LỚP KINH PHÁP CÚ DHAMMAPADA PALI: CÂU 46-47

 

 

DHAMMAPADA – PHÁP CÚ

(Kệ ngôn & thích nghĩa theo Chú giải)

Trích lục: Sư Thiện Hảo (Bhik. Vāyāma)

46. = Marīcikammaṭṭhānikattheravatthu

“Pheṇūpamaṃ kāyamimaṃ viditvā, 

Marīcidhammaṃ abhisambudhāno; 

Chetvāna mārassa papupphakāni, (19 )

Adassanaṃ maccurājassa gacche.” 

 

Pajjabandha:

Pheṇūpamaṃ kāyamimaṃ viditvā, marīcidhammaṃ abhisambudhāno;

Chetvāna mārassa papupphakāni, adassanaṃ maccurājassa gacche.

Gajjabandha

Imaṃ kāyaṃ pheṇūpamaṃ viditvā marīcidhammaṃ abhisambudhāno mārassa papupphakāni chetvāna maccurājassa adassanaṃ gacche

 

Kệ ngôn:

Người hiểu thân như huyễn
Biết thân như bọt nước
Bẻ tên hoa của Ma
Vượt tầm mắt Diêm chúa.

Văn xuôi:

Người mà hiểu rõ bản chất thân này là giả tạo/ảo ảnh, sau khi biết nó như bọt nước, đoạn tận các mũi tên hoa của Māra, thì nên vượt thoát tầm mắt của tử thần/Diêm chúa.

 

Ngữ vựng: 

pheṇa (trut): bọt, lớp bọt + upama (tt) giống, tương tự

marīci (nut): ảo ảnh; tia sáng

abhisambudhāna (tt, htpt của abhisambujjhati): liễu ngộ/hiểu rõ/chánh giác

chetvāna (bbqkpt của √ched): sau khi cắt đứt/kết thúc/huỷ diệt

papupphaka (tt): có hoa phía trước, (mũi tên của Māra) được bịt đầu bằng hoa 

dassana (trut): sự thấy, tầm nhìn

maccurāja (nt): Diêm chúa, tử thần

gacche (khnc, attanopada, 3, si): nên đi

 

Tattha pheṇūpamanti imaṃ kesādisamūhasaṅkhātaṃ kāyaṃ abaladubbalaṭṭhena  anaddhaniyatāvakālikaṭṭhena pheṇapiṇḍasarikkhakoti viditvā. Marīcidhammanti yathā marīci  dūre ṭhitānaṃ rūpagatā viya gayhūpagā viya hoti, santike upagacchantānaṃ rittā tucchā  agayhūpagā sampajjati, evameva khaṇikaittarapaccupaṭṭhānaṭṭhena ayaṃ kāyopi  marīcidhammoti abhisambudhāno bujjhanto, jānantoti attho. Mārassa papupphakānīti  mārassa papupphakasaṅkhātāni tebhūmakāni vaṭṭāni ariyamaggena chinditvā khīṇāsavo bhikkhu  maccurājassa adassanaṃ avisayaṃ amatamahānibbānaṃ gaccheyyāti.

 

47. = Viṭaṭūbhavatthu

 

“Pupphāni heva pacinantaṃ, byāsattamanasaṃ20 naraṃ; 

Suttaṃ gāmaṃ mahoghova, maccu ādāya gacchati.” 

 

Pajjabandha:

Pupphāni heva pacinantaṃ, byāsattamanasaṃ naraṃ;

Suttaṃ gāmaṃ mahoghova, maccu ādāya gacchati.

Gajjabandha

Maccu hi pupphāni pacinantaṃ eva byāsattamanasaṃ naraṃ suttaṃ gāmaṃ mahogho iva ādāya gacchati.

 

Kệ ngôn:

Vậy, tử thần bắt lấy
Kẻ có ý tham đắm
Khi góp nhặt các hoa
Như lụt trôi làng ngủ.

Văn xuôi:

Thật vậy, tử thần bắt lấy kẻ có tâm ý tham đắm khi đang góp nhặt các hoa (ngũ dục), như cường lưu cuốn trôi ngôi làng đang ngủ say.

 

Ngữ vựng: 

pacinanta (htpt của pacinati, pacināti): đang hái/nhổ/thu thập

byāsattamanasa = byāsatta (qkpt của vy+ā+√sañj) gắn bó, đắm say, ái luyến + mānasa (trut) tâm ý, ý định

sutta (qkpt supati): ngủ, đang ngủ

gāma (nt): làng, xóm, thôn

mahoghova = mahant (tt) to, lớn + ogha (nt): dòng nước cuồn cuộn, cường lưu, lũ lụt + va

ādāya (bbqkpt của ādāti): sau khi lấy/chiếm đoạt/mang đi

 

Tattha byāsattamanasaṃ naranti sampatte vā asampatte vā laggamānasaṃ. Idaṃ vuttaṃ hoti – yathā mālākāro pupphārāmaṃ pavisitvā “pupphāni pacinissāmī”ti tato pupphāni gahetvā  aññamaññaṃ vā gacchaṃ patthento sakale pupphārāme manaṃ peseti, “ito cito ca pupphāni  pacinissāmī”ti tato pupphāni aggahetvā aññattha manaṃ pesesi, tameva gacchaṃ  pacinanto pamādamāpajjati, evameva ekacco pupphārāmasadisaṃ pañcakāmaguṇamajjhaṃ  otaritvā manoramaṃ rūpaṃ labhitvā manoramānaṃ saddagandharasaphoṭṭhabbānaṃ aññataraṃ  pattheti. Añño tesu vā aññataraṃ labhitvā aññataraṃ pattheti , rūpameva vā labhitvā aññaṃ  apatthento tameva assādeti, saddādīsu vā aññataraṃ. Eseva nayo  

gomahiṃsadāsidāsakhettavatthugāmanigamajanapadādīsu, pabbajitānampi  pariveṇavihārapattacīvarādīsūti evaṃ pañcakāmaguṇasaṅkhātāni pupphāni eva  pacinantaṃ sampatte vā asampatte vā kāmaguṇe byāsattamanasaṃ naraṃ. Suttaṃ gāmanti  gāmassa gehabhittiādīnaṃ pana supanavasena supanaṃ nāma natthi, sattānaṃ pana  suttapamattataṃ upādāya sutto nāma hoti. Evaṃ suttaṃ gāmaṃ dve tīṇi yojanāni āyatagambhīro  mahoghova maccu ādāya gacchati. Yathā so mahogho itthipurisagomahiṃsakukkuṭādīsu kiñci  anavasesetvā sabbaṃ taṃ gāmaṃ samuddaṃ pāpetvā macchakacchapabhakkhaṃ karoti,  evameva byāsattamanasaṃ naraṃ maccu ādāya jīvitindriyamassa chinditvā catūsu  apāyasamuddesu nimujjāpetīti.

 

18 pupphamivappacessati (ka.)
19 sapupphakāni (ṭīkā)
20 byāsattamānasaṃ (ka.)

DHAMMAPADA CAU 46 47 SU THIEN HAO THERAVADA 2

 

 

vzv

Các bài viết trong sách

Trả lời

Từ điển
Youtube
Live Stream
Tải app