Tanādayo
120.
Tanu vitthāre saka sattismiṃ-du paritāpe sanu dānasmiṃ,
Vana yācāyaṃ manu bodhasmiṃ-hi gate apa pāpuṇanasmiṃ (hi,)
Kara karaṇasmiṃ(bhavati)si bandhe-su abhissavane(tanu ādīni;)
Niccaṃ ṇeṇayantā curādayo.
121.
Cura theyye loka (dhātu) dassane aki lakkhaṇe,
Siyā thaka patighāte (puna) takka vitakkaṇe;
122.
Lakkha dassanaaṅkesu (vattate) makkha makkhaṇe,
Bhakkhā’dane mokkha moce sukha-dukkha (ca) takiraye;
123.
Liṅga cittakirayā’dīsu maga-magga gavesane,
(Punā’pi) paca vitthāre klese vañca palambhane.
124.
Vacca ajjhāyane acca pūjāyaṃ vaca bhāsane,
Raca patiyatane suca pesuññe ruca rocane;
125.
Mucappamocane loca dassane kaca dittiyaṃ,
Sajjā’jja ajjane tajja tajjane vajja vajjane;
126.
Yuja saṃyamane pūja pūjāyaṃ tija tejane,
Paja magga saṃvaraṇe gate bhaja vibhājane;
127.
(Atho) bhāja puthakkāre sabhāja pītidassane,
(Atho tu) ghaṭa saṅghāte ghaṭṭa sañcalanā’disu;
128.
Kuṭa-koṭṭacchedane (dve) kuṭa ākoṭanā’disu,
Naṭa nacce caṭa-puṭa bhede vaṇṭa vibhājane;
129.
Tuvaṭṭa ekasayane ghaṭo visaraṇe (siyā),
Guṇṭha oguṇṭhane heṭha bādhāyaṃ veṭha veṭhane
Guḍi veṭhe kaḍi-khaḍi bhedane maḍi bhūsane;
130.
Paṇḍa-bhaṇḍa paribhāse daḍi āṇāya (mīrito),
Taḍi saṃtāḷane piṇḍa saṅghāte chaḍḍa chaḍḍane;
131.
Vaṇṇa saṃvaṇṇane cuṇṇa cuṇṇane āṇa pesane,
Gaṇa saṃkalane kaṇṇa savaṇe cinta cintane;
132.
Santa saṅkocane manta gutta bhāsana jānane,
Cita saṃcetanā’disu kitta saṃsaddane (bhave;)
133.
Yata nīyyātane gantha sandabbhe attha yācane,
Katha vākyappabandhe (ca) vida ñāṇe nude cuda;
134.
Chadā’pavāraṇe chadda vamane chanda icchayaṃ,
Vadī’bhivāda thomesu bhadikalyāṇakammani;
135.
Hiḷāda (tu) sukhe gandha sūcane vidha kampane,
Randha pāke (atho) māna pūjāyaṃ nu tthutimhi (tu;)
136.
Thana devasadde ūna parihāne thena coriye,
Dhana sadde ñapa tosa nisāna māraṇā’disu;
137.
Lapa vākye jhapa dāhe rupa ropaṇaādisu,
Pī tappane (siyā) kappa vitakke labhi vañcane;
138.
(Atho) vahi garahāyaṃ samu sāntvana dassane,
Kamu icchāya kantimhi (siyā) thoma silāghane;
139.
Timu temana saṅkāsu ama rogagatā’disu,
Saṃgāma yuddhe (vatteyya) īra vācā pakampane;
140.
Vara āvaraṇi’cchāsu yācāyaṃ dhara dhāraṇe,
Tīra kamma samattimhi pāra sāmatthiyā’disu;
141.
Tulu’mmāne khala sove sañcaye pālarakkhaṇe,
Kala saṅkalanā’dīsu (bhave) mīla nimīlane;
142.
Sīlū’padhāraṇe mūla rohaṇe lala icchane,
Dula ukkhepaṇe pūla mahattana samussaye;
143.
Ghusa sadde pisa pese bhusā’laṅkaraṇe (siyā,)
Rusa pārusiye khuṃsa akkose pusa posane;
144.
Disa uccāraṇā’dīsu vasa acchādane (siyā,)
Rasa’ssāde rave snehe (atho) sisa visesane;
145.
Si bandhe missa sammisse kuha vimbhāpane siyā,
Raha cāge gate (cā’pi) maha pūjāya (mīrito;)
146.
Pihi’cchāyaṃ siyā vīḷa lajjāyaṃ eḷa phāḷane
Hīḷa gārahiye pīḷa bādhāyaṃ taḷa tāḷane
Laḷa (dhātū)’pasevā’yaṃ (vattatī’mecurādayo;)
Samattā sattagaṇā.
147.
Bhuvādī ca rudhādī ca-divādi svā’dayo gaṇā,
Kiyādī ca tanādī ca-curādītī’dha sattadhā;
148.
Kirayāvācittamakkhātu-me’kekattho bahū’dito,
Payogato’nugantabbā-anekatthā hi dhātavo;
149.
Hitāya mandabuddhīnaṃ-vyattaṃ vaṇṇakkamā lahuṃ,
Racitā dhātumañjusā-sīlavaṃsena dhīmatā;
150.
Saddhammapaṅkeruharājahaṃso,
Āsiṭṭhadhammaṭṭhiti sīlavaṃso;
Yakkhaddilenākhya nivāsavāsī,
Yatissaro soyamidaṃ akāsi;
Kaccāyana dhātumañjūsā samattā.
Sācariyānusiṭṭhā parisiṭṭhaparibhāsā
1.
Ekā nekassa rānantū-’bhayesaṃ antimā sarā,
Aṅgānubandhā dhātūnaṃ-vuccante’pi yathākkamaṃ;
2.
Dhātuno vyāñjanā pubbe-niggahītaṃ sama’ntimā,
Ivaṇṇenā’rudhādīna-manubandhena ciṇhitaṃ;
3.
Sesā’nubandhā sabbesaṃ-hontī’dhu’ccāraṇapphalā,
Uccāvacapphalā bhāsa-ntarampatvā bha vanti’pi;
4.
Nāmadhātuka bhāvo’pi-kirayāya adhikārato,
Viruddhantarābhāvā-kvacideva payujjate;
5.
Dvandayuttivasā kvāpi-ādeso yovibhattiyā,
Guṇādibhāva saddo’pi-takirayatthe vidhīyate;
TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)