LỚP KINH PHÁP CÚ DHAMMAPADA PALI: CÂU 60

 

 

DHAMMAPADA – PHÁP CÚ

(Kệ ngôn & thích nghĩa theo Chú giải)

Trích lục: Sư Thiện Hảo (Bhik. Vāyāma)

 

5. Bālavaggo

(5. Phẩm Kẻ Ngu)

bāla (tt, nt): ngu si, non trẻ; đứa trẻ, kẻ  ngu

60. = Aññatarapurisavatthu

60. “Dīghā jāgarato ratti, dīghaṃ santassa yojanaṃ; 

Dīgho bālāna saṃsāro, saddhammaṃ avijānataṃ.” 

Pajjabandha

Dīghā jāgarato ratti, dīghaṃ  santassa yojanaṃ; 

Dīgho bālānaṃ saṃsāro,  

saddhammaṃ avijānataṃ. 

Gajjabandha:  

Jāgarato ratti dīghā, santassa  yojanaṃ dīghaṃ, saddhammaṃ  avijānataṃ bālānaṃ saṃsāro dīgho.

Kệ ngôn: 

Đêm dài cho kẻ thức
Dặm dài cho kẻ mệt
Luân hồi dài, kẻ ngu
Không biết được chánh Pháp. 

Văn xuôi:

Một đêm thì dài  cho kẻ thao thức, một yojana thì dài cho kẻ bị kiệt sức, sự luân hồi thì dài cho những kẻ  ngu khi không biết chánh Pháp

Ngữ vựng:

Dīgha (tt): dài, lâu 

jāgarato = jāgara (tt) thức giấc, thôi  ngủ; thận trọng, cảnh giác + to (htố, tc,  shc, si) 

ratti (nut): đêm, tối 

santa (qkpt của sammati): mệt, mệt mỏi,  kiệt sức 

yojana (trut): đơn vị đo dộ dài = 4 gāvuta = 19,2km 

saṃsāra (nt): sự luân hồi 

saddhamma = santa (htpt của atthi) tốt,  thật, đúng + dhamma  

avijānataṃ = na + vijānataṃ (htpt) đang  hiểu biết

 

Tattha dīghāti ratti nāmesā tiyāmamattāva, jāgarantassa pana dīghā hoti, dviguṇatiguṇā viya  hutvā khāyati. Tassā dīghabhāvaṃ attānaṃ maṅkuṇasaṅghassa bhattaṃ katvā yāva  sūriyuggamanā samparivattakaṃ semāno mahākusītopi, subhojanaṃ bhuñjitvā sirisayane  sayamāno kāmabhogīpi na jānāti, sabbarattiṃ pana padhānaṃ padahanto yogāvacaro ca,  dhammakathaṃ kathento dhammakathiko ca, āsanasamīpe ṭhatvā dhammaṃ suṇanto ca,  sīsarogādiphuṭṭho vā hatthapādacchedanādiṃ patto vā vedanābhibhūto ca, rattiṃ  maggapaṭipanno addhiko ca jānāti. Yojananti yojanampi catugāvutamattameva, santassa pana  kilantassa dīghaṃ hoti, dviguṇatiguṇaṃ viya khāyati. Sakaladivasañhi maggaṃ gantvā kilanto  paṭipathaṃ āgacchantaṃ disvā “purato gāmo kīvadūro”ti pucchitvā “yojana”nti vutte thokaṃ  gantvā aparampi pucchitvā tenāpi “yojana”nti vutte puna thokaṃ gantvā aparampi pucchati. Sopi  “yojana”nti vadati. So pucchitapucchitā yojananteva vadanti, dīghaṃ vatidaṃ yojanaṃ,  ekayojanaṃ dve tīṇi yojanāni viya maññeti. Bālānanti idhalokaparalokatthaṃ pana ajānantānaṃ  bālānaṃ saṃsāravaṭṭassa pariyantaṃ kātuṃ asakkontānaṃ yaṃ sattatiṃsabodhipakkhiyabhedaṃ  saddhammaṃ ñatvā saṃsārassa antaṃ karonti, taṃ saddhammaṃ avijānataṃ saṃsāro  dīgho nāma hoti. So hi attano dhammatāya eva dīgho nāma. Vuttampi cetaṃ – “anamataggoyaṃ,  bhikkhave, saṃsāro, pubbā koṭi na paññāyatī”ti (saṃ. ni. 2.124). Bālānaṃ pana pariyantaṃ kātuṃ asakkontānaṃ atidīghoyevāti.

 

 

Các bài viết trong sách

Trả lời

Từ điển
Youtube
Live Stream
Tải app