LỚP KINH PHÁP CÚ DHAMMAPADA PALI: CÂU 61-62

 

 

DHAMMAPADA – PHÁP CÚ

(Kệ ngôn & thích nghĩa theo Chú giải)

Trích lục: Sư Thiện Hảo (Bhik. Vāyāma)

 

61. = Mahākassapattherasaddhivihārikavatthu

61. “Carañce nādhigaccheyya, seyyaṃ sadisamattano; 

Ekacariyaṃ27 daḷhaṃ kayirā, natthi bāle sahāyatā.” 

Pajjabandha

Carañce nādhigaccheyya,  seyyaṃ sadisamattano; 

Ekacariyaṃ28 daḷhaṃ kayirā,  natthi bāle sahāyatā. 

Gajjabandha:  

Seyyaṃ ce attano sadisaṃ caraṃ  na adhigaccheyya ekacariyaṃ daḷhaṃ kayirā, bāle  sahāyatā natthi.

Kệ ngôn: 

Nếu không tìm được bạn
Tốt hơn hoặc bằng mình
Nên quyết sống độc cư
Không thâm giao kẻ ngu. 

Văn xuôi:

Nếu không thể tìm  được người bạn tốt hơn hoặc  bằng mình, (một người) nên  quyết tâm sống đời độc cư,  không có tình bạn hữu nơi kẻ  ngu

Ngữ vựng:

Caraṃ (tt, nt): đi; người đi/sống, bạn adhigacchati (adhi+√gam+a+ti): có  được, tìm thấy 

seyya (tt): tốt hơn, xuất sắc 

sadisa (tt) giống nhau, tương tự, ngang  bằng  

ekacariya = eka (tt) một + cariya (trut)  hạnh kiểm, hành vi, lối sống 

daḷhaṃ (trt): rất nhiều, cứng rắn, vững  chắc 

kayirā (thđt – khnc của karoti, 3, si):  nên/có thể được làm 

natthi = na + atthi (√as+a+ti) là, có, tồn tại 

bāla (tt, nt): dại dột, non nớt; đứa trẻ, kẻ  khờ dại/ngu ngốc 

sahāyatā (nut): tình bạn

 

Tattha caranti iriyāpathacāraṃ aggahetvā manasācāro veditabbo, kalyāṇamittaṃ pariyesantoti  attho. Seyyaṃ sadisamattanoti attano sīlasamādhipaññāguṇehi adhikataraṃ vā sadisaṃ vā na  labheyya ce. Ekacariyanti etesu hi seyyaṃ labhamāno sīlādīhi vaḍḍhati, sadisaṃ labhamāno na  parihāyati, hīnena pana saddhiṃ ekato vasanto ekato saṃbhogaparibhogaṃ karonto sīlādīhi  parihāyati. Tena vuttaṃ – “evarūpo puggalo na sevitabbo na bhajitabbo na payirupāsitabbo  aññatra anuddayā aññatra anukampā”ti (pu. pa. 121; a. ni. 3.26). Tasmā sace kāruññaṃ paṭicca  “ayaṃ maṃ nissāya sīlādīhi vaḍḍhissatī”ti tamhā puggalā kiñci apaccāsīsanto taṃ saṅgaṇhituṃ  sakkoti, iccetaṃ kusalaṃ . No ce sakkoti, ekacariyaṃ daḷhaṃ kayirā ekībhāvameva thiraṃ  katvā sabbairiyāpathesu ekakova vihareyya. Kiṃ kāraṇā? Natthi bāle sahāyatāti sahāyatā nāma  cūḷasīlaṃ majjhimasīlaṃ mahāsīlaṃ dasa kathāvatthūni terasa dhutaṅgaguṇā vipassanāguṇā  cattāro maggā cattāri phalāni tisso vijjā cha abhiññā. Ayaṃ sahāyatāguṇo bālaṃ nissāya natthīti.

———-

27 ekacariyaṃ (ka.)

 

62. = Ānandaseṭṭhivatthu

62. “Puttā matthi dhanammatthi, 28 iti bālo vihaññati; 

Attā hi 29 attano natthi, kuto puttā kuto dhanaṃ.” 

Pajjabandha

Puttā matthi dhanammatthi,29 iti  bālo vihaññati; 

Attā hi 30 attano natthi, kuto puttā  kuto dhanaṃ.

Gajjabandha:  

Me puttā atthi dhanaṃ atthi iti  bālo vihaññati, attā hi attano  natthi kuto puttā kuto dhanaṃ.

Kệ ngôn: 

Kẻ ngu bị sầu muộn
Nghĩ ‘Con, tài sản tôi’
Chính mình không có ngã
Lấy đâu con, tài sản?

Văn xuôi:

Kẻ ngu bị khổ  đau/sầu muộn khi nghĩ rằng  ‘Tôi có các con, tôi có tài sản.’  Nhưng thật chất, chính mình  còn không có cái tôi/tự ngã,  thì làm sao/từ đâu có các con  và tài sản chứ?

Ngữ vựng:

Putta (nt): con trai (trong nhà); con, đứa  trẻ 

matthi = me + atthi 

dhanammatthi = dhana (trut) tài sản, của  cải + me + atthi 

iti, ti (bbt): như vậy/thế, rằng

vihaññati (thđ của vihanati): bị khổ  đau/đau buồn/bực tức/nổi điên 

attan, atta (nt): linh hồn, tự ngã, cái tôi kuto (trt): từ/do đâu? thế nào?

 

Tassattho – puttā me atthi, dhanaṃ me atthi, iti bālo puttataṇhāya ceva dhanataṇhāya ca  haññati vihaññati dukkhayati, “puttā me nassiṃsū”ti vihaññati, “nassantī”ti vihaññati,  “nassissantī”ti vihaññati. Dhanepi eseva nayo. Iti chahākārehi vihaññati. “Putte posessāmī”ti  rattiñca divā ca thalajalapathādīsu nānappakārato vāyamantopi vihaññati, “dhanaṃ  uppādessāmī”ti kasivāṇijjādīni karontopi vihaññateva. Evaṃ vihaññassa ca attā hi attano  natthi tena vighātena dukkhitaṃ attānaṃ sukhitaṃ kātuṃ asakkontassa pavattiyampissa attā hi  attano natthi, maraṇamañce nipannassa māraṇantikāhi vedanāhi aggijālāhi viya  pariḍayhamānassa chijjamānesu sandhibandhanesu, bhijjamānesu aṭṭhisaṅghāṭesu nimīletvā  paralokaṃ ummīletvā idhalokaṃ passantassāpi divase divase dvikkhattuṃ nhāpetvā tikkhattuṃ  bhojetvā gandhamālādīhi alaṅkaritvā yāvajīvaṃ positopi sahāyabhāvena dukkhaparittāṇaṃ  kātuṃ asamatthatāya attā hi attano natthi. Kutoputtā kuto dhanaṃ puttā vā dhanaṃ vā tasmiṃ  samaye kimeva karissanti, ānandaseṭṭhinopi kassaci kiñci adatvā puttassatthāya dhanaṃ  saṇṭhapetvā pubbe vā maraṇamañce nipannassa, idāni vā imaṃ dukkhaṃ pattassa kuto puttā kuto  dhanaṃ. Puttā vā dhanaṃ vā tasmiṃ samaye kiṃ dukkhaṃ hariṃsu, kiṃ vā sukhaṃ  uppādayiṃsūti.

——-

28 puttamatthi dhanamatthi (ka.)
29 attāpi (?)
28 ekacariyaṃ (ka.)
29 puttamatthi dhanamatthi (ka.)
30 attāpi (?)

 

 

Các bài viết trong sách

Trả lời

Từ điển
Youtube
Live Stream
Tải app