LỚP KINH PHÁP CÚ DHAMMAPADA PALI: CÂU 75-76

 

DHAMMAPADA – PHÁP CÚ

(Kệ ngôn & thích nghĩa theo Chú giải)

Trích lục: Sư Thiện Hảo (Bhik. Vāyāma)

 

75. = Vanavāsītissasāmaṇeravatthu

75. “Aññā hi lābhūpanisā, aññā nibbānagāminī; 

Evametaṃ abhiññāya, bhikkhu buddhassa sāvako; 

Sakkāraṃ nābhinandeyya, vivekamanubrūhaye.” 

Pajjabandha

Aññā hi lābhūpanisā, aññā  nibbānagāminī; 

Evametaṃ abhiññāya, bhikkhu  buddhassa sāvako; 

Sakkāraṃ nābhinandeyya,  vivekamanubrūhaye. 

Gajjabandha:  

“Lābhūpanisā aññā hi  nibbānagāminī aññā” evaṃ  buddhassa sāvako bhikkhu etaṃ  abhiññāya sakkāraṃ na abhinandeyya vivekaṃ  anubrūhaye.

Bālavaggo pañcamo niṭṭhito.

Kệ ngôn: 

Tỳ-khưu, đệ tử Phật
Sau khi biết như vầy:
‘Nhân lợi lộc là khác,
Hướng Níp-bàn là khác;’
Chớ thích sự tôn kính
Hãy trau dồi viễn ly. 

Văn xuôi:

Vị tỳ-khưu đệ tử  Phật khi đã biết rõ như vầy:  “Nguyên nhân/cách thức của  lợi lộc là khác, và sự dẫn đến  Níp-bàn chắc chắn là khác”,  thì chớ nên vui thích sự tôn kính mà hãy trau dồi hạnh  viễn ly. 

Dứt phẩm Kẻ ngu thứ năm.

Ngữ vựng:

Añña (tt): khác, ai đó, phụ  

lābhūpanisā = lābha (nt) sự đạt được; lợi  lộc/ích + upanisā (nut) nguyên nhân,  động cơ; phương tiện, cách thức 

nibbānagāminī = nibbāna (trut) sự diệt  tắt 3 ngọn lửa: tham, sân, si; sự giải  thoát, Níp-bàn + gāminī (nut) sự dẫn  đến 

abhiññāya (bbqkpt của abhijānāti): sau  khi biết rõ/nhận biết 

sakkāra (nt): sự tôn kính/kính trọng nābhinandeyya = na + abhinandeyya  (khnc, 3, si của abhinandati) nên vui  thích/ thích thú  

vivekamanubrūhaye = viveka (nt) sự tách  biệt/ẩn dật/viễn ly + anubrūhaye  (khnc, 3, si của anubrūheti) nên thúc  đẩy/tăng cường/thực tập/trau dồi

 

Tattha aññā hi lābhūpanisā, aññā nibbānagāminīti lābhūpanisā nāmesā aññā eva, aññā  nibbānagāminī paṭipadā. Lābhuppādakena hi bhikkhunā thokaṃ akusalakammaṃ kātuṃ vaṭṭati,  kāyavaṅkādīni kātabbāni honti. Yasmiñhi kāle kāyavaṅkādīsu kiñci karoti, tadā lābho uppajjati.  Pāyasapātiyañhi vaṅkaṃ akatvā ujukameva hatthaṃ otāretvā ukkhipantassa hattho  makkhitamattakova hoti, vaṅkaṃ katvā otāretvā ukkhipantassa pana pāyasapiṇḍaṃ uddharantova  nikkhamati, evaṃ kāyavaṅkādīni karaṇakāleyeva lābho uppajjati. Ayaṃ adhammikā  lābhūpanissā nāma. Upadhisampadā cīvaradhāraṇaṃ bāhusaccaṃ parivāro araññavāsoti  evarūpehi pana kāraṇehi uppanno lābho dhammiko nāma hoti. Nibbānagāminiṃ paṭipadaṃ  pūrentena pana bhikkhunā kāyavaṅkādīni pahātabbāni. Anandheneva andhena viya, amūgeneva  mūgena viya, abadhireneva badhirena viya bhavituṃ vaṭṭati. Asaṭhena amāyena bhavituṃ  vaṭṭati. Evametanti etaṃ lābhuppādanaṃ paṭipadañca nibbānagāminiṃ paṭipadañca evaṃ ñatvā  sabbesaṃ saṅkhatāsaṅkhatadhammānaṃ bujjhanaṭṭhena buddhassa savanante jātaṭṭhena  ovādānusāsaniṃ vā savanaṭṭhena sāvako bhikkhu adhammikaṃ catupaccayasakkāraṃ  nābhinandeyya, na ceva dhammikaṃ paṭikkoseyya, kāyavivekādikaṃ vivekaṃ anubrūhaye. Tattha kāyavivekoti kāyassa ekībhāvo. Cittavivekoti aṭṭha samāpattiyo. Upadhivivekoti  nibbānaṃ. Tesu kāyaviveko gaṇasaṅgaṇikaṃ vinodeti, cittaviveko kilesasaṅgaṇikaṃ vinodeti,  upadhiviveko saṅkhārasaṅgaṇikaṃ vinodeti. Kāyaviveko cittavivekassa paccayo hoti,  cittaviveko upadhivivekassa paccayo hoti. Vuttampihetaṃ – “Kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ, cittaviveko ca  parisuddhacittānaṃ paramavodānappattānaṃ, upadhiviveko ca nirupadhīnaṃ  puggalānaṃ visaṅkhāragatāna”nti (mahāni. 150). – Imaṃ tividhampi vivekaṃ brūheyya vaḍḍheyya, upasampajja vihareyyāti attho.

 

6. Paṇḍitavaggo

( 6. Phẩm Bậc Trí )

paṇḍita (tt, nt): thông minh, sáng suốt,  khôn khéo; bậc trí

 

76. = Rādhattheravatthu

76. “Nidhīnaṃva pavattāraṃ, yaṃ passe vajjadassinaṃ; 

Niggayhavādiṃ medhāviṃ, tādisaṃ paṇḍitaṃ bhaje; 

Tādisaṃ bhajamānassa, seyyo hoti na pāpiyo.” 

Pajjabandha

Nidhīnaṃva pavattāraṃ, yaṃ  passe vajjadassinaṃ;

Niggayhavādiṃ medhāviṃ,  tādisaṃ paṇḍitaṃ bhaje; 

Tādisaṃ bhajamānassa, seyyo  hoti na pāpiyo. 

Gajjabandha:  

Vajjadassinaṃ niggayhavādiṃ  medhāviṃ yaṃ nidhīnaṃ pavattāraṃ iva passe, tādisaṃ  paṇḍitaṃ bhaje, tādisaṃ  bhajamānassa seyyo hoti pāpiyo  na.

Kệ ngôn: 

Người gặp được bậc trí
Là người thấy lỗi mình
Và khiển trách dạy dỗ
Như người chỉ kho báu
Vậy nên thân người ấy
Vì khi thân như vậy
Được tốt, chớ không xấu. 

Văn xuôi:

(Một người) nếu  gặp bậc trí là người nhìn ra  lỗi, người nói lời khiển trách  ví như người hướng đạo đến  các ẩn báu. Người ấy nên kết  giao với bậc trí như vậy, vì khi  kết giao như vậy, người ấy được tốt hơn, chứ không có  xấu hơn

Ngữ vựng:

nidhi (nt): châu báu/vật quý (được cất  giấu) 

pavattar (nt): người hướng/chỉ dẫn, giáo  viên

passe (khnc, 3, si của passati): có thể  thấy/biết/hiểu rõ 

vajjadassin = vajja (trut) lỗi, tội, khuyết  điểm + dassin (tt) thấy, tìm ra, biết niggayhavādiṃ = niggayha (bbqkpt của  niggaṇhāti) sau khi khiển trách/phê  bình/chỉ trích + vādin (tt) nói, nói ra,  tuyên bố 

medhāvin (tt): thông minh, sáng suốt tādisa (tt): như vậy, chất lượng/đặc tính  như vậy 

paṇḍita (tt, nt): thông minh, sáng suốt,  khôn khéo; bậc trí 

bhaje (khnc, 3, si của bhajati): nên kết  giao/thân cận/đi theo 

bhajamāna (htpt của bhajati): đang kết  giao/thân cận/đi theo 

seyyo (tt): tốt hơn, xuất sắc 

pāpiyo (tt): xấu/tệ hơn

 

Tattha nidhīnanti tattha tattha nidahitvā ṭhapitānaṃ hiraññasuvaṇṇādipūrānaṃ  nidhikumbhīnaṃ. Pavattāranti kicchajīvike duggatamanusse anukampaṃ katvā “ehi, sukhena  jīvanūpāyaṃ dassessāmī”ti nidhiṭṭhānaṃ netvā hatthaṃ pasāretvā “imaṃ gahetvā sukhena jīvā”ti  ācikkhitāraṃ viya. Vajjadassinanti dve vajjadassino “iminā naṃ asāruppena vā khalitena vā  saṅghamajjhe niggaṇhissāmī”ti randhagavesako ca, aññātaṃ ñāpanatthāya ñātaṃ  anuggahaṇatthāya sīlādīnamassa vuddhikāmatāya taṃ taṃ vajjaṃ olokanena  ullumpanasabhāvasaṇṭhito ca. Ayaṃ idha adhippeto. Yathā hi duggatamanusso “imaṃ  gaṇhāhī”ti tajjetvāpi pothetvāpi nidhiṃ dassente kopaṃ na karoti, pamudito eva hoti, evameva  evarūpe puggale asāruppaṃ vā khalitaṃ vā disvā ācikkhante kopo na kātabbo, tuṭṭheneva  bhavitabbaṃ, “bhante, mahantaṃ vo kammaṃ kataṃ , mayhaṃ ācariyupajjhāyaṭṭhāne ṭhatvā ovadantehi punapi maṃ vadeyyāthā”ti pavāretabbameva. Niggayhavādinti ekacco hi  saddhivihārikādīnaṃ asāruppaṃ vā khalitaṃ vā disvā “ayaṃ me mukhodakadānādīhi sakkaccaṃ  upaṭṭhahati, sace naṃ vakkhāmi, na maṃ upaṭṭhahissati, evaṃ me parihāni bhavissatī”ti vatthuṃ  avisahanto na niggayhavādī nāma hoti. So imasmiṃ sāsane kacavaraṃ ākirati. Yo pana  tathārūpaṃ vajjaṃ disvā vajjānurūpaṃ tajjento paṇāmento daṇḍakammaṃ karonto vihārā taṃ  nīharanto sikkhāpeti, ayaṃ niggayhavādī nāma seyyathāpi sammāsambuddho. Vuttañhetaṃ – “niggayha niggayhāhaṃ, ānanda, vakkhāmi, pavayha pavayha, ānanda, vakkhāmi, yo sāro so  ṭhassatī”ti (ma. ni. 3.196). Medhāvinti dhammojapaññāya samannāgataṃ. Tādisanti  evarūpaṃ paṇḍitaṃ bhajeyya payirupāseyya. Tādisañhi  ācariyaṃ bhajamānassa antevāsikassa seyyo hoti, na pāpiyo vaḍḍhiyeva hoti, no parihānīti.

 

 

 

Các bài viết trong sách

Trả lời

Từ điển
Youtube
Live Stream
Tải app