Tanādayo

120.

Tanu vitthāre saka sattismiṃ-du paritāpe sanu dānasmiṃ,

Vana yācāyaṃ manu bodhasmiṃ-hi gate apa pāpuṇanasmiṃ (hi,)

Kara karaṇasmiṃ(bhavati)si bandhe-su abhissavane(tanu ādīni;)

Niccaṃ ṇeṇayantā curādayo.

121.

Cura theyye loka (dhātu) dassane aki lakkhaṇe,

Siyā thaka patighāte (puna) takka vitakkaṇe;

122.

Lakkha dassanaaṅkesu (vattate) makkha makkhaṇe,

Bhakkhā’dane mokkha moce sukha-dukkha (ca) takiraye;

123.

Liṅga cittakirayā’dīsu maga-magga gavesane,

(Punā’pi) paca vitthāre klese vañca palambhane.

124.

Vacca ajjhāyane acca pūjāyaṃ vaca bhāsane,

Raca patiyatane suca pesuññe ruca rocane;

125.

Mucappamocane loca dassane kaca dittiyaṃ,

Sajjā’jja ajjane tajja tajjane vajja vajjane;

126.

Yuja saṃyamane pūja pūjāyaṃ tija tejane,

Paja magga saṃvaraṇe gate bhaja vibhājane;

127.

(Atho) bhāja puthakkāre sabhāja pītidassane,

(Atho tu) ghaṭa saṅghāte ghaṭṭa sañcalanā’disu;

128.

Kuṭa-koṭṭacchedane (dve) kuṭa ākoṭanā’disu,

Naṭa nacce caṭa-puṭa bhede vaṇṭa vibhājane;

129.

Tuvaṭṭa ekasayane ghaṭo visaraṇe (siyā),

Guṇṭha oguṇṭhane heṭha bādhāyaṃ veṭha veṭhane

Guḍi veṭhe kaḍi-khaḍi bhedane maḍi bhūsane;

130.

Paṇḍa-bhaṇḍa paribhāse daḍi āṇāya (mīrito),

Taḍi saṃtāḷane piṇḍa saṅghāte chaḍḍa chaḍḍane;

131.

Vaṇṇa saṃvaṇṇane cuṇṇa cuṇṇane āṇa pesane,

Gaṇa saṃkalane kaṇṇa savaṇe cinta cintane;

132.

Santa saṅkocane manta gutta bhāsana jānane,

Cita saṃcetanā’disu kitta saṃsaddane (bhave;)

133.

Yata nīyyātane gantha sandabbhe attha yācane,

Katha vākyappabandhe (ca) vida ñāṇe nude cuda;

134.

Chadā’pavāraṇe chadda vamane chanda icchayaṃ,

Vadī’bhivāda thomesu bhadikalyāṇakammani;

135.

Hiḷāda (tu) sukhe gandha sūcane vidha kampane,

Randha pāke (atho) māna pūjāyaṃ nu tthutimhi (tu;)

136.

Thana devasadde ūna parihāne thena coriye,

Dhana sadde ñapa tosa nisāna māraṇā’disu;

137.

Lapa vākye jhapa dāhe rupa ropaṇaādisu,

Pī tappane (siyā) kappa vitakke labhi vañcane;

138.

(Atho) vahi garahāyaṃ samu sāntvana dassane,

Kamu icchāya kantimhi (siyā) thoma silāghane;

139.

Timu temana saṅkāsu ama rogagatā’disu,

Saṃgāma yuddhe (vatteyya) īra vācā pakampane;

140.

Vara āvaraṇi’cchāsu yācāyaṃ dhara dhāraṇe,

Tīra kamma samattimhi pāra sāmatthiyā’disu;

141.

Tulu’mmāne khala sove sañcaye pālarakkhaṇe,

Kala saṅkalanā’dīsu (bhave) mīla nimīlane;

142.

Sīlū’padhāraṇe mūla rohaṇe lala icchane,

Dula ukkhepaṇe pūla mahattana samussaye;

143.

Ghusa sadde pisa pese bhusā’laṅkaraṇe (siyā,)

Rusa pārusiye khuṃsa akkose pusa posane;

144.

Disa uccāraṇā’dīsu vasa acchādane (siyā,)

Rasa’ssāde rave snehe (atho) sisa visesane;

145.

Si bandhe missa sammisse kuha vimbhāpane siyā,

Raha cāge gate (cā’pi) maha pūjāya (mīrito;)

146.

Pihi’cchāyaṃ siyā vīḷa lajjāyaṃ eḷa phāḷane

Hīḷa gārahiye pīḷa bādhāyaṃ taḷa tāḷane

Laḷa (dhātū)’pasevā’yaṃ (vattatī’mecurādayo;)

Samattā sattagaṇā.

147.

Bhuvādī ca rudhādī ca-divādi svā’dayo gaṇā,

Kiyādī ca tanādī ca-curādītī’dha sattadhā;

148.

Kirayāvācittamakkhātu-me’kekattho bahū’dito,

Payogato’nugantabbā-anekatthā hi dhātavo;

149.

Hitāya mandabuddhīnaṃ-vyattaṃ vaṇṇakkamā lahuṃ,

Racitā dhātumañjusā-sīlavaṃsena dhīmatā;

150.

Saddhammapaṅkeruharājahaṃso,

Āsiṭṭhadhammaṭṭhiti sīlavaṃso;

Yakkhaddilenākhya nivāsavāsī,

Yatissaro soyamidaṃ akāsi;

Kaccāyana dhātumañjūsā samattā.

Sācariyānusiṭṭhā parisiṭṭhaparibhāsā

1.

Ekā nekassa rānantū-’bhayesaṃ antimā sarā,

Aṅgānubandhā dhātūnaṃ-vuccante’pi yathākkamaṃ;

2.

Dhātuno vyāñjanā pubbe-niggahītaṃ sama’ntimā,

Ivaṇṇenā’rudhādīna-manubandhena ciṇhitaṃ;

3.

Sesā’nubandhā sabbesaṃ-hontī’dhu’ccāraṇapphalā,

Uccāvacapphalā bhāsa-ntarampatvā bha vanti’pi;

4.

Nāmadhātuka bhāvo’pi-kirayāya adhikārato,

Viruddhantarābhāvā-kvacideva payujjate;

5.

Dvandayuttivasā kvāpi-ādeso yovibhattiyā,

Guṇādibhāva saddo’pi-takirayatthe vidhīyate;

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app