Thūpāramha kathā

21. Tato rājā bhikkhusaṅghaṃ vaṇditvā yāca mahācetiyaṃ niṭṭhātināva me bhikkhusaṅgho bhikkhaṃ gaṇhātūti āha. Bhikkhū nādhivāsesu, anupubbena yācanto upallabhikkhūnaṃ sattāhaṃ adhivāsanaṃ labhitvā thūpaṭṭhānassa samantato aṭṭhārasasu ṭhānesu maṇḍape kārayitvā bhikkhusaṅghaṃ nisīdāpetvā sattāhaṃ mahādānaṃ datvā sabbesaṃyeva tela-madhu-pāṇitādi bhesajjaṃ datvā bhikkhusaṅghaṃ vissajjesi tato nagare bheriṃcārāpetvā sabbe iṭṭhaka vaḍḍhaki santipātesi. Te pañcasatamattā ahesuṃ.

Tesu eko ahaṃ rañño cittaṃ ārādhetvā mahācetiyaṃ kātuṃ sakkomīti rājānaṃ passi rājā kathaṃ karosīti pucchi. Ahaṃ deva pesikānaṃ sataṃ gahetvā ekāhaṃ ekaṃ paṃsusakaṭaṃ khepetvā kammaṃ karomīti āha. Rājā evaṃ sati paṃsurāsikaṃ bhavissati. Tiṇarukkhādīni uppajjissanti addhānaṃ nappavattatīti taṃ paṭibāhi.

Añño ahaṃ purisasataṃ gahetvā ekāhaṃ ekaṃ paṃsugumbaṃ khepetvā kammaṃ karomīti āha.

Añño paṃsūnaṃ pañcammaṇāni khepetvā kammaṃ karomīti āha.

Añño dve ammaṇāni khepetvā kammaṃ karomīti āha. Tepi rājā paṭibāhiyeva.

Atha añño paṇḍito iṭṭhaka vaḍḍhakī ahaṃ deva udukkhale koṭṭetvā suppehi vaṭṭetvā nisadepiṃsitvā paṃsūnaṃ ekammaṇaṃ ekāheneva khepetvā pesikānaṃ sataṃ gahetvā kammaṃ karomīti āha.

Rājā evaṃ sati mahācetiye tiṇādīni na bhavissanti ciraṭṭhitikañca bhavissatiti sampaṭicchitvā puna pucchi-kiṃ saṇṭhānaṃ pana karissasīti.

Tasmiṃ khaṇe vissakamma devaputto vaḍḍhakissa sarīre adhimucci. Vaḍḍhakī suvaṇṇapātiṃ pūretvā udakamāharāpetvā pāṇinā udakaṃ gahetvā udakapiṭṭhiyaṃ āhani. Eḷikaghaṭa sadisaṃ mahantaṃ udakabubbulaṃ uṭhṭhāsi. Deva īdisaṃ karomīti āha.

Rājā sādhūti sampaṭicchitvā tassa sahassagghanakaṃ sāṭaka yugalaṃ, sahassagghanakaṃyeva puṇṇakaṃ nāma suvaṇṇālaṅkāraṃ sahassagghanakā pādukā, dvādasa kahāpana sahassāni ca datvā anurūpaṭṭhāne gehañca khettañca dāpesi.

Tato rājārattibhāge cintesi kathaṃ nāma manusse apīletvā iṭṭhakā āharāpeyyanti devatā rañño cittaṃ ñatvā cetiyassa catusu dvāresu ekekadivasappahoṇakaṃ katvā tassāyeva rattiyā iṭṭhakārāsiṃ akaṃsu vihātāya rattiyā manussā disvā rañño ārocesuṃ. Rājā tussitvā vaḍḍhakiṃ kamme paṭṭhapesi. Devatā eteneva nayena yāva mahācetiyassa niṭṭhānaṃ tāva ekekassa divasassa pahoṇakaṃ katvā iṭṭhakā āhariṃsu. Sakaladivasabhāge kammaṃ kataṭṭhāne mattikā iṭṭhaka cuṇṇaṃ vāpi na paññāyati. Rattiyaṃ devatā antaradhāpenti.

Atha rājā mahācetiyekammakārāyacatuparisāyahattha kammamūlatthaṃcatusu dvāresu ekekasmiṃ dvāre soḷasa kahāpana sahassāni vatthālaṅkāra-gaṇdha-māla-tela-madhu-pāṇita-pañcakaṭuka bhesajjāni nānāvidha sūpavyañjana saṃyuttaṃ bhattaṃ yāgukhajjakādīni aṭṭhavidha kappiyaya pānakāni pañcavidha mukhavāsa sahita tāmbūlāni ca ṭhapāpetvā mahācetiye kammaṃ karontāgahaṭṭhā vā pabbajitā vā yathājjhāsayaṃ gaṇhantu mulaṃ agahetvā kammaṃ karontānaṃ kātuṃ na dethāti āṇāpesi.

Atheko thero cetiyakamme sahāya bhāvaṃ icchanto kammakaraṇaṭṭhāne mattikā sadisaṃ katvā attānaṃ abhisaṅkhaṭaṃ mattikā piṇḍaṃ ekena hatthena gahetvā aññena mālā gahetvā mahācetiyaṅgaṇaṃ āruyha rājakammike vañcetvā vaḍḍhakissa adāsi. So gaṇhantova pakatimatti kā nā bhavatīti ñatvā therassa mukhaṃ olokesi tassākāraṃ ñatvā tattha kolāhala mahosi anukkamena rājā sutvā āgantvā vaḍḍhakiṃ pucchi-tuyhaṃ kira bhaṇe eko bhikkhu amūlaka mattikāpiṇḍaṃ adāsīti.

So evamāha-yebhuyyena ayyā ekena hatthena pupphaṃ ekena mattikāpiṇḍe gahetvā āharitvā denti tenāhaṃ ajānitvā kamme upanesiṃ ‘‘ayaṃ pana āgantuko, ayaṃ nevāsikoti ettakaṃ jānāmīti.‘‘Tena hi taṃ theraṃ imassa dassehīti ekaṃ mahallaka balatthaṃ vaḍḍhakissa santike ṭhapesi vaḍḍhakī puna āgatakāle taṃ theraṃ balatthassa dassesi so taṃ sañjānitvā rañño ārocesi.

Rājā tassa saññaṃ adāsi. To tvaṃ tayo jātisumana makulakumbhe mahābodhi aṅgaṇe rāsiṃ katvā gaṇdhañca ṭhapetvā mahābodhi aṅgaṇaṃ gata kāle āgantukassa therassa pūjanatthāya rañño dāpitaṃ gaṇdhamālānti vatvā dehīti. Balattho rañño vuttanayeneva tassa bodhi aṅgaṇaṃ gata kāle taṃ gaṇdhamālaṃ adāsi.

Sopi somanassappatto hutvā selasaṇtharaṃ dhovitvā gaṇdhena paribhaṇḍaṃ katvā silāsaṇtharaṃ katvā pupphaṃ pūjetvā catusu ṭhānesu vaṇditvā pācīnadvāre añjaliṃ paggayha pītiṃ uppādetvā puppha pūjaṃ olokento aṭṭhāsi.

Balattho tasmiṃ kāle taṃ theraṃ upasaṅkamitvā vaṇditvā evamāha. Bhante tumhākaṃ cetiyakamme sahāyabhāvatthāya dinnassa amūlaka mattikāpiṇḍassa mūlaṃ dinnabhāvaṃ rājā jānāpeti attano vaṇdanena vaṇdāpetīti. Taṃ sutvā thero anattamano ahosi. Balattho tiṭṭhantu bhante tayo sumana makula kumbhātattakāneva suvaṇṇapupphānipi etaṃ mattikapiṇḍaṃ nāgghanti. Cittaṃ pasādetha bhanteti pakkāmi.

Tadā koṭṭhivālajanapade piyaṅgalla vihāravāsī eko thero iṭṭhakavaḍḍhakissa ñātako ahosi. So āgantvā vaḍḍhakinā saddhiṃ mantetvā dīgha bahala kiriyato iṭṭhakappamāṇaṃ jānitvā gantvā sahattheneva sakkaccaṃ mattikaṃ madditvā iṭṭhakaṃ katvā pacitvā pattatthavikāya pakkhipitvā paccāgantvā ekena hatthena rañño iṭṭhakaṃ ekena pupphaṃ gahetvā attano iṭṭhakāsa saddhiṃ rañño iṭṭhakaṃ adāsi. Vaḍḍhakī gahetvā kamme upanesi.

Thero sañjāta pīti somanasso mahācetiye kammaṃ karonto iṭṭha kasālapariveṇe vasati tassa taṃ kammaṃ pākaṭaṃ ahosi. Rājā vaḍḍhakiṃ pucchi-bhaṇe ekena kira ayyena amūlika iṭṭhakā dinnāti. Saccaṃ deva, ekena ayyena dinna iṭṭhakā amhākaṃ iṭṭhakāya sadisāti kamme upanesinti āha. Puna taṃ iṭṭhakaṃ sañjānāsīti raññā vutte ñātakānuggahena na jānāmīti āha.

Rājā yadi evaṃ taṃ imassa dannehīti balatthaṃ ṭhapesi so taṃ pubbe viya balatthassa dassesi. Balattho pariveṇaṃ gantvā santike nisīditvā paṭisaṇthāraṃ katvā bhante tumhe āgantukā nevāsikāti pucchi. Āgantukomhī upāsakāti. Katara raṭṭhavāsiko bhanteti koṭṭhivālajanapade piyaṅgalla vihāravāsimhi upāsakāti idheva vasatha gacchathāti. Idha na vasāma asukadivase gacchāmāti āha. Balatthopi ahampi tumhehi saddhiṃ āgamissāmi. Mayhampi gāmo etasmiṃyeva janapade asuka gāmo nāmāti āha. Thero sādhūti sampaṭicchi. Balattho taṃ pavattiṃ rañño nivedesi.

Rājā balatthassa sahassagghanakaṃ vatthayugalaṃ mahagghaṃ rattakambalaṃ upāhanayugaṃ sugaṇdhatelanāḷiṃ aññca bahuṃ samaṇaparikkhāraṃ therassa dehīti dāpesi sopi parikkhāraṃ gahetvā pariveṇaṃ gantvā therena saddhiṃ rattiṃ vasitvā pāto saddhiṃyeva nikkhamitvā anupubbena gantvā piyaṅgalla vihārassa dissamāne ṭhāne sītacchāyāya theraṃ nisīdāpetvā pāde dhovitvā gaṇdhatelena makkhetvā guḷodakaṃ pāyetvā upāhanaṃ paṭimuñcitvā idaṃ me parikkhāraṃ kulūpagatherassatthāya gahitaṃ, idāni tumhākaṃ dammi, idaṃ pana sāṭakayugaṃ mama puttassa maṅgalatthāya gahitaṃ, tumhe cīvaraṃ katvā pārupathāti vatvā therassa pādamūle ṭhapesi.

Thero sāṭakayugaṃ pattatthavikāya pakkhipitvā sesaparikkhāraṃ bhaṇḍikaṃ katvā upāhanaṃ āruyhaṃ kattayaṭṭhiṃ gahetvā maggaṃ paṭpajji. Balattho tena saddhiṃ thokaṃ gantvā ‘‘tiṭṭhatha bhante, mayhaṃ ayaṃ maggo‘‘ti vatvā pubbe vuttanayeneva rañño sāsanaṃ therassa ārocesi

Thero taṃ sutvā mahantena parakkamena katakammaṃ akataṃ viya jātanti domanassappatto hutvā assudhāraṃ pavattetvā’upāsaka tava parikkhāraṃ tvameva gaṇhāhī‘‘ti ṭhitakova sabbāparikkhāraṃ chaḍḍesi balattho kiṃ nāma bhante vadatha esa rājā tuyhaṃ bhavaggappamāṇaṃ katvā paccayaṃ dentopi tava iṭṭhakānurūpaṃ kātuṃ na sakkoti. Kevalaṃ pana mahācetiye kammaṃ aññesaṃ apattakaṃ katvā karomīti adhippāyena evaṃ kāreti tumhe pana bhante attanā laddhaparikkhāraṃ gahetvā cittaṃ pasādethāti vatvā theraṃ saññāpetvā pakkāmi. Imasmiṃ pana cetiye bhatiyā kammaṃ katvā cittaṃ pasādetvā sagge nibbatta sattānaṃ pamāṇaṃ natthi.

Tāvatiṃsa bhavane kira nibbatta devadhītaro attano sampattiṃ oloketvā kena nu ko kammena imaṃ sampattiṃ labhimhāti āvajjamānā mahācetiye bhatiyā kammaṃ katvā laddhabhāvaṃ ñatvā bhatiyā katakammassāpi phalaṃ īdisaṃ, attano santakena kammaphalaṃ saddahitvā katakammassa phalaṃ kīdisaṃ bhavissatīti cintetvā dibbagaṇdhamālaṃ ādāya rattibhāge āgantvā pūjetvā cetiyaṃ vaṇdanti.

Tasmiṃ khaṇe bhātivaṅkavāsī mahāsīvatthero nāma cetiyaṃ vaṇdanatthāya gato, tā vaṇdantiyo disvā mahāsattapaṇṇirukkhasamīpe ṭhito tāsaṃ yathāruciṃ vaṇditvā gamanakāle pucchi? Tumhākaṃ sarīrālokena sakalatambapaṇṇidipo ekāloko, kiṃ kammaṃ karitthāti bhante amhākaṃ santake katakammaṃ nāma natthi imasmiṃ cetiye manaṃ pasādetvā bhatiyā kammaṃ karimhāti āhaṃsu evaṃ buddhasāsane pasannacittena bhatiyā katakammampi mahapphalaṃ hoti. Tasmā-

‘‘Cittappasādamattena-sugate gati uttamā,

Labbhatīti viditvāna-thūpapūjaṃ kare buddho’’ti;

Evaṃ rājā cetiyakammaṃ kārāpento pupphadhānattayaṃ niṭṭhāpesi. Taṃ khīṇāsava thirabhāvatthāya bhūmisamaṃ katvā osīdāpesuṃ, evaṃ navavāre citaṃ citaṃ osīdāpesuṃ. Rājā kāraṇaṃ ajānanto anattamano hutvā bhikkhusaṅghaṃ sannipātesi. Asīti bhikkhusahassāni sannipatiṃsu rājā bhikkhusaṅghaṃ gaṇdhamālādīhi pūjetvā vaṇditvā pucchi’bhante mahācetiye pupphadhānattayaṃ navavāre na jānāmī’ti bhikkhusaṅgho āha mahārāja tuyhaṃ kammassa vā jīvitassa vā antarāyo natthi. Anāgate thirabhāvatthāya iddhimantehi osīdāpitaṃ, ito paṭṭhāya na osīdāpessanti. Tvaṃ aññathattaṃ akatvā mahāthūpaṃ samāpehīti. Taṃ sutvā haṭṭho rājā thūpakammaṃ kāresi.

Dasapupphadhānāni dasahi iṭṭhakākoṭīhi niṭṭhanaṃ gamiṃsu puna pupphadhānattaye niṭṭhite bhikkhusaṅgho uttara-sumana nāmake dve khīṇāsava sāmaṇere āṇāpesi. Tumhe samacaturassaṃ aṭṭharatana bahalaṃ ekeka passato asīti asiti hatthappamāṇaṃ chamedaka vaṇṇapāsāṇe āharathāti. Te sādhūti sampaṭicchitvā uttarakuruṃ gantvā cuttappakārappamāṇe bhaṇḍipupphanihecha medavaṇṇapāsāṇe āharitvā ekaṃ pāsāṇaṃ dhātugabbhassa bhūmiyaṃ attharitvā cattāro pāsāṇe catusu passesu saṃvidhāya aparaṃ dhātugabbhaṃ pidahanatthāya pācīna disābhāge vāluka pākāra samīpe adissamānaṃ katvā ṭhapesuṃ.

22. Tato rājā dhātugabbhassa majjhe sabbaratanamayaṃ sabbākārasampannaṃ manoharaṃ bodhirukkhaṃ kāresi so hi iṇdanīlamaṇibhūmiyaṃ patiṭṭhito, tassamūlāni pacāḷamayāni, khaṇdho sirivacchādīhi aṭṭhamaṅgalikehi pupphapanti latāpanti catuppada haṃsapantihi ca vicitto aṭṭhārasa hatthubbedho rajatamayo ahosi.

Pañcamahāsākhāpi aṭṭhārasahatthāca, pattāpi maṇimayāni, paṇḍupattāni, hemamayāni, phalā pavāḷamayāni. Tathā aṅkuropari celavitānaṃ baṇdhāpesi. Tassa ante samannato muttamaya kiṅkiṇikajālaṃ olambati. Svaṇṇaghaṇṭāpanti ca suvaṇṇadāmāni ca tahiṃ tahiṃ olambanti vitānassa catusu kaṇṇesu navasatasahassagghanako ekeko muttākalāpo olambati. Tattha yathānurūpaṃ nānāratana katāneva caṇda-sūriya-tārakārūpāni padumāni ca appitāni ahesuṃ. Mahagghāni anekavaṇṇāni aṭṭhuttara sahassāni vatthāni olambiṃsu.

Tato bodhirukkhassa samantato satta ratanamaya vedikā kāretvā mahāmalaka muttā attharāpesi muttā vedikānaṃ antare gaṇdhodaka puṇṇa sattaratanamaya puṇṇaghaṭa pantiyo ṭhapāpesi. Tāsu suvaṇṇaghaṭe pavāḷamayāni pupphāni ahesuṃ. Pavāḷaghaṭe suvaṇṇamayāni pupphāni. Maṇighaṭe rajatamayāni pupphāni rajataghaṭe maṇimayānipupphāti. Sattaratanaghaṭe sattaratanamayāni pupphāni ahesuṃ.

Bodhirukkhassa pācīna disābhāge ratanamaye koṭiagghanake pallaṅke ghanakoṭṭima suvaṇṇamayaṃ buddhapaṭimaṃ nisīdāpesi. Tassā paṭimāya vīsati nakhā akkhinaṃ setaṭṭhānāni ca phaḷakamayāni. Hatthatala pādatala dantāvaraṇāni akkhīnaṃ rattaṭṭhātāni ca pavāḷamayāni kesa bhamukāni akkhinaṃ kāḷakaṭṭhānāni ca iṇdanīla maṇimayāni uṇṇālomaṃ panaṃ rajatamayaṃ ahosi. Tato sahampati mahā brahmānaṃ rajatacchattaṃ dhāretvā ṭhinaṃ kāresi. Tatā dvīsu devalokesu devatāhi saddhiṃ vijayuttarasaṅkhaṃ gahetvā abhisekaṃ dadamānaṃ sakkaṃ devarājānaṃ pañcasikha devaputtaṃ beḷuva paṇḍu vīṇamādāya gaṇdhabbaṃ kurumānaṃ. Mahākāḷa nāgarājānaṃ nāgakaññāparivutaṃ nānāvidhenathutighosena tathāgataṃ vaṇṇentaṃ kāresi.

Vasavattimārampana bāhusahassaṃ māpetvā tisūla muggarādi nānāvudhāni gahetvā sahassakumbhaṃ girimekhala hatthikkhaṇdha māruyha mārabalaṃ parivāretvā bodhimaṇḍaṃ āgantvā aneka bhiṃsanakaṃ kurumānaṃ kāresi. Sesāsu disāsu pācīna disābhāge pallaṅkasadise koṭi koṭi agghanake tayo pallaṅke attharāpetvā dantamayaṃ daṇḍaṃ pavāḷavījaniṃ ṭhapāpesi. Bodhikkhaṇdhaṃ ussīsake katvā nānāratanaṃ maṇḍitaṃ koṭiagghanakaṃ rajata sayanaṃ attharāpesi.

Dasabalassa abhisambodhimpatvā animisena cakkhunā bodhipallaṅkaṃ olokitaṭṭhānaṃ sattāhameva ratanacaṅkame caṅkamitaṭṭhānaṃ olokitaṭṭhānaṃ sattāhameva ratanacaṅkame caṅkamitaṭṭhānaṃ ratanagharaṃ pavisitvā dhammasammasitaṭṭhānaṃ mucaliṇdamūlaṃ gantvā nisinnassa mucaliṇdena nāgena sattakkhattuṃ bhogehi parikkhipitvā upari phaṇaṃ katvā ṭhitaṭṭhānaṃ, tato ajapāla nigrodha mūlaṃ gantvā nisinnaṭṭhānaṃ, tato rājāyatanaṃ bhojane upanīte catumahārājehi upanīta pattapaṭiggahaṇaṃ kāresi.

Tato brahmāyācanaṃ dhammacakkappavattanaṃ sasapabbajjaṃ, bhaddavaggiya pabbajjaṃ, tebhātika jaṭila damanaṃ, laṭṭhivanuyyāne bimbisāropagamaṇaṃ, rājagahappavesanaṃ, veḷuvana paṭiggahaṇaṃ asīti mahāsāvake ca kāresi tato kapilavatthugamanaṃ ratanacaṅkame ṭhataṭṭhānaṃ, rāhulapabbajjaṃ, naṇdrapabbajjaṃ jetavanapaṭiggahaṇaṃ, gaṇḍambamūle yamaka pāṭihārikaṃ devaloke.

‘‘Nisinne’’ti katthaci.

Abhidhamma desanā devorohaṇa pāṭīhīraṃ therapañha samāgamañca kāresi.

Tathā mahāsamayasutta-rāhulovāda sutta-maṅgasuttapārāyana sutta samāgamaṃ dhanapāla-āḷavaka-aṅgulimāla-apalāla damanaṃ āyusaṅkhāra vossajjanaṃ sūkaramaddava pariggahaṇaṃ siṅgivaṇṇa vatthayuga paṭiggahaṇaṃ pasannodakapānaṃ parinibbānaṃ devamanussa paridevanaṃ mahākassapattherassabhagavatopādavaṇdanaṃ sarīra ṅahanaṃ agginibbānaṃ āḷāhanasakkāraṃ deṇena brāhmaṇena katadhātu vibhāgañca kāresi.

Tathā addhacchaṭṭhāni jātakasatāni kāresi. Vessantarajātakaṃ pana kārento sañjaya mahārājaṃ phusatīdeviṃ maddideviṃ jāliya kumāraṃ kaṇhājinañca kāresi. Tato paṇḍava hatthidānaṃ satta sataka mahādānaṃ nagara vilokanaṃ siṇdhavadānaṃ devatāhi rohitatha vaṇṇena rathassa vahanaṃ rathadānaṃ sayamevoṇata dumato phalaṃ gahetvā dārakānaṃ madhumaṃsa dinna nesādassa suvaṇṇa sūcidānaṃ vaṅkapabbatakucchimhi pabbajjāvesena vasitaṭṭhānaṃ pūjakassa dārakadānaṃ sakkabrāhmaṇassa bhariyaṃdānaṃ pūjakassa devatānubhāveka dārake gahetvā gantvā sañjaya nariṇdassa purato gataṭṭhānaṃ tato vaṅkapabbatakucchiyaṃ channaṃ khattiyānaṃ samāgamaṃ vessantarassa maddiyā ca abhisekaṃ pattaṭṭhānaṃ nakarampaviṭṭhe sattaratanavassaṃ vassitaṭṭhānaṃ tato cavitvā tusitapure nibbattaṭṭhānañca sabbaṃ vitthārena kāresi.

Tato dasa sahassa cakkavāḷadevatāhi buddha bhāvāya āyācitaṭṭhānaṃ apunarāvattanaṃ mātukucchiokkamanaṃ mahāmāyādeviṃ suddhodana mahārājaṃ lumbinīvane jātaṭṭhānaṃ antalikkhato dvinnaṃ udakadhārānaṃ patanaṃ uttarābhimukhaṃ sattapadavītihāra gamanaṃ kāḷadevaḷassa jaṭāmatthake mahāpurisassa pādapatiṭṭhāna anativattamānāya jambucchāyāya dhātīnaṃ pamādaṃ disvā sirisayane pallaṅke nisīditvā jhānasamāpannaṭṭhānañca kāresi.

Tato rāhula mātaraṃ rāhula bhaddakañca kāresi tato ekūna tiṃsavassakāle uyyāne kīḷatatthāya gamana samaye jiṇṇa vyādhita mata saṅkhyāte tayo devadūte disvā nivattanaṭṭhānaṃ catutthavāre pabbajitarūpaṃ disvā sādhupabbajjāti cittaṃ uppādetvā uyyānaṃ gantvā uyyānasiriṃ anubhavitvā sāyaṇha samaye nahātvā maṅgala silāpaṭṭe nisinnamatta vissakaṭṭhānā alaṅkaraṇaṭṭhāṇaṃ tato majjhimarattiyaṃ nāṭakānaṃ vippakāraṃ disvā kaṇthaka haya varamāruyha) mahābhinikkhamaṇaṃ nikkhamitaṭṭhānaṃ dasa sahassa) cakkavāḷa devatāhi kata pūjāvidhiṃ kaṇthakanivattana cetiyaṭṭhānaṃ anomā nadītīre pabbajjaṃ rājagahappavesanaṃ paṇḍava pabbataccha yāya rañño bimbisāramma rajjakaraṇatthāya āyācanaṃ sujātāya dinna khīrapāyāsa paṭiggahaṇaṃ nerañjarāya nadiyā tīre pāyāsa paribhogaṃ nadiyā pātivissaṭṭhaṃ pāṭihāriyaṃ sālavane divāvihāra gataṭṭhānaṃ sotthiyena dinna kusatiṇapaṭiggahaṇaṃ bodhimaṇḍaṃ āruyha nisinnaṭṭhānañca sabbaṃ vitthārena kāresi.

Tato mahiṇdatthera pamukhe satta saha āgate ca kārāpesi. Catusu disāsu khaggahatthe cattāro mahārājāno kāresi tato dvattiṃsa devaputte tato suvaṇṇa daṇḍa dīpakadhārā dvattiṃsa devakumāriyo tato aṭṭhavīsati yakkhasenāpatino tato añjaliṃ paggayha ṭhita devatāyo tato ratanamaya puppakalāpe gahetvā ṭhita devatāyo tato suvaṇṇaghaṭe gahetvā ṭhiti devatāyo tato naccanaka devatāyo tato turiyavādaka devatāyo tato pacceka satasahassagghanake dasahatthappamāṇe ādāse gahetvā ṭhita devatāyo tato tatheva satasahassagghanaka puppha sākhāyo gahetvā ṭhitadevatāyo tato caṇdamaṇḍale gahetvā ṭhitadevatāyo sūriyamaṇḍale gahetvā ṭhitadevatāyo tato padumāni gahetvā ṭhita devatāyo tato chattāni gahetvā ṭhitadevatāyo tato vicittavesadhare malladevaputte tato dussapoṭhana devatāyo tato ratanagghike gahetvā ṭhitadevatāyo tato dhammacakkāki gahetvā ṭhitadevatāyo tato khaggadharā devatāyo tato pañcahatthappamāṇa gaṇdhitelapūritā dukūlavaṭṭiyaṃ pajjalita dīpakañcanana pātiyo sīsehi dhāretvā ṭhitadevatāyo ca kārāpesi.

Tato catusukaṇṇesuphaḷikamayaagghiya matthake cattāromahāmaṇa ṭhapāpesi catusu kaṇṇesu suvaṇṇa-maṇi-mutta-vajirānaṃ cattāro rāsiyo kāresi tato meghavaṇṇa pāsāṇabhittiyaṃ vijjullatā kāresi tato ratana latāyo tato cāḷavijatiyo tato niluppale gahetvā ṭhita nāgamaṇavikāyo kāresi.

Rājā ektikāni rūpakāni ghanakoṭṭima suvaṇṇeheva kāresi. Avasesampi pūjāvidhiṃ sattarataneheva kāresīti. Ettha ca vuttappakārampana pūjanīyabhaṇḍaṃ anantamaparimāṇaṃ hoti tathā hi ambapāsānavāsī cittaguttattheronāma heṭṭhā lohapāsāde sannipatitānaṃ dvādasannaṃ bhikkhusahassānaṃ dhammaṃ kathento rathavinītasuttaṃ ārabhitvā mahā dhātunidhānaṃ vaṇṇento ekacce na saddahissantīti maññamāno osakkitvā kathesi. Tasmiṃ khaṇe koṭapabbatavāsī mahātissatthero nāma khīṇāsavo avidūre nisīditvā dhammaṃ suṇanto āvuso dhammakathika tava kathāto parihīnampi atthi. Apacco sakakitvā vitthārena kathehīti āha. Atha imasmiṃyeva dīpe bhātiya mahārājā nāma saddo pasanno ahosi so sāyaṃ pātaṃ mahacetiyaṃ vaṇditvāva bhuñjati. Ekadivasaṃ vinicchaye nisīditva dubbīnicchitaṃ aṭṭaṃ vinicchinanto atisāyaṃ vuṭṭhito thūpavaṇdanaṃ vissaritvā bhojane upanīte hatthaṃ otāretvā manusse pucchiajja mayā ayyako vaṇdito na vaṇditoti. Porāṇaka rājāno hi satthāraṃ ayyakoti vadanti. Manussā na vaṇdito devāti āhaṃsu.

Tasmiṃ khaṇe rājā hatthena gahita bhattapiṇḍaṃ pātiyaṃ pātetvā uṭṭhāya dakkhiṇadvāraṃ vivarāpetvā āgantvā pācīna dvārena mahācetiyaṅgaṇaṃ āruyha vaṇdanto anto dhātugabbhe khīṇāsavānaṃ dhammaṃ osāraṇasaddaṃ sutvā dakkhiṇadvāreti maññamāno tattha gantvā adisvā eteneva nayena itarānipi dvārāni gantvā tatthāpi adisvā ayyā dhammaṃ osārento vicarantīti maññamāno olokanatthāya catusu dvāresu manusse ṭhapetvā sayaṃ puna vicaritvā apassanto manusse pucchitvā bahiddhā natthi bhāvaṃ ñatvā anto dhātugabbhe bhavissatiti sanniṭṭhānaṃ katvā pācīnadvāre āsannatare mahā cetiyābhimukho hatthapāde pasāretvā jīvituṃ pariccajitvā daḷhasamādānaṃ katvā nipajji. Sace mā ayyā dhātugabbhaṃ na olokāpenti-sattāhaṃ nirāhāro hutvā sussamāno bhūsamuṭṭhi viya vippakiriyamānopi na uṭṭhahissāmīti. Tassa guṇānubhāvena sakkassa bhavanaṃ uṇhākāraṃ dassesi.

Sakko āvajjanto taṃ kāraṇaṃ ñatvā agantvā dhammaṃ osārentānaṃ therānaṃ evamāha. Ayaṃ bhante rājā dhammiko buddhasāsane pasanno imasmiṃ ṭhāne sajjhāyana saddaṃ sutvā dhātugabbhaṃ apassitvā na uṭṭhahissāmīti daḷhasamādānaṃ katvā nipanno sace dhātugabbhaṃ na passati tattheva marissati. Taṃ pavesetvā dhātu gabbhaṃ olokāpethāti. Therāpi tassa anukampāya dhātugabbhaṃ dassetuṃ ekaṃ theraṃ āṇāpesuṃ rājānaṃ ānetvā dhātugabbhā olokāpetvā pesehīti. So rañño hatthe gahetvā dhātugabbhaṃ pavesetvā yathāruciṃ vaṇdāpetvā sabbaṃ sallakkhitakāle pesesi rājā nagaraṃ gantvā aparena samayena dhātugabbhe attanā diṭṭharūpakesu ekadesāni suvaṇṇakhacitāni kāretvā rājaṅgaṇe mahantaṃ maṇḍapaṃ kāretvā tasmiṃ maṇḍape tāni rūpakāni saṃvidahāpetvā nagare sannipātetvā dhātugabbhe mayā diṭṭhāni suvaṇṇarūpakāni īdisāni āha. Tesaṃ rūpakānaṃ niyāmena katattā niyāmaka rūpakāni nāma jātāni.

Rājā saṃvacchare saṃvacchare tāni rūpakāni nīharāpetvā nāgarānaṃ dassesi paṭhamaṃ dassitakāle nāgarā pasīditvā ekeka kulato ekekaṃ dārakaṃ nīharitvā pabbājesuṃ. Puna rājā ayyā etaṃ pakāraṃ ajānanakā bahū tesampi ārocessāmīti vihāraṃ gantvā heṭṭhā lohapāsāde bhikkhusaṅghaṃ sannipātetvā sayaṃ dhammāsanagato tiyāma rattiṃ dhātugabbhe adhikāraṃ kathetvā pariyosāpetumasakkāntoseva uṭṭhāsi. Tattheko bhikkhu rājānaṃ pucchi-mahārāja tvaṃ pātarāsabhattaṃ bhūtvā āgatosi. Tiyāma rattiṃ vaṇṇento dhātugabbhe pūjāvidhimpi pariyosāpetuṃ nāsakkhi aññampi bahuṃ atthiti.

Rājā kiṃ katheta bhante, tumhākaṃ mayā kathitaṃ dasabhāgesu ekabhāgampi nappahoti. Ahampana mayā sallakkhita mattameva kathesiṃ. Anantaṃ bhante dhātugabbhe pūjāvidhānanti āha evaṃ anantaṃ pūjanīyabhaṇḍaṃ samacaturasse ekeka passato asīti asīti hatthappamāṇe dhātugabbhe nirantaraṃ katvā puretumpi na sukaraṃ, pageva yathārahaṃ saṃvidhātu tiṭṭhatu tāva dhātugabbho yāva mahācetiye vāluka pākāra paricchedā nirantaraṃ puretumpi na sakkā. Tasmā taṃ sabbaṃ pūjanīyabhaṇḍaṃ tattha kathaṃ gaṇhīti yadettha vattabbaṃ porāṇehi vuttameva.

Nigro dhapiṭṭhi tepiṭaka mahāsīvatthero kira rājagehe nisiditvā rañño dasabala sīhanādasutataṃ kathento dhātunidhānaṃ vaṇṇetvā suttantaṃ vinivaṭṭesi. Rājā therassa evamāha-ayaṃ bhante dhātugabbhā samacaturasso, ekekapassato asīti asīti hatthappamāṇe ettakāni pūjanīya bhaṇḍāni ettha ṭṭhitānīti ko saddahessatiti. Thero āha. Iṇdasālaguhākittakappamāṇāti tayā sutapubbāti. Rājā khuddaka mañcakappamāṇā bhanteti āha. Tato thero āha, mahārāja amhākaṃ satthārā sakkasasa sakka pañhasuttantaṃ kathanadivase guhāya kittakā parisā osaṭāti sutapubbāti. Rājā dvīsu bhante devalokesu devatāti āha. Evaṃ sante tampi asaddaheyyaṃ nu mahārājāti therena vutte rājā taṃ pana devānaṃ deviddhiyā ahosi deviddhi nāma acinteyyā bhanteti āha.

Tato thero mahārāja taṃ ekāyayeva deviddhiyā ahosi. Idaṃ pana rañño rājiddhiyā devānaṃ deviddhiyā ariyānaṃ ariyiddhiyāti imāhi tīhi iddhīhi jātanti avoca. Rājā therassa vacanaṃ sādhūti sampaṭicchitvā theraṃ setacchattena pūjetvā matthake chattaṃ dhārento mahā vihāraṃ ānetvā puna mahācetiyassa sattāhaṃ chattaṃ datvā jāti sumanapuppha pūjaṃ akāsīti. Etassatthassa sādhanatthameva aññānipi bahūni vatthūni dassitāni tāni kintehīti amhe upekkhitāni ettha ca rājā mahesakkho mahānubhāvo pūritapārami katābhinīhāroti tassavasena rājiddhiveditabbā sakkena āṇattena vissakammunā devaputtena ādito paṭṭhāya āvisitvā katattā tassa vasena devidadhi veditabbā, kammādhiṭṭhāyaka iṇdaguttatthero khuddānukhuddakaṃ kammaṃ anuvidhāyanto kāresi na kevalaṃtheroyeva, sabbepi ariyā attanā attanā kattabba kiccesu ussukkamāpannāyeva ahesunti imāhi tīhi iddhīhi katanti veditabbaṃ.

Vuttañhetaṃ mahāvaṃso.

Iṇdagutta mahāthero-chaḷabhiñño mahāmati,

Kammādhiṭṭhāyako ettha-sabbaṃ saṃvidahi imaṃ;

Sabbaṃ rājiddhiyā etaṃ devatānañca iddhiyā;

Iddhiyā ariyānañca-asambādhā patiṭṭhita’’nti;

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app