LỚP KINH PHÁP CÚ DHAMMAPADA PALI: CÂU 21-22-23-24

 

DHAMMAPADA – PHÁP CÚ

(Kệ ngôn & thích nghĩa theo Chú giải)

Trích lục: Sư Thiện Hảo (Bhik. Vāyāma)

2. Appamādavaggo

appamāda = na + pamāda (nt) sự lơ
đểnh/cẩu thả/phóng túng/phóng
dật/khinh suất

2. Phẩm Không Phóng Túng

21., 22. & 23. = Sāmāvatīvatthu

21. 

Pajjabandha:

Appamādo amatapadaṃ, (7) pamādo maccuno padaṃ;
Appamattā na mīyanti, ye pamattā yathā matā.

Gajjabandha:

Appamādo amatapadaṃ, pamādo maccuno padaṃ, appamattā na mīyanti, ye pamattā yathā matā.

Ngữ vựng:

amatapada = na + mata (qkpt của marati) chết + pada (trut) con đường, phương cách, chỗ; thành phần, yếu tố, đặc điểm
maccu (nt): sự chết; tử thần, Diêm chúa 
appamatta = na + pamatta (qkpt của pamajjati) lơ đểnh, cẩu thả, phóng túng/dật
mīyati, miyyati (thđt của marati): chết, mệnh chung, từ trần
yathā (trat): như, giống như, liên quan đến

Kệ ngôn:

Cẩn trọng, đường Bất tử
Phóng túng, lộ tử vong
Ai thận trọng, không chết
Kẻ phóng túng, đã chết.

Văn xuôi:

Sự cẩn trọng là con đường dẫn đến Bất tử, còn sự phóng túng là con đường dẫn đến cái chết. Những người có cẩn trọng thì không chết, còn những kẻ có phóng túng thì giống như đã chết rồi.

22. 

Pajjabandha:

Evaṃ8 visesato ñatvā, appamādamhi paṇḍitā;
Appamāde pamodanti, ariyānaṃ gocare ratā.

Gajjabandha:

Evaṃ hi visesato ñatvā appamādaṃ paṇḍitā appamāde pamodanti, ariyānaṃ gocare ratā.

Ngữ vựng:

visesato (trt): rành rẽ, minh bạch; toàn diện
ñatvā (bbqkpt của jānāti): sau khi biết/hiểu biết
paṇḍita (tt, nt): thông minh, sáng suốt, có trí; người có trí
ariya (tt, nt): cao quý/thượng, quý phái; Thánh nhân
rata (qkpt của ramati): được vui thích/phấn khởi; hết lòng, nhiệt tình

Kệ ngôn:

Vì khi biết như vậy/điều ấy
Bậc trí, người cẩn trọng
Thoả thích trong cẩn trọng
Vui hành xứ chư Thánh.

Văn xuôi:

Bởi vì, sau khi biết rõ/toàn diện như vậy/điều ấy, chư trí giả là những người (trú) trong sự cẩn trọng, thoả thích trong sự cẩn trọng, và hoan hỉ trong hành xứ/Pháp của chư Thánh nhân.

23.

Pajjabandha:

Te jhāyino sātatikā, niccaṃ daḷhaparakkamā;
Phusanti dhīrā nibbānaṃ, yogakkhemaṃ anuttaraṃ.

Gajjabandha:

Jhāyino sātatikā niccaṃ daḷhaparakkamā te dhīrā
yogakkhemaṃ anuttaraṃ nibbānaṃ phusanti.

Ngữ vựng:

jhāyin (tt): tập trung, trầm tư, được trú trong thiền
sātatika (tt): kiên trì, bền chí
niccaṃ (trt): luôn luôn, liên tục
daḷhaparakkama = dalha (tt) vững chắc, kiên quyết + parakkama (nt) sự cố gắng/nổ lực/tinh tấn
phusati (√phus+a+ti): đụng chạm; đạt/đi đến
dhīra (tt): sáng suốt, thông thái, khôn ngoan
nibbāna (trut): Níp-bàn, sự diệt tắt lửa phiền não
yogakkhema = yoga (nt) ách; sự liên kết + khema (tt) vắng lặng, yên tịnh, thanh bình
anuttara (tt): vô song/thương, xuất sắc, ưu việt

Kệ ngôn:

Chư trí giả, đắc thiền
Bền chí, luôn tinh cần
Đạt Níp-bàn tối thượng
Pháp an tịnh ách phược.

Văn xuôi:

Chư trí giả mà đã đắc Thiền, kiên trì, luôn nhiệt tâm tinh tấn, đạt được Níp-bàn ly ách tối thượng.

 

Tattha appamādoti padaṃ mahantaṃ atthaṃ dīpeti, mahantaṃ atthaṃ gahetvā tiṭṭhati. Sakalampi hi tepiṭakaṃ buddhavacanaṃ āharitvā kathiyamānaṃ appamādapadameva otarati. Tena vuttaṃ –

‘‘Seyyathāpi, bhikkhave, yāni kānici jaṅgalānaṃ pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantattena. Evameva kho, bhikkhave, ye keci kusalā dhammā, sabbete appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyatī’’ti (saṃ. ni. 5.140).

So panesa atthato satiyā avippavāso nāma. Niccaṃ upaṭṭhitāya satiyā cetaṃ nāmaṃ. Amatapadanti amataṃ vuccati nibbānaṃ. Tañhi ajātattā nu jīyati na mīyati, tasmā amatanti vuccati. Pajjanti imināti padaṃ, amataṃ pāpuṇantīti attho. Amatassa padaṃ amatapadaṃ, amatassa adhigamūpāyoti vuttaṃ hoti, pamādoti pamajjanabhāvo, muṭṭhassatisaṅkhātassa satiyā vosaggassetaṃ nāmaṃ. Maccunoti maraṇassa. Padanti upāyo maggo. Pamatto hi jātiṃ nātivattati, jāto jīyati ceva mīyati cāti pamādo maccuno padaṃ nāma hoti, maraṇaṃ upeti. Appamattā na mīyantīti satiyā samannāgatā hi appamattā na maranti. Ajarā amarā hontīti na sallakkhetabbaṃ. Na hi koci satto ajaro amaro nāma atthi, pamattassa pana vaṭṭaṃ nāma aparicchinnaṃ, appamattassa paricchinnaṃ. Tasmā pamattā jātiādīhi aparimuttattā jīvantāpi matāyeva nāma. Appamattā pana appamādalakkhaṇaṃ vaḍḍhetvā khippaṃ maggaphalāni sacchikatvā dutiyatatiyaattabhāvesu na nibbattanti. Tasmā te jīvantāpi matāpi na mīyantiyeva nāma. Ye pamattā yathā matāti ye pana sattā pamattā, te pamādamaraṇena matattā, yathā hi jīvitindriyupacchedena matā dārukkhandhasadisā apagataviññāṇā , tatheva honti. Tesampi hi matānaṃ viya gahaṭṭhānaṃ tāva ‘‘dānaṃ dassāma, sīlaṃ rakkhissāma, uposathakammaṃ karissāmā’’ti ekacittampi na uppajjati, pabbajitānampi ‘‘ācariyupajjhāyavattādīni pūressāma, dhutaṅgāni samādiyissāma, bhāvanaṃ vaḍḍhessāmā’’ti na uppajjatīti matena te kiṃ nānākaraṇāva honti. Tena vuttaṃ – ‘‘ye pamattā yathā matā’’ti.

Evaṃ visesato ñatvāti pamattassa vaṭṭato nissaraṇaṃ natthi, appamattassa atthīti evaṃ visesatova jānitvā. Ke panetaṃ visesaṃ jānantīti? Appamādamhi paṇḍitāti ye paṇḍitā medhāvino sappaññā attano appamāde ṭhatvā appamādaṃ vaḍḍhenti, te evaṃ visesakāraṇaṃ jānanti. Appamāde pamodantīti te evaṃ ñatvā tasmiṃ attano appamāde pamodanti, pahaṃsitamukhā tuṭṭhapahaṭṭhā honti. Ariyānaṃ gocare ratāti te evaṃ appamāde pamodantā taṃ appamādaṃ vaḍḍhetvā ariyānaṃ buddhapaccekabuddhabuddhasāvakānaṃ gocarasaṅkhāte catusatipaṭṭhānādibhede sattatiṃsa bodhipakkhiyadhamme navavidhalokuttaradhamme ca ratā niratā, abhiratā hontīti attho.

Tejhāyinoti te appamattā paṇḍitā aṭṭhasamāpattisaṅkhātena ārammaṇūpanijjhānena vipassanāmaggaphalasaṅkhātena lakkhaṇūpanijjhānena cāti duvidhenapi jhānena jhāyino. Sātatikāti abhinikkhamanakālato paṭṭhāya yāva arahattamaggā satataṃ pavattakāyikacetasikavīriyā. Niccaṃ daḷhaparakkamāti yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatīti evarūpena vīriyena antarā anosakkitvā niccappavattena daḷhaparakkamena samannāgatā. Phusantīti ettha dve phusanā ñāṇaphusanā ca, vipākaphusanā ca. Tattha cattāro maggā ñāṇaphusanā nāma, cattāri phalāni vipākaphusanā nāma. Tesu idha vipākaphusanā adhippetā. Ariyaphalena nibbānaṃ sacchikaronto dhīrā paṇḍitā tāya vipākaphusanāya phusanti, nibbānaṃ sacchikaronti. Yogakkhemaṃ anuttaranti ye cattāro yogā mahājanaṃ vaṭṭe osīdāpenti, tehi khemaṃ nibbhayaṃ sabbehi lokiyalokuttaradhammehi seṭṭhattā anuttaranti.

 

 

6 hotī (sī. pī.)
7 amataṃ padaṃ (ka.)
8 etaṃ (sī. syā. kaṃ. pī.)

 

DHAMMAPADA CAU 21 22 23 24 SU THIEN HAO THERAVADA 2

DHAMMAPADA CAU 21 22 23 24 SU THIEN HAO THERAVADA 3

 

 

 

Các bài viết trong sách

Trả lời

Từ điển
Youtube
Live Stream
Tải app