Dhātunidhāna kathā

11. Evaṃ niṭṭhite dhātunidhāne yāvatāyukaṃ ṭhatvā thero parinibbuto, rājāpi yathākammaṃ gato, tepi manussā kālakatā, aparabhāge piyadāso kumāro chattaṃ ussāpetvā asoko nāma dhamma rājā hutvā tā dhātuyo gahetvā jambudīpe caturāsītiyā cetiya sahassesu patiṭṭhāpesi. Kathaṃ biṇdusārassa kira ekasataṃ puttā ahesuṃ te sabbe asoko attanā saddhiṃ ekamātikaṃ tissa kumāraṃ ṭhapetvā ghātesi. Ghātento cattāri vassāni anabhisitto rajjaṃ kāretvā catunnaṃ vassānaṃ accayena tathāgatassa parinibbānato dvinnaṃ vassasatānaṃ upari aṭṭhārasame vasse sakalajambudīpe ekarajjābhisekaṃ pāpuṇi.

Abhisekānubhāvena imā rājiddhiyo āgatā mahāpathaviyā heṭṭhā yojanappamāṇe āṇā pavatti, tathā upari ākāse, anotattadahato aṭṭhahi kājehi soḷasa pānīyaghaṭe divase divase devatā āharanti. Yato sāsane uppannasaddho hutvā aṭṭha ghaṭe bhikkhusaṅghassa adāsi dve ghaṭe saṭṭhimattānaṃ tipiṭaka bhikkhunaṃ dveghaṭe aggamahesiyā asaṇdhimittāya cattāro ghaṭe attanā paribhuñji. Devatā eva himavante nāgalatā dantakaṭṭha nāma atthi siniddhā mudukaṃ rasavantaṃ, taṃ divase divase ābhiranti yena rañño ca aggamahesiyā ca soḷasannaṃ nāṭakasahassānaṃ saṭṭhimattānaṃ bhikkhusahassānaṃ devasikaṃ dantapoṇakiccaṃ nipphajji.

Devasikamevassa devatā agadāmalakaṃ agadaharīṭakaṃ suvaṇṇavaṇṇañca gaṇdhasampannaṃ ambapakkaṃ āharanti tathā chaddanta dahato pañcavaṇṇaṃ nivāsana pārupaṇaṃ, pītakavaṇṇaṃ hatthapuñchanaka paṭṭaṃdibbañcajānakaṃ āharanti devasikameva panassa anulepagaṇdhaṃ pārupanatthāya asuttamayikaṃ sumanapupphapaṭaṃ mahārahañca añjanaṃ nāgabhavanato nāgarājāno āharanti. Chaddantadaheyeva uṭṭhitassa sālino nava cāha sahassāni divase divase suvā āharanti. Mūsikā nitthusa kaṇe karonti ekopi khaṇḍataṇḍulo na hoti. Rañño sabbaṭṭhānesu ayameva taṇḍulo paribhogaṃ gacchati. Madhumakkhikā madhuṃ karonti. Kammārasālāsu acchā kūṭaṃ paharanti. Dīpikā cammāni cālenti karavīka sakuṇā āgattvā madhurassaraṃ vikujentā rañño balikammaṃ karonti.

Imāhi iddhīhi samannāgato rājāeka divasaṃ suvaṇṇa saṅkhalika baṇdhanaṃ pesetvā catunnaṃ buddhānaṃ adhigata rūpadassanaṃ kappāyukaṃ mahākāḷa nāgarājānaṃ ānayitvā setacchattassa heṭṭhā mahārahe pallaṅke nisīdāpetvā aneka satavaṇṇehi jalaja thalaja pupphehi suvaṇṇapupphehi ca pūjaṃ katvā sabbālaṅkāra patimaṇḍitehi ca soḷasahi nāṭaka sahassehi samantato parikkhipitvā anantañāṇassa tāva me saddhammavara cakkavattino sammāsambuddhassa rūpaṃ imesaṃ akkhīnaṃ āpāthaṃ karohīti nibbattāsīti anubyañjana patimaṇḍitaṃ dvattiṃsa mahā purisa lakkhaṇa sassirīkatāya vikasita kamalupphala puṇḍarīka patimaṇḍitamiva salilatalaṃ tārāgaṇaraṃsijāla visaravipphutasobhāsamujjalamivagaganatalaṃ nīla-pīta-lohitādi bheda vicittavaṇṇaraṃsi vinaddha byāmappabhā parikkhepa vilāsitāya sañjhappabhānurāga iṇdadhanu vijjullatā parikkhittamiva kanakagiri sikharaṃ nānāvirāga vimalaketumālā samujjalitacārumatthakasobhaṃ nayanarasāyanamiva brahmadeva-manuja nāga-yakkha gaṇānaṃ buddharūpaṃ passanto sattadivasaṃ akkhipūjaṃ nāma akāsi

Rājā kira abhisekaṃ pāpuṇitvā tīṇiyeva saṃvaccharāni bāhiraka pāsaṇḍaṃ parigaṇhi catutthe saṃvacchare buddhasāsane pasīdinaṃ brāhmaṇa jātiya pāsaṇḍānañca paṇḍaraṅga paribbājakānañca saṭṭhisahassamattānaṃ niccabhattaṃ paṭṭhapesi.

Asoko pitarā pavattitaṃ dānaṃ attano antepure tatheva dadamāno ekadivasaṃ sīhapañjare ṭhito upasama paribāhirena ācārena bhuñjamāne asaṃyatiṇdriye avinita iriyāpathe disvā cintesi īdisaṃ dānaṃ upaparikkhitvā yuttaṭṭhāne dātuṃ vaṭṭatiti evaṃ cintetvā amacce āha. Gacchatha bhaṇe attano attano sādhusammate samaṇa brāhmaṇe antepuraṃ atiharatha, dānaṃ dassāmāti amaccā sādhu devāti rañño paṭissutvā te te paṇḍaraṅga paribbājakājīvaka nigaṇṭhādayo ānetvā ime mahārāja amhākaṃ arahantoti āhaṃsu.

Atha rājā antepure uccāvacāni āsanāni paññāpetva āgacchantūti vatvā āgatāgate āha attano attano anurūpe āsane nisīdathāti ekacce bhaddapīṭhake ekacce phalakapīṭhakese nisīdiṃsu. Taṃ disvā rājā natthi etesaṃ antesāroti ñatvā tesaṃ anurūpaṃ khādanīyaṃ bhojanīyaṃ datvā uyyojesi.

Evaṃ gacchante kāle eka divasaṃ sīhapañjare ṭhito addasa nigrodha sāmaṇeraṃ rājaṅgaṇena gacchantaṃ dantaṃ guttaṃ santiṇdriyaṃ iriyāpatha sampannaṃ. Ko panāyaṃ nigrodho nāma, biṇdusāra rañño jeṭṭhaputtassa sumanarāja kumārassa putto. Tatrāyaṃ ānupubbī kathā-biṇdusāra rañño kira dubbalakāleyeva asoka kumāro attanā laddhaṃ ujjenirajjaṃ pahāya āgantvā sabbaṃ nagaraṃ attano hatthagataṃ katvā sumana rājakumāraṃ aggahesi.

Taṃ divasameva sumanassa rājakumārassa sumanā nāma devī paripuṇṇagabbhā ahosi. Sā aññātakavesena nikkhamitvā avidūre aññataraṃ caṇḍālagāmaṃ saṇdhāya gacchanti, jeṭṭhaka caṇḍālassa gehato avidūre ekasmiṃ nigrodha rukkhe adhivatthāya devatāya ito sumaneti vahantiyā saddaṃ sutvā tassā samīpaṃ gatā devatā attano ānubhāvena ekaṃ sālaṃ nimmiṇitvā ettha vasāhiti padāsi. Sā taṃ sālaṃ pāvisi. Gatadivaseyeva puttaṃ vijāyi.

Sā tassa nigrodha devatāya pariggahitattā nigrodhotveva nāmaṃ akāsi. Jeṭṭhaka caṇḍālo daṭṭhadivasatoppabhūti taṃ attano sāmidhītaraṃ viya maññamāno nibaddhaṃ vaṭṭaṃ paṭṭhapesi. Rājadhītā tattha satta vassāni vasi. Nigrodhakumāropi sattavassiko jāto tadā mahāvaruṇatthero nāma eko arahā dārakassa hetusampadaṃ disvā viharamāno sattavassikodāni dārako kālo naṃ pabbājetunti cintetvā rājadhītayā ārocāpetvā nigrodhakumāraṃ pabbājesi. Kumāro khuraggeyeva arahattaṃ pāpuṇi. So ekadivasaṃ pātova sarīraṃ paṭijaggitvā ācariyupajjhānaṃ vattaṃ katvā pattacīvaramādāya mātuupāsikāya gehadvāraṃ gacchāmīti nikkhami mātu nivesanaṭṭhānañcassa dakkhiṇadvārena nagaraṃ pavisitvā nagaramajjhena gantvā pācīnadvārena nikkhamitvā gantabbaṃ hoti tena ca samayena asoko dhammarājā pācīna disābhimukho sīhapañjare caṅkamati.

Taṃ khaṇaṃyeva sigrodho sāmaṇero rājaṅgaṇaṃ pāpuṇi santiṇdriyo santamānaso yugamattaṃ pekkhamāno. Tena vuttaṃ. Ekadivasaṃ sīhapañjare ṭhito addasa nigrodhasāmaṇeraṃ rājaṅgaṇena gacchantaṃ dantaṃ guttaṃ santiṇdriyaṃ iriyāpatha sampannanti. Disvā panassa etadahosi? Ayaṃ jano sabbopi vikkhittacittohantamagapaṭibhāgo, ayampana dārako avikkhittacitto ativiyassa alokita vilokitaṃ sammiñjana pasāraṇañca sobhati, addhā etassa abbhantare lokuttaradhammo bhavissatīti rañño sahadassaneneva sāmaṇere cittaṃ pasīdi. Pemaṃ saṇṭhahi kasmā? Pubbe kira puñña karaṇakāle esa rañño jeṭṭhabhātā vāṇijako ahosi.

Atha rājā sañjātapemo sabahumāno sāmaṇeraṃ pakkosathāti amacce pesesi aticirāyatīti puna dve tayo pesesi turitaṃ āgacchatūti sāmaraṇero attano pakatiyā eva agamāsi rājā patirūpāsanaṃ ñatvā nisīdathāti āha. Ito cito ca oloketvā natthidāni añño bhikkhuti samussita setacchattaṃ rājapaḷlaṅkaṃ upasaṅkamitvā pattagahaṇatthāya rañño ākāraṃ dassesi. Rājā taṃ pallaṅkaṃ samīpaṃ gacchantaṃ disvā evaṃ cintesi. Ajjevadāni ayaṃ sāmaṇero imassa gehassa sāmiko bhavissati. Sāmaṇero rañño hatthe pattaṃ datvā pallaṅkaṃ abharuhitvā nisīdi.

Rājā attano atthāya sampāditaṃ sabbaṃ yāgu-kajjaka bhatta vikatiṃ upanāmesi. Sāmaṇero attano yāpanamattameva sampaṭicchi. Bhattakiccāvasāne rājā āha satthārā tumhākaṃ dinnovādaṃ jānāthāti jānami mahārāja ekadesenāti. Tāta, mayhampi naṃ kathehīti sādhu mahārājāti rañño anurūpaṃ dhammapade appamāda vaggaṃ anumodanatthāya abhāsi.

Rājā pana appamādo amatapadaṃ, pamādo maccuno padanti sutva ca, aññātaṃ tāta pariyosāpehīti āha anumodanāvasāne dvattiṃsa dhurabhattāni labhitvā puna divase dvattiṃsa bhikkhu gahetvā rājantepuraṃ pavisitvā bhattakiccamakāsi rājā aññepi dvattiṃsa bhikkhu tumhehi saddhiṃyeva bhikkhaṃ gaṇhantūti eteneva upāyena divase divase vaḍḍhāpente saṭṭhi sahassānaṃ brāhmaṇa paribbājakānaṃ bhattaṃ upacchiṇditvā anto nivesane saṭṭhisahassānaṃ bhikkhunaṃ niccabhattaṃ paṭṭhapesi, nigrodhatthera gateneva pasādena, nigrodhattheropi rājānaṃ saparisaṃ tīsu saraṇesu pañcasu ca sīlesu patiṭṭhāpetvā buddhasāsane pothujjanikena pasādena acalappasādaṃ katvā patiṭṭhāpesi.

Puna rāja asokārāmaṃ nāma mahāvihāraṃ kārapetvā saṭṭhisahassānaṃ bhikkhūnaṃ bhattaṃ paṭṭhapesi. Sakalajambudīpe caturāsītiyā nagarasahassesu caturāsīti vihārasahassāni kārāpesi. Caturāsīti cetiyasahassa patimaṇḍitāni dhammeneva no adhammena, ekadivasaṃ kira rājā asokārāme mahādānaṃ datvā saṭṭhisahassa saṅkhassa bhikkhusaṅghassa majjhe nisajja saṅghaṃ catūhi pavcayehi pavāretvā imaṃ pañhaṃ pucchi bhante bhagavato desita dhammo nāma kittako hotīti. Mahārāja nava aṅgāni, khaṇdato caturāsīti dhammakkhaṇdha sahassānīti.

Rājā dhamme pasīditvā ekekaṃ dhammakkhaṇdhaṃ ekekena vihārena pūjessāmīti ekadivasameva channavuti koṭidhanaṃ vissajjetvā amacce āṇāpesi. Etha bhaṇe ekekasmiṃ nagare ekamekaṃ vihāraṃ kārentā caturāsītiyā nagarasahassesu caturāsīti vihārasahassāni kārāpethāti sayañca asokārāme asoka mahāvihāratthāya kammaṃ paṭṭhapesi.

Saṅgho iṇdaguttattheraṃ nāma mahiddhiyaṃ mahānubhāvaṃ khīṇāsavaṃ navakammādhiṭṭhāyakaṃ adāsi. Thero yaṃ yaṃ na niṭṭhāti taṃ taṃ attano ānubhāvena niṭṭhāpesi. Evaṃ tīhi saṃvaccharehi vihārakammaṃ niṭṭhāpesi. Ekadivasameva sabbanagarehi paṇṇāni āgamiṃsu amaccā rañño ārocesuṃ. Niṭṭhitāni deva caturāsīti vihārasahassānīti atha rājā bhikkhusaṅghaṃ upasaṅkamitvā bhante mayā caturāsīti vihārasahassāni kāritāni dhātuyokuto labhissāmīti puca pucchi.

Mahārāja dhātunidhānaṃ nāma atthīti suṇoma. Na pana paññāyati asukāṭṭhāneti rājā rājagahe cetiyaṃ bhiṇdāpetvā dhātuṃ apassanto paṭipākatiyaṃ kāretvā bhikkhu-bhikkhuniyo-upāsaka-upāsikāyoti catasso parisā gahetvā vesāliṃ gato. Tatrāpi alabhitvā kapiḷavatthuṃ, tatrāpi alabhitvā rāmagāmaṃ gato, rāmagāme nāgā cetiyaṃ bhiṇdituṃ na adaṃsu. Cetiye nipatita kuddālo khaṇḍākhaṇḍaṃ hoti evaṃ tatrāpi alabhitvā allakappaṃ-pāvaṃ-kusināranti sabbattha cetiyāti bhiṇditvā dhātuṃ alabhitvā paṭipākatikāni katvā rājagahaṃ gantvā catasso parisā sannipātetvā atthi kenaci sutapubbaṃ asukaṭṭhāne nāma dhātu nidhānanti pucchi.

Tattheko visaṃvassa satiko thero asukaṭṭhāne dhātunidhānanti na jānāmi. Mayhaṃ pana pitāmahatthero mayi sattavassikakāle mālācaṅgoṭakaṃ gāhāpetvā ehi sāmaṇera, asuka gacchantare pāsānathūpo atthi, tattha gacchāmāti gantvā pūjetvā imaṃ ṭhānaṃ upadhāretuṃ vaṭṭati sāmaṇeroti āha. Ahaṃ ettakameva jānāmi mahārājāti āha.

Rājā etadeva ṭhānanti vatvā gacche harāpetvā pāsāṇathūpaṃ paṃsuñca apanetvā heṭṭhā sudhābhūmiṃ addasa. Tato sudhañca iṭṭhakāyo ca harāpetvā anupubbena pariveṇā oruyha satta ratanavālikaṃ asīti hatthāni ca kaṭṭharūpāni samparivattantāni addasa. So yakkha dāsake pakkosāpetvā balikammaṃ kāretvāpi neva antaṃ na koṭiṃ pannanto devatā namassamāno ahaṃ imā dhātuyo gahetvā caturāsītiyā vihārasahassesu nidahitvā sakkāraṃ karomi mā devatā antarāyaṃ karentūti āha.

Sakko devarājā cārikaṃ caranto taṃ disvā vissakammaṃ āmantetvā āha. Tāta, asoko dhammarājā dhātuyo nīharissāmīti pariveṇaṃ otiṇṇo, gantvā kaṭṭharūpāni hārehīti so pañcacūḷagāma dārakavesenāgantvā rañño purato dhanukahattho ṭhatvā hāremi mahārājāti āha. Hara tātāti. Saraṃ gahetvā saṇdhimhiyeva vijjhi, sabbaṃ vippakirīyittha.

Atha rājā āciñjane baddha kuñcika muddikaṃ gaṇhi, maṇikkhaṇdhaṃ passi, anāgate daḷiddarājāno imaṃ maṇiṃ gahetvā dhātūnaṃ sakkāraṃ karontūti pana akkharāni disvā kujjhitvā mādisaṃ nāma rājānaṃ daḷiddarājāti cattu yuttanti punappuna ghaṭetvā dvāraṃ vicaritvā antogehaṃ paviṭṭho. Aṭṭhārasa vassādhikānaṃ dvinnaṃ vassasatānaṃ upari āropitadīpā tatheva pajjalanti niluppala pupphāni taṃ khaṇaṃ āharitvā āropitāni viya, pupphasaṇtharo taṃ khaṇaṃ saṇthato viya, gaṇdhā taṃ muhuttaṃ piṃsitvā ṭhapitā viya.

Rājā suvaṇṇapaṭṭaṃ gahetvā anāgate piyadāsonāma kumāro chattaṃ ussāpetvā asoko nāma dhammarājā bhavissati so imā dhātuyo gahetvā vitthārikā karissatīti vācetvā diṭṭho’haṃ ayyona mahākassapattherenāti vatvā vāmahatthaṃ ābhujitvā dakkhiṇahatthena appoṭhesi.

So tasmiṃ ṭhāne paricaraṇaka dhātumattakameva ṭhapetvā sesadhātuyo sabbā gahetvā dhātugharaṃ pubbe pihitanayeneva pidahitvā sabbaṃ yathā pakatiyāva kāretvā upari pāsāṇacetiyaṃ patiṭṭhāpetvā caturāsītiyā vihārasahassesudhātuyo patiṭṭhāpesi evaṃ jambudīpatale asoko dhammarājā caturāsiti cetiya sahassāni kārāpesi.

Sabbe thūpā sabbalokekadīpā sabbesaṃ ye saggamokkhāvahā ca, hitvā sabbaṃ kiccamaññaṃ janena vaṇdayyā te sabbathā sabbakālanti.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app