(24) 4. Āvāsikavaggo

open all | close all

1. Āvāsikasuttaṃ

231. ‘‘Pañcahi , bhikkhave, dhammehi samannāgato āvāsiko bhikkhu abhāvanīyo hoti. Katamehi pañcahi? Na ākappasampanno hoti na vattasampanno; na bahussuto hoti na sutadharo; na paṭisallekhitā [sallekhitā (ka. sī.)] hoti na paṭisallānārāmo; na kalyāṇavāco hoti na kalyāṇavākkaraṇo; duppañño hoti jaḷo eḷamūgo. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu abhāvanīyo hoti.

‘‘Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu bhāvanīyo hoti. Katamehi pañcahi? Ākappasampanno hoti vattasampanno; bahussuto hoti sutadharo; paṭisallekhitā hoti paṭisallānārāmo; kalyāṇavāco hoti kalyāṇavākkaraṇo; paññavā hoti ajaḷo aneḷamūgo. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu bhāvanīyo hotī’’ti. Paṭhamaṃ.

2. Piyasuttaṃ

232. ‘‘Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca.

‘‘Katamehi pañcahi? Sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu; bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā ; kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā; catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī; āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā’’ti. Dutiyaṃ.

3. Sobhanasuttaṃ

233. ‘‘Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu āvāsaṃ sobheti. Katamehi pañcahi? Sīlavā hoti…pe… samādāya sikkhati sikkhāpadesu; bahussuto hoti…pe… diṭṭhiyā suppaṭividdhā; kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā; paṭibalo hoti upasaṅkamante dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ; catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu āvāsaṃ sobhetī’’ti. Tatiyaṃ.

4. Bahūpakārasuttaṃ

234. ‘‘Pañcahi , bhikkhave, dhammehi samannāgato āvāsiko bhikkhu āvāsassa bahūpakāro hoti. Katamehi pañcahi? Sīlavā hoti…pe… samādāya sikkhati sikkhāpadesu; bahussuto hoti…pe… diṭṭhiyā suppaṭividdhā; khaṇḍaphullaṃ paṭisaṅkharoti; mahā kho pana bhikkhusaṅgho abhikkanto nānāverajjakā bhikkhū gihīnaṃ upasaṅkamitvā āroceti – ‘mahā kho, āvuso, bhikkhusaṅgho abhikkanto nānāverajjakā bhikkhū, karotha puññāni, samayo puññāni kātu’nti; catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu āvāsassa bahūpakāro hotī’’ti. Catutthaṃ.

5. Anukampasuttaṃ

235. ‘‘Pañcahi , bhikkhave, dhammehi samannāgato āvāsiko bhikkhu gihīnaṃ [gihiṃ (syā.), gihī (katthaci)] anukampati. Katamehi pañcahi? Adhisīle [adhisīlesu (syā.)] samādapeti; dhammadassane niveseti; gilānake upasaṅkamitvā satiṃ uppādeti – ‘arahaggataṃ āyasmanto satiṃ upaṭṭhāpethā’ti; mahā kho pana bhikkhusaṅgho abhikkanto nānāverajjakā bhikkhū gihīnaṃ upasaṅkamitvā āroceti – ‘mahā kho, āvuso, bhikkhusaṅgho abhikkanto nānāverajjakā bhikkhū, karotha puññāni, samayo puññāni kātu’nti; yaṃ kho panassa bhojanaṃ denti lūkhaṃ vā paṇītaṃ vā taṃ attanā paribhuñjati, saddhādeyyaṃ na vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu gihīnaṃ anukampatī’’ti. Pañcamaṃ.

6. Paṭhamaavaṇṇārahasuttaṃ

236. ‘‘Pañcahi , bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi? Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati; ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati; ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṃ upadaṃseti; ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṃ upadaṃseti; saddhādeyyaṃ vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye.

‘‘Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi? Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati; anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati; anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ upadaṃseti; anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadaṃseti; saddhādeyyaṃ na vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge’’ti. Chaṭṭhaṃ.

7. Dutiyaavaṇṇārahasuttaṃ

237. ‘‘Pañcahi , bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi? Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati; ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati; āvāsamaccharī hoti āvāsapaligedhī; kulamaccharī hoti kulapaligedhī; saddhādeyyaṃ vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye.

‘‘Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi? Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati; anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati; na āvāsamaccharī hoti na āvāsapaligedhī; na kulamaccharī hoti na kulapaligedhī; saddhādeyyaṃ na vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge’’ti. Sattamaṃ.

8. Tatiyaavaṇṇārahasuttaṃ

238. ‘‘Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi? Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati; ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati; āvāsamaccharī hoti; kulamaccharī hoti; lābhamaccharī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye.

‘‘Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi? Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati; anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati ; na āvāsamaccharī hoti; na kulamaccharī hoti ; na lābhamaccharī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge’’ti. Aṭṭhamaṃ.

9. Paṭhamamacchariyasuttaṃ

239. ‘‘Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi? Āvāsamaccharī hoti; kulamaccharī hoti; lābhamaccharī hoti; vaṇṇamaccharī [dhammamaccharī (ka.)] hoti; saddhādeyyaṃ vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye.

‘‘Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi? Na āvāsamaccharī hoti; na kulamaccharī hoti; na lābhamaccharī hoti; na vaṇṇamaccharī hoti; saddhādeyyaṃ na vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge’’ti. Navamaṃ.

10. Dutiyamacchariyasuttaṃ

240. ‘‘Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi? Āvāsamaccharī hoti; kulamaccharī hoti; lābhamaccharī hoti; vaṇṇamaccharī hoti; dhammamaccharī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye.

‘‘Pañcahi , bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi? Na āvāsamaccharī hoti; na kulamaccharī hoti; na lābhamaccharī hoti; na vaṇṇamaccharī hoti; na dhammamaccharī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge’’ti. Dasamaṃ.

Āvāsikavaggo catuttho.

Tassuddānaṃ –

Āvāsiko piyo ca sobhano,

Bahūpakāro anukampako ca;

Tayo avaṇṇārahā ceva,

Macchariyā duvepi cāti [yathābhataṃ cāpi avaṇṇagedhā, catukkamacchera pañcamena cāti (sī. syā.) yathābhataṃ avaṇṇañca, catuko macchariyena cāti (ka.)].

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app