(13) 3. Gilānavaggo

open all | close all

1. Gilānasuttaṃ

121. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena gilānasālā tenupasaṅkami. Addasā kho bhagavā aññataraṃ bhikkhuṃ dubbalaṃ gilānakaṃ; disvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi –

‘‘Yaṃ kiñci [yaṃ kiñci (syā. kaṃ.)], bhikkhave, bhikkhuṃ dubbalaṃ [bhikkhave dubbalaṃ (sī. syā. kaṃ. pī.)] gilānakaṃ pañca dhammā na vijahanti, tassetaṃ pāṭikaṅkhaṃ – ‘nacirasseva āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatī’’’ti.

‘‘Katame pañca? Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratasaññī [sabbatthapi evameva dissati], sabbasaṅkhāresu aniccānupassī, maraṇasaññā kho panassa ajjhattaṃ sūpaṭṭhitā hoti. Yaṃ kiñci, bhikkhave, bhikkhuṃ dubbalaṃ gilānakaṃ ime pañca dhammā na vijahanti, tassetaṃ pāṭikaṅkhaṃ – ‘nacirasseva āsavānaṃ khayā…pe… sacchikatvā upasampajja viharissatī’’’ti. Paṭhamaṃ.

2. Satisūpaṭṭhitasuttaṃ

122. ‘‘Yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā pañca dhamme bhāveti pañca dhamme bahulīkaroti, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ – diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

‘‘Katame pañca? Idha, bhikkhave, bhikkhuno ajjhattaññeva sati sūpaṭṭhitā hoti dhammānaṃ udayatthagāminiyā paññāya, asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratasaññī, sabbasaṅkhāresu aniccānupassī. Yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā ime pañca dhamme bhāveti ime pañca dhamme bahulīkaroti, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ – diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā’’ti. Dutiyaṃ.

3. Paṭhamaupaṭṭhākasuttaṃ

123. ‘‘Pañcahi, bhikkhave, dhammehi samannāgato gilāno dūpaṭṭhāko [dupaṭṭhāko (syā. kaṃ. pī. ka.) mahāva. 366] hoti. Katamehi pañcahi? Asappāyakārī hoti, sappāye mattaṃ na jānāti, bhesajjaṃ nappaṭisevitā hoti, atthakāmassa gilānupaṭṭhākassa na yathābhūtaṃ ābādhaṃ āvikattā hoti abhikkamantaṃ vā abhikkamatīti paṭikkamantaṃ vā paṭikkamatīti ṭhitaṃ vā ṭhitoti, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ [tippānaṃ (sī.) mahāva. 366] kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātiko hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato gilāno dūpaṭṭhāko hoti.

‘‘Pañcahi, bhikkhave, dhammehi samannāgato gilāno sūpaṭṭhāko hoti. Katamehi pañcahi? Sappāyakārī hoti, sappāye mattaṃ jānāti, bhesajjaṃ paṭisevitā hoti, atthakāmassa gilānupaṭṭhākassa yathābhūtaṃ ābādhaṃ āvikattā hoti abhikkamantaṃ vā abhikkamatīti paṭikkamantaṃ vā paṭikkamatīti ṭhitaṃ vā ṭhitoti, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato gilāno sūpaṭṭhāko hotī’’ti. Tatiyaṃ.

4. Dutiyaupaṭṭhākasuttaṃ

124. ‘‘Pañcahi, bhikkhave, dhammehi samannāgato gilānupaṭṭhāko nālaṃ gilānaṃ upaṭṭhātuṃ. Katamehi pañcahi? Nappaṭibalo hoti bhesajjaṃ saṃvidhātuṃ; sappāyāsappāyaṃ na jānāti, asappāyaṃ upanāmeti, sappāyaṃ apanāmeti; āmisantaro gilānaṃ upaṭṭhāti, no mettacitto ; jegucchī hoti uccāraṃ vā passāvaṃ vā vantaṃ vā kheḷaṃ vā nīharituṃ; nappaṭibalo hoti gilānaṃ kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ [samādāpetuṃ (?) mahāva. 366] samuttejetuṃ sampahaṃsetuṃ. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato gilānupaṭṭhāko nālaṃ gilānaṃ upaṭṭhātuṃ.

‘‘Pañcahi, bhikkhave, dhammehi samannāgato gilānupaṭṭhāko alaṃ gilānaṃ upaṭṭhātuṃ. Katamehi pañcahi? Paṭibalo hoti bhesajjaṃ saṃvidhātuṃ; sappāyāsappāyaṃ jānāti, asappāyaṃ apanāmeti, sappāyaṃ upanāmeti; mettacitto gilānaṃ upaṭṭhāti, no āmisantaro; ajegucchī hoti uccāraṃ vā passāvaṃ vā vantaṃ vā kheḷaṃ vā nīharituṃ; paṭibalo hoti gilānaṃ kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato gilānupaṭṭhāko alaṃ gilānaṃ upaṭṭhātu’’nti. Catutthaṃ.

5. Paṭhamaanāyussāsuttaṃ

125. ‘‘Pañcime , bhikkhave, dhammā anāyussā. Katame pañca? Asappāyakārī hoti, sappāye mattaṃ na jānāti, apariṇatabhojī ca hoti, akālacārī ca hoti, abrahmacārī ca. Ime kho, bhikkhave, pañca dhammā anāyussā.

‘‘Pañcime, bhikkhave, dhammā āyussā. Katame pañca? Sappāyakārī hoti, sappāye mattaṃ jānāti, pariṇatabhojī ca hoti, kālacārī ca hoti, brahmacārī ca. Ime kho, bhikkhave, pañca dhammā āyussā’’ti. Pañcamaṃ.

6. Dutiyaanāyussāsuttaṃ

126. ‘‘Pañcime, bhikkhave, dhammā anāyussā. Katame pañca? Asappāyakārī hoti, sappāye mattaṃ na jānāti, apariṇatabhojī ca hoti, dussīlo ca, pāpamitto ca. Ime kho, bhikkhave, pañca dhammā anāyussā.

‘‘Pañcime, bhikkhave, dhammā āyussā. Katame pañca ? Sappāyakārī hoti, sappāye mattaṃ jānāti, pariṇatabhojī ca hoti, sīlavā ca, kalyāṇamitto ca. Ime kho, bhikkhave, pañca dhammā āyussā’’ti. Chaṭṭhaṃ.

7. Vapakāsasuttaṃ

127. ‘‘Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu nālaṃ saṅghamhā vapakāsituṃ [vi + apa + kāsituṃ = vapakāsituṃ]. Katamehi pañcahi? Idha, bhikkhave, bhikkhu asantuṭṭho hoti itarītarena cīvarena, asantuṭṭho hoti itarītarena piṇḍapātena, asantuṭṭho hoti itarītarena senāsanena, asantuṭṭho hoti itarītarena gilānappaccayabhesajjaparikkhārena, kāmasaṅkappabahulo ca viharati. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu nālaṃ saṅghamhā vapakāsituṃ.

‘‘Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu alaṃ saṅghamhā vapakāsituṃ. Katamehi pañcahi? Idha , bhikkhave, bhikkhu santuṭṭho hoti itarītarena cīvarena, santuṭṭho hoti itarītarena piṇḍapātena, santuṭṭho hoti itarītarena senāsanena, santuṭṭho hoti itarītarena gilānappaccayabhesajjaparikkhārena , nekkhammasaṅkappabahulo [na kāmasaṅkappabahulo (ka.)] ca viharati. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu alaṃ saṅghamhā vapakāsitu’’nti. Sattamaṃ.

8. Samaṇasukhasuttaṃ

128. ‘‘Pañcimāni, bhikkhave, samaṇadukkhāni. Katamāni pañca? Idha, bhikkhave, bhikkhu asantuṭṭho hoti itarītarena cīvarena, asantuṭṭho hoti itarītarena piṇḍapātena, asantuṭṭho hoti itarītarena senāsanena, asantuṭṭho hoti itarītarena gilānappaccayabhesajjaparikkhārena, anabhirato ca brahmacariyaṃ carati. Imāni kho, bhikkhave, pañca samaṇadukkhāni.

‘‘Pañcimāni, bhikkhave, samaṇasukhāni. Katamāni pañca? Idha, bhikkhave, bhikkhu santuṭṭho hoti itarītarena cīvarena, santuṭṭho hoti itarītarena piṇḍapātena, santuṭṭho hoti itarītarena senāsanena, santuṭṭho hoti itarītarena gilānappaccayabhesajjaparikkhārena, abhirato ca brahmacariyaṃ carati. Imāni kho, bhikkhave, pañca samaṇasukhānī’’ti. Aṭṭhamaṃ.

9. Parikuppasuttaṃ

129. ‘‘Pañcime, bhikkhave, āpāyikā nerayikā parikuppā atekicchā. Katame pañca? Mātā [mātaraṃ (ka.)] jīvitā voropitā hoti, pitā [pitaraṃ (ka.)] jīvitā voropito [voropitā (ka.)] hoti, arahaṃ [arahantaṃ (ka.), arahā (syā.)] jīvitā voropito hoti, tathāgatassa duṭṭhena cittena lohitaṃ uppāditaṃ hoti, saṅgho bhinno hoti. Ime kho, bhikkhave, pañca āpāyikā nerayikā parikuppā atekicchā’’ti. Navamaṃ.

10. Byasanasuttaṃ

130. ‘‘Pañcimāni , bhikkhave, byasanāni. Katamāni pañca? Ñātibyasanaṃ, bhogabyasanaṃ, rogabyasanaṃ, sīlabyasanaṃ, diṭṭhibyasanaṃ. Na, bhikkhave, sattā ñātibyasanahetu vā bhogabyasanahetu vā rogabyasanahetu vā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Sīlabyasanahetu vā, bhikkhave, sattā diṭṭhibyasanahetu vā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Imāni kho, bhikkhave, pañca byasanāni.

‘‘Pañcimā, bhikkhave, sampadā. Katamā pañca? Ñātisampadā, bhogasampadā, ārogyasampadā, sīlasampadā, diṭṭhisampadā. Na, bhikkhave, sattā ñātisampadāhetu vā bhogasampadāhetu vā ārogyasampadāhetu vā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sīlasampadāhetu vā, bhikkhave, sattā diṭṭhisampadāhetu vā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Imā kho, bhikkhave, pañca sampadā’’ti. Dasamaṃ.

Gilānavaggo tatiyo.

Tassuddānaṃ –

Gilāno satisūpaṭṭhi, dve upaṭṭhākā duvāyusā;

Vapakāsasamaṇasukhā, parikuppaṃ byasanena cāti.

 

 * Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app