yo taṃ;

Satthā?.

453.

Passaddhakāyo suvimuttacitto

Asaṅkharāno satimā anoko,

Aññāya dhammaṃ avitakka jhāyī

Na kuppatī nassaratī na thīno;

454.

Evaṃ vihārī bahulo ca bhikkhu

Pañcoghatiṇṇe atarīdha chaṭṭhaṃ,

Evaṃ jhāyiṃ bahulaṃ kāmasaññā

Paribāhirā honti aladdha yo taṃ;

Atha ragā?.

455.

Acchecchi taṇhaṃ gaṇasaṅghacārī

Addhā tarissantī bahū ca saddhā,

Bahuṃ vatāyaṃ janata’manoko

Acchijja nessati maccurājassa pāraṃ;

Satthā? .

456.

Nayanti ve mahāvīrā saddhammena tathāgatā,

Dhammena nayamānānaṃ kā usūyā vijānataṃ;

Imā pañca pāliyaṃ?.

457.

Sutvāna taṃ dhammavaraṃ jinassa

Pamattabandhussa ragādirāmā,

Palobhituṃ ne’va samatthakā taṃ

Agaṃsu khippaṃ pituno sakāsaṃ;

458.

Māro tadārā’va samekkhamāno

Disvāgatā kevalameva tāyo,

Mā kattha kāmaṃ mama bhāsitāni

Kāmattha pātuṃ migataṇhikāpaṃ;

459.

Bālā kumudanāḷehi pabbataṃ abhimanthatha,

Giriṃ nakhena khaṇatha ayo dantehi khādatha;

460.

Selaṃva sirasi ūhacca pātāle gādhamesatha,

Khānuṃva urasā’sajja nibbijjāpetha gotamā;

Imā dve pāliyaṃ?.

461.

Vatvāna evaṃ vimano sa māro

Saṭītuko sambhavanaṃ payāsi,

Satthātha rāgā parimuttacitto

Jahāsi tasmiṃ divasāni satta;

462.

Ajjāpi taṃ sākhivarampitena

’Nubhutamattena mahenti sabbe,

Teneva te saggagatā vimāne

Modanti kāmehi anūpamehi;

Iti pañcama sattāhaṃ.

463.

Tato munindo mucalindamūle

Nisīdi gantvā pavarāsanamhi,

Yugandhare bālaravī’va raṃsi

Jālāhi lokaṃ paripūrayanto;

464.

Athāna megho jaladā satehi

Papūrayaṃ khaṃ thanayaṃ savijju,

Sasītavāto kiramambudhāraṃ

Virocamāno visakaṇṭhikāhi;

465.

Amandanaṇdo mucalindabhogī

Disvā munindaṃ mucalindamūle,

Parikkhipitvāna visālabhogā

Chādetva sammā saphaṇo phaṇena;

466.

Ajjhesi so tassa anuggahāya

Nisīdi gantvā bhujagā’sanamhi,

Satthā tadā rūpiyamandireva

Sattāmahattaṃ suvimuttacitto;

467.

Ajjāpi taṃ sākhivarampi tena

’Nubhutamattena mahenti sabbe,

Teneva te saggagatā vimāne

Modanti kāmehi anūpamehi;

Iti chaṭṭhama sattāhaṃ.

468.

Tato’pagantvā yatirāja rājā

Nisīdi rājāyatanassa mūle,

Vimuttijaṃ pītisukhaṃ’nubhonto

Sattāhamattaṃ karuṇāguṇaggo;

469.

Ajjāpi taṃ sākhivarampi tena

’Nubhutamattena mahentī sabbe,

Teneva te saggagatā vimāne

Modanti kāmehi anūpamehi;

Iti sattama sattāhaṃ.

470.

Āhāra kiccādi vivajjitassa

Sukhānubhontassa vimuttijāni,

Sampīṇitaṅgassa jinassa tassa

Iccaccaguṃ sattadināni satta;

471.

Devānamindena tato’panīta

Mukhodakādimparibhuñjiyāna,

Nisinnamatte yatirāja rāje

Tatthā’gamuṃ dve vāṇijā khaṇena;

472.

Ussāhitā devavarena sammā

Sālohitā tassa tapussa-bhallikā,

Manthañca sāduṃ madhupiṇḍikañca

Ādāya nāthaṃ idamabruvunte;

473.

Idañhi no dhīra anuggahāya

Paṭiggahetva paribhuñja dānaṃ,

Hitāya taṃ hoti sukhāya ceva

Anappakappesu anāgatesu;

474.

Paṭiggahetvā muni devadinna

Pattena paccagghasilāmayena,

Bhutvāna tesaṃ anumodanatthaṃ

Desesi dhammaṃ varadaṃ pasatthaṃ;

475.

Dve bhātikā vāṇījakā jinassa

Dhammaṃ suṇitvāna pasannacittā,

Dve vācikopāsakataṃ gatāsuṃ

Yāciṃsu te taṃ puna pūjanīyaṃ;

476.

Parāmasitvāna siraṃ tato so

Adā jino kuntala dhātumuṭṭhiṃ,

Te tena tuṭṭhā sumanā patītā

Mahiṃsu netvā vibhavānurūpaṃ;

477.

Satthā’tha gantvā ajapālamūle

Sahassa raṃsīva yugandharamhi,

Nisajja lokaṃ anulokayanto

Vitakki evaṃ manasā vitakkaṃ;

478.

Mayajjhapanno varadhammasāro

Sasassa sindhū’va agādhapāro,

Abuddhasattehi tamajja kassa

Pakāsayissañhi jaḷo hi loko;

479.

Desemi ce dhammavaraṃ paṇītaṃ

Kilantabhāvova mamassa asmā,

Kimattadukkhe niti cintayanto

Nuyyāmamākā muni desanamhi;

480.

Sahampatī nāma tato vidhātā

Sacetasā tassa manaṃ viditvā,

Vinassatīdaṃ khalu sabbalokaṃ

Adesite teni’ti kampamāno;

481.

Sakāsamāgamma jinassa tassa

Sagāravo brahmagaṇena tattha,

Nihacca jānuṃ pathavītalamhi

Namassamāno idamabrūvī so;

482.

Tvaṃ devadevo sa sumedhakāle

Palokitaṃ lokamudikkhamāno,

Vihāya dīpaṅkarapādamūle

Laddhā’mataṃ taṃ karuṇāguṇena;

483.

Pavissa saṃsāravanaṃ viduggaṃ

Maṃsakkhisīsādima’dāsi dānaṃ,

Vedesi dukkhaṃ amitaṃ asayhaṃ

Taṃ te paratthaṃ’va na attahetuṃ;

484.

Santīdha sattā khalu mandarāgā

Ñātuṃ samatthā sugatassa dhammaṃ,

Ārādhito me karuṇāguṇaggo

Desehi dhammaṃ anukampamāno;

485.

Kāle vikāsanti kharaṃsu missā

Thalambujātā kusumāni nānā,

Tathe’va te dhammakarābhiphuṭṭhā

Vikāsamāyantī janā anekā

486.

Sampanna vijjācaraṇo satīmā

Jutindharo antimadehadhārī,

Paṭiggahetvāssa nimantaṇaṃ so

Janesi satte karuṇā manasmiṃ;

487.

Apārutā tesaṃ amatassa dvārā

Ye sotavanto pamuñcantu saddhaṃ,

Vihiṃsasaññī paguṇaṃ na bhāsiṃ

Dhammaṃ paṇītaṃ manujesu brahme;

488.

Paṭiggahesīti udaggacitto

Ajjhesanaṃ me caturāṇano so,

Natvāna nāthaṃ sahapārisajjo

Pakkāmi tamhā bhavanaṃ khaṇena;

489.

Tato jino tena gahitanuñño

Desemi kasseti udikkhamāno,

Āḷāra-udde samudikkha dhīro,

Mantvāna tesaṃ aciraccutittaṃ;

490.

Kahannukho’haṃ varadhammacakkaṃ

Aññena kenāpi avattanīyaṃ,

Lokassa cintāmaṇisantibhaggaṃ

Pavattayissantī vicintayanto;

491.

Disvāna bhikkhū muni pañcavagge

Ādāya pattañca ticīvarañca,

Bārāṇasīyaṃ migadāyamento

Addhānamaggaṃ paṭipajji satthā;

492.

Tatthāmarabrahmagaṇehi pūta

Pathe phaṇī pakkhi catuppadā ca,

Āraññadevā tarupabbatā ca

Mahiṃsu nekehi suvimhayehi;

493.

Tatopagā so migadāyamagge

Disvā yatīsaṃ yatayo’pagantvā,

Akaṃsu vattaṃ paṭipattisārā

Pavattayī tattha sa dhammacakkaṃ;

494.

Aññādikoṇḍaññavasippadhānā

Koṭīnamaṭṭhārasa kañjayonī,

Asītikoṭī’pi sudhāsi saṅghā

Aññāsumaggaṃ kamato tadā te;

495.

Aticcayātamhi nidāghakāle

Vassānakāle samupāgatasmiṃ,

Tattheva vassaṃ upagamma dhīro

Temāsamattaṃ avasī vasīso;

496.

Tato yasaṃ tassa sahāyakepi

Patiṭṭhapetvā arahattamagge,

Bhutiṃ janānaṃ anubrūhayanto

Vassassa antaṃ akarī tahiṃ so;

497.

Vassaccaye lokavidū munindo

Āmantayī te yatayo saputte,

Te’thāgamuṃ nibbaṇathā katañjalī

’Damabruvi tesama’nanta pañño;

498.

Ugghosayantā mama dhammaghosaṃ

Samāhanantā mama dhammabheriṃ,

Sādhuṃ dhamentā mama dhammasaṅkhaṃ

Carātha tumhe sanarāmarānaṃ;

499.

Jayaddhajaṃ me bhuvanukkhipantā

Ussāpayantā mama dhammaketuṃ,

Athukkhipantā mama dhammakuntaṃ

Carātha lokesu sadevakesu;

500.

Susajjitattaṃ amatassa maggaṃ

Sakaṇṭakattaṃ narakāyanassa,

Mārānanasmiṃ masimakkhitattaṃ

Kathetha lokassa sadevakassa;

501.

Buddhantaraṃ suppihitaṃ acāraṃ

Purassa mokkhassa visāladvāraṃ,

Avāpurī no bhagavā’dhunā bho

Yathajja sabbetī nivedayavho;

502.

Uppannabhāvaṃ bhuvane mamajja

Tatheva dhammassa ca pātubhāvaṃ,

Uppannabhāvañca mamorasānaṃ

Pakāsayantā jagatiṃ carātha;

503.

Vanamhi pante girigabbharāyaṃ

Rukkhassa mūle’pi ca suññā’gāre,

Vasaṃ yatattā mama dhammamaggaṃ

Desetha loke sanarāmarānaṃ;

504.

Vatvāna evaṃ yatayo disāsu

Pesetva nātho uruvelagāmī,

Paṭipajji maggaṃ atha antarāle

Kappāsikavhaṃ vipinaṃ pavissa;

505.

Tasmiṃ ramante samatiṃsamatte

Rājorase so pavaro vinetvā,

Datvā’mataṃ dhammamathuddisitvā

Agoruvelaṃ gajarājagāmī;

506.

Tatthoruvelādhikakassapoti

Pasiddhanāmassa sasissakassa,

Aggaṃ phalaṃ so paripāvayanto

Vasī vasante vasīnaṃ variṭṭho;

507.

Tadāharuṃ negama nāgarā ca

Yaññaṃ mahākassapa tāpasassa,

Jino viditvāssa manaṃ manena

Vasī visuṃ tassa pasāda hetu;

Kathaṃ?

508.

Gantvāna uttarakuruṃ bhagavā tadāni

Piṇḍañcaritva ramaṇīya himālayaddiṃ,

Āgamma sādurasa nīra bharābhirāme

’Notattake munivaro paribhuñjiyāna;

509.

Cintesi evamahamappataraṃva kālaṃ

Ṭhassāmi sāsana mamañhi anāgatesu,

Laṅkātale bhavati tattha idāni yakkha

Sambādhamatthi mama tattha gatesu’dāni;

510.

Sabbā’manussaja bhayaṃ pavinassatī’ti

Mantvā tato yativaro karuṇāya satte,

Sañjhāghanehi parinaddha ravīva ratta

Nigrodhapakka sadisaṃ carapaṃsukūlaṃ;

511.

Dhāretva selamaya sundara pattahattho

Chabbaṇṇaraṃsi nivahaṃ disi pūrayanto,

Sambodhito navama phussaja puṇṇamāyaṃ

Laṅkātalaṃ vijayituṃ nabhasā’gamāsi;

512.

Brahmāsurāmara phaṇi garuḷā ca siddha

Vijjādharādi janatā sahapārisajjā,

Ketā’tapatta ghaṭa dīpuru toraṇehi

Pūjaṃ akaṃsu mahatiṃ gaganāyanamhi;

513.

Laṅkaṅganā urasi bhāsura tāra hāra

Saṅkāsa sītala manohara nīra pūrā,

Tasmiṃ mahādipada vāluka nāma gaṅgā

Bhumajjhagāsi jana netta harābhirāmā;

514.

Tassāvidūra suci rammatare padese

Āyāmato mitatiyojana vitthatena,

Cattāri gāvutamitaṃ nayanābhirāmaṃ

Āsāra sītajala nijjhara bhurighosaṃ;

515.

Mattālipāli khaga gītija missarāgaṃ

Sammatta citta migasaṅgha nisevitaṃ taṃ,

Naccanta nekasikhi saṅgata pādapiṇḍaṃ

Uyyānamāsi urunāgavanābhidhānaṃ;

516.

Ramme tadā ratanadīpavaramhi laṅkā

Lokābhidhāna harikaṇḍaka yakkhadāse,

Odumbare sumanakūṭaka taṇḍuleyye

Selesu māragiri missakariṭṭhanāme;

517.

Ye’ññepi santi girayo vanarāmaṇeyyā

Gaṅgā nadī giriguhā sikatātalā ca,

Tatthāvasanti rahasā pharusāniruddā

Pāṇātipāta niratā saṭhakūṭa yakkhā;

518.

Saṅgamma te mahati nāgavanamhi tamhi

Sammantayiṃsu sabhaṭā saha pārisajjā,

Tvaṃ ko’si re! Iti paro aparaṃ kharena

Tikkhena vādakaṇayena aruntudantā;

519.

Kujjhiṃsu te athitarītara kāraṇena

Vākyena yuddha pariraddha pagabbhitattā,

Saṅkhābhitāpaga patīva’navaṭṭhacittā

Sārambhagabbitamanā parirāvayanti;

520.

Tasmiṃ khaṇe’bhimatado sugato nabhamhi

Āgamma tesa’manukampita mānasena,

Gopānasī sama manohara raṃsimāli

Tatthacchi khe guṇamaṇī maṇikaṇṇikāva;

521.

Tesaṃ jino kalahavūpasamāya hetu

Māpesi vuṭṭhi timirā’nilasītabhītiṃ,

Tatthāsi gajjitaghano suracāpakhitta

Dhārāsarehi vitudaṃ nisivāra saṅghaṃ;

522.

Andhāva te ghanatare timire nimuggā

Muḷhā disañca vidisaṃ na vidiṃsu bhītā,

Caṇḍāniluddhaṭa mahā girikūṭarukkha

Sampāta bhīta ruditā gatimesayanti;

523.

Sītena te atha dije parikoṭayantā

Aññoññagattamavalamba parodayiṃsu,

Rūpāni nekabhayadāni ca ghosaṇāni

Vattiṃsu tena vividhaṃ bhayamāsi tesaṃ;

524.

Buddhāpi dukkhitamanā paradukkhakena

Kasmā karonti anayaṃ’ti na cintanīyaṃ,

Loko hanāti viṭapi phaladāna hetu

Satthena soma ripugāhaka vāsaramhi;

525.

Satthā tato tamanudo sabhaye sasoke

Disvāna guyhaka jane karuṇāyitatto,

Vuṭṭhiṃ tamañca pavanaṃ paṇuditva sabbaṃ

Dassesi attamakhilaṃ dumaṇīva khamhi;

526.

Disvāna te munivara’ñjali paṅkajehi

Sajjetva sīsa sarasī idama’bruviṃsu,

Yācāma no’bhayapadaṃ bhavato sakāsā

Dāsesu dhīra karuṇaṃ karaṇīyameva;

527.

Evaṃ tadā’vaca jino madhurassarena

Āmanta te nisicare’vanate samekkha,

Tumhe dadātha yadi ṭhānamamekadesaṃ

Sabbe apentī ghanavātaja sītadukkhā;

528.

Yajjevamītima’payāti karoma bho taṃ

Gaṇhāhi dhīra yadi icchasi sabbadīpaṃ,

Vatvāna tehi paridinna chamāya maggo

Ogamma tattha puthu patthari camma kaṇḍaṃ;

529.

Tasmiṃ nisajja kasiṇaṃ samāpajja tejo

Jālākulaṃ jalita maggīmamāpayī so,

So dhūmaketu gaganuggata tuṅgasiṅgo

Sandaḍḍhayaṃ girivanānu’rughosayanto;

530.

Rukkhehi rukkhavana pabbata laṅghanena

Sākhāmige ca vihage anubandhayaṃ’va,

Vessānaro vanamarū migasūkare’pi

Sandhāvi guyhaka jane iti cintayanto;

531.

Disvāna tattha pacurātana vipphuliṅga

Sammissa jāla dahanaṃ guhakā samecca,

Dhāvuṃ vikiṇṇakaca bappajala’ddanettā

Dārattajehi sahitā gatimesamānā;

532.

Sambuddhateja paridaḍḍha sarīracittā

Āhacca sāgarataṭaṃ paridhāvamānā,

Tasmimpi te pavisituṃ saraṇaṃ na laddhā

Chamhi tato sapadi sannipatiṃsu sabbe;

533.

Disvāna te munivaro sahaye sasoke

Rammaṃ tadā jaladhimajjhagataṃ mahantaṃ,

Iddhīhi sehi giridīpami’dhānayitvā

Āropayitva nikhile puna tattha’kāsi;

534.

Katvevame’samasamo’pasamanta’mītiṃ

Tattheva bhāsurataro bhagavā nisīdi,

Brahmāmarā’suraphaṇī garuḷādi siddhā

Saṅgamma’kaṃsu mahatiṃ mahama’ggarūpaṃ;

535.

Desesi saṃsadi jino sutisādhu dhammaṃ

Tasmiṃ sadāsavanudaṃ sivadaṃ janānaṃ,

Sutvāna nekasatakoṭi pamāṇa pāṇā

Laddhā tadā samabhavuṃ caradhammacakkhuṃ;

536.

Tasmiṃ dine sumanakūṭa varādhivāso

Tejiddhibuddhivibhavo sumanābhidhāno,

Devo pasannahadayo ratanattayamhi

Sampāpuṇittha paṭhamaṃ phalamuttamaṃ so;

537.

Uṭṭhāya tuṭṭhavadano katapañjalīko

Muggo jinagga nakharaṃsi payodadhimhi

Vanditva evamavacā’tula vīra dhīra

Lokagga puggala varaṃ dada sāmi dhīsa;

538.

Dāsosmi te caraṇa paṅkaja pūjakohaṃ

Saddhādayādi vibhavo tanayo’hamasmi,

Tumhe vinā khaṇalavaṃ vasituṃ na icche

Tasmā dadātu bhagavā mama pūjanīyaṃ;

539.

Sutvāna taṃ dhitimatī parimajja sīsaṃ

Saṃsatta chappada saroruha sannibhena,

Hatthena nīla saka kuntala dhātumuṭṭhiṃ

Dajjātha so maṇimayena karaṇḍakena;

540.

Paggayha bāhuyugalena ṭhīto namitvā

Muddhā dadhāsi makuṭaṃ viya pīṇitatto,

Katvā’tha so vara mahaṃ tidivehi saddhi

’Mappetva dhīra pharibhutta vasundharāyaṃ;

541.

So’kāsi nīlaratanehi mahārahehi

Ubbedhato ratana satta pamāṇa thūpaṃ,

Nāthe dharantasamayeva patiṭṭhahī so

Thūpo tilokasukhado maṇi kāmado’va;

542.

Pacchā tilokasaraṇe parinibbutamhi

Khīṇā savo samahimo sarabhu yatindo,

Ādāya taṃ citakato jinagīvadhātuṃ

Tasmiṃ nidhāya’kari bārasa hatthathūpaṃ;

543.

Cūḷābhayahvavanipo samaye’parasmiṃ

Battiṃsa hatthama’kariyattha varoruthūpaṃ,

Duṭṭhādigāmaṇi nupo damiḷe hananto

Kāresi kañcukamatho catusaṭṭhihatthaṃ;

544.

Evaṃ sa sīhalamahāsaramajajharūḷhaṃ

Setambujaṃ’va madhupāvali sevanīyaṃ,

Bhumaṅganā karatale sitavitthalīlo

Thūpo dadātu masamopasamaṃ janānaṃ;

545.

Laṅkopasaggama’vadhūya vidhāya khemaṃ

Laṅkaṃ nijāya varakuntala dhātuyā taṃ,

Katvāna bhāsurataraṃ muni maṅgalāya

Pāyāsi tāraka pathe’nuruvelameva;

546.

Tasmiṃ vidhāya bahuvimhita pāṭiheraṃ

Bhetvā sasissaki’sino puna diṭṭhijālaṃ,

Datvāna nibbutipadaṃ sahasissakassa

Nibbāṇa sundara puraṃ paripūrayittha;

547.

Tamhā vikāsita kusesaya kānanābha

Vītāsavehi nivuto sugatebhagāmī,

Pāyāsi rājagaha gāmī’mudāramaggaṃ

Veneyya jantu kamalākara bhānurūpo;

548.

Tasmiṃ gate jinavare vara bimbisāro

Pūjaṃ akāsi mahatiṃ saha devatāhi,

Tasmiñhi saṃsadi labhiṃsu anappapāṇā

Magge phale ca saraṇe ca patiṭṭhahiṃsu

549.

Rājā tato vipula veluvanābhirāmaṃ

Sālaṅkataṃ vividha pādapa maṇḍapehi,

Pādāsi dakkhiṇakare jalapātanena

Katvā dharādharadharaṃ himavañca kampaṃ;

550.

Tasmiṃ samantanayano nayanābhirāmo

Bhutiṃ janassa satataṃ abhivaḍḍhayanto,

Dhammambu vuṭṭhi nikaraṃ parivassayanto

Vassaṃ vasī adutiyo dutiyamhi vasse;

551.

Devinda moli samalaṅkata pādapiṭṭho

Lokassa atthacaraṇe satatābhiyutto,

Tattheva so hi tatiye’pi catutthavasse

Vāsaṃ akāsi sugato sirisantivāso;

552.

Lokassa dhamma ma’malaṃ satataṃ vahanto

Sāvatthiyaṃ rucira jetavane’bhirāme,

Vāsaṃ akāsi sukhado munipañcamasmiṃ

Veneyya sattasamayaṃ samudikkhamāno;

Iti laṅkāya paṭhamā’gamanaṃ.

553.

Atha bhagavati tasmiṃ jetanāme vanasmiṃ

Nivasati satilaṅkā maṅgalā’vāsarūpā,

Upavanamiva nāke nandanaṃ devatānaṃ

Amara uragavāsā rammarūpā babhūva;

554.

Tahimati rucirasmiṃ vaḍḍhamānādi sele

Madhura salilavāhe rammakalyāṇikādo,

Udadhi bhujagavāse nāgadīpantike ca

Mahati mahima yuttā nāgasaṅghā vasanti;

555.

Pacura mahima yutto vaḍḍhamānācalasmiṃ

Adhipati bhujagānaṃ āsi cūlodaravho,

Mahudara iti nāmo nāgadīpodadhimhi

Nivasati atha tesaṃ pabbateyyo’ragindo;

556.

Itara bhujaga rañño dhītaraṃ nāgakaññaṃ

Piyatarama’bhirūpaṃ’kāsi dāraṃ tadā hi,

Atha ca duhituyā so dīyamānaṃ dadanto

Rucira maṇīmayagghaṃ āsanañcāpadāsi;

557.

Duhitari matakāle te’tha pallaṅkahetu

Jalaja thalaja nāgā yuddhasajjā ahesuṃ,

Atha thalaja bhujaṅgā bhaṅgakallolamālā

Sadisa lūlita cittā gabbitevaṃ ravanti;

558.

Kimu’dadhija phaṇīnaṃ kitti sampattiyā no

Api yasaparivārā kiṃ baleniddhiyā kiṃ,

Ahamahamīti gabbā kiṃ kimissāya tesaṃ

Bhavati timira’rīnaṃ bhānumaggunnatī kā;

559.

Atha jalaja’lagaddā gajjanaṃ gajjayantā

Bhayajanaka pagabbhā phoṭayantā bhūjānaṃ,

Ahamaha pabhū re!Re! Pabbateyyāna’metaṃ

Paṭutaraḍasitoṭṭhā kakkha’ḷevaṃ ravanti;

560.

Paṭutara garunādā tāva gajjanti dantī

Nayana pathamu’pente yāva kaṇṭhiravānaṃ,

Tathariva thalajātā jumhayantā samaggā

Nayana pathagatā no suññadappā bhavanti;

561.

Iti tadubhayasenā ghaṭṭayantā’ññamaññaṃ

Vividha paharaṇho uggirantī giranti,

Satata khubhita velā sāgarūmīva bhantā

Lulita lulita cittā yuddhaninnā ṭhitāsuṃ;

562.

Atha tadahu munindo yāminīyāma’mante

Patiniya matijālaṃ lokamolokayanto,

Samara vasagatānaṃ bhogīnaṃ bhāvibhutiṃ

Tadupari ca’bhivuddhiṃ passi laṅkātalassa;

563.

Atha muni madhumāse’posathe kālapakkhe

Kata nikhila vidhāno gayha saṅghāṭikādiṃ,

Anugatikamudikkhaṃ pañcanetto samantā

Sumana sumana nāmaṃ passi devaṃ samiddhiṃ;

564.

Tadahu sumanadevo jetanāme suramme

Adhivasati vihāre dvārakoṭṭhopakaṭṭhe,

Ṭhita viṭapa samiddhe khīrikāpādapasmiṃ

Sugata mabhinamanto anvahaṃ pūjayanto;

565.

Tamasammuni disvā’mantayitvā’gate taṃ

Idamavaca mayā bho saddhimāgaccha laṅkaṃ,

Saha tava bhavanamhā pubbavutthappadese

Tava bhavati patiṭṭhā bhoginañjā’bhivuddhi;

566.

Atha munivacanaṃ so muddhanāma’ggahetvā

Samuditahadayo taṃ rukkhamuddhacca mūlā,

Sugatamupari katvā dhārayanto suphullaṃ

Barihi barihi chattākāramāgā nabhamhī;

567.

Dasabala tanubhā’bhissaṅgamā so dumando

Tarala maṇīva nānā’bhāhi sambhāvanīyo,

Vilasita iva sabbe rukkhaselādayo’pi

Apagata sakavaṇṇāvaṇṇavantā virejuṃ;

568.

Khaga bhujaga surādi massitā chappabhāhi

Nijapati nijajāyā svaññamaññāsu muyhuṃ,

Asita gagana majjhe sobhamāno munindo

Vitata vividha raṃsī raṃsimālīva gañchi;

569.

Jalada paṭala saṇḍe vajjhamuddāḷayitvā

Bahi vilasitakāyo sommadosākaro,va

Katupari taruchāyo jotamāno samāno

Uraga samaraṭhānaṃ ganthvā’kāse nisajja;

570.

Ghanatara timiraṃ so iddhiyā saṅgharitvā

Tahimatirava bhīmaṃ ghorasaṃrambhavantaṃ,

Asani sata nipātaṃ vassadhārā karālaṃ

Urutara tata meghaṃ māpayī sītavātaṃ;

571.

Iti tibhuvananātho dappite nāgasaṅghe

Vimada karaṇa hetu dassayī bheravānī,

Atha’pagata pagabbhe te viditvāna satthā

Apanudi bhayajātaṃ taṅkhaṇaṃyeva tattha;

572.

Taruṇa taraṇisobhā ketumālāvilāsiṃ

Subharuci mukhavandaṃ lakkhaṇākiṇṇagattaṃ,

Tibhava vibhavadāyiṃ taṃ viditvāna nāgā

Cutapaharaṇa hatthā vandamānā mahiṃsu;

573.

Sirasī nihitapāṇī rattapaṅkeruhehi

Vikaca vadana nettā’manda kañjuppalehi,

Saka saka dhata nānāvaṇṇa vammādikehi

Vividha kusumavatthā’manda dīpaddhajehi;

574.

Uraga bhavanavāsā nāgakaññā samecca

Kuca kalasa sahassaṃ dhārayanti salīlaṃ,

Lalita kaṇaka valli līlamādhatta gattā

Thuti mukhara mukhā tā sādhu kīḷaṃ akaṃsu;

575.

Atha muni uragānaṃ viggahaṃ taṃ sametuṃ

Sutimana kamanīyaṃ niccharaṃ brahmaghosaṃ,

Ajaramamara maggaṃ suppasatthaṃ sudhihi

Varamati varadhammaṃ desayī naṃ phaṇīnaṃ;

576.

Na bho bho saṃsāre khalu bhavati sāraṃ lavampi

Visesā taṃ sītaṃ jalita dahane vijjati kadā,

Sadā rāgaṃ rogaṃ byadhati janataṃ nekaduritaṃ

Tathāpā’yuṃ pāto ravirabhimukhussāva sadisaṃ;

577.

Sarīro’yaṃ battiṃsa vidha kuṇapo sāra rahito

Parittaṃ yobbaññaṃ kusuma sadisaṃ niggatasiri,

Pahantvā gantabbaṃ bhavaja vibhavaṃ sambhatamidaṃ

Athevaṃ sante bho varayati bhavaṃ ko nu hi budho;

578.

Palāsī makkhī kodhūpaha mato mānavibhavo

Jano’tīto’to bho payati narakaṃ dāruṇataraṃ,

Phaṇī majjāro sā guhaka kapayo bhūya bahuso

Vadhentaññoññaṃ te nanubhavamidaṃ dukkhama’nisaṃ;

579.

Pure kāko’lukā atha vanabhavā phandana isā

Karitvā’ṭṭhāne’ghaṃ ciramanubhavuṃ dukkhamanisaṃ,

Aho kappaṭṭhantaṃ saratha duritaṃ verajamidaṃ

Na hetthassādo bho’ṇumapi kalahe mettima’mataṃ;

580.

Balaṃ bālānaṃ bho saka saka vadhāyeva bhavati

Atītekā khuddā laṭukikadijā naṭṭhatanayā,

Gajaṃ bālaṃ mattaṃ pavidhi na balaṃ hoti saraṇaṃ

Athaṭṭhāne kiṃ bho kurutha vīriyaṃ bhuti hananaṃ;

581.

Na dukkhaṃ tesaṃ ye vigata kalahā ekamanasā

Atīte bho lāpā aghaṭita mānā peyyavacanā,

Sukhaṃ vāsaṃ’kāsuṃ yadahani bhavuṃ te’tha vidhurā

Vasaṃ vyādhassāguṃ tadahani aho!Medhaga balaṃ;

582.

Iti tikhiṇa sudhimā kattumete samagge

Avadi pavara dhammaṃ sādhu viññuppasatthaṃ,

Atha muditamanā te pīṇitā tassa nāgā

Maṇimayama’tulaṃ taṃ āsanaṃ pūjayiṃsu;

583.

Atha muni gaganamboruyha bhumippadesaṃ

Taruṇa raviva tasmiṃ āsane āsi bhāsaṃ,

Atha bhujagagaṇā te dibba khajjādikehi

Parivisiya munindaṃ sādhu dhammaṃ suṇiṃsu;

584.

Atha jala thalajānaṃ tattha yuddhā’gatānaṃ

Agaṇita bhūjagānaṃ’sītikoṭī bhujaṅgā,

Vimala saraṇasīle suppatiṭṭhā sutuṭṭhā

Akaru’matimuḷāraṃ satthu pūjāvidhānaṃ;

585.

Atha mahudara rañgño mātulo nāgarājā

Maninayanakanāmo rammakaḷyāṇadesā,

Uraga samara hetū āgato nāgadīpaṃ

Sugatavara sarīraṃ disva natvālapevaṃ;

586.

Yadi sugata! Imaṃ tvaṃ nāgato assa ṭhānaṃ

Mayamapagata pāṇā homa jhatvā’ññamaññaṃ,

Rudhiravaha vikiṇṇo assa bhumippadeso

Pasami dahana dittaṃ ambudeneva taṃ tvaṃ;

587.

Mama bhagava! Purāme diṭṭhapubbaṃ tavetaṃ

Rucira sirisarīraṃ raṃsijālā’bhikiṇṇaṃ,

Api sumadhura dhammaṃ desayante surānaṃ

Dasabala sutapubbaṃ ānubhāvañca tuyhaṃ;

588.

Ahamasama pure te vissutoyeva dāso

Yadi manasi dayā te hoti dāse punā’pi,

Pavara ratanadīpe hoti kaḷyāṇigaṅgā

Mama vasati tahiṃ taṃ daṭṭhukāmo’bhiyāce;

589.

Iti yatipati tassā’rādhanaṃ paggahetvā

Saka paricita bhumyā cetiyatthaṃ vidhāya,

Maṇimaya paribhuttaṃ āsanaṃ cā’pi tesaṃ

Sa sumana taru rājaṃ pūjanatthaṃ vidhāya;

590.

Dasabala paribhuttaṃ sabbametaṃ bhujaṅgā

Maṇiriva rucīdaṃ te dhātuyoyeva tasmā,

Mahatha namatha niccaṃ maṃva saggā’pavaggaṃ

Dadati iti ca vatvā ovaditvāna satthā;

591.

Nabhatala’mu’pagantvā devanāge mahente

Disi disi visaranto nīlapītādi raṃsi,

Mana nayana haranto jantunaṃ lokasāro

Agami ravi’va khamhā jetanāmaṃ vihāraṃ;

592.

Atha manujamarānaṃ nattasiddhādikānaṃ

Satata’mamata dhammaṃ desayanto phaṇīnaṃ,

Vanabhavana suramme maṅkulavhe naginde

Akari muni nivāsaṃ chaṭṭhame hāyanamhi;

593.

Surapurupavane’tho pārijātassa mūle

Aruṇa mudusilāyaṃ bhāsamāno munindo

Sunipuṇa’mabhidhammaṃ desayanto surānaṃ

Akari varanivāsaṃ sattame tattha vasse;

594.

Atha sukhada munindo jetanāme vihāre

Avasi vimalapañño aṭṭhame sāradasmiṃ,

Ajara’mamara santiṃ phasamāno paresaṃ

Vividha naya vicittaṃ desanaṃ desayanto;

Iti laṅkāya dutiyāgamanaṃ.

595.

Evaṃ jino jetavane vasanto

Nīssāya sāvatthipuraṃ vihāsi,

Sā kidisī āsi purī tadānī

Taṃ kīdisaṃ jetavanaṃ vihāraṃ;

596.

Bhūmaṅganāyāhita uttamaṅge

Bhāsanta nānāratanābhirāmā,

Visālamolīva visālabhogā

Sā jambudīpamhī babhuva rammā;

597.

Sirīnikete sirimāvahantī

Virājate yā vasudhā talasmiṃ,

Sā devarājassa’marāvatī’va

Rañño kuverassa’lakāva rammā;

598.

Sā puññapaññālu janādhivutthā

Soṇṇādi puṇṇāpanākiṇṇavīthī,

Uttuṅga mātaṅga turaṅga raṅgā

Sā rājate kañcana mandirālī;

599.

Rarāja sā bhāsura rājaputtā

Puññaṅganālāsa vilāsayantī,

Vedaṅgapāraṅgata vippacārā

Dvipañca saddehi ca niccaghosā;

600.

Anekasippī sata sampakiṇṇā

Nānādisāhā’gata satthavāhā,

Pahutakhīṇāsavapādapūtā

Babhāsa sā maṅgala mandiraṃ’va;

601.

Bhavantare yo cariyaṃ caranto

Suvo’panissāya vasaṃ guṇena,

Yaññaṅgasākhiṃ matasīnapattaṃ

Akā samiddhaṃ phalapallavehi;

602.

Idāni patvāna bhavassa antaṃ

Nissāya yaṃ so vasate munindo,

Tassā guṇaṃ ko hi asesayitvā

Katheti sā vassū’pamāya tassā;

603.

Tassopakaṭṭhe ratanaṃva’nagghaṃ

Manoharo uttamasattasevi,

Janānamākakhiṅatado vihāro

Babhuva jetādi vanavhayena;

604.

Samaphulla puppharasa modita chappadālī

Jhaṅkāra nāda parivādita tantinādā,

Sammatta’nanta dija kujita gītavantā

Tiṭṭhanti yattha taravo naṭakāva chekā;

605.

Khīraṇṇavāhariya dhoviya khīranīrā

Sosetva sajjhumalaye sasikanti massaṃ

Yatthokiritva tanitā viya vālukāyo

Sā mālakāvali babhāsa payodadhi’va;

606.

Vijjotamāna ratanappamukhānanamhi

Sopāna māla padagaṇṭhidujehi hāsaṃ,

Katveva devabhavanānamahaṃ virāga

Vantī’ti gandhakuṭi yattha pahāsayittha;

607.

Kammāra gaggari mukho’pari sampapuṇṇā

Aṅgāra kantara viniggata jālakāva,

Sambuddhadeha pariniggata raṃsimālā

Dāyagga niggata karā visaranti yasmiṃ;

608.

Tumhe sarāga janasaṅgamato’ti gītā

Dhaññā mayantī vimalehī samaṅgitattā,

Tuṭṭhāva hāsa makarā surapādapānaṃ

Rājenti yattha yatinissita pādapindā;

609.

Punnāga nīpa vakula’jjuna rājarukkha

Nāgā’ga cūta yugapattaka campakānaṃ,

Pupphābhikiṇṇa dharaṇī ratanehi nānā

Pacchanna dibbabhavanaṃ viya bhāti yattha;

610.

Brahmāsurāsura naroraga liṅgisiddha

Vijjādharādi janatā katavandanehi,

Teheva ghuṭṭha thutimaṅgala gītikāhi

Yatthopagāna mananettagaṇā mudenti;

611.

Nigghositāmala susītala nijjharehi

Sammatta nekadija ghuṭṭha jalāsayehi,

Kiñjakkha patta parikiṇṇa silātalehi

Tussanti yattha satataṃ yatīnaṃ manāti;

612.

Yo neka kappa sata sañcita puññarāsi

Hitvā’mitaṃ kapilavatthu mahāsirimpi,

Āgamma yattha nīrato sugato mahesi

Ko tattha bhuti matulaṃ kathiko katheti;

613.

Tasmiṃ jino vasati jetavane vihāre

Indo yathā rucira nandana kānanamhi,

Brahmā’va brahmabhavane sapitāmahehi

Tārāvalī parivuto gagane’va vando;

614.

Tadāgamma mahānāgo maṇi akkhikanāmako,

Laṅkāto jinapādasmiṃ phaṇiṃ pacceda’mabruvi;

615.

Sambuddhā dhīra lokasmiṃ lokassatthābhivuddhiyā,

Jāyanti sāmi tumhākaṃ dayāyanto’gadhā mayaṃ;

616.

Tena me dāsabhutassa saṃsārandugharā thirā,

Muttiṃ yadicchase mayhaṃ gahaṇīyaṃ nimantaṇaṃ;

617.

Sutvāna taṃ mahānāgo mahānāga nimantaṇaṃ,

Paṭiggahesi taṃ tuṇhībhāvena karuṇāya so;

618.

Ñatvā taṃ sumano nāgo lahumāgamma sīhalaṃ,

Kaḷyāṇāpagapassamhi manonandana bhutale;

619.

Sajjhu kambumaṇi mutta pavāla vajirāmaye,

Vahārahe mahāthūne ghaṭakādiṃ nidhāpiya;

620.

Datvā tulādayo sesa mandiraṅge tatheva ca,

Viṭaṅka vyāla sīhādi pantiyo’pi tathevahi;

621.

Sātakumhamayā’neka cittehi sādhu cittitaṃ,

Nimmāya gopānasiyo pakkhapāse ca kaṇṇikaṃ;

622.

Siṅgi nikkhena siṅgañca chadanindamaṇīhi ca,

Soṇṇa kiṅkiṇi mālāyo kaṇṇamālā ca māpiya;

623.

Cittavitānaṃ bandhitvā muttolambe tahiṃ tahiṃ,

Katvāna gandhadāmehi pupphadāmehi saṅkulaṃ;

624.

Indanīlamayaṃ bhumi majjhe’naggha mahāsanaṃ,

Māpesi parito sesa bhikkhūnañca subhāsane;

625.

Ratanehe’vāpassaye vedikā eḷikāmaye,

Muttā vāluka saṅkiṇṇaṃ mālakañca manoramaṃ;

626.

Satta ratana sambhuta toraṇū’pari toraṇe,

Santīra kusumā’kiṇṇa hāṭakādi ghaṭākulaṃ;

627.

Neka rāgaddhajākiṇṇa vitāna samalaṅkataṃ,

Dīpa dhūpāli saṅkiṇṇa gandhapuppha samākulaṃ;

628.

Evamādihi nekehi vaṇṇehi samalaṅkataṃ,

Māpetvā maṇḍapaṃ seṭṭhaṃ devamaṇḍapa santibhaṃ;

629.

Sīta vāluka sañchannaṃ mudu pādapaṭatthataṃ,

Māpetvevaṃ mahāmaggaṃ surañjasa samañjasaṃ;

630.

Sañcinitvāna te nāgā khajja bhojja phalāphale,

Dibbannapāne pacure paṭimaggaṃ gamuṃ tadā;

631.

Tato kāruṇiko nātho bodhito aṭṭhame same,

Vesākha puṇṇamāsimhi sannipātiya sāvake;

632.

Ethajja bhikkhavo laṅkaṃ nāgānaṃ’nuggahāya bho,

Maṇiakkhiko nimantesi pasanno buddhasāsane;

633.

Sutvāna vacanaṃ tassa sambuddhassa sirīmato,

Assavā pesalā bhikkhū paccassosuṃ samāhitā;

634.

Sāriputto tato thero paññāya’gga dhurandharo,

Pattacīvaramā’dāya agamā jinu’pantikaṃ;

635.

Moggallāno mahāthero dutiyo aggasāvako,

Pattacīvaramādāya sopāga jina santikaṃ;

636.

Dhūtapāpo dhutaṅgaggo mahākassapa nāmako,

Pattacīvaramādāya āgamā jinasantikaṃ;

637.

Sāsane vinayañña namaggo’ pālivhayo yata,

Pattacīvaramādāya jinantikamu’pāgami;

638.

Dibbacakkhūnamaggo yo ruddhapāpāri dappako,

Thero’nuruddho varado sopāga munisantikaṃ;

639.

Maṇiva kāmado kāmamu’pavāno’ti vissuto,

Ñāṇī gaṇī dakkhiṇeyyo theropāga jinantikaṃ;

640.

Bakkulo vimalo sīla samādhādi guṇākaro,

Āgato saparikkhāro bhikkhūnaṃ samitiṃ tadā;

641.

Buddhasāsana dhorayho thero aṅgulimālako,

Sahā’gantuṃ munindena sannaddho sahasā gato;

642.

Sāsanodaya selagge sūriyo viya bhāti yo,

So’yaṃ rāhulathero’pi lahu’gā pitu santikaṃ;

643.

Bhaddācāro bhaddiyavho thero bhaddaghaṭo viya,

Pākaṭo bhuvane so’pi gato sambuddha santikaṃ;

644.

Devaddumo’va lokassa yo dadāti’cchiti’cchitaṃ,

Jinorasopi selavho gato sambuddhasantikaṃ;

645.

Yāminī sāmiko’vāti bhāti yo sāsanambare,

Mahānāma mahāthero sopāga munisantikaṃ;

646.

Manosilātalaggamhi jumhamāno’va kesarī,

Subhutivha mahāthero buddhupantika māgato;

647.

Buddhasāsana chaddanta sarasī sāraso viya,

Vissuto tissathero’pi gato bhikkhusamāgamaṃ;

648.

Jinasāsana samphullasarasīruha majjhago,

Madhubbata nibho rādhathero’pi sahasā gato;

649.

Bhagu dabbopa’seno ca koṇḍañña’ssaji sīvali,

Ete jinatrajā therā gatāsuṃ munisantikaṃ;

650.

Kumārakassapo puṇṇosoṇosobhita revatā,

Therāpete abhiññātā gatāsuṃ satthusantikaṃ;

651.

Vaṅgīso sāgato nando bhāradvājo gavampati,

Pattacīvaramādāya gatāsuṃ jinasantikaṃ;

652.

Evamādi mahānāgā pañcasata jinorasā,

Samāgañchuṃ sahāgantuṃ muninā lokasāminaṃ;

653.

Tato so jagadānando karuṇāyābhirādhito,

Meruṃ parikkhipantova anekajjuti vijjuyā;

654.

Nivāsetvā suddharaṃsi visarantaravāsakaṃ,

Tassūpari jino rattaṃ bandhitvā kāyabandhaṃ;

655.

Accuggataṃ mahāthūpaṃ cāru cāmīkarajjutiṃ,

Paṭicchādayamānova rattakambala kañcunā;

656.

Vaṇṇa nigrodhapakkaṃva surattaṃ paṃsukulikaṃ,

Saṅghāṭiyā karitvāna saguṇaṃ uttarīyakaṃ;

657.

Hutvāna supaṭicchanto pārupitvāna sādhukaṃ,

Pattatthāya pasāresi jālākulakarañjino;

658.

Lokanāthappabhāvena tato pattamadhubbato,

Pāṇi saroruhassanto sampattosi tamaggahi;

659.

Tato sasissako nātho uggantvā gaganaṅganaṃ,

Nānāvaṇṇambude tattha maddanto gantumārahabhi;

660.

Tato sambuddha dehasmā nikkhantāsuṃ cha raṃsiyo,

Hemakaṇṇikato yāta maṇigopānasī yathā;

661.

Bāṇindīvara pupphehi meva’kindamaṇihi ca,

Chādenti viya nakkhattā nīlaṃ’su munidehato;

662.

Campakuddālamālābhī hemacuṇṇambarehi ca,

Pūrayanti viyāsaṅga pītaṃsū jinadehato;

663.

Bhaṇḍīpupphakadambehi lohitaṅkamaṇihi ca,

Lohitābhā papūrenti disā’gā munidehato;

664.

Hāra mallika mālāhi somaṃsu phalikādihi,

Pūrayanti viyāsaṅga odātā munidehato;

665.

Piñjumañjeṭṭharāsīhi padumābhamaṇīhi ca,

Disaṃ chādayamānāgā mañjiṭṭhābhā jinaṅgato;

666.

Nekindacāpa kiṇṇaṃva divasaṃ ratanutthataṃ,

Cittapaṭaṃva muñcantaṃ missābhāgā jinaṅgato;

667.

Girikūṭa kūṭāgāra mattā chabbaṇṇa raṃsiyo,

Āvelavelā dhāvanti dippamānetaretarā;

668.

Gacchamānā’hanitvāna cakkavāḷa siluccaye,

Uggantvā parato yantī nīra nijjhara sannībhā;

669.

Sammukhe sammukhe tāyo rukkhapabbata ādayo,

Kārayantā sakaṃ vaṇṇaṃ dhāvantā’pi ca sindhavo;

670.

Uddhamuggataraṃsīhi rañjitā jaladā tadā,

Nānāvaṇṇe punevāsi nūtano ravimaṇḍalo;

671.

Jinappahā pavāhesu nimuggā devatā gatā,

Pūjetuṃva nijattehi nānāvaṇṇā siyuṃ tadā;

672.

Paviṭṭhā buddharaṃsīnamantaraṃ devadhītaro,

Asañjānīya muyhiṃsu muhuttaṃ attano dhavaṃ;

673.

Surā suroraga brahma siddha vijjādharādayo,

Cāmaracchattaketuhi pūjayantā jinantvaguṃ;

674.

Agghikaṃ pantiyo keci toraṇūpari toraṇe,

Ghaṭadīpāliyo tantha karonti abhito’bhito;

675.

Pādapaṭe pattharanti vitatvanti vitānake,

Tatthūpari anekānī kusumāno’kiranti ca;

676.

Katamaṃ devalokannuyāti lokagganāyako,

Yāti kiṃ buhmalokannu amhākaṃ bhavanannu kho;

677.

Kattha nu kho devadevo kassanuggahabuddhīyā,

Yātī’ti kaṅkhitā keci saṃsaranti itocito;

678.

Māpetvā abhito magge maṇḍape ratanāmaye,

Sayanāsanaṃ paññapetvā kāci tiṭṭhanti devatā;

679.

Tahiṃ tahiṃ paṭṭhapentā sudhanta madhurodakaṃ,

Yāvamānā jinaṃ keci tiṭṭhanti ca mahanti ca;

680.

Evaṃ mahāmahe nātho vattamāne anūpame,

Jalaṃ sambuddhasiriyā nūtano sūriyo viya;

681.

Brahmasenābhito yāna brahmāvātha sahampati,

Surasenābhito yāna sakkova samalaṅkato;

682.

Gagālimabhito yāna gahaṅgā maṇi sannibho,

Dhataraṭṭhakhagindova haṃsasenāli pubbago;

683.

Apeta rāgadosehi vītamohehi sabbaso,

Paṭisambhidatta sampatta sāvakehi anuggato;

684.

Yesaṃ yesaṃ manasmiṃ yaṃ yamatthi kiñci saṃsayaṃ,

Tesaṃ taṃ taṃ paṇudento desanāya sudhāsinaṃ;

685.

Tattha tatthānurūpena pāṭihāriya kambunā,

Lokassa nayanālī so tosassusu nimujjayaṃ;

686.

Sampatto’laṅkataṃ laṅkamathāgu phaṇino tadā,

Paṭimaggaṃ karontā te tattha tattha mahāmahaṃ;

687.

Uragānamantare devā brahmāsuṃ tesamantare,

Evaṃ sammissako loke brahmalokā papūrayi;

688.

Ye passanti jinaṃ tattha sasissaṃ siriyā jalaṃ,

Suladdhā tehi nettāni tesamakkhīni locanā;

689.

Ye suṇanti tadā dhammaṃ dhammissara pabhāvitaṃ,

Suladdhā tehi sotāni tesaṃ sotāni sotakā;

690.

Ye lapanti tadā buddhaguṇañhi guṇabhūsaṇā,

Suladdhā tehi ve jivhā tesaṃ jivhā rasaññakā

691.

Ye vandanti jinaṃ yantaṃ sasaṅghaṃ gaganaṅgane,

Suladdhā tehi hatthāni tesaṃyeva bhujā bhujā;

692.

Tadā tathāgataṃ disvā ye santuṭṭhā tathāgataṃ,

Tathāgatānaṃ sabbesaṃ yo toso hotu sabbadā;

693.

Gato kalyāṇīyaṃ nātho mahentevaṃ sadevake,

Tesaṃ pūjāvidhānaṃ ko mukhenekena bhāsati;

694.

Tato gaṅgā manuññañhi sampattaṃ taṃ saputtakaṃ,

Taraṅga mudu bāhāhi gahetvā caraṇambuje;

695.

Pāde pakkhālayi sammā pheṇa pupphupahārikā,

Tato tatotuṃ gaṇhitvā akā dehassanuggahaṃ;

696.

Tato so yācito satthā nāgasaṅghehi vandiya,

Agamā maṇḍapaṃ rammaṃ manonandanamāvahaṃ;

697.

Gantvā maṇḍapa majjhamhi buddhāraha mahāsane,

Nisīdobhāsayaṃ āsā ravīva udayāvale;

698.

Tato bhikkhu nisīdiṃsu patta pattāsane tadā,

Babhāsa maṇḍapaṃ’tīva saraṃva padumākulaṃ;

699.

Jananettālino’gamma vasī sommamukhambuje,

Patantā kusalāmode gaṇhantā tittino gatā;

700.

Tathā sabhikkhukā nāgā munino rūpasāgare,

Nettinda maṇināvāhi pāraṃ gantuṃ na te pabhu;

701.

Tato sasaṅghaṃ sugataṃ sajano maṇi akkhiko,

Sakkaccaṃ sakahatthehi annapānena tappayī;

702.

Athonīta pattapāṇima’ccayitvā tathāgataṃ,

Bhattininno nimantesi desanatthānumodanaṃ;

703.

Tato brahmassaro satthā niccharaṃ brahmaghosanaṃ,

Viññāpento jane sabbe sakasaddena desanaṃ;

704.

Desesvevaṃ jino dhamma’manilāsanakādinaṃ,

Pītipāmojja jananaṃ nibbāṇāmata’māvahaṃ;

705.

Bho bho suṇātha bhujagā bhavasāgaramhi

Pāpārinakkamakarākula duggamamhi,

Maggā janā khalu labhanti kadā patiṭṭhaṃ,

Ohāya buddhathirasāratariṃ visālaṃ;

706.

Laddhāna dullabhataraṃ munipātubhūta

Kālaṃ cirena bhujagā na pamādayittha,

Jātī jarā maraṇa dukkha pariddavā ca

Saṃsārikassa na tatopa’gatassa hoti;

707.

Tāruññamambujasiriṃva parittakālaṃ

Pāṇaṃ tusāralava’sārataraṃ janānaṃ,

Bhogaṃ dadhāti jaladhimhi taraṅgabhaṅgiṃ

Niccaṃ mano dahati sokasikhībhi nānā;

708.

Katvāna rāgamisayo’pi khagā dupaññā

Thirūpi nārikusumesupi rūpagiddhā,

Pattā’nayaṃ khalu pure parihīna jhānā

Rūpe na rajjatha tato khalu sādhupaññā;

709.

Saddānurāgamanugopi pure sikhaṇḍī

Sutvāna mori madhuraṃ giramañjitaṅgo,

Vyādhassa hatthamagamāsi bhavesu tasmā

Nattheva saddasamadukkhakaraṃ janānaṃ;

710.

Ohāya nekakusumesu parāgarāgaṃ

Mattebhakumbha magamā madagandhaluddho,

Bhiṅgo pabhagga tanuko karikaṇṇatālā

Nattheva gandhasadisaṃ tibhavesu pāsaṃ;

711.

Gambhīra nīradhibhavo pavurāsano’pi

Miccho gilitva balisaṃ rasagedhahetu,

Pappoti dukkhamatulaṃ na rasesu sāta

Matthiti mantva pajabhātha rasesu gedhaṃ;

712.

Bho buhmalokā’gata suddhasatto

Buddhattameva niyato api bodhisatto,

Thisaṅgamāya parihāyi sarajjato’pi

Tasmā hi phassasadiso anayo navatthi;

713.

Bheraṇḍa pelaka kapu’ddaka hetuhīna

Sattāpi dānaruci dānamaṇippabhāvā,

Pattā’pavagga varasārapuraṃ bhujaṅgā

Ko nappadāti dhaniko siva’mesamāno;

714.

Pāletva sīlama’malaṃ visakaṇṭhikāpi

Indassa nandanavane’si piyā mahesī,

Tasmā pasatthavibhavaṃ yadi patthayavho

Pāletha sīlama’malaṃ khalu jivitaṃ’va;

715.

Saggo visāla ratanālaya sampakiṇṇo

Sānanda’manda surasundari sundaro so,

Phullambujākara vanādihi nandanīyo

Tatthāmarā viya’marā’virataṃ ramanti;

716.

Tamhāpi bho rucira brahmanikāya bhuti

Rammā tatopi mahitaṃ amataṃ variṭṭhaṃ,

Tasmāttakāma niratā janatā sapaññā

Taṇhakkhayāya satataṃ vīriyaṃ karotha;

717.

Evaṃ saddhammamaggaṃ varamati sugato desayi pannagānaṃ

Sutvā te sampahaṭṭhā mahamahamakaruṃ nijjarādīhi saddhiṃ,

Tesaṃ ve desanāyaṃ suraviṭapi samā sātthikā tattha jātā

So nātho tañca dhammaṃ bhagavati tanayā te ca vo pālayantu

Kalyāṇi desāgamanaṃ.

718.

Nagādhirāje sumanābhidhāne

Vasaṃ sumedho sumanābhidhāno,

Devo tadā’gamma sapārisajjo

Kalyāṇiyaṃ tattha phaṇīhi saddhiṃ;

719.

Datvā’pavaggassa nidānadānaṃ

Sutvāna dhammaṃ sutisītibhutaṃ,

Pahaṭṭhacitto upagamma buddhaṃ

Natvāha evaṃ katapañjalīko;

720.

Na ve phaṇīnaṃ napi mānusānaṃ

Nānimmisānaṃ na pitāmahānaṃ,

Hitattha mevākhila lokanāthā

Jāyantī loke karuṇāguṇaggā;

721.

Antogadhā nūna mayampi tuyhaṃ

Dayāya tasmā phaṇīnaṃ vimesaṃ,

Karohi mayhaṃ bhavanamhi dhīra

Pādaṃ’sunā’tīva pavittarūpaṃ;

722.

Yo’yaṃ nago dissati’to purattha

Bhumaṅganā molisiriṃ vahanto,

Samantakūṭoti samantacakkhu

Jānāti loko vasatiṃ mametaṃ;

723.

Yo nīla nānā vanarāji rājito

Āsāra dhārā giri nijjharākulo,

Āpīta nīlāruṇa pallavāvalī

Jimūtakūṭo viya bhāti uggato;

724.

Yo sindhuvāriṃ urasā pabhejja

Āgamma te pādapaṇāma hetu,

Vijjotamāno viyacakkapāṇi

Mahāti tuṅgagga dharādharindo;

725.

Gaṅgāvadhū kuṭakirīṭadhārī

Sāmanta selinda camūpatīko,

Yo’yaṃ dharādhāra mahāmahīpo

Ra rāja laṅkā nagaraṅgaṇamhi;

726.

Pāroha danto citakūṭa kumbho

Aneka soṇḍikkha savanti hattho,

Yo nijjharāsāra madappavāho

Gajorivā’bhāti surādhipassa;

727.

Samphūlla pupphatthabakā’napattā

Satdhatta rattaṅkuramolimālā,

Kantālatā’liṅgita khandhadehā

Tiṭṭhanti bhūpāva yahiṃ kujindā;

728.

Siddhaṅganā rattapadambujālī

Samhinna hatthābharaṇāli yuttā,

Kekīkalāpuppala mālamālī

Silātalākañja nibhanti yattha;

729.

Maṅgura pāṭhīna savaṅka siṅgu

Rohicca muñjā?Mara pāvusehi,

Kulīranakkāda’nimesakehi

Nikīḷītaṃ daddara rattapehi;

730.

Niccañhi saṃrāva virācitānaṃ

Balāka kādamba kadambakānaṃ,

Āpānasālā viya sārasānaṃ

Haṃsālinaṃ maṅgala vāsabhūtaṃ;

731.

Nirantarāmoda mudāvagehi

Suphulla kokāsa’ravindakehi,

Sogandhi’kindīvara keravehi

Kiñjakkha channaṇṇatalehi cittaṃ;

732.

Sītaccha sātodaka sampapuṇṇa

Sarojinī laṅkata bhumibhāgo,

Yo’yaṃ pure bhāti manuññarūpo

Samantakūṭo sa samantakūṭo;

733.

Dalita vipinasaṇḍā yattha sele samantā

Samupagata janānaṃ cittamāmodayanti,

Madhuka vaṭa kareri bodhi jambīra bhalli

Khadira’bhaya kadambā phulla sellū palāsā;

734.

Paṇasa’mata pilakkhā kaṇhavaṇṭa’kkha ciñcā

Labuja badari nīpā phandani’ndīvarāva

Makula’sana piyālā gaddabhaṇḍa’jjunā ca

Kamuka salla tindu’dumbarambassa’kaṇṇā;

735.

Punnāga campaka dumuppala dāḍimā ca

Khajjūri tāla girimallika’soka tālā,

Hintāla nāga nivulā yugapatta’riṭṭha

Setamba eravatakāpi ca ketakā ca

736.

Samaphullabhaṇḍi sumana’jjaka yūthikā ca

Vāsanti cittaka japā ravimālatī ca,

Kundassa’māraka kuraṇḍaka bījapūra

Sephālikā ca tiṇasūla samīraṇā ca;

737.

Vocu’cju kīcaka haliddi viḷaṅgi bimbi

Nīlī vacā’tivisālābu ca nāgavallī,

Vallīha sārada’parājitavāru’sīrā

Phalādi neka vanarāji virājito so;

738.

Tiṭṭhanti keci taravo surabhiṃ kirantā

Tattheva keci phalitā madhurapphalāni,

Andolitā phalitapallavitā latāyo

Sandhārayaṃ viṭapa jattusu bhanti keci;

739.

Sāmantage janagaṇe satataṃ dumindā

Sampīṇayanti dalitā phalino ca yasmiṃ,

Te avhayanti viya locana gocarehi

Vāte’ritehi taruṇāruṇa pallavehi;

740.

Tasmiṃ vane vanasurā nijavasundarīhi

Ramme silātaladahe sikatātale ca,

Naccanti tanti turiyāni ca vādayanti

Gāyanti mālabharino satataṃ patītā;

741.

Siddhā ca siddhavanitā hi tahiṃ tahiṃ te

Dibbanti pupphaphala pattarasāhinandi,

Acchanti tattha giripādapa rāmaṇeyye

Yogehi saṅgata manā bahitāpasāpi;

742.

Tasmiṃ vane hariṇa rohita puṇḍarīka

Gokaṇṇa salla sasa jambuka sūkarā ca,

Sākhāmige’ṇivaga babbu rurū kuruṅga

Godhā’khu pampaka kapī gavayā ca’nekā;

743.

Te vagga vagga carino hayamārakādī

Nānā catuppadagaṇā muditā vasanti,

Pakkhīpi kosiya kapotaka nīlagīva

Dhaṅkā’ṭa lāpa parapuṭṭha madhubbatāva;

744.

Nijjivha dindiha cakoraka sāḷikā ca

Cakkavha kīra kurarā kulalā ca kaṅkā,

Citracchadā madhura kūjaka nekapakkhī

Saṅgamma yattha nivasanti manuññarūpā;

745.

Tesaṃ vanantamatha nāṭakamaṇḍalā’ca

Gītālayaṃ viya ahosi ca gāyakānaṃ,

Āpānabhumi sadisaṃ migapakkhikānaṃ

Niccussavaṃ ratikaraṃ nayanābhirāmaṃ;

746.

Evaṃ vidho vipinarāji virājitehi

Kūṭehi nekasura sundari maṇḍitehi,

Atyucca nīlasikhigīva samāna vaṇṇo

Eso samantagiri me vasatī muninda;

747.

Evaṃ patīta manaso sumanābhidhāno

Vatvāna natvamasamaṃ gamanopayuttaṃ,

Kāsātha sopi muni tassa vacaṃ paṭicca

Sabbhikkhu nikkhami jino gaganāyanamhi;

748.

Niccetanāpi giripādapa ādayopi

Nāgā supaṇṇa miga pakkhika hetukāpi,

Vijjādharāmara’surā caturāṇanāpi

Saṅgamma’kaṃsu sumanā mahamabbhutaṃ te;

749.

Muninde payante samiddhaṃ tilokaṃ

Girindābhinandā dumindā pabuddhā,

Migindā sutuṭṭhā khagindā sughuṭṭhā

Pavuṭṭho mahindo paṇaṭṭho nidāgho;

750.

Gacchante gaganāyanena sugate bhānu’si santo tadā

Vāresuṃ sūriyātapañca jaladā siñjiṃsu bhumyā jalaṃ,

Mandāmanda sugandha muddha pavano pāpeti sitaṃ sukhaṃ,

Devādi dhaja chatta cāmarakarā pūjenti mānenti ca;

751.

Sannīra hintāla’ga sindi pūga

Tālambasālādi mahīruhitdā,

Tiṭṭhanti te cāmarahatthakā’va

Pupphehi channo gaganaṅganopi;

752.

Anena vidhinā jagadeka nātho

Pavattamānesu mahāmahesu,

Disañca vidisaṃ paripūrayanto

Jabbaṇṇaraṃsīhi agā nagindaṃ;

753.

Tasmiṃ samantanagamuddhani lokanātho

Chabbaṇṇaraṃsi nikaraṃ disi pattharanto,

Bhikkhūhi so parivuto parasāgarantaṃ

Olokayaṃ ṭhitimakāsi aanomavaṇṇo;

754.

Laṅkāvadhū sumanakūṭa kirīṭa kūṭaṃ

Sajjesi’naggha jana rāja maṇī mahanto,

Icchatthadaṃ sivadamappaṭimaṃ tiloke

Taṃ’dāni bho bhajatha sevatha sabbakālaṃ;

755.

Kāsuṃ tadā suravarā surasundarīhi

Laṅkāya selasikharesu mahāsamajjaṃ,

Vajjiṃsu bheri vikatī sayameva sabbā

Bhassiṃsu dibbakusumābharaṇā nabhamhā;

756.

Laṅkambaraṃ nikhilamāsi ca chattachattaṃ

Nānā virāga dhaja ketu samākulañca,

Nānāsugandha kusumādi disantarālaṃ,

Nānagghikāvali virājita mantaḷikkhaṃ;

757.

Tasmiṃ dine’si ratanaṃ maṇitoraṇehi

Dīpāli puṇṇaghaṭapantīhi dassanīyaṃ,

Sambuddha dehaparitogata chappabhāhi

Rattaṃ nabhāvani carācara sabbadabbaṃ;

758.

Mālāvataṃsa samakā girayo samantā

Hutvā namanti ca bhamanti sacetanā’va,

Sabbepi tattha taravoca latādayo ca

Naccanti dibbanaṭakā viya onataggā;

759.

Evaṃ tadā mahata vimhaya pāṭihere

Buddhānubhāva janite idha vattamāne,

Tatvāna dhīracaraṇaṃ samano sudhāsī

Evaṃ vadī parama pitimano udaggo;

760.

Ye te mudu komala rattapādā

Suratta phullamburuhopamānā,

Vaṭṭānupubbāyata aṅgulikā

Sutambatuṅgagga nakhāvalīkā;

761.

Suvaṇṇakummu’nnata pādapiṭṭhi

Niguḷha gopphāyata paṇhibhāgā

Samacchamāyaṃ sakalaṃ patiṭṭhitā

Na limpate succhavitā rajādi;

762.

Sammatta hatthosabha haṃsa sīha

Samāna līlāya yahiṃ payāti,

Ninnunnatā bheritalā’va bhumi

Hotātha pupphādi sumaṇḍitā ca;

763.

Apenti maggā sayameva khāṇu

Sakaṇṭamūlā kaṭhalā ca sabbe,

Gambhīra nīrāpaga paṅkaduggā

Hitvā sabhāvaṃ ramaṇīyamenti;

764.

Vajanti bhumiṃ girayo purattha

Pasārite pādavare jinassa,

Nibbāti aggī narakodarepi

Gaṇhanti pāde padumādayo ca;

765.

Idañhi te pādatale yatīsa

Sanābhi nemi ghaṭikāvalīhi,

Susaṇṭhitaṃ cā’rasahassavantaṃ

Sandissate cakkavaraṃ mahantaṃ;

766.

Tameva cakkaṃ parivārayitvā

Sirivaccha sovatthi’vataṃsakā ca,

Pāsāda bhadrāsana puṇṇapāti

Sitātapattāsi mayūrahatthā;

767.

Nīlādibhedā kamaluppalā ca

Sameru sattaddi mahāsamuddā,

Sattāpagā satta mahāsarā ca

Himālayo cakkavāḷaddiko ca;

768.

Candakkatārā ca chadevalokā

Pitāmahāvāsa manussalokaṃ,

Suvaṇṇa nāvā sivikā ca saṅkhaṃ

Kelāsaselaṃ dhajatoraṇā ca;

769.

Cintāmaṇuṇhīsa savaccha dhenū

Mīnadvayaṃ cakkavatti saseno,

Sīha’ssa mātaṅga viyaggharājā

Haṃsosabho kimpuriso mayūro;

770.

Koñcā ca erāvaṇa hatthirājā

Sacakkavākā makarādayo ca,

Nānā mahāmaṅgala lakkhaṇā te

Virocamānā vilasanti niccaṃ;

771.

Jātakkhaṇe yassa mahiṃ pabhejja

Visāla sattuddaya paṅkajāni,

Paṭiggahesuṃ caraṇāni yāni

Te tānimānacchariyāni loke;

772.

Vandāpanatthāyu’panītakāle

Pitūhi te devala tāpasindaṃ,

Pādāni gantvāna jaṭāsu tassa

Āsuṃ tave’taṅghiyugaṃ aho bho;

773.

Suddhodanavhassa narādhipassa

Santosa toyehi papūritassa,

Siro visuddhambu ruhākarassa

Saroru hāsuṃ caraṇāni tuyhaṃ;

774.

Ye caṅkame caṅkamaṇāvasāne

Onamma merūdaya pabbaniṇdā,

Paṭiggahesuṃ caraṇāni yāni

Te tānimā’nacchariyāni loke;

775.

Yaṃ vandamāno tidivādhipo so

Yassānubhāvena gatāyukopi,

Sakiyaṭhāne’sinapunāpi te’vaṃ

Pādambujaṃ dhīra!Mahānubhāvaṃ;

776.

Dehīnamaggopi nisākarāri

Mānunnato so sayitassa tuyhaṃ,

Pādassa antampi na sakkhi daṭṭhuṃ

Acchera rūpaṃ idamaṅghikañjaṃ;

777.

Gaṅgāya gaṅgāpati sannidhāne

Tīre tadā nammada jimhagassa,

Pādassa lañchaṃ akarī muninda

Mayhaṃ’pi hotaṃ karuṇā tavesā;

778.

Ārādhito saccaka tāpasena

Akā tuvaṃ saccaka baddhasele,

Pādassa lañchaṃ jagato hitāya

Mayhampi hotaṃ tamanuggahante;

779.

Sutvāna nātho girametamassa

Passaṃ mahābhuti’manāgatesu,

Lokassa lokehi mahīya māno

Akāsi vāmena padena lañchaṃ;

780.

Sambodhito aṭṭhama sāradasmiṃ

Vesākhamāse muṇi puṇṇamāyaṃ,

Pādassa’bhiññāṇamakā’paraṇhe

Sadevake sassamaṇe mahente;

781.

Pataṅakgikā sitthaka matthakamhi

Yathaṅkitā khattiya muddikāya,

Āseva’mevaṃ jinapādalañchaṃ

Samantakūṭamhi namassanīyaṃ;

782.

Akālamegho ca tato pavassi

Vassiṃsu nānāratanāni khamhā,

Tathā parito kusumambarāni

Suvaṇṇacuṇṇāni jinekavaṇṇā;

783.

Tato’pagantvā sugatebhagāmī

Tasmiṃ nitambe girigabbharāyaṃ,

Divāvihārāya nisīdi yattha

Supākaṭaṃ taṃ bhagavāguhā’ti;

784.

Tatorahantā sugatorasā te

Gandhādinā sādhu mahetva sabbe,

Vanditva katvāna padakkhiṇantaṃ

Tahaṃ tahaṃ’kaṃsu divāvihāraṃ;

785.

Lataṅganāyo viṭapīdhavāna

Mālamba sākhāputhulaṃ’sapasse,

Suphulla namañjūkara mañjarīhi

Namassamānā’va sadonataggā;

786.

Tiṭṭhanti rukkhā naṭakā’va tattha

Suphulla sākhākara’mukkhipitvā,

Namassamānā viya onataggā

Vattanti mānacchariyāni niccaṃ;

787.

Tatheva uccāvaca pabbatā ca

Namassamānā viya pādalañchaṃ,

Tiṭṭhanti ninnagga sikhā samantā

Idampi niccababhutameva tattha;

788.

Tasmiṃ nage pādavaraṅkitasmiṃ

Khalamaṇḍalokāsa padesamatte,

Samosarante bahuke janepi

Hoteva okāsama,ho padaṅkaṃ;

789.

Samosaritvāna mahetva satte

Nikkhantamatte jaladā samecca,

Sodhenti māla’mbuvahehi sādhu

Idampi niccabbhutameva tattha;

790.

Pādena phuṭṭhassa silātalassa

Etādisānacchariyāni honti,

Lokekanāthassa anāsavassa

Mahabbhutaṃ konu kathaṃ bhaṇeyya;

791.

Divāvihāraṃ bhagavā sasaṅgho

Katvāna tasmiṃ pana kiñcikālaṃ,

Mahīyamānesu sadevakesu

Tato gato rohaṇamambaramhā;

792.

Tasmiṃ sasaṅgho muni dīghavāpiyaṃ

Thūpassa ṭhāne paramāya bhumiyā,

Garuṃ karonto pana taṃ mahītalaṃ

Nirodhabhāvena nisīdi satrajo;

793.

Tato’nurādhaṃ bhagavā nabhamhā

Gantvāna bodhiṭṭhitabhumiyā ca,

Ṭhāne mahāmaṅgalacetiyassa

Tatheva akkhantinahitassa ṭhāne;

794.

Nisīdi patvāna nirādhapītiṃ

Sasāvako pekkhama’nāgataddhaṃ,

Patiṭṭhitā me pana bodhidhātu

Karonti loke’ti janassa vuddhiṃ;

795.

Vuṭṭhāya tuṭṭho bhagavā nirodhā

Gato silāthūpavarassa ṭhānaṃ,

Ṭhito tahiṃ dhammamathuddisitvā

Gato nabhā jetavanaṃ surammaṃ;

796.

Evaṃ so dhammarājā janahitavihito vīta dosārivaggo

Laṅkārāmāya ramme sumanagirisire’kāsi yaṃ pādalañchaṃ

Taṃ vo saggā’pavaggaṃ dadati munisamaṃ citta matte pasanne

Tasmā bho!Bho! Pahaṭṭhā namatha mahatha taṃ sādhu sādhuppasatthaṃ;

Iti samantakūṭa vaṇṇanā niṭṭhitā.

Grantha samāptiya.

1.

Anantarā samattāyaṃ sumaṇaddisu vaṇṇanā,

Tatheva sādhū saṅakappā khippaṃ pappontu pāṇinaṃ;

2.

Yo yācito’raññavāsī guṇādhāra sudhīmatā,

Rāhulattheranāmena vissutena mahītale;

3.

Bhuvanodaramhi paññāto ravīvambara maṇḍale,

Araññaratanānanda mahāthero mahāgaṇī;

4.

Jīvitaṃ viya yo satthusāsanassa mahākavī,

Sāro suppaṭipattīsu satthasāgara pārago;

5.

Tassa sisso’si yo vippagāma vaṃseka ketuko

Ñātāgamo’raññavāsī sīlādi guṇabhūsaṇo;

6.

Yo’kā sīhalabhāsāya sīhalaṃ saddalakkhaṇaṃ,

Tena vedehatherena katāyampiyasīlinā;

Siddhiratthu.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app