3. Rāgapeyyālaṃ

open all | close all

303. ‘‘Rāgassa , bhikkhave, abhiññāya pañca dhammā bhāvetabbā. Katame pañca? Asubhasaññā, maraṇasaññā, ādīnavasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā [sabbatthapi evameva dissati] – rāgassa, bhikkhave, abhiññāya ime pañca dhammā bhāvetabbā’’ti.

304. ‘‘Rāgassa, bhikkhave, abhiññāya pañca dhammā bhāvetabbā. Katame pañca? Aniccasaññā, anattasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā – rāgassa, bhikkhave, abhiññāya ime pañca dhammā bhāvetabbā’’ti.

305. ‘‘Rāgassa , bhikkhave, abhiññāya pañca dhammā bhāvetabbā. Katame pañca? Aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā – rāgassa, bhikkhave, abhiññāya ime pañca dhammā bhāvetabbā’’ti.

306. ‘‘Rāgassa, bhikkhave, abhiññāya pañca dhammā bhāvetabbā. Katame pañca? Saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ – rāgassa, bhikkhave, abhiññāya ime pañca dhammā bhāvetabbā’’ti.

307. ‘‘Rāgassa , bhikkhave, abhiññāya pañca dhammā bhāvetabbā. Katame pañca? Saddhābalaṃ, vīriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ – rāgassa, bhikkhave, abhiññāya ime pañca dhammā bhāvetabbā’’ti.

308-1151. ‘‘Rāgassa, bhikkhave, pariññāya… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya pañca dhammā bhāvetabbā. Dosassa… mohassa… kodhassa… upanāhassa… makkhassa… paḷāsassa… issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa … madassa… pamādassa abhiññāya… pariññāya… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya pañca dhammā bhāvetabbā.

‘‘Katame pañca? Saddhābalaṃ, vīriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ – pamādassa, bhikkhave, paṭinissaggāya ime pañca dhammā bhāvetabbā’’ti.

Rāgapeyyālaṃ niṭṭhitaṃ.

Tassuddānaṃ –

Abhiññāya pariññāya parikkhayāya,

Pahānāya khayāya vayena ca;

Virāganirodhā cāgañca,

Paṭinissaggo ime dasāti.

Pañcakanipāto niṭṭhito.

Tatridaṃ vagguddānaṃ –

Sekhabalaṃ balañceva, pañcaṅgikañca sumanaṃ;

Muṇḍanīvaraṇañca saññañca, yodhājīvañca aṭṭhamaṃ;

Theraṃ kakudhaphāsuñca, andhakavindadvādasaṃ;

Gilānarājatikaṇḍaṃ, saddhammāghātupāsakaṃ;

Araññabrāhmaṇañceva, kimilakkosakaṃ tathā;

Dīghācārāvāsikañca, duccaritūpasampadanti.

Pañcakanipātapāḷi niṭṭhitā.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app