Thupavaṃso

Namo tassa bhagavato arahato sammāsambuddhassa

Yasmiṃ sayiṃsu jinadhātuvarā samantā

Chabbaṇṇa raṃsi visarehi samujjalantā,

Nimmāya lokahitahetu jinassa rūpaṃ

Taṃ thupamabbhuta tamaṃ sirasā namitvā;

Cakkhāmahaṃ sakala loka hitāvahassa

Thupassa sabba jana naṇdana kāraṇassa,

Vaṃsaṃ surāsura nariṇdavarehi niccaṃ

Sampūjitassa ratanujjala thūpikassa;

Kiñcāpi so yatijanena purātanena

Atvāya sīhaḷajanassa kato purāpi,

Vākkena sihaḷabhavena’bhisaṅkhamattā

Atthaṃ na sādhahati sabbajanassa sammā;

Yasmā ca māgadha niruttikatopi thūpa-

Vaṃso viruddhanaya sadda samākulo so,

Vattabbameva ca bahumpi yato na vuttaṃ

Tamhā ahaṃ punapi vaṃsami’maṃ vadāmi;

Suṇātha sādhavo sabbe paripuṇṇamanākulaṃ

Vuccamānaṃ mayā sādhu vaṃsaṃ thūpassa satthunoti;

Tattha thūpassa vaṃsaṃ vakkhāmīti ettha tathāgato arahaṃ sammā sambuddho thūpāraho, paccekabuddho thūpāraho, tathāgatassa sāvako thūpāraho, rājā cakkavatti thūpārahoti vacanato thūpārahānaṃ buddhādīnaṃ dhātuyo patiṭṭhāpetvā kata cetiyaṃ abbhunana taṭṭhena thūpoti vuccati, idha pana kañcana mālika mahāthūpo adhippeto, so kassa dhātuyo patiṭṭhāpetvā katoti ce? Yodīpaṅkarādīnaṃ catuvīsatiyā buddhānaṃ santike laddhavyākaraṇo samatiṃsapāramiyo pūretvā paramābhisambodhiṃ patvā dhammacakkappavattanato paṭṭhāya yāva suhadda paribbājaka vinayāna sabba buddhakiccāni niṭṭhāpetvā anupādiyesāya nibbānadhātuyā parinibbuto tassa bhagavato arahato sammā sambuddhassa dhātuyo patiṭṭhāpetvā kato ayamettha saṅkhepo, vitthāro pana veditabbo?

2. Ito kira kappasatasahassādhikānaṃ catunnaṃ asaṅkheyyānaṃ matthake amaravatī nāma nagaraṃ ahosi. Tattha sumedho nāma brāhmaṇo paṭivasati. So aññaṃ kammaṃ akatvā brahmaṇasippameva uggaṇhi tassa daharakāleyeva mātāpitaro kālamakaṃsu. Athassa rāsivaḍḍhanako amacco āya potthakaṃ āharitvā suvaṇṇa rajata maṇimuttādi bharite gabbhe vivaritvā ettakaṃ te kumāra mātu santakaṃ, ettakaṃ pitusantakaṃ, ettakaṃ ayyaka payyakānanti yāva sattamā kulaparivaṭṭā dhakaṃ ācikkhitvā etampaṭijaggāhīti āha. So sādhūti sampaṭicchitvā agāraṃ ajjhāvasanto ekadivasaṃ cintesi.

3. Punabbhave paṭisaṇdhigahaṇaṃ tāma dukkhaṃ, tathā nibbatta nibbattaṭṭhāne sarīrabhedanaṃ ahañca jānidhammo jarādhammo vyādhidhammo maraṇadhammo. Evaṃ bhūtena mayā ajāti ajaraṃ avyādhiṃ amaraṇaṃ sukhaṃ sītalaṃ nibbānaṃ gavesituṃ vaṭṭatīti nekkhammakāraṇaṃ cintetvā puna cintesi imaṃ dhanaṃ sabbaṃ mayhaṃ pitu pitāmahādayo paralokaṃ gacchantā eka kahāpaṇampi gahetvā nagatā mayā pana gahetvā gamanakāraṇaṃ kātuṃ vaṭṭatīti nagare bheriṃ carāpetvā mahājanassa dānaṃ datvā himavantassa pavisitvā tāpasa pabbajjaṃ pabbajitvā sattāhabbhantareyeva abhiññā ca samāpattiyo ca nibbattetva samāpattisukhena vītināmesi.

Tadā dīpaṅkaro nāma satthā parayābhisambodhiṃ patvā satta sattāhaṃ bodhisamīpeceva vitināmetvā sunaṇdārāme dhammacakkaṃ pavattetvā koṭisattānaṃ devamanussānaṃ dhammamataṃ pāyetvā cātuddīpika mahāmegho viya dhammavassaṃ vassento catūhi khīṇāsaya satasahassehi parivuto anupubbena cārakaṃ caramāno ramma nagaraṃ patvā sudassana mahāvihāre paṭivasati tadā rammanagaravāsino sappi phaṇitādīni bhesajjāni gahetvā puppha dhūpa gaṇdhahatthā yena buddho tenapasaṅkamitvā satthāraṃ vaṇditvā pupphādīhi pūjetvā ekamantaṃ nisīditvā dhammaṃ sutvā svātanāya bhagavantaṃ nimantetvā uṭṭhāyāsanā dasabalaṃ padakkhīnaṃ katvā pakkamiṃsu.

Te puna divase asadisa mahādānaṃ sajjetvā dasabalassa āgamana maggaṃ sodhenti. Tasmiṃ kāle sumedhatāpaso attano assama padato uggantvā rammanagaravāsīnaṃ tesaṃ manussānaṃ uparibhāgena ākāsena gacchantā te haṭṭhapahaṭṭhe maggaṃ sodhente disvā kinnu kho kāraṇanti cintento sabbesaṃ passantānaṃyeva ākāsato oru ekamante ṭhatthāyaha te manusse pucchi.’Hambho kassa pana imaṃ maggaṃ sodhethā’ti te āhaṃsu bhante sumedha tumhe kiṃ naṃ jānātha, dīpaṅkaro nāma satthā paramābhisambodhiṃ patvā pavattavara dhammacakko janapada cārikaṃ caramāno anukkamena amhākaṃ nagaraṃ patvā sudassana mahāvihāre paṭivasati. Mayaṃ taṃ bhagavantaṃ nimantayimha tassa bhagavato āgamanamaggaṃ sodhemāti. Taṃ sutvā sumedhapaṇḍito cintesi. Buddhoti kho panesa ghosopi dullabho, pageva buddhuppādo tena hi mayāpi imehi manussehi saddhiṃ dasabalassa āgamanamaggaṃ sodhetuṃ vaṭṭatīti so te manusse āha, sace bho tumhe imaṃ magga buddhassa sodhetha – sayahampi ekaṃ okāsaṃ sampaṭicchatvā ayaṃ sumedhapaṇḍito mahiddhiko mahānubhāvoti jānantā dubbisodhanaṃ udakasambhinnaṃ ativisamaṃ ekaṃ okāsaṃ sallakkhetvā imaṃ hakāsaṃ tumhe sodhetha. Alaṅkarothāti adaṃsu.

Sumedhapaṇḍito buddhārammaṇa pītiṃ uppādetvā cintesi. Ahampanimaṃ okāsaṃ iddhīyā paramadassanīya kātuṃ pahomi evaṃ kato pana maṃ na paritoseti ajja pana mayā kāyaveyyāvaccaṃ kātuṃ vaṭṭatiti paṃsuṃ āharitvā taṃ pahesaṃ pūreni, tassa pana tasmiṃ padese asodhite jayasumana kusuma sadisi vaṇṇaṃ dupaṭṭacīvaraṃ timaṇḍalaṃ paṭicchādetvā nivāsetvā tassupari yuṇṇamāpaṅgena kusumakalāpaṃ parakkhipanto viya vijjullatā sassīrīkaṃ kāyabaṇdhanaṃ baṇdhitvā kanaka girisikhara matthake lākhārasaṃ parisiñcante viya suvaṇṇacetiyaṃ pavāḷajālena parikkhipanto viya suvaṇṇaṅghakaṃ rattakambalena paṭimuñcanto viya sarada samaya rajanikaraṃ rattavalāhakena paṭicchādento viya ca lākhārasena tinna kiṃ sukaksumavaṇṇaṃ rattavara pasukūla cīvaraṃ pāripitvā gaṇdhakūgidva rato kanakaguhāto sīho viya nikkhamitvā jaḷabhiññānaṃyeva catūhi khīṇāsava satasahassehi parivuto amaragaṇa parivuto dasasatanayano viya brahmagaṇaparivuto mahā brahmā viya ca aparimita samaya samupacitāya kusalabalajanitāya anopamayā buddhalīlāya tārāgaṇaparivuto sarada samaya rajanikaro viya gaganatalaṃ alaṅgata paṭiyattaṃ maggaṃ paṭipajji.

5. Sumedhatāpasopi tena alaṅkata paṭiyattena maggena āgacchantassa dīpaṅkarassa bhagavato dvattiṃsa varalakkhaṇa patimaṇḍitaṃ asatiyā anubyañjanehi anubyañjitaṃ byāmappahāparikkhepa sassīrīkaṃ iṇdanīlamaṇisaṃkāsoākāse nānappakārā vijjullatā viya chabbaṇṇabuddharaṃsiyo vissajjentaṃ rūpaggappattaṃ attabhāvaṃ oloketvā ajja mayā dasabalassa jīvitapariccāgaṃ kātuṃ vaṭṭati mā bhagavā kalale akkami maṇimayaṃ lakasetuṃ akkamanto viya saddhiṃ catūhi khīṇāsava satasahassehi mama piṭṭhiṃ akkamanto gacchatu taṃ me bhavissati dīgharattaṃ hitāya sukhāyāti kese mocetvā ajinajaṭā vākacīrāni kalela pattharitvā tattheva kalalapiṭṭhe nipajji nipanno ca sace ahaṃ iccheyyaṃ sabbakilese jhāpetvā saṅghanavako hutvā rammanagaraṃ paviseyyaṃ aññātakavesena pana me kilese ṇdhapetvā nibbānapattiyā kiccaṃ natthi, yaṃnūnāhaṃ dīpaṅkara dasabalo viya paramābhisambodhiṃ patvā dhammanāvaṃ āropetvā mahājanaṃ saṃsārasāgarā uttāretvā pacchā parinibbāyeyyaṃ. Idaṃ me patirupanti cintetvā aṭṭhadhamme samodhānetvā buddhabhāvāya abhinīhāraṃ katvā nipajja.

Dīpaṅkaropi bhagavā āgattvā sumedhapaṇḍitassa sīsasāge ṭhatvā kalalapiṭṭhe nipannaṃ tāpasaṃ disvā ayaṃ tāpaso buddhatthāya abhinīhāraṃ katvā nipanto, ijjhissati nu kho etassa patthanā udāhu noti upadhārento – anāgate gotamo nāma buddho bhavissatīti ñatvā ṭhitakova parisa majjhe vyākāsi, passatha no tumhe bhikkhave imaṃ uggatapaṃ tāpasaṃ kalalapiṭṭhe nipannanti. Evaṃ bhante, ayaṃ yiddhatthāya abhinīhāraṃ katvā nipanno samijjhissati imassa patthatā kappasata sahassādhikānaṃ catuntaṃ asaṅkheyyānaṃ matthake gotamo nāma buddho bhavissatīti sabbaṃ vyākāsi.

Vuttañhetaṃ buddhavaṃse.

Dīpaṅkaro lokavidū – āhutīnaṃ paṭiggaho,

Ussīsake maṃ ṭhatvāna – idaṃ vacanamabravi;

Passatha imaṃ tāpasaṃ – jaṭila uggatāpasaṃ aparimeyye ito kappe – ayaṃ buddho bhavissati. Ahu kapilavahayā rammā – nikkhamitvā tathāgato. Padhānaṃ padahitvāna – katvā dukkara kārikaṃ

Buddhe loke – keci.

Ajapāla rukkhamūlasmiṃ – nisīditvā tathāgato,

Tattha pāyāsamaggayha – nerañjaramupeheti;

Nerañjarāya tīramhi – pāyāsādāya so jino,

Paṭiyattavaramaggena – bodhimūlañhi ehīti;

Tato padakkhiṇaṃ katvā – bodhimaṇḍaṃ anuttaro

Assattharākkhamūlamhi – vujjhissati mahāyaso;

Imassajanikā mātā – māyā nāma bhavissati, pitā suddhodano nāma – ayaṃ hessati gotamo. Anāsavā vītarāgā – santacittā samāhitā,

Kolito upatisso ca – aggā hessanti sāvakā;

Ānaṇdo nāmupaṭṭhāko – upaṭṭhissatī’maṃ jinaṃ;

Khemā uppalavaṇṇā ca – aggā hessanti sāvikā;

Anāsavā vītarāgā – santacittā samāhitā;

Bodhi tassa bhagavato assatthoti pavuccatī’’ti.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app