LỚP KINH PHÁP CÚ DHAMMAPADA PALI: CÂU 40

 

 

 

DHAMMAPADA – PHÁP CÚ

(Kệ ngôn & thích nghĩa theo Chú giải)

Trích lục: Sư Thiện Hảo (Bhik. Vāyāma)

 

40. = Pañcasatabhikkhuvatthu

“Kumbhūpamaṃ kāyamiṃma viditvā, nagarūpamaṃ cittamidaṃ ṭhapetvā; Yodhetha māraṃ paññāvudhena, jitañca rakkhe anivesano siyā.” 

 

Pajjabandha:

Kumbhūpamaṃ kāyamimaṃ viditvā, nagarūpamaṃ cittamidaṃ ṭhapetvā;

Yodhetha māraṃ paññāvudhena, jitañca rakkhe anivesano siyā.

Gajjabandha

Imaṃ kumbhūpamaṃ kāyaṃ viditvā idaṃ nagarūpamaṃ cittaṃ ṭhapetvā paññāvudhena māraṃ yodhetha jitaṃ rakkhe anivesano siyā ca.

 

Ngữ vựng:

kumbhūpama = kumbha (nt) đồ đất nung, bình đất + upama (tt) giống, tương tự

kāya (nt): nhóm, đống, khối tập hợp, thân thể

viditvā (bbqkpt của vidati): sau khi hiểu biết/biết chắc/xác định

nagara (trut): thành trì, pháo đài; thành phố, đô thị

ṭhapetvā (bbqkpt của ṭhapeti): sau khi thiết lập/sắp đặt/an trú

yodhetha (khnc của yodheti, 3, si): hãy công kích/chống đối/phản công

paññāvudha = paññā (nut) sự sáng suốt, trí tuệ + āvudha (trut) vũ khí, khí giới

jita (trut): sự chiến thắng/thắng lợi

rakkhe (khnc của rakkhati, 3, si): nên giữ gìn/bảo vệ/hộ trì

nivesana (trut): sự bám vào/ái luyến/dính chặc

siyā (khnc của √as, 3, si): nên là/có

 

Kệ ngôn:

Biết thân như đồ gốm
Trú tâm như thành trì
Chống ma với gươm trí
Giữ thắng lợi, không ái.

Văn xuôi:

Sau khi biết rõ thân này như đồ đất nung và an trú tâm này như thành trì, các ông hãy chống lại/phản kích phiền não ma bằng gươm trí; sự chiến thắng nên được gìn giữ và sự vô ái nên có.

 

Tattha kumbhūpamanti abaladubbalaṭṭhena anaddhaniyatāvakālikaṭṭhena imaṃ  kesādisamūhasaṅkhātaṃ kāyaṃ kumbhūpamaṃ kulālabhājanasadisaṃ viditvā. Nagarūpamaṃ  cittamidaṃ ṭhapetvāti nagaraṃ nāma bahiddhā thiraṃ hoti, gambhīraparikhaṃ  pākāraparikkhittaṃ dvāraṭṭālakayuttaṃ, antosuvibhattavīthicatukkasiṅghāṭakasampannaṃ  antarāpaṇaṃ, taṃ “vilumpissāmā”ti bahiddhā corā āgantvā pavisituṃ asakkontā pabbataṃ āsajja  paṭihatā viya gacchanti, evameva paṇḍito kulaputto attano vipassanācittaṃ thiraṃ nagarasadisaṃ katvā ṭhapetvā nagare ṭhito ekatodhārādinānappakārāvudhena coragaṇaṃ viya vipassanāmayena  ca ariyamaggamayena ca paññāvudhena taṃtaṃmaggavajjhaṃ kilesamāraṃ paṭibāhanto taṃ taṃ  kilesamāraṃ yodhetha, pahareyyāthāti attho. Jitañca rakkheti jitañca uppāditaṃ  taruṇavipassanaṃ āvāsasappāyautusappāyabhojanasappāyapuggalasappāyadhammassavanasappāyādīni āsevanto  antarantarā samāpattiṃ samāpajjitvā tato vuṭṭhāya suddhacittena saṅkhāre sammasanto  rakkheyya. 

Anivesanosiyāti anālayo bhaveyya. Yathā nāma yodho saṅgāmasīse balakoṭṭhakaṃ katvā  amittehi saddhiṃ yujjhanto chāto vā pipāsito vā hutvā sannāhe vā sithile āvudhe vā patite  balakoṭṭhakaṃ pavisitvā vissamitvā bhuñjitvā pivitvā sannahitvā āvudhaṃ gahetvā puna  nikkhamitvā yujjhanto parasenaṃ maddati, ajitaṃ jināti, jitaṃ rakkhati. So hi sace balakoṭṭhake  ṭhito evaṃ vissamanto taṃ assādento accheyya, rajjaṃ parahatthagataṃ kareyya, evameva,  bhikkhu, paṭiladdhaṃ taruṇavipassanaṃ punappunaṃ samāpattiṃ samāpajjitvā tato  vuṭṭhāya suddhacittena saṅkhāre sammasanto rakkhituṃ sakkoti, uttarimaggaphalapaṭilābhena  kilesamāraṃ jināti. Sace pana so samāpattimeva assādeti, suddhacittena punappunaṃ saṅkhāre  na sammasati, maggaphalapaṭivedhaṃ kātuṃ na sakkoti. Tasmā rakkhitabbayuttakaṃ rakkhanto  anivesano siyā, samāpattiṃ nivesanaṃ katvā tattha na niveseyya, ālayaṃ na kareyyāti attho.  “Addhā tumhepi evaṃ karothā”ti evaṃ satthā tesaṃ bhikkhūnaṃ dhammaṃ desesi.

 

DHAMMAPADA CAU 40 SU THIEN HAO THERAVADA 1

 

 

 

Các bài viết trong sách

Trả lời

Từ điển
Youtube
Live Stream
Tải app