Padamañjarī

Namo tassa bhagavato arahato sammāsambuddhassa

Niruttikāyodadhipāragaṃ jinaṃ,

Visuddhadhammañca gaṇaṃ anuttaraṃ;

Tidhā namitvā padamañjarī mayā,

Karīyato bālakabuddhivuddhiyāti.

Atha akārantapulliṅgo buddhasaddo vuccate.

Buddho devamanussānaṃ dhammaṃ desesi

Buddhā devamanussānaṃ dhammaṃ adesiṃsu

Bho buddha tvampikho maṃ pālaya

Bho buddhā tumhepi kho maṃ pāletha.

Buddhaṃ bhagavantaṃ sakkaccaṃ vandāmahaṃ

Buddhe bhagavante sakkaccaṃ vandāma mayaṃ

Buddhena bhagavatā dhammo desīyate

Buddhehi bhagavantehi dhammo desito

Buddhena bhagavatā mahājano sucarati

Buddhehi bhagavantehi sivapadaṃ yanti

Buddhassa bhagavato pupphaṃ yajati

Buddhānaṃ bhagavataṃ pupphāni yajati

Buddhā bhagavatā sivapadaṃ labheyya

Buddhehi bhagavantehi pabhā niccharati

Buddhassa bhagavato iddhi kiṃ na kare

Buddhānaṃ bhagavantānaṃ iddhipāṭihāriyāni

Buddhe bhagavante mahājano pasīdati.

Buddhesu bhagavantesu manaṃ patiṭṭhitaṃ.

Iti paṭhamo pāṭho.

Akārantapulliṅgo attasaddo vuccate.

Attā saṃsāradukkhaṃ pāpuṇāti

Attāno sukhadukkhaṃ pāpuṇanti

Bho atta sukhadukkhaṃ anubhosi

Bho attano sukhadukkhaṃ anubhotha

Attānaṃ passati buddho bhagavā

Attāno passati sammā sambuddho

Attanā sukhadukkhaṃ anubhuttaṃ

Attanehi kammaphalaṃ anubhuttaṃ

Attanā saṃsārasukhaṃ nāma natthi

Attanehi bhavasukhaṃ nāma natthi

Attano attāva patiṭṭhā siyā

Attānaṃ kammameva patiṭṭhā siyā

Attanāpi mahabbhayaṃ uppajjati

Attanehi mahabbhayāni jāyanti

Attano mātāpitaro honti

Attānaṃ pañcagatiyo honti

Attani sabbaṃ balaṃ harati rogo

Attanesu sabbaṃ balaṃ haranti rogā.

Iti dutiyo pāṭho.

Akāranta pulliṅgo rājasaddo vuccate.

Rājāpi mahājanaṃ toseti

Rājāno mahājanaṃ tosenti

Bho rājā mahājanaṃ pālaya

Bho rājāno mahājanaṃ pāletha

Rājānaṃ passati mahājano

Rājāno passanti mahājanā

Raññā kārīyate mahāpāsādo

Rājūhi kārāpitā mahāvihārā

Raññā mahājano sukhaṃ carati

Rājūhī mahājanā sukhaṃ caranti

Rañño paṇṇākāraṃ deti mahājano

Rājūnaṃ paṇṇākāraṃ denti mahājanā

Raññā mahabbhayaṃ uppajjati

Rājūhi mahabbhayāni uppajjanti

Rañño vappamaṅgalaṃ hoti

Rājūnaṃ sabbābharaṇāni honti

Raññe mahājano pana pasīdati

Rājusu mahājanā pana pasīdanti.

Iti tatiyo pāṭho.

Akārantapulliṅgo guṇavattusaddo vuccate.

Guṇavā puriso sundaraṃ nibbāṇaṃ gato

Guṇavanto purisā sundaraṃ nibbāṇaṃ gatā

Bho guṇavaṃ purisa tvampi dānaṃ dehi

Bho guṇavanto purisā tumhe dānaṃ detha

Guṇavantaṃ purisaṃ dhammaṃ bodheti ācariyo

Guṇavante purise dhammaṃ pāṭhayati ācariyo

Guṇavantena purisena kārito vihāro

Guṇavantehi purisehi kāritā vihārā

Guṇavantena purisena loko sucarati

Guṇavantehi purisehi lokā sucaranti

Guṇavato purisassa sakkāraṃ karoti

Guṇavataṃ purisānaṃ sakkāraṃ karonti

Guṇavatā purisasmā bhayaṃ nūppajjati

Guṇavantehi purisehi bhayāni nūppajjanti

Guṇavato purisassa kittisaddo aṅguggacchati

Guṇavataṃ purisānaṃ guṇaghoso hoti

Guṇavante purise me ramati mato

Guṇavantesu purisesu sappuriso pasīdati.

Iti catuttho pāṭho.

Akārantapulliṅgo gacchantasaddo vuccate.

Gacchaṃ yaññadatto purisaṃ bhāraṃ hārayati

Gacchantā yaññadattā purisaṃ kammaṃ kārayanti

Bho gacchaṃ yaññadatta tvaṃ maṃ pālaya

Bho gacchantā yaññadattā maṃ pāletha

Gacchantaṃ yaññadattaṃ kambalaṃyācayati dvijo

Gacchante yaññadatte kambalaṃ yācayati dvijo

Gacchatā yaññadattena rukkho pupphāni avacīyate

Gacchantehi yaññadattehi rukkho pupphāni avacito

Gacchatā yaññadattena koci maggaṃ jānāti

Gacchantehi yaññadattehi kecimaggaṃ jānanti

Gacchato yaññadattassa chattaṃ dhārayate

Gacchataṃ yaññadattānaṃ chattāni dhārayante

Gacchatā yaññadattasmā bhayaṃ nūppajjati

Gacchantehi yaññadattehi bhayāni nūppajjanti

Gacchato yaññadattassa chatto hoti

Gacchataṃ yaññadattānaṃ ābharaṇāni honti

Gacchante yaññadatte koci pasīdati

Gacchantesu yaññadattesu keci pasīdanti.

Iti pañcamo pāṭho.

Ikārantapulliṅgo aggisaddo vuccate.

Aggi pana kaṭṭhamaṅgāraṃ karoti

Aggayo kaṭṭhamaṅgāraṃ karonti

Bho aggi tvaṃ sītaṃ vinodehi

Bho aggī tumhe sītaṃ vinodetha

Aggiṃ nibbāpeti yo koci

Aggayo nibbāpenti ye keci

Agginā koci akāro daḍḍho

Aggīhi keci agārā daḍḍhā

Agginā kiñci āgāraṃ jhāpeti

Aggīhi keci agāre jhāpeti

Aggino upādānaṃ dadāti brāhmaṇo

Aggīnaṃ upādānaṃ dadanti brāhmaṇā

Agginā dhūmo apeti niccaṃ

Aggīhi’dhūmāpi apenti niccaṃ

Aggino āloko ca hoti

Aggīnaṃ ālokāpi honti

Aggimhi yo koci pasīdati

Aggīsu ye keci pasīdanti.

Iti chaṭṭho pāṭho.

Ikārantapulliṅgo ādisaddo vuccate.

Ādi bandhīyate samaggena saṅghena

Ādayo bandhīyante samaggehi bhikkhuhi

Bho ādi tvaṃ dīghakālaṃ pavattehi

Bho ādī tumhe dīghakālaṃ pavattetha

Ādiṃ passati samaggo saṅgho ca

Ādayo passati bhikkhu saṅgho ca

Ādinā parisuddhena pana bhūyate

Ādīhi parisuddhehi pana bhūyate

Ādinā samaggo saṅgho sucarati

Ādīhi bhikkhu saṅgho sucarati

Ādino koci upakaraṇaṃ deti

Ādīnaṃ keci upakaraṇaṃ denti

Ādinā samaggo saṅgho apeti

Ādīhi bhikkhu’saṅgho apeti

Ādissa upakārikā kho pana hoti

Ādīnaṃ upakārikāyopi honti

Ādimhi samaggo saṅgho nisīdati

Ādīsū bhikkhu saṅghopi nisīdati.

Iti sattamo pāṭho.

Īkārantapulliṅgo daṇḍīsaddo vuccate.

Daṇḍī purisopi daṇḍaṃ chaḍḍetu

Daṇḍino purisā daṇḍaṃ chaḍḍentu

Bho daṇḍī purisa daṇḍaṃ chaḍḍehi

Bho daṇḍino purisā daṇḍaṃ chaḍḍetha

Daṇḍiṃ purisaṃ kammaṃ kārayati puriso

Daṇḍī purise kamme kārenti purisā

Daṇḍinā purisena daṇḍo chaḍḍīyatu

Daṇḍīhi purisehi daṇḍā chaḍḍīyantu

Daṇḍinā purisena puriso tiṭṭhati

Daṇḍīhi purisehi purisā tiṭṭhanti

Daṇḍino purisassa cittaṃ na ruccati

Daṇḍīnaṃ purisānaṃ cittaṃ na ruccati

Daṇḍinā purisasmā bhayaṃ uppajjati

Daṇḍīhi purisehi bhayāni uppajjanti

Daṇḍino purisassa pariggaho hoti

Daṇḍīnaṃ purisānaṃ pariggahā honti

Daṇḍismiṃ purise cittaṃ na ramati

Daṇḍīsu purisesu ekacco nappasīdati.

Iti aṭṭhamo pāṭho.

Ukārantapulliṅgo bhikkhusaddo vuccate.

Bhikkhu mahārājānaṃ dhammaṃ bhaṇati

Bhikkhū mahārājānaṃ dhammaṃ bhaṇanti

Bho bhikkhu paṇītaṃ dhammaṃ desehi

Bho bhikkhū paṇītaṃ dhammaṃ desetha

Bhikkhuṃ sakkaccaṃ paṇamāmahaṃ

Bhikkhū sakkaccaṃ paṇamāma mayaṃ

Bhikkhunā saddhammo desīyate

Bhikkhūhi saddhammo sudesito

Bhikkhunā loko saggaṃ gacchati

Bhikkhūhi mahājanā saggaṃ tacchanti

Bhikkhussa dānaṃ deti sappuriso

Bhikkhūnaṃ dānaṃ denti sappurisā

Bhikkhunā saggaṃ labheyya saṅo

Bhikkhūhi saggaṃ labheyyuṃ sappurisā

Bhikkhuno pattacīvarampi bhavati

Bhikkhūnaṃ pattacīvarāni bhavanti

Bhikkhusmiṃ me ramati mano

Bhikkhūsu saddho sappuriso pasīdati.

Iti navamo pāṭho.

Ukārantapulliṅgo jantusaddo vuccate.

Jantu devadattaṃ kaṭaṃ kārāpeti

Jantuno devadatte kaṭe kārāpenti

Bhojantu tvampi devadattaṃ kaṭaṃ kāresi

Bho jantuno devadatte kaṭe kāretha.

Jantumpetaṃ kaṭaṃ kāremi teneva kaṭe vā

Jantupete kaṭaṃ kārema teneva kaṭe vā

Jantunā puriso vihāraṃ vihārevā kārāpīyate

Jantūhi puriso vihāraṃ vihārevā kārito

Jantunā riyena yo koci sukhaṃ pāpuṇati

Jantūhi ariyehi ye keci sukhaṃ pāpuṇanti

Jantuno ariyassa dhanaṃ dadāti dhanavanto

Jantunamariyānaṃ dhanaṃ dadanti dhanavantā

Jantunāriyamhā antaradhāyati yo koci

Jantūhi ariyehi antaradhāyanti ye keci

Jantuno sakalassa phalaṃvipāko hoti

Jantūnaṃ sakalānaṃ pañcagatiyo honti

Jantumhi ariye yo koci pasīdati

Jantusu ariyesu ye keci pasīdanti.

Iti dasamo pāṭho.

Ukārantapulliṅgo satthusaddo vuccate.

Satthā devamanussānaṃ dhammadesanaṃ akāsi

Satthāro devamanussānaṃ dhammadesanaṃ akāsuṃ

Bho satthā tvaṃ sadevakaṃ lokaṃ pālaya

Bho satthāro sadevakaṃ lokaṃ pāletha

Satthāraṃ dhammarājānaṃ sakkaccaṃ paṇamā mahaṃ

Satthāre dhammarāje sakkaccaṃ paṇamāma mayaṃ

Satthārā dhammarājena sīvaṃ bodhīyate loko

Satthārehi dhammarājehi sivaṃ bodhito loko

Satthārā dhammarājena accutaṃ padaṃ gacchati

Satthārehi dhammarājehi accutaṃ padaṃ labheyya

Satthu dhammarājassa pupphāni yajati loko

Satthānaṃ dhammarājānaṃ pupphāni yajati loko

Satthārā dhammarājasmā parājenti aññatitthiyā

Satthārehi dhammarājehi charaṃsiyo niccharanti

Satthuno dhammarājassa caraṇaṃ paṇamāmyahaṃ

Satthānaṃ dhammarājānaṃ pāde sirasā paṇāma

Satthari dhammarāje ko bhattiṃ na ghaṭīyati

Satthāresu dhammarājesu bhatti bhavabhave atthu.

Iti ekādasamo pāṭho.

Ukārantapulliṅgo nantusaddo vuccate.

Tattā pitāmahaṃ bhojanaṃ bhojayati

Nattāro pitāmahaṃ bhojanaṃ bhojayanti

Bho nattā tvampi sippaṃ uggaṇhāhi

Bho nattāro tumhe sippāni uggaṇhātha

Nattāraṃ sippaṃ pāṭheti ācariyo

Nattāre sippāni pāṭhenti ācariyā

Nattārā rukkho pupphāni avacīyate

Nattārehi rukkho pupphāni avacito

Nattārā pitāmaho sukhī jāto

Nattārehi pittāmahā sukhījātā

Nattussa khettavatthuṃ dadāti pitāmaho

Nattārānaṃ khettavatthuṃ dadanti pitāmahā

Nattārā pitāmaho apeto hoti

Nattārehi pitāmaho apeto hoti

Nantuno vatthābharanaṃ pana hoti

Nattārānaṃ kho pana vatthābharanāni honti

Nattari yo koci pitāmaho nappasīdati

Nattāresu ye keci pitāmahā nappasīdanti.

Iti dvādasamo pāṭho.

Ukāranta pulliṅgo pitusaddo vuccate.

Pitāpi puttaṃ bhojanaṃ bhojayati

Pitaro putte bhojanaṃ bhojayanti

Bhopitā tvampi bhojanaṃ bhojehi

Bho pitaro tumhe bhojanaṃ bhojetha

Pitaraṃ sakkaccaṃ poseti putto

Pitare sakkaccaṃ posenti puttā

Pitarā putto kusalaṃ kārāpīyate

Pitarehi putto kusalaṃ kārāpīyate

Pitarā puttopi sukhaṃ pāpuṇāti

Pitarehi bhaginiyo sukhaṃ pāpuṇanti

Pitussa annapānaṃdeti putto

Pitarānaṃ annapānaṃ denti puttā

Pitarā antaradhāyāti putto

Pituno pāde abhivandati putto

Pitarānaṃ pāde abhivandati puttā

Pitari putto trajo pasīdati

Pitaresu puttoraso pasīdati.

Iti terasamo pāṭho.

Ukāranta pulliṅgo bhātusaddo vuccate.

Bhātā bhaginiṃ kusalaṃ kārāpayati

Bhātaro bhaginī kusalāni kārāpayanti

Bho bhātā tvampi kusalaṃ karohi

Bho bhātaro tumhe kusalāni karotha

Bhātaraṃ kammaṃ kārayati pubbajo

Bhātare kamme kārayanti pubbajā

Bhātarā saṅgho bhattaṃ bhojāpīyate

Bhātarehi saṅgho bhattaṃ bhojāpito

Bhātarā bhaginīpi sukhaṃ pāpuṇāti

Bhātarehi bhaginiyo sukhaṃ pāpuṇanti

Bhātussa vatthañca dadāti pubbajo

Bhātarānaṃ vatthāni dadanti pubbajā

Bhātarā antaradhāyati bhaginipi

Bhātarehi antaradhāyanti bhaginiyo

Bhātuno khettavatthūni pana vijjanti

Bhātarānaṃ khettavatthūni pana vijjanti

Bhātari jeṭṭho sammā pasīdati

Bhātaresu jeṭṭhā sammā pasīdanti.

Iti cuddasamo pāṭho.

Ūkāranta pulliṅgo abhibhūsaddo vuccate.

Abhibhū tathāgato dhammadesanaṃ akāsi

Abhibhū tathāgatā dhammadesanaṃ akāsuṃ

Bho abhibhū tathāgata dhammaṃ desehi

Bho abhibhū tathāgatā dhammaṃ desetha

Abhibhuṃ tathāgataṃ sirasā namāmyahaṃ

Abhibhuvo tathāgate sirasā namāma mayaṃ

Abhibhunā tathāgatena dhammo desito

Abhibhūhi tathāgatehi dhammā desitā

Abhibhunā tathāgatena munayo sukhījātā

Abhibhūhi tathāgatehi lokā sukhījātā

Abhibhūno tathāgatassa pupphāni yajati

Abhibhūnaṃ tathāgatānaṃ pupphāni yajanti

Abhibhunā tathāgatamhā pabhā niccharati

Abhibhūhi tathāgatehi pabhāyo niccharanti

Abhibhuno tathāgatassa pāde paṇamāmi

Abhibhūnaṃ tathāgatānaṃ caraṇaṃ paṇamāma

Abhibhumhi tathāgate me ramati mano

Abhibhūsu tathāgatesu manaṃ patiṭṭhitaṃ.

Iti pañcadasamo pāṭho.

Ūkāranta pulliṅgo sabbaññusaddo vuccate.

Sabbaññu lokanātho dhammaṃ deseti

Sabbaññu lokanāthā dhammaṃ desenti

Bho sabbaññu lokanātha dhammaṃ desehi

Bho sabbaññu lokanāthā dhammaṃ desetha

Sabbaññuṃ lokanāthaṃ passati mahājano

Sabbaññuno lokanāthe passati mahājano

Sabbaññunā lokanāthena dhammo desīyate

Sabbaññūhi lokanāthehi dhammo desito

Sabbaññunā lokanāthena sivapadaṃ yanti

Sabbaññūhi lokanāthehi lokā sukhījātā

Sabbaññuno lokanāthassa jīvitaṃ pariccajāmi

Sabbaññūnaṃ lokanāthānaṃ jīvitaṃ pariccajāmi

Sabbaññunā lokanāthasmā sivapadaṃ labheyya

Sabbaññūhi lokanāthehi sivapadi labheyyuṃ

Sabbaññuno lokanāthassa caraṇaṃ vandāmi

Sabbañuñūnaṃ lokanāthānaṃ pāde vandāma

Sabbaññusmiṃ lokanāthe loko pasīdati

Sabbaññūsu lokanāthesu lokā pasīdanti.

Iti solasamo pāṭho.

Okāranta pulliṅgo gosaddo vuccate.

Go usabho ujuṃ gacchati

Gāvo usabhā ujuṃ gacchanti

Bho go usabhā ujuṃ gacchāhi

Gāvuṃ vajaṃ rundhati gopālo

Gāvo vaje rundhati gopālā

Gāvena sakaṭo ānīyate

Gohi sakaṭā ānīyante

Gāvena gomiko jīvikaṃ kappeti

Gohi gomikā jīvikaṃ kappenti

Gāvassa tiṇaṃ dadāti gopālo

Gonaṃ tiṇaṃ dadanti gopālā

Gāvā usabhasmā bhayaṃ upjajjati

Gohi usabhehi bhayāni jāyanti

Gāvassa usabhassa dhavalo guṇo

Gavaṃ usabhānaṃ guṇā pamāṇaṃ

Bhāve usabhe gomiko pasīdati

Gosu usabhesu gomikā pasīdanti.

Iti sattadasamo pāṭho.

Iti padamañjariyā pulliṅganāmānaṃ.

Paṭhamo paricchedo.

Atha akārantetthiliṅgo kaññāsaddo vuccate.

Kaññā dāsiṃ kammaṃ kārāpayati

Kaññāyo dāsī kamme kārāpayanti

Bho kaññe tvampi kusalaṃ karohi

Bho kaññāyo tumhe kusalaṃ karotha

Kaññaṃ kusalaṃ kārāpeti mātā

Kaññāyo kusalāni kārenti mātāpitaro

Kaññāya tilānipi bhajjīyante

Kaññāhi dhaññānipi bhajjīyante

Kaññāya koci puriso sucarati

Kaññāhi keci purisā sucaranti

Kaññāya ābharaṇāni dadāti puriso

Kaññānaṃ ābharaṇāni dadāti puriso

Kaññāya apeti koci puriso

Kaññāhi apenti keci purisā

Kaññāya vatthābharaṇānipi honti

Kaññānaṃ vatthābharaṇānipi honti

Kaññāyaṃ koci puriso pasīdati

Kaññāsu keci purisā pasīdanti.

Iti paṭhamo pāṭho.

Ikāranta itthiliṅgo rattisaddo vuccate.

Ratti juṇhā sammā virocati

Rattiyo juṇhāyo virocanti

Bho ratti juṇhā sammā viroca

Bho rattiyo juṇhāyo virocatha

Rattiṃ na oloketvā dhammaṃ suṇomi

Rattiyo na oloketvā dhammaṃ suṇoma

Rattiyā yo koci maggo rundhīyati

Rattīhi ye keci maggā rundhīyanti

Rattiyā corajeṭṭho corayati

Rattīhi corajeṭṭhā corayanti

Rattiyā dīpaṃ dadāti dīpakāle

Rattīnaṃ dīpaṃ dadanti dīpakāle

Rattiyā bhojanā appaṭivirato

Rattīhi bhojanehi appaṭivirato

Rattiyā ghanāndhakāropi hoti

Rattīnaṃ ghanāndhakārāpi honti

Rattiyaṃ sūriyo na pātubhavati

Rattīsu uhuṅkārā gocaraṃ gaṇhanti.

Iti dutiyo pāṭho.

Īkāranta itthiliṅgo nadīsaddo vuccate.

Nadī avicchedappavatti sandati

Nadiyo avicchedappavattī sandantī

Bho nadī avicchedappavatti jalaṃ dada

Bho nadī avicchedappavattī jalaṃ dadatha

Nadiṃ avicchedappavattiṃ passati

Nadiyo avicchedappavattiyo passati

Nadiyā āpo niccaṃ vuyhate

Nadīhi āpo niccaṃ vuyhate

Nadiyā khettaṃ vapati kassako

Nadīhi khettāni vapanti kassakā

Nadiyā visaṃ dadāti koci bālo

Nadīnaṃ visaṃ dadanti keci bālā

Nadiyā pabhavanti kunnadiyo

Nadiyā kho pana mahogho bhavati

Nadīnaṃ kho pana mahogho bhavati

Nadiyaṃ macchasamūho pana vicarati

Nadīsu macchakacchapādayo vicaranti.

Iti tatiyo pāṭho.

Ukāranta itthiliṅgo yāgusaddo vuccate.

Yāgu paccate yaññadattena

Yāguyo paccante yaññadattehi

Bho yāgu tvaṃ pana khudaṃ bhana

Bho yāguyo tumhe khudaṃ bhanatha

Yāguṃ pibati yo koci jano

Yāguyo pibanti ye keci janā

Yāguyā pana udaraggi haññati

Yāgūhi pana udaraggī haññanti

Yāguyā koci rogo vupasammati

Yāgūhi keci rogā vupasammanti

Yāguyā pana lavaṇaṃ dadāti sūdo

Yāgūnaṃ lavaṇāni dadanti sūdā

Yāguyā kho pana dhūmo apeti

Yāgūhi kho pana dhūmā apenti

Yāguyā kho pana uṇho vijjati

Yāgūnaṃ kho pana uṇhā vijjanti.

Yāguyaṃ pana sitthāni honti

Yāgūsu pana sitthāni honti.

Iti catuttho pāṭho.

Ukāranta itthiliṅgo mātusaddo vuccate.

Mātā puttaṃ bhojanaṃ bhojayati

Mātaro putte bhojanaṃ bhojayanti

Bho mātā tvaṃ pana ciraṃ jīva

Bho mātaro tumhe ciraṃ jīvatha

Mātaraṃ poseti puttotrajopi

Mātare posenti puttotrajāpi

Mātarā putto bhattaṃ bhojāpīyate

Mātarehi putto bhattaṃ bhojāpito

Mātarā puttopi sukhaṃ pāpuṇāti

Mātarehi puttāpi sukhaṃ pāpuṇanti

Mātuyā annaṃ dadāti puttopi

Mātarānaṃ vatthāni dadanti puttāpi

Mātarā pana antaradhāyati putto

Mātarehi antaradhāyanti puttā

Mātuyā pana puttāpi bahavo honti

Mātarānaṃ puttāpi bahavo honti

Mātari pana oraso putto pasīdati

Mātaresu ye keci puttā pasīdanti.

Iti pañcamo pāṭho.

Ūkāranta itthiliṅgo jambusaddo vuccate.

Jambū pana anubhuttā tathāgatena

Jambuyo anubhuttāyo tathāgatehi

Bho jambū jambonadampi dehi

Bho jambuyo jambonadampi detha

Jambuṃ pana passati yo koci

Jambuyo passanti ye keci

Jambuyā udaraggi pana paṭihaññate

Jambūhi udaraggī pana paṭihaññante

Jambuyā kho pana yo koci jīvati

Jambūhi kho pana ye keci jīvanti

Jambuyā pana silāghate yo koci

Jambūnaṃ pana silāghate mahājano

Jambuyā kho pana jambonadaṃ jāyati

Jambūhi kho pana jambonadaṃ uppajjati

Jambuyā pana madhurarasojā hoti

Jambūnaṃ madhurarasojāyo honti

Jambuyaṃ kho pana jambonadaṃ atthi

Jambusu pana jambonadāni vijjanti.

Iti chaṭṭho pāṭho.

Iti padamañjariyā itthiliṅganāmānaṃ.

Dutiyo paricchedo.

Atha akārantapuṃsakaliṅgo cittasaddo vuccate.

Cittaṃ attano santānaṃ vijānāti

Cittāni attano sattānaṃ vijānanti

Bho citta attano santānaṃ vijānāhi

Bho cittāni attano santānaṃ vijānātha

Cittaṃ saññamessanti ye keci janā

Cittāni saññamessanti ye keci

Cittena sabbopi jano nīyyate

Cittehi sabbopi jano nīyyate

Cittena saṃkilissati mānavo

Cittehi visujjhati kocimānavo

Cittassa ovādaṃ deti koci jano

Cittānaṃ ovādaṃ denti keci janā

Cittasmā ārammaṇaṃ uppajjati

Cittehi ārammaṇāni uppajjanti

Cittassa aniccadhammassa vasamanvagū

Cittānaṃ parivitakko udapādi

Citte arakkhite kāyakammaṃ arakkhitaṃ

Cittesu guttesu kāyakammaṃ rakkhitaṃ.

Iti paṭhamo pāṭho.

Akārantanapuṃsakaliṅgo manasaddo vuccate.

Manaṃ attano santānaṃ maññati

Manāni attano sattānaṃ maññanti

Bho mana attano santānaṃ maññāhi

Bho manāni attano santānaṃ maññatha

Manaṃ pasādetvā saggaṃ gamissāmi

Mane pasādetvā saggaṃ gamissāma

Manena kusalākusalakammaṃ kataṃ

Manehi kusalākusalakammāni katāni

Manasā dhammaṃ vijānāti yogāvacaro

Manehi dhammaṃ vijānanti yogāvacarā

Manaso paduṭṭhassa ovādaṃ dadāti

Manānaṃ padūṭṭhānaṃ ovādaṃ dadanti

Manasāpana ārammanaṃ uppajjati

Manehi ārammaṇāni uppajjanti

Manaso aniccadhammassa vasamanvagū

Manānaṃ pana parivitakko udapādi

Mane arakkhite kāyakammaṃ arakkhitaṃ

Manesu guttesu kāyakammaṃ rakkhitaṃ.

Iti dutiyo pāṭho.

Akārantanapuṃsakaliṅgo guṇavantusaddo vuccate.

Guṇavaṃ kulaṃ pana puññaṃ karoti

Guṇavantā kulāni puññaṃ karonti

Bho guṇavaṃ kulaṃ puññaṃ karohi

Bho guṇavantā kulāni puññaṃ karotha

Guṇavantaṃ kulaṃ passati yo koci

Guṇavante kule passanti ye keci

Guṇavantena kulena vihāro kārito

Guṇavantehi kulehi vihārā kāritā

Guṇavantena kulena loko sucarati

Guṇavantehi kulehi lokā sucaranti

Guṇavato kulassa dhanaṃ dadāti dhanavā

Guṇavataṃ kulānaṃ dhanaṃ dadanti dhanavantā

Guṇavatā kulamhā na apeti yo koci

Guṇavantehi kulehi na apenti ye keci

Guṇavato kulassa guṇaghoso hoti

Guṇavantānaṃ kulānaṃ guṇaghosā honti

Guṇavante kulepi me ramati mano

Guṇavantesu kulesu manaṃ patiṭṭhitaṃ.

Iti tatiyo pāṭho.

Akārantanapuṃsakaliṅgo gaccantasaddo vuccate.

Gacchaṃ guṇavaṃ sundaraṃ nibbāṇaṃ gacchati

Gacchantā guṇavantā nibbāṇaṃ gacchanti

Bho gacchaṃ guṇavaṃ tvaṃ pana sugatiṃ gacchāhi

Bho gacchantā guṇavantā sugatiṃ gacchatha

Gacchantaṃ guṇavantaṃ passati ekacco

Gavchante guṇavante passati ekacco

Gacchatā guṇavantena satthaṃ sūyate

Gacchantehi guṇavantehi pupphaṃ gayhate

Gacchatā guṇavantena loko sucarati

Gacchantehi guṇavantehi sukhaṃ pāpuṇāti

Gacchato guṇavantassa anugiṇāti jano

Gacchataṃ guṇavantānaṃ patigiṇāti jano

Gacchatā guṇavantamhā apeti ekacco

Gaccantehi guṇavantehi apenti ekacce

Gacchato guṇavantassa mātāpitaro

Gacchataṃ guṇavantānaṃ nāmagottādi

Gacchante guṇavante me ramani mano

Gacchantesu guṇavantesu manaṃ patiṭhitaṃ.

Iti catuttho pāṭho.

Ikārantanapuṃsakaliṅgo aṭṭhisaddo vuccate.

Aṭṭhi saṅkhalikaṃ sarīraṃ paṭikkūlaṃ hoti

Aṭṭhini puñjakitāni paṭikkūlāni honti

Bho aṭṭhi saṅkhalikaṃ tvaṃ aniccato passa

Bho aṭṭhini setāni aniccato passatha

Aṭṭhiṃ samaṃsalohitaṃ asubhato passati

Aṭṭhini puñjakitāni aniccato passati

Aṭṭhinā kāyena yaṃ kiñci rūpaṃ nimmitaṃ

Aṭṭhīhi kāyehi yaṃ kiñci rūpaṃ nimmitaṃ

Aṭṭhinā nimittena bhikkhū maggaṃ bhāveti

Aṭṭhīhi nimittehi bhikkhū maggaṃ bhāventi

Aṭṭhino kāyassa ovādaṃ deti ekacco

Aṭṭhīnaṃ kāyānaṃ ovādi denti ekacce

Aṭṭhimhā kāyasmā apeti yogāvacaro

Aṭṭhīhi kāyehi apenti yogāvacarā

Aṭṭhino kāyassa pariggaho hoti

Aṭṭhīnaṃ kāyānaṃ pariggaho hoti

Aṭṭhinī kāye yogāvacaro nappasīdati

Aṭṭhīsu kāyesu yogāvacarā nappasīdanti.

Iti pañcamo pāṭho.

Īkārantanapuṃsakaliṅgo daṇḍisaddo vuccate.

Daṇḍī pana purisaṃ kammaṃ kārāpayati

Daṇḍīni purisaṃ kammaṃ kārāpayanti

Bho daṇḍī tvaṃ pana kammaṃ karohi

Bho daṇḍīni tumhe kammaṃ karotha

Daṇḍiṃ daṇḍakammaṃ kārayati amacco

Daṇḍīni daṇḍakamme kārayanti amaccā

Daṇḍinā jano daṇḍakammaṃ vedīyate

Daṇḍīhi jano daṇḍakammaṃ vedito

Daṇḍinā yo koci pana santajjeti

Daṇḍīhi ye keci pana santajjenti

Daṇḍino daṇḍakammaṃ deti amacco

Daṇḍīnaṃ daṇḍakammaṃ denti amaccā

Daṇḍinā apeti yo koci puriso

Daṇḍīhi apenti ye keci purisā

Daṇḍino yo koci pariggaho hoti

Daṇḍīnaṃ ye keci pariggahā honti

Daṇḍini pana me mano na ramati

Daṇḍīsu kho pana me manā na ramanti.

Iti chaṭṭho pāṭho.

Ukāranta napuṃsakaliṅgo āyusaddo vuccate.

Āyu cassā pana parikkhiṇo ahosi

Āyūni pana tesaṃ parikkhīṇā ahesuṃ

Bho āyu tvaṃ pana jīvitaṃ pālehi

Bho āyūni tumhe jīvitaṃ pālathe

Āyuṃ arūpadhammaṃ passati sammā sambuddho

Āyūni arūpadhamme passati lokanātho

Āyunā arūpadhammena jīvitaṃ pavattitaṃ

Āyūhi arūpadhammehi jīvitaṃ pavattitaṃ

Āyunā arūpadhammena loko jīvati

Āyūhi arūpadhammehi loko jīvanti

Āyuno ruccati sabbopi jano

Āyūnaṃ ruccanti sabbepi janā

Āyūnā kho pana apeti jīvitampi

Āyūhi kho pana apenti jīvitāni

Āyūno pana parihāro hoti sabbadā

Āyūnaṃ pana parihāro hoti sabbadā

Āyūmhi kho pana manaṃ patiṭhitaṃ sabbadā

Āyūsu kho pana manaṃ patiṭṭhitaṃ sabbadā.

Iti sattamo pāṭho.

Iti padamañjariyā napuṃsakaliṅganāmānaṃ.

Tatiyo paricchedo.

Ito paraṃ pavakkhāmi sabbanāmaṃca tassamaṃ;

Nāmaṃca yojitaṃ nānā nāmeheva visesato.

Yāni honti tiliṅgāni anukūlāni yāni ca;

Tiliṅgānaṃ visesena padānetāni nāmato.

Sabbasādhāraṇā kāni nāmānicceva atthato;

Sabbanāmāni vuccanti sattavīsati saṅkhato.

Tesu kānici rūpehi sesāññehica yujjare;

Kānici pana saheva etesaṃ lakkhaṇaṃ idaṃ.

Etasmā lakkhaṇā muttaṃ napadaṃ sabbanāmikaṃ;

Tasmātītādayo saddā guṇanāmāni vuccareti.

Atha pulliṅgarūpāni vuccante.

Sabbo sotari nāvāhi mahātitthe mahājano;

Sabbe antaradhāyanti satamāyugate sati.

Bho sabbā bhuta kalyāṇaṃ karohi kusalā sadā;

Bho sabbe purisā bhaddaṃ karotha kusalaṃ sadā.

Sabbaṃ bhaṇḍaṃ samodhāya tuṭṭhacitto mahīpati;

Sabbe bhojāpayī te tu sā nakhīyittha bhojanaṃ.

Sabbena sādhulokena anubhuttaṃ subhaṃ phalaṃ;

Sabbehi sādhujantuhi anubhuttaṃ kammaphalaṃ.

Sabbena puññakammena pappoti vipulaṃ sukhaṃ;

Sabbehi guṇavantehi papponti vipulaṃ sukhaṃ.

Sabbassa bhikkhusaṅghassa mahādānaṃ dadanti ca;

Sabbesaṃ sīlavantānaṃ dānaṃ denti mahājanā.

Sabbasmā sādhulokasmā apentīti dubuddhino;

Sabbehi bhagavantehi niccharanti charaṃsiyo.

Sabbassa puññakammassa vipāko hoti sabbadā;

Sabbesaṃ silavantānaṃ sīlagandho anuttaro.

Sabbasmiṃ buddhadhamme ca sadā ramati me mano;

Sabbesu ca vihāresu thūpe kāresi khattiyoti.

Iti paṭhamo pāṭho.

Itthiliṅgarūpāni vuccante.

Sabbā alaṅkatā laṅkā therassa viya āsi ca;

Sabbā te phāsukā bhaggā gahakūṭaṃ visaṃ khitaṃ.

Bho sabbe ca paje tvampi dānaṃ dadāhi sabbadā;

Bho sabbāyo pajā tumhe sīlaṃ rakkhatha sabbadā.

Sabbaṃ diṭṭhiṃ jahitvāna sammādiṭṭhiṃca bhāvaye;

Sabbāyo diṭṭhiyo hantvā khemaṃ gacchanti paṇḍitā.

Sabbassā assu kaññāya niccaṃ kammaṃ karīyyate;

Sabbāhi cāpi itthīhi pāpakammaṃ karīyyate.

Sabbassā pana vijjāya jīvantīti mahājanā;

Sabbāhi ca nadīheva khettaṃ vapati kassako.

Sabbassā assu kaññāya cittaṃ nadeti paṇḍito;

Sabbāsānaṃ nadīnaṃca visaṃ nadeti paṇḍito.

Sabbassā pana taṇhāya vimuttassa natthi bhayaṃ;

Sabbāhi pana kaññāhi abhirūpāṅganā ayaṃ.

Sabbassā assu kaññāya ābharaṇaṃ manoramaṃ;

Sabbāsaṃ pana gaṅgānaṃ mahogho hoti sabbadā.

Sabbassā neva kaññāya cittaṃ ramati paṇḍito;

Sabbāsu ceva gaṅgāsu macchā caranti sabbadāti.

Iti dutiyo pāṭho.

Napuṃsakaliṅgarūpāni vuccante.

Sabbaṃ puññañhi nissesaṃ manussatte samijjhati;

Sabbāni assu cittāni sayamevapi bhijjare.

Bho sabbā bhūta kalyāṇaṃ puññaṃ karohi sabbadā;

Bho sabbānica bhūtāni puññaṃ karotha sabbadā.

Sabbaṃ bhaṇḍaṃ samādāya pāraṃ tiṇṇosi brāhmaṇo;

Sabbāni assu puññāni katvāna tidivaṃ gato.

Sabbena pana bhūtena anubhuttaṃ kammaphalaṃ;

Sabbehi guṇavantehi puññakammaṃ karīyyate.

Sabbena puññakammena pappoti vipulaṃ sukhaṃ;

Sabbehi guṇavantehi sucaranti bahujjanā.

Sabbassa guṇavantassa dānaṃ dadeyya paṇḍito;

Sabbesaṃ sīlavantānaṃ dānaṃ dadeyya paṇḍito.

Sabbasmā pāpakammasmā cittaṃ pana nivāraye;

Sabbehi balavantehi apentīti keci janā.

Sabbassa pāpakammassa vipāko hoti kibbisaṃ;

Sabbesaṃ puññakammānaṃ vipāko hoti sobhano.

Sabbasmiṃ puññakammeca sadā ramati me mano;

Sabbesu sīlavantesu pasīdati mahājano.

Iti tatiyo pāṭho.

Pulliṅgarūpāni vuccante.

Pubbo kālo atikkanto ahosi

Pubbe kālā ca atikkantā ahesuṃ

Bho pubba kāla atikkanto abhavi

Bho pubbe kālā atikkantā abhavittha

Pubbaṃ kālaṃ passati lokanātho

Pubbe kāle passati lokavidū

Pubbenācariyena sisso bodhīyī.

Pubbehi ācariyehi sissā bodhīyiṃsu

Pubbenācariyena sisso sukhījāto

Pubbehi ācariyehi sissā sukhījāti

Pubbassācariyassa sakkāraṃ akarī

Pubbesaṃ ācariyānaṃ sakkāraṃ akaruṃ

Pubbācariyasmā antaradhāyī antevāsiko

Pubbehi ācariyehi antaradhāyiṃsu antevāsikā

Pubbassācariyassa antevāsikā bahavo

Pubbesaṃ ācariyānaṃ guṇaghosā ahesuṃ

Pubbe dīpaṅkaro nāma satthā udapādi

Pubbesu aṭṭhavīsati cakkavattirājāno ahesuṃ.

Iti catuttho pāṭho.

Itthiliṅgarūpāni vuccante.

Pubbā yā kāci kaññā bahuṃ puññaṃ akarī

Pubbā yā kāci kaññāyo bahuṃ puññaṃ akaruṃ

Bho pubbe kaññe bahuṃ puññaṃ akaro

Bho pubbā kaññāyo bahuṃ puññaṃ akarittha

Pubbaṃ yaṃ kiṃci kaññaṃ puññaṃ kārāpayī

Pubbā yā kāci kaññāyo puññe kārāpayī

Pubbāya yāya kāyaci kaññāya puññaṃ kataṃ

Pubbāhi yāhi kāhici kaññāhi puññāni katāni

Pubbāya yāya kāyaci kaññāya koci anucarī

Pubbāhi yāhi kāhici kaññāhi keci anucariṃsu

Pubbāya yāya kāyaci kaññāya ābharaṇaṃ adadī

Pubbāsaṃ yāsaṃci kaññānaṃ ābharaṇāti adadiṃsu

Pubbāya yāya kāyaci kaññāya koci puriso apeto.

Pubbāhi yāya kāhici kaññāhi keci purisā apetā

Pubbāya yāya kāyaci kaññāya mātāpitaro ahesuṃ

Pubbāsaṃ yāsaṃ kāsaṃci kaññānaṃ vatthābharaṇāni

Pubbāyaṃ yāya kāyaci kaññāyaṃ cittaṃ patiṭṭhitaṃ

Pubbāsu yāsu kāsuci kaññāsu cittaṃ patiṭṭhitaṃ.

Iti pañcamo pāṭho.

Napuṃsakaliṅgarūpāni vuccante.

Pubbaṃ yaṃ kiṃci pana bahuṃ puccaṃ akarī

Pubbāni yāni kānici bahuṃ puññaṃ akaruṃ

Bho pubba bhūta tvaṃ bahuṃ puññaṃ akaro

Bho pubbāni bhūtāni bahuṃ puññaṃ akarittha

Pubbaṃ yaṃ kiṃci puññaṃ kārāpayī ekacco

Pubbāni yāni kānici puññe kārāpayiṃsu ekacce

Pubbena yena kenaci vihāro kārāpito

Pubbehi yehi kehici vihārā kārāpitā

Pubbena yena kenaci puriso sukhījāto

Pubbehi yehi kehici purisā sukhījātā

Pubbassa yassa kassaci silāghate ekacco

Pubbesaṃ yesaṃ kesaṃci silāghate ekacco

Pubbā yasmā kasmāca ekacco apeto

Pubbehi yehi kehici ekacce apetā

Pubbassa yassa kassaci pariggaho ahosi

Pubbesaṃ yesaṃ kesaṃci pariggahā ahesuṃ

Pubbe yasmiṃ kasmiṃci cittaṃ patiṭṭhitaṃ

Pubbesu yesu kesuci cittaṃ patiṭṭhitaṃ.

Iti chaṭṭho pāṭho.

Pulliṅgarūpāni vuccante.

Eko puriso devadattaṃ odanaṃ pāceti

Eke purisā devadattaṃ odanaṃ pācenti

Ekaṃ sissaṃ dhammaṃ pāṭheti ācariyo

Eke sisse dhammaṃ pāṭhenti ācariyā

Ekena garunā sisso dhammaṃ bodhāpīyate

Ekehi garūhi sisso dhammaṃ bodhāpito

Ekena garunā antevāsiko sukhījāto

Ekehi garūhi antevāsikā sukhījātā

Ekassa garuno sakkāraṃ karoti sisso

Ekesaṃ garūnaṃ sakkāraṃ karonti sissā

Ekamhā garunā sikkhaṃ gaṇhāti sisso

Ekehi garūhi sikkhaṃ gaṇhanti sissā

Ekassa garuno kho pana parikkhāro hoti

Ekesaṃ garūnaṃ kho pana guṇaghoso hoti

Ekamhi garusmiṃ pana sisso pasīdati

Ekesu garūsu pana sissā pasīdanti.

Iti sattamo pāṭho.

Itthiliṅgarūpāni vuccante.

Ekā kaññā pana devadattaṃ kambalaṃ yācate

Ekā kaññāyo devadattaṃ kambalaṃ yācante

Ekaṃ kaññaṃ odanaṃ pācāpayati puriso

Ekā kaññāyo odanaṃ pācāpayanti purisā

Ekāya kaññāya odano pacitvā bhujjate

Ekāhi kaññāhi odano pacitvā bhutto

Ekāya kaññāya sukhaṃ pāpuṇāti ekacco

Ekāhi kaññāhi sukhaṃ pāpuṇanti ekacce

Ekāya kaññāya ābharaṇaṃ deti puriso

Ekāsaṃ kaññānaṃ ābharaṇāni denti purisā

Ekāya kaññāya bhayaṃ uppajjati silavataṃ

Ekāhi kaññāhi bhayāni uppajjanti sīlavataṃ

Ekāya kaññāya pana vatthābharaṇaṃ hoti

Ekāsaṃ kaññānaṃ pana vatthābharaṇāni honti

Ekāyaṃ kaññāyaṃ yo kocipasīdati

Ekāsu kaññāsu ye keci pasīdanti.

Iti aṭṭhamo pāṭho.

Napuṃsakaliṅgarūpāni vuccante.

Ekaṃ kulaṃ pana bahuṃ puññaṃ pasavati

Ekāni kulāni bahuṃ puññaṃ pasavanti

Ekaṃ kulaṃ puññaṃ kārāpeti guṇavā

Ekāni kulāni puññaṃ kārāpeti guṇavā

Ekena kulena bhikkhu bhattaṃ bhojāpito

Ekehi kulehi bhikkhū bhattaṃ bhojāpitā

Ekena kulena sukhaṃ pāpuṇāti bhikkhu

Ekehi kulehi sukhaṃ pāpuṇanti bhikkhū

Ekassa kulassa pana usūyati dujjano

Ekesaṃ kulānaṃ pana usūyanti dujjanā

Ekasmā kulamhā yo koci pabbajito

Ekehi kulehi ye keci pabbajitā

Ekassa kulassa pana nāma gottādi

Ekesaṃ kulānaṃ pana nāma gottādayo

Ekasmiṃ kulamhi yo koci pasīdati

Ekesu kulesu ye keci pasīdanti.

Iti navamo pāṭho.

Pulliṅgarūpāni vuccante.

Yo koci taṃ purisaṃ odanaṃ pācāpeti

Ye keci taṃ purisaṃ odanaṃ pācāpenti

Yaṃ kiṃci dāsaṃ gāmaṃ gamayati sāmiko

Ye keci dāse gāmaṃ gamayati sāmiko

Yena kenaci sūdena odano pācāpīyate

Yehi kehici sūdehi odano pācāpito

Yena kenaci sukhaṃ pāpuṇāti bhikkhusaṅgho

Yehi kehici sukhaṃ pāpuṇāti bhikkhusaṅgho

Yassa kassaci dānaṃ deti saddho sappuriso

Yesaṃ kesaṃci dānaṃ denti sappurisā

Yasmā kasmāci garuṇā antaradhāyati sisso

Yehi kehici garūhi antaradhāyanti sissā

Yassa kassaci bhikkhuno pāde vandāmi

Yesaṃ kesaṃci bhikkhūnaṃ pāde vandāma

Yasmiṃ kasmiṃci āsane nisīdati koci

Yesu kesuci āsanesu nisīdanti keci.

Iti dasamo pāṭho.

Itthiliṅgarūpāni vuccante.

Yā kāci vanitā pana dāsiṃ kammaṃ kārāpeti

Yā kāci vanitāyo dāsī kamme kārāpenti

Yaṃ kiṃci vanitaṃ puññaṃ kārāpeti puriso

Yā kāci vanitāyo puññaṃ kārenti purisā

Yāya kāyaci vanitāya sāmi bhattaṃ bhojāpīyate

Yāhi kāhici vanitāhi sāmi bhattaṃ bhojāpito

Yāya kāyaci vanitāya sukhaṃ pāpuṇāti sāmiko

Yāhi kāhici vanitāhi sukhaṃ pāpuṇanti sāmikā

Yāya kāyaci vanitāya ābharaṇaṃ deti sāmiko

Yāsaṃ kāsaṃci vanitānaṃ ābharaṇaṃ deti sāmiko

Yāya kāyaci vanitāya apeti yo koci

Yāhi kāhici vanitāhi apeti yo koci

Yāya kāyaci vanitāya puttāpi bahavo

Yāsaṃ kāsaṃci vanitānaṃ ābharaṇāni honti

Yāyaṃ kāyaṃci vanitāyaṃ me cittaṃ na ramati

Yāsu kāsuci vanitāsu me cittāni na ramanti.

Iti ekādasamo pāṭho.

Napuṃsakaliṅgarūpāni vuccante.

Yaṃ kiṃci kulaṃ pana bahuṃ puññaṃ pasavati

Yāni kānici kulāni bahuṃ puññaṃ pasavanti

Yaṃ kiṃci bahuṃ puññaṃ kārāpeti koci

Yāni kānici bahuṃ puññaṃ kārenti keci

Yena kenaci kulena sakkāro kato

Yehi kehici kulehi sakkārā katā

Yena kenaci kulena ekacco jīvati

Yehi kehici kulehi ekacce jīvanti

Yassa kassaci kulassa upakāraṃ akāsi

Yesaṃ kesaṃci kulānaṃ upakāraṃ akāsuṃ

Yasmā kasmāci kulamhā apeti ekacco

Yehi kehici kulehi apenti ekacce

Yassa kassaci kulassa nāma gottādi

Yesaṃ kesaṃci kulānaṃ nāma gottādayo

Yasmiṃ kasmiṃci kule ekacco pasīdati

Yesu kesuci kulesu ekacce pasīdanti.

Iti dvādasamo pāṭho.

Pulliṅgarūpāni vuccante.

So sūdajeṭṭho sūdena odanaṃ pāceti

Te sūdajeṭṭhā sūdehi odanaṃ pācenti

Taṃ yaññadattaṃ kambalaṃ yācate brāhmaṇo

Te yaññadattena kambalaṃ yācante brāhmaṇā

Tena brāhmaṇena gahapati dhanaṃ yācīyate

Tehi sissehi garu satthaṃ pucchīyate

Tena pupphena buddhaṃ yajati sappuriso

Tehi pupphehi buddhaṃ yajanti sappurisā

Tassa bhikkhussa dānaṃ deti sappuriso

Tesaṃ yācakānaṃ dhanaṃ dadāti dhanavā

Tamhā himavatā pabhavanti pañcamahā nadiyo

Tehi lobhanīyehi dhammehi suddho asaṃsaṭṭho

Tassa buddhassa pacchato pacchato anubandhiṃsu

Tesaṃ bhikkhūnaṃyeva pattacīvarāni honti

Tasmiṃ āsaneyeva nisīdati bhikkhu

Tesu bhikkhūsu pana me mano ramati.

Iti terasamo pāṭho.

Itthiliṅgarūpāni vuccante.

Sā khattiyakaññā pana bahuṃ puññaṃ pasavati

Tā khattiyakaññāyo bahuṃ puññaṃ pasavanti

Taṃ khattīyakaññaṃ puññaṃ kārāpeti rājā

Tā khattiyakaññāyo puññaṃ kārāpeti rājā

Tāya khattiyakaññāya puññaṃ kārāpīyate

Tāhi khattiyakaññāhi puññaṃ kārāpito

Tāya khattiyakaññāya mahājano sucarati

Tāhi khattiyakaññāhi mahājanā sucaranti

Tāya khattiyakaññāya upatiṭṭheyya amacco

Tāsaṃ khattiyakaññānaṃ upatiṭṭheyyuṃ amaccā

Tāya khattiyakaññāya pana bhayaṃ uppajjati

Tāhi khattiyakaññāhi pana bhayāni uppajjanti

Tāya khattiyakaññāya pana vatthābharaṇāni

Tāsaṃ khattiyakaññānaṃ vatthābharaṇāni honti

Tāyaṃ khattiya kaññāyaṃ pasīdati yo koci

Tāsu khattiyakaññāsu pasīdanti ye keci.

Iti cuddasamo pāṭho.

Napuṃsakaliṅgarūpāni vuccante.

Taṃ kulaṃ niccaṃ bahuṃ puññaṃ pasavati

Tāni kulāni pana bahuṃ puññaṃ pasavanti

Taṃ kulaṃ uddissa puññaṃ karoti koci

Tāni kulāni uddissa puññāni karonti keci

Tena kulena puññakammaṃ kārāpīyate

Tehi kulehi puññakammaṃ kārāpito

Tena kulena bahujjano sucarati

Tehi kulehi bahujjanā sucaranti

Tassa kulassa upakārañca akāsi

Tesaṃ kulānaṃ upakārañca akaṃsu

Tasmā kulamhā yo koci apeti

Tehi kulehi ye keci apenti

Tassa kulassa mahābhogo hoti

Tesaṃ kulānaṃ mahaddhano ca hoti

Tamhi kulasmiṃ pasīdati yo koci

Tesu kulesu pasīdanti ye keci.

Iti pañcadasamo pāṭho.

Pulliṅgarūpāni vuccante.

Eso sisso ca garuṃ dhammaṃ pucchati

Ete sissā ca garuṃ dhammaṃ pucchanti

Etaṃ sissaṃ dhammaṃ bodhayati garu

Ete sisse dhammaṃ bodhayanti garū

Etena garunā sisso dhammaṃ bodhāpīyate

Etehi garūhi sisso dhammaṃ bodhāpito

Etena garunaṃ sukhaṃ pāpuṇāti sisso

Etehi garūhi sukhaṃ pāpuṇanti sissā

Etassa garuno sakkāraṃ karoti sisso

Etesaṃ garūnaṃ sakkāraṃ karonti sissā

Etasmā garunā pana antaradhāyati sisso

Etehi garūhi pana antaradhāyanti sissā

Etassa garuno antevāsikā bahavo

Etesaṃ garūnaṃ antevāsikā bahavo

Etasmiṃ garumhi pasīdati antevāsiko

Etesu garūsu pasīdanti antevāsikā.

Iti soḷasamo pāṭho.

Itthiliṅgarūpāni vuccante.

Esā vanitā pana dāsiṃ kammaṃ kārāpeti.

Etā vanitāyo dāsiṃ kammaṃ kārāpenti

Etaṃ vanitaṃ puññaṃ kārayati puriso

Etā vanitāyo puññaṃ kārayanti purisā

Etāya vanitāya odano pacitvā bhujjate

Etāhi vanitāhi odano pacitvā bhutto

Etāya vanitāya koci jīvikaṃ kappeti

Etāhi vanitāhi keci jīvikaṃ kappenti

Etissā vanitāya pilandhanaṃ deti puriso

Etāsaṃ vanitānaṃ pilandhanaṃ denti purisā

Etāya vanitāya pana yo koci apeti

Etāhi vanitāhi pana ye keci apenti

Etissā vanitāya pana vatthābharaṇāni honti

Etāsānaṃ vanitānaṃ nāma gottādayo

Etissaṃ vanitāyaṃ abhiramati ekacco

Etāsu vanitāsu abhiramanti ekacce.

Iti sattadasamo pāṭho.

Napuṃsakaliṅgarūpāni vuccante.

Etaṃ kulaṃ pana bahuṃ puññaṃ pasavati

Etāni kulāni bahuṃ puññaṃ pasavanti

Etaṃ kulaṃ pana passati yo koci

Etāni kulāni pana passanti ye keci

Etena kulena saṅgho bhattaṃ bhojāpīyate

Etehi kulehi saṅgho bhattaṃ bhojāpīto

Etena kulena pana jano sukhaṃ pāpuṇāti

Etehi kulehi pana janā sukhaṃ pāpuṇanti

Etassa kulassa kho pana dhanaṃ dadāti dhanavā

Etesaṃ kulānaṃ pana dhanaṃ dadanti dhanavantā

Etasmā kulamhā kho pana ekacco na apeti

Etehi kulehi kho pana ekacce na apenti

Etassa kulassa pana mahābhogo hoti

Etesaṃ kulānaṃ pana mahābhogā honti

Etasmiṃ kulamhi pana me mano ramati

Etesu kulesu me manāni na ramanti.

Iti aṭṭhādasamo pāṭho.

Pulliṅgarūpāni vuccante.

Ayaṃ jano pana taṃ purisaṃ puññaṃ kārāpeti

Ime janā te purise puññaṃ kārāpenti

Imaṃ janā puññaṃ kārāpeti sappuriso

Ime jane puññaṃ kārāpenti sappurisā

Iminā janena kammaphalaṃ anubhūyate

Imehi janehi kammaphalāni anubhuttāni

Iminā janena yo koci sucarati

Imehi janehi ye keci sucaranti

Imassa janassa sakkārañca karoti

Imesaṃ janānaṃ sakkāraṃ karonti

Imamhā janamhā viññutaṃ pattosmi

Imehi janehi bhayāni uppajjanti

Imassa janassa khettavatthūni honti

Imesaṃ janānañca pahūtadhanadhaññāni

Imamhi janasmiṃ pasīdati yo koci

Imesu janesu pasīdanti ye keci.

Iti ekūnavīsatimo pāṭho.

Itthiliṅgarūpāni vuccante.

Ayaṃ kaññā pana bahuṃ puññaṃ pasavati

Imā kaññāyo bahuṃ puññaṃ pasavanti

Imaṃ kaññaṃ puññaṃ kārāpeti mātā

Imā kaññāyo puññaṃ kārāpeti mātā

Imāya kaññāya pana tilāni bhajjīyante

Imāhi kaññāhi pana dhaññāni bhajjīyante

Imāya kaññāya sukhaṃ pāpuṇāti mātā

Imāhi kaññāhi sukhaṃ pāpuṇāti mātā

Imissā kaññāya ābharaṇaṃ deti sāmi

Imāsaṃ kaññānaṃ ābharaṇaṃ deti sāmi

Imāya kaññāya pana apeti yo koci

Imāhi kaññāhi pana apeti yo koci

Imissā kaññāya pana ābharaṇāni honti

Imāsaṃ kaññānaṃ pana ābharaṇāni honti

Imissaṃ kaññāyaṃ pana cittaṃ patiṭṭhitaṃ

Imāsu kaññāsu cittaṃ pana napatiṭṭhitaṃ.

Iti vīsatimo pāṭho.

Napuṃsakaliṅgarūpāni vuccante.

Imaṃ cittaṃ pana attano santānaṃ vijānāti

Imāni cittāni attano santānaṃ vijānanti

Imaṃ cittaṃ saññamessanti ye keci

Ime citte saññamessanti ye keci

Iminā cittena sabbopi jano nīyyati

Imehi cittehi sabbe janā nīyyanti

Iminā cittena yo koci saṃkilissati

Imehi cittehi yo koci visujjhati

Imassa cittassa ovādaṃ deti yo koci

Imesaṃ cittānaṃ ovādaṃ denti ye keci

Imasmā cittamhā ārammaṇaṃ uppajjati

Imehi cittehi ārammaṇāni uppajjanti

Imassa cittassa aniccadhammassa vasaṃ anvagū

Imesānaṃ cittānaṃ parivitakko udapādi

Asmiṃ citte arakkhite kāyakammaṃ arakkhitaṃ

Imesu cittesu guttesu kāyakammaṃ rakkhitaṃ.

Iti ekavīsatimo pāṭho.

Pulliṅgarūpāni vuccante.

Asu mahārājā catuhi saṅgahavatthūhi janaṃ toseti

Amū mahārājā catūhisaṅgahavatthūhi janaṃ tosenti

Amuṃ mahārājānaṃ sakkaccaṃ upasaṅkamati mahājano

Amūyo mahārāje sakkaccaṃ upasaṅkamati mahājano

Amunā mahārājenapi mahāpāsādo kārāpīyate

Amūhi mahārājehi mahāvihāropi kārāpito

Amunā mahārājena kho pana mahājano sucarati

Amūhi mahārājehi kho pana mahājano sucarati

Amussa mahārājassa paṇṇākāraṃ deti mahājano

Amūsānaṃ mahārājānaṃ paṇṇākāraṃ denti mahājanā

Amusmā mahārājamhā pana mahabbhayaṃ uppajjati

Amūhi mahārājehi mahabbhayāni uppajjanti

Amūssa mahārājassa vappamaṅgalañca hoti

Amūsānaṃ mahārājānaṃ vappamaṅgalāni honti

Amusmiṃ mahārāje kho pana mahājano pasīdati

Amūsu mahārājesu kho pana mahājanā pasīdanti.

Iti dvevīsatimo pāṭho.

Itthiliṅgarūpāni vuccante.

Asu upāsikā pana sakkaccaṃ dhammaṃ suṇāti

Amuyo upāsikāyo sakkaccaṃ dhammaṃ suṇanti

Amuṃ upāsikaṃ puññaṃ kārāpeti saddho

Amuyo upāsikāyo puññaṃ kārāpeti saddho

Amuyā upāsikāya bhikkhu bhattaṃ bhojāpīyate

Amūhi upāsikāhi saṅgho bhattaṃ bhojāpito

Amuyā upāsikāya yo koci pana sucarati

Amūhi upāsikāhi ye keci pana sucaranti

Amussā upāsikāya dānaṃ deti sappuriso

Amūsaṃ upāsikānaṃ dānaṃ denti sappurisā

Amuyā upāsikāyapi yo koci apeti

Amūhi upāsikāhi ye keci pana apenti

Amussā upāsikāya puttāpi bahavo honti

Amūsānaṃ upāsikānaṃ parisāpi bahavo

Amussaṃ upāsikāyaṃ yo koci pasīdati

Amūsu upāsikāsu pana ye keci pasīdanti.

Iti tevīsatimo pāṭho.

Napuṃsakaliṅgarūpāni vuccante.

Aduṃ dhanavaṃ niccaṃ bahuṃ puññaṃ pasavati

Amūni dhanavantāni bahuṃ puññaṃ pasavanti

Aduṃ dhanavantaṃ puññaṃ kārāpeti saddho

Amūni dhanavantāni puññaṃ kārāpeti saddho

Amunā dhanavantena bhikkhu bhattaṃ bhojāpīyate

Amūhi dhanavantehi bhikkhu bhattaṃ bhojāpito

Amunā dhanavantena mahājanopi sukhījāto

Amūhi dhanavattehi mahājanopi sukhījāto

Amuno dhanavantassa suvaṇṇachattaṃ dhārayate

Amūsaṃ dhanavantānaṃ upatiṭṭheyya ekacco

Amusmā dhanavantamhā lābhasakkāraṃ labheyya

Amūhi dhanavantehi lābhasakkārāni labheyyuṃ

Amuno dhanavantassa mahāparivāro atthi

Amūsānaṃ dhanavantānaṃ mahāparivārā vijjanti

Amumhi dhanavantasmiṃ yo koci pasīdati

Amūsu dhanavantesu ye keci pasīdanti.

Iti catuvīsatimo pāṭho.

Pulliṅgarūpāni vuccante.

Kohi nāma budho loke vasaṃ kodhassa gacchati;

Ke hitvā mānusaṃ dehaṃ dibbaṃ yogaṃ upaccaguṃ.

Kaṃsi tvaṃ assu uddissa pabbajito ca āvuso;

Keci puññāni katvāna kittakā tidivaṃ gatā.

Kenāyaṃ pakato satto kuvaṃ sattassa kārako;

Kehidaṃ pakataṃ bimbaṃ kvannu bibbassa kārako.

Kena te tādiso vaṇṇo kena te idha mijjhati;

Kehi me puññakammehi mamaṃ rakkhanti devatā.

Kassa cābhirato satto sabbadukkhā pamuccati;

Kesaṃ divāca rattoca sadā puññaṃ pavaḍḍhati.

Kasmā naparidevesi evarūpe mahabbhaye;

Kehi nāma ariyehi puthageva jano ayaṃ.

Kassa tvaṃ dhammamaññāya vācaṃ bhasayi īdisaṃ;

Kesaṃ te dhammamaññāya acchiduṃ bhavabhandhanaṃ.

Kamhi kāle tayā vīra patthitā bodhimuttamā;

Kesuddhānesu muninda sāvako paritibbutoti.

Iti pañcavīsatimo pāṭho.

Itthiliṅgarūpāni vuccante.

Kā ca suphassayaṃ dānaṃ mañcapīṭhādikaṃ adā;

Kāyo nānāvidhaṃ puññaṃ katvāna tidivaṃ gatā.

Kaṃ bhāvanañca bhāveti kaṃ sīlaṃ paripālayī;

Kā nāma dāsiyo kamme kārāpayati sāmiko.

Kāya upāsikāyassu dhammo ca sūyate sadā;

Kāhi ca sīlavatīhi dhammo ca sūyate sadā.

Kāya vijjāya me putto pāpuṇāti idaṃ sukhaṃ;

Kāhi sikkhāhi me puttā pāpuṇanti idaṃ sukhaṃ.

Kassā upāsikāyassu dānaṃ dadeyya dhanavā;

Kāsaṃ upāsikānañca dānaṃ dadeyya guṇavā.

Kāya gaṅgāya sabbāca pabhavantīti kunnadī;

Kāhi ca pana nadīhi pabhavanti mahānadī.

Kassā kho pana gaṅgāya mahogho hoti sabbadā;

Kāsaṃ kho pana kaññānaṃ ābharaṇā bhavanti ca.

Kassaṃ nadiṃ pana macchā niccaṃ vicaranti sadā;

Kāsu gaṅgāsu kho macchā niccaṃ vicaranti sadā.

Iti chabbīsatimo pāṭho.

Napuṃsakaliṅgarūpāni vuccante.

Kiṃ te jaṭāhi dummedha kiṃ te ajinasāṭiyā;

Kāni cittāni jāyanti kathaṃ jānema taṃ mayaṃ.

Kiṃ tvaṃ attavasaṃ disvā mama dajjāsimaṃ dhanaṃ;

Kāni puññāni katvāna kittakā tidivaṃ gatā.

Kenassu nīyati loko kenassu parikassati;

Kehi me puññakammassa nāntamevañca dissati.

Kenāsi dummano tāta purisaṃ kannu yocasi;

Kehi pupphehi sakkaccaṃ saddho yajati gotamaṃ.

Kassa so kayirā mettiṃ tamāhu cariyaṃ budhā;

Kesaṃ dānavaraṃ etaṃ dātabbañca sadādarā.

Kasmā coro ahu me tvaṃ iti rājā apucchitaṃ;

Kehi nāmapi hetūhi jāyantīti ime janā.

Kassa te dhammamaññāya acchiduṃ bhavabhandhanaṃ;

Kesaṃ majjhagato bhāti candova nabhamajjhago.

Kasmiṃ me sivayo kuddhā nāhaṃ passāmi dukkaṭaṃ;

Kesu puññesu yojeti sakhīnaṃ so sakhāhitoti.

Iti sattavīsatimo pāṭho.

Iti padamañjariyā sabbanāmānaṃ.

Catuttho paricchedo.

Atha aliṅgatumhāmhasaddā vuccante.

Tvaṃ pana puriso puññaṃ karohi

Tumhe purisā puññaṃ karotha

Tuvaṃ pana purisaṃ puññaṃ kārāpeti

Tumhe purise puññāni kārāpeti

Tayā purisena odano paccate

Tumhehi purisehi odanā paccante

Tayā purisena ekacco jīvati

Tumhehi purisehi ekacce jīvanti

Tuyhaṃ purisassa dhanaṃ deti dhanī

Tumhākaṃ purisānaṃ dhanaṃ deti dhanī

Tayā purisamhā apeti yo koci

Tumhehi purisehi apenti ye keci

Tuyhaṃ purisassa nāma gottādayo

Tumhākaṃ purisānaṃ pariggaho

Tayi purisasmiṃ koci pasīdati

Tumhesu purisesu keci pasīdanti.

Iti paṭhamo pāṭho.

Tvaṃ itthīpi odanaṃ bhutvā gacchāhi

Tumhe itthiyo odanaṃ bhutvā gacchatha

Tuvaṃ itthiṃ puññaṃ kārayati puriso

Tumhe itthiyo puññāni kārenti purisā

Tayā itthiyāpi dhaññaṃ bhajjate

Tumhehi itthīhi dhaññāni bhajjante

Tayā itthiyā dukkhaṃ pāpuṇāti koci

Tumhehi itthīhi sukhaṃ pāpuṇāti sāmi

Tuyhaṃ itthiyā ābharaṇaṃ deti sāmi

Tumhākaṃ itthīnaṃ ābharaṇaṃ deti sāmi

Tayā itthiyā apeti yo koci

Tumhehi itthīhi apenti ye keci

Tuyhaṃ itthiyā puttāpi bahavo honti

Tumhākaṃ itthīnaṃ vatthābharaṇāni honti

Tvayi itthiyā pana manaṃ patiṭṭhitaṃ

Tumhesu itthīsu pana manāni patiṭṭhitāni.

Iti dutiyo pāṭho.

Tvaṃ cittaṃ pana ārammaṇaṃ cintesi

Tumhe cittāni ārammaṇaṃ cintetha

Tvaṃ cittaṃ saññamessanti ye keci

Tumhe cittāni saññamessanti ye keci

Tayā cittena kammaphalaṃ anubhuttaṃ

Tumhehi cittehi kammaphalaṃ anubhuttaṃ

Tayā cittena buddhaṃ sarati sappuriso

Tumhehi cittehi buddhaṃ saranti sappurisā

Tuyhaṃ cittassa ovādaṃ deti koci

Tumhākaṃ cittānaṃ ovādaṃ denti keci

Tayā cittamhā kho pana bhayaṃ uppajjati

Tumhehi cittehi pana bhayāni uppajjanti

Tuyhaṃ cittassa parivitakko udapādi

Tumhākaṃ cittānaṃ parivitakko udapādi

Tayi citte kho pana kusalacittaṃ patiṭhitaṃ

Tumhesu cittesu kusalacittāni patiṭṭhitāni.

Iti tatiyo pāṭho.

Ahaṃ purisopi puññaṃ karomi

Mayaṃ purisā pana puññaṃ karoma

Mamaṃ purisaṃ puññaṃ kārāpeti

Amhe purise puññāni kārāpeti

Mayā purisena kammaphalaṃ anubhuttaṃ

Amhehi purisehi kammaphalaṃ anubhuttaṃ

Mayā purisena ekacco sucarati

Amhehi purisehi ekacce sucaranti

Amhaṃ purisassa dhanaṃ dadāti dhanavā

Amhākaṃ purisānaṃ phalaṃ dadāti phalavā

Mayā purisasmā apeti ekacco

Amhehi purisehi bhayāni uppajjanti

Amhaṃ purisassa nāma gottādi

Amhākaṃ purisānaṃ pariggaho hoti

Mayi purisasmiṃ pasīdati yo koci

Amhesu purisesu ekacco sūratamo.

Iti catuttho pāṭho.

Ahaṃ kaññā pana puññaṃ karomi

Mayaṃ kaññāyo puññāni karoma

Mamaṃ kaññaṃ puññaṃ kārāpeti

Amhe kaññāyo puññaṃ kārāpeti

Mayā kaññāya odano paccate

Amhehi kaññāhi odano paccate

Mayā kaññāya sukhadukkhā pāpuṇāti

Amhehi kaññāhi sukhadukkhaṃ pāpuṇāti

Amhaṃ kaññāya ābharaṇaṃ deti

Amhākaṃ kaññānaṃ ābharaṇaṃ deti

Mayā kaññāya ayaṃ kaññā hīṇā

Amhehi kaññāhi ayaṃ kaññā adhikā

Amhaṃ kaññāya vatthābharaṇāni honti

Amhākaṃ kaññānaṃ pariggaho hoti

Mayi kaññāyaṃ me manaṃ napatiṭṭhitaṃ

Amhesu kaññāsu me manaṃ patiṭṭhitaṃ.

Iti pañcamo pāṭho.

Ahaṃ cittaṃ pana ārammaṇaṃ vijānāhi

Mayaṃ cittāni ārammaṇaṃ vijānātha

Mamaṃ cittaṃ saññamessanti ekacce

Amhe cittāni saññamessanti keci

Mayā cittena kammaphalaṃ anubhuttaṃ

Amhehi cittehi kammaphalaṃ anubhuttaṃ

Mayā cittena buddhaṃ sarati sappuriso

Amhehi cittehi buddhaṃ sarati saddho

Mamaṃ cittassa ovādaṃ deti koci

Amhākaṃ cittānaṃ ovādaṃ denti keci

Mayā cittasmā pana bhayaṃ uppajjati

Amhehi cittehi bhayāni uppajjanti

Mamaṃ cittassa parivitakko udapādi

Amhākaṃ cittānaṃ parivitakko hoti

Mayi citte pana kusalacittaṃ patiṭṭhitaṃ

Amhesu cittesu kusalacittāni patiṭṭhitāni.

Iti chaṭṭho pāṭho.

Gāmaṃ vo pana gaccheyyātha

Gāmaṃ no pana gaccheyyāma

Pahāya vo bhikkhave gamissāmi

Mā no ajja pana vikantisu

Katameva te pana taṃ kammaṃ

Katameva me pana taṃ kammaṃ

Katameva vo pana kusalakammaṃ

Katameva no pana kusalakammaṃ

Dadāmi te pana gāmavarāni pañca

Dadāhi me gāmavaraṃ tvampi

Dhammaṃ vo bhikkhave desissāmi

Saṃvibhājetha no rajjena

Manussasseva te sīsaṃ pana

Pahūtaṃ me pana dhanaṃ sakka

Tuṭṭhosmiyā vo pana pakatiyā

Satthā no bhagavā anuppatto.

Vo no te meti rūpāni padāni padato yato;

Tato nāmikapantīsu natū vuttāni tāni me.

Paccatte upayoge ca karaṇe sampadāniye;

Sāmissa vacane ceva vo no saddo pavattati.

Karaṇe sampadāne ca sāmiatthe ca āgato;

Te me saddoti viññeyyo viññunā nayadassināti.

Iti sattamo pāṭho.

Iti padamañjariyā aliṅgasabbanāmānaṃ.

Pañcamo paricchedo.

Imāni pulliṅgarūpāni vuccante

Dve mahārājāno rajjaṃ kārenti

Dvepi mahārājāno upasaṅkamati

Dvīhi mahārājehi saṅgāmo kato

Dvīhi mahārājehi raṭṭhavāsino jīvanti

Dvinnaṃ mahārājānaṃ pannākāraṃ deti

Dvīhi mahārājehi bhayāni uppajjanti

Dvinnaṃ mahārājānaṃ pariggaho hoti

Dvīsu mahārājesu manāni patiṭṭhitāni.

Imāni itthiliṅgarūpāni vuccante.

Dve kaññāyo puññāni karonti

Dve kaññāyo puññāni kārāpeti

Dvīhi kaññāhi puññāni katāni

Dvīhi kaññāhi sukhadukkhaṃ pāpuṇāti

Dvinnaṃ kaññānaṃ ābharaṇāni deti

Dvīhi kaññāhi ayaṃ kaññā adhikā

Dvinnaṃ kaññānaṃ vatthābharaṇaṃ hoti

Dvīsu kaññāsu manāni patiṭṭhitāni

Imāni napuṃsakaliṅgarūpāni vuccante.

Dve kulāni dānādikusalaṃ karonti

Dve kulāni dānādikusalaṃ kārāpeti

Dvīhi kulehi saṅgho bhattaṃ bhojāpito

Dvīhi kulehi sukhaṃ pāpuṇāti saṅgho

Dvinnaṃ kulānaṃ sakkāraṃ karonti keci

Dvīhi kulehi apeti ekacco puggalo

Dvinnaṃ kulānaṃ nāma gottādayo

Dvīsu kulesu me cittaṃ patiṭṭhitaṃ.

Iti paṭhamo pāṭho.

Imāni pulliṅgarūpāni vuccante.

Tayo purisā pana vihāraṃ karonti

Tayo purise upagacchati ekacco

Tīhi purisehi vihāro kārāpito

Tīhi purisehi jīvanti ye keci

Tiṇṇannaṃ purisānaṃ dhanaṃ deti dhanavā

Tīhi purisehi bhayāni uppajjanti

Tiṇṇannaṃ purisānaṃ pariggaho hoti

Tīsu purisesu pasīdati yo koci.

Imāni itthiliṅgarūpāni vuccante.

Tisso itthiyo puññāni karonti

Tisso itthiyo puññāni kārāpeti

Tīhi itthīhi saṅgho bhattaṃ bhojāpito

Tīhi itthīhi jīvanti ekacco puriso

Tissannaṃ itthīnaṃ ābharaṇāni deti

Tīhi itthīhi apeti ekacco puriso

Tissannaṃ itthīnaṃ ābharaṇāni honti

Tīsu itthīsu pasīdati ekacco puriso.

Imāni napuṃsakaliṅgarūpāni vuccante.

Tīni kulāni puññāni karonti

Tīni kulāni puññāni kārāpeti

Tīhi kulehi puññāni kariyyante

Tīhi kulehi jīvanti ye keci

Tiṇṇannaṃ kulānaṃ dhanaṃ deti dhanavā

Tīhi kulehi bhayāni na uppajjanti

Tiṇṇannaṃ kulānaṃ mahābhogo hoti

Tīsu kulesu pasīdati ekacco puriso.

Iti dutiyo pāṭho.

Imāni pulliṅgarūpāni vuccante.

Cattāro mahārājā rajjaṃ karonti

Cattāro mahārāje upagacchati ekacco

Catūhi mahārājehi puññāni kariyyante

Catūhi mahārājehi jīvanti mahājanā

Catunnaṃ mahārājānaṃ pannākāraṃ denti

Catūhi mahārājehi bhayāni uppajjanti

Catunnaṃ mahārājānaṃ ābharaṇaṃ hoti

Catūsu mahārājesu pasīdati mahājano.

Imāni itthiliṅgarūpāni vuccante.

Catasso kaññāyo puññāni karonti

Catasso kaññāyo puññāni kārāpeti

Catūhi kaññāhi saṅgho bhattaṃ bhojāpito

Catūhi kaññāhi vadhaṃ pāpuṇanti purisā

Catassannaṃ kaññānaṃ ābharaṇāni denti

Catūhi kaññāhi ayaṃ kaññā adhikā

Catassannaṃ kaññānaṃ ābharaṇaṃ hoti

Catūsu kaññāsu pasīdati ekacco puriso.

Imāni napuṃsakaliṅgarūpāni vuccante.

Cattāri kulāni bahuṃ puññaṃ karonti

Cattāri kulāni upagacchanti ekacce

Catūhi kulehi vihāro kārāpīyate

Catūhi kulehi jīvanti ekacce purisā

Catunnaṃ kulānaṃ sakkāraṃ karonti

Catūhi kulehi apenti ekacce

Catunnaṃ kulānaṃ nāma gottādayo

Catusu kulesu pasīdati mahājano.

Iti tatiyo pāṭho.

Pañca mahābhūtā tiṭṭhanti

Pañca mahābhūte passati

Pañcahi mahābhūtehi katāni

Pañcahi mahābhūtehi sucarati

Pañcannaṃ mahābhūtānaṃ dīyate

Pañcahi mahābhūtehi apeti

Pañcannaṃ mahābhūtānaṃ santakaṃ

Pañcasu mahābhūtesu patiṭṭhitaṃ.

Tiliṅgarūpāni vuccante.

Pañca-mahābhūtā pana tiṭṭhanti

Pañca-abhibhavitāro tiṭṭhanti

Pañca-purisā pana tiṭṭhanti

Pañca-bhūmiyo pana honti

Pañca-kaññāyo pana tiṭṭhanti

Pañca-mahābhūtāni tiṭṭhanti

Pañca-cittāni uppajjanti

Evaṃ sabbattha yojetabbaṃ.

Iti catuttho pāṭho.

Tiliṅgarūpāni vuccante.

Cha mahābhūtā pana tiṭṭhanti

Cha abhibhavitāro passati

Chahi purisehi kammaṃ kataṃ

Channaṃ bhūmīnaṃ ruccati koci

Chahi kaññāhi apeti ekacco

Channaṃ bhūtānaṃ santakaṃ hoti

Chasu pana cittesu patiṭṭhitaṃ.

Tiliṅgarūpāni vuccante.

Satta mahābhūtā pana tiṭṭhanti

Satta abhibhavitāro passati

Sattahi purisehi kammaṃ kataṃ

Sattannaṃ bhūmīnaṃ ruccati koci

Sattahi kaññāhi apeti ekacco

Sattannaṃ bhūtānaṃ santakaṃ hoti

Sattasu pana cittesu patiṭṭhitaṃ.

Iti pañcamo pāṭho.

Tiliṅgarūpāni vuccante.

Aṭṭha mahābhūtā pana tiṭṭhanti

Aṭṭha abhibhavitāro passati

Aṭṭhahipurisehi kammaṃ kataṃ

Aṭṭhannaṃ bhūmīnaṃ ruccati koci

Aṭṭhahi kaññāhi apeti koci

Aṭṭhannaṃbhūtānaṃ santakaṃ hoti

Aṭṭhasu pana cittesu patiṭṭhitaṃ.

Tiliṅgarūpāni vuccante.

Nava mahābhūtā pana tiṭṭhanti

Nava abhibhavitāro passati

Navahi purisehi kammaṃ kataṃ

Navannaṃ bhūmīnaṃ ruccati koci

Navahi kaññāhi apeti koci

Navannaṃ bhūtānaṃ santakaṃ hoti

Navasu pana cittesu patiṭṭhitaṃ.

Iti chaṭṭho pāṭho.

Tiliṅgarūpāni vuccante.

Dasa mahābhūtā pana tiṭṭhanti

Dasa abhibhavitāro passati

Dasahi purisehi kammaṃ kataṃ

Dasannaṃ bhūtānaṃ ruccati koci

Dasahi kaññāhi apeti koci

Dasannaṃ bhūtānaṃ santakaṃ hoti

Dasasu pana cittesu patiṭṭhitaṃ.

Tiliṅgarūpāni vuccante.

Ekādasa-mahābhūtā tiṭṭhanti

Dvādasa-abhibhavitāro tiṭṭhanti

Terasa-purisā pana tiṭṭhanti

Cuddasa-bhūmiyo pana honti

Pañcadasa-kaññāyo pana tiṭṭhanti

Solasa-bhūtāni pana tiṭṭhanti

Sattarasa-cittāni uppajjanti.

Tiliṅgarūpāni vuccante.

Aṭṭhārasa mahābhūtā pana tiṭṭhanti

Aṭṭhārasa abhibhavitāro passati

Aṭṭhārasahi purisehi kammaṃ kataṃ

Aṭṭhārasannaṃ bhūmīnaṃ ruccati

Aṭṭhārasahi kaññāhi apeti koci

Aṭṭhārasannaṃ bhūtānaṃ santakaṃ

Aṭṭhārasasu cittesu patiṭṭhitaṃ.

Iti sattamo pāṭho.

Iti padamañjariyā bahuvacanasaṅkhyānāmānaṃ chaṭṭho paricchedo.

Tiliṅgarūpāni vuccante.

Ekūnavīsati ekūnavīsaṃ iccādipi

Ekūnavīsāya ekūnavīsāyaṃ

Ekūnavīsati bhikkhūpi tiṭṭhanti

Ekūnavīsaṃ bhikkhūpi passati

Ekūnavīsāya bhikkhūhi dhammo desito

Ekūnavīsāya kaññāhi kammaṃ kataṃ

Ekūnavīsāya cittehi kammaṃ kataṃ

Ekūnavīsāya bhikkhūnaṃ cīvaraṃ deti

Ekūnavīsāya kaññānaṃ dhanaṃ deti

Ekūnavīsāya cittānaṃ pana ruccati

Ekūnavīsāya bhikkhūhi apeti koci

Ekūnavīsāya kaññāhi apeti koci

Ekūnavīsāya cittehi apeti koci

Ekūnavīsāya bhikkhūnaṃ santakaṃ

Ekūnavīsāya kaññānaṃ santakaṃ

Ekūnavīsāya cittānaṃ santakaṃ

Ekūnavīsāya bhikkhūsu patiṭṭhitaṃ

Ekūnavīsāya kaññāsu patiṭṭhitaṃ

Ekūnavīsāyaṃ cittesu patiṭṭhitaṃ.

Iti paṭhamo pāṭho.

Pulliṅgarūpāni.

Ekūnavīsati bhikkhūpi tiṭṭhanti

Ekūnavīsatiṃ bhikkhūpi passati

Ekūnavīsatiyā bhikkhūhi desito

Ekūnavīsatiyaṃ bhikkhūsu patiṭṭhitaṃ.

Itthiliṅgarūpāni.

Ekūnavīsati kaññāyo tiṭṭhanti

Ekūnavīsatiṃ kaññāyo passati

Ekūnavīsatiyā kaññāhi kammaṃ kataṃ

Ekūnavīsatiyaṃ kaññāsu patiṭṭhitaṃ.

Napuṃsakaliṅgarūpāni.

Ekūnavīsati cittāni uppajjanti

Ekūnavīsatiṃ cittāni passati

Ekūnavīsatiyā cittehi kammaṃ kataṃ

Ekūnavīsatiyaṃ cittesu patiṭṭhitaṃ.

Iti dutiyo pāṭho.

Pulliṅgarūpāni.

Vīsati bhikkhavo tiṭṭhanti

Vīsatiṃ bhikkhavo passati

Vīsatiyā bhikkhūhi desito

Vīsatiyaṃ bhikkhūsu patiṭṭhitaṃ.

Itthiliṅgarūpāni.

Vīsati kaññāyopi tiṭṭhanti

Visatiṃ kaññāyopi passati

Vīsatiyā kaññāhi kammaṃ kataṃ

Vīsatiyaṃ kaññāsu patiṭṭhitaṃ.

Napuṃsakaliṅgarūpāni.

Vīsati cittāni uppajjanti

Vīsatiṃ cittānipi passati

Vīsatiyā cittehi kammaṃ kataṃ

Vīsatiyaṃ cittesu patiṭṭhitaṃ

Vīsaṃ vīsaṃ vīsāya vīsāyaṃ

Tathā ekavīsa dvāvīsa bāvīsa

Tevīsa catuvīsa-iccādipi.

Iti tatiyo pāṭho.

Pulliṅgarūpāni.

Tiṃsa bhikkhavo tiṭṭhanti

Tiṃsa bhikkhavo passati

Tiṃsāya bhikkhūhi desito

Tiṃsāyaṃ bhikkhūsu patiṭṭhitaṃ.

Itthiliṅgarūpāni.

Tiṃsa kaññāyopi tiṭṭhanti

Tiṃsa kaññāyopi passati

Tiṃsāya kaññāhi kammaṃ kataṃ

Tiṃsāyaṃ kaññāsu patiṭṭhitaṃ.

Napuṃsakaliṅgarūpāni.

Tiṃsa cittāni uppajjanti

Tiṃsa cittānipi passati

Tiṃsāya cittehi kammaṃ kataṃ

Tiṃsāyaṃ cittesu patiṭṭhitaṃ.

Iti catuttho pāṭho.

Pulliṅgarūpāni.

Cattālīsa bhikkhavo tiṭṭhanti

Cattālīsaṃ bhikkhavo passati

Cattālīsāya bhikkhūhi desito

Cattālīsāyaṃ bhikkhūsu patiṭṭhitaṃ.

Itthiliṅgarūpāni.

Cattālīsa kaññāyopi tiṭṭhanti

Cattālīsaṃ kaññāyopi passati

Cattālīsāya kaññāhi kammaṃ kataṃ

Cattālīsāyaṃ kaññāsu patiṭṭhitaṃ.

Napuṃsakaliṅgarūpāni.

Cattālīsa cittānipi uppajjanti

Cattālīsaṃ cittānipi passati

Cattālīsāya cittehi kammaṃ kataṃ

Cattālīsāyaṃ cittesu patiṭṭhitaṃ.

Cattārīsa iccādipi.

Iti pañcamo pāṭho.

Pulliṅgarūpāni.

Paññāya bhikkhavo tiṭṭhanti

Paññāyaṃ bhikkhavo passati

Paññāsāya bhikkhūhi desito

Paññāsāyaṃ bhikkhūsu vatiṭṭhitaṃ.

Itthiliṅgarūpāni.

Paññāya kaññāyopi tiṭṭhanti

Paññāsaṃ kaññāyopi passati

Paññāsāya kaññāhi kammaṃ kataṃ

Paññāsāyaṃ kaññāsu patiṭṭhitaṃ.

Napuṃsakaliṅgarūpāni.

Paññāsa cittānipi uppajjanti

Paññāsaṃ cittānipi passati.

Paññāsāya cittehi kammaṃ kataṃ

Paññāsāyaṃ cittesu patiṭṭhitaṃ.

Tathā paṇṇāsa paṇṇāsaṃ

Paṇṇāsāya paṇṇāsāyaṃ.

Iti chaṭṭho pāṭho.

Pulliṅgarūpāni.

Saṭṭhi bhikkhavopi tiṭṭhanti

Saṭṭhiṃ bhikkhavopi passati

Saṭṭhiyā bhikkhūhi desito

Saṭṭhiyaṃ bhikkhūsu patiṭṭhitaṃ.

Itthiliṅgarūpāni.

Saṭṭhi kaññāyopi tiṭṭhanti

Saṭṭhiṃ kaññāyopi passati

Saṭṭhiyā kaññāhi kammaṃ kataṃ

Saṭṭhiyaṃ kaññāsu patiṭṭhitaṃ

Napuṃsakaliṅgarūpāni.

Saṭṭhi cittānipi uppajjanti

Saṭṭhiṃ cittānipi passati

Saṭṭhiyā cittehi kammaṃ kataṃ

Saṭṭhiyaṃ cittesu patiṭṭhitaṃ.

Iti sattamo pāṭho.

Pulliṅgarūpāni.

Sattati bhikkhavopi tiṭṭhanti

Sattatiṃ bhikkhavopi passati

Sattatiyā bhikkhūhi desito

Sattatiyaṃ bhikkhūsu patiṭṭhitaṃ.

Itthiliṅgarūpāni.

Sattati kaññāyopi tiṭṭhanti

Sattatiṃ kaññāyopi passati

Sattatiyā kaññāhi kammaṃ kataṃ

Sattatiyaṃ kaññāsu patiṭṭhitaṃ.

Napuṃsakaliṅgarūpāni.

Sattati cittānipi uppajjanti

Sattatiṃ cittānipi passati

Sattatiyā cittehi kammaṃ kataṃ

Sattatiyaṃ cittesu patiṭṭhitaṃ

Sattari iccādipi.

Iti aṭṭhamo pāṭho.

Pulliṅgarūpāni.

Asīti bhikkhavopi tiṭṭhanti

Asītiṃ bhikkhavopi passati

Asītiyā bhikkhūhi desito

Asītiyaṃ bhikkhūsu patiṭṭhitaṃ.

Itthiliṅgarūpāni.

Asīti kaññāyopi tiṭṭhanti

Asītiṃ kaññāyopi passati

Asītiyā kaññāhi kammaṃ kataṃ

Asītiyaṃ kaññāsu patiṭṭhitaṃ.

Napuṃsakaliṅgarūpāni.

Asīti cittānipi uppajjanti

Asītiṃ cittānipi passati

Asitiyā cittehi kammaṃ kataṃ

Asītiyaṃ cittesu patiṭṭhitaṃ.

Iti navamo pāṭho.

Pulliṅgarūpāni.

Navuti bhikkhavopi tiṭṭhanti

Navutiṃ bhikkhavopi passati

Navutiyā bhikkhūhi desito

Navutiyaṃ bhikkhūsu patiṭṭhitaṃ.

Itthiliṅgarūpāni

Navuti kaññāyopi tiṭṭhanti

Navutiṃ kaññāyopi passati

Navutiyā kaññāhi kammaṃ kataṃ

Navutiyaṃ kaññāsu patiṭṭhitaṃ.

Napuṃsakaliṅgarūpāni.

Navuti cittānipi uppajjanti

Navutiṃ cittānipi passati

Navutiyā cittehi kammaṃ kataṃ

Navutiyaṃ cittesu patiṭṭhitaṃ.

Tathā ekanavuti iccādipi.

Iti dasamo pāṭho.

Sataṃ bhikkhavo pana tiṭṭhanti

Satāni bhikkhavo pana tiṭṭhanti

Sataṃ bhikkhavo pana passati

Satāni bhikkhavo pana passati

Satena bhikkhūhi dhammo desito

Satehi bhikkhūhi dhammā desitā

Satassa bhikkhūnaṃ dānaṃ dadeyya

Satānaṃ bhikkhūnaṃ dānaṃ dadeyyuṃ

Satasmā bhikkhūhi apeti koci

Satehi bhikkhūhi apenti keci

Satassa bhikkhūnaṃ pattacīvarāni

Satānaṃ bhikkhunaṃ pattacīvarāni

Satasmiṃ bhikkhūsu manaṃ patiṭṭhitaṃ

Satesu bhikkhūsu manaṃ patiṭṭhitaṃ.

Evaṃ sahassaṃ sahassānīti.

Yojetabbaṃ dasasahassaṃ

Satasahassaṃ dasasatasahassanti

Etthāpi esevanayo

Ayaṃ panettha nayo

Sataṃ kho bhikkhū honti

Sataṃ kho itthiyo honti

Sataṃ kho piyāti honti

Sahassādisupi eseva nayo.

Iti ekādasamo pāṭho.

Dasassa gaṇanassa dasaguṇitaṃ katvā sataṃ hoti.

Satassa dasaguṇitaṃ katvā sahassaṃ hoti.

Dasasahassassa dasaguṇitaṃ katvā satasahassaṃ hoti.

Taṃ lakkhanti vuccati, satasahassassa dasaguṇitaṃ katvā dasasatasahassaṃ hoti.

Dasasatasahassassa dasaguṇitaṃ katvā koṭi hoti.

Satasahassānaṃ sataṃ koṭi nāmāti attho.

Koṭisatasahassānaṃ sataṃ pakoṭi.

Pakoṭisatasahassānaṃ sataṃ koṭippakoṭi.

Koṭippakoṭi satasahassānaṃ sataṃ nahutaṃ.

Nahutasatasahassānaṃ sataṃ ninnahutaṃ

Ninnahutasatasahassānaṃ sataṃ akkhohiṇi.

Aparo nayo-ekaṃ dasaṃ sataṃ sahassaṃ

Dasasahassaṃ satasahassaṃ dasasatasahassaṃ

Koṭi pakoṭi koṭippakoṭi nahutaṃ

Ninnahutaṃ akkhohiṇīti evaṃ

Ekato paṭṭhāya guṇīyamānā akkhohiṇi

Terasama ṭhānaṃ hutvā tiṭṭhati.

Nava nāgasahassāni nāge nāge sataṃ rathā

Rathe rathe sataṃ assā asse asse sataṃ narā

Nare nare sataṃ kaññā eke kissaṃ satitthiyo

Esā akkhohiṇī nāma pubbācariyehi bhāsitāti.

Akkhohiṇīca bhindūca abbudaṃca nirabbudaṃ

Ahahaṃ ababañceva aṭaṭaṃca sugandhikaṃ

Uppalaṃ kumudañceva puṇḍarīkaṃ padumaṃ tathā

Kathānaṃ mahākathānaṃ asaṃkheyyanti bhāsito.

Kamo kaccāyane eso pāliyā so virujjhati

Pāliyantu kamo evaṃ veditabbo nirabbudā

Ababaṃ aṭaṭaṃ ahahaṃ kumudaṃca sugandhikaṃ

Uppalaṃ puṇḍarīkaṃca padumanti jinobravīti.

Iti dvādasamo pāṭho.

Iti padamañjariyā saṅkhyānāmānaṃ.

Sattamo paricchedo.

Padamañjariyā pakaraṇī samattā.

Siddhi ratthu.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app