(26) 6. Upasampadāvaggo

open all | close all

1. Upasampādetabbasuttaṃ

251.[mahāva. 84] ‘‘Pañcahi , bhikkhave, dhammehi samannāgatena bhikkhunā upasampādetabbaṃ. Katamehi pañcahi? Idha, bhikkhave, bhikkhu asekhena sīlakkhandhena samannāgato hoti; asekhena samādhikkhandhena samannāgato hoti; asekhena paññākkhandhena samannāgato hoti; asekhena vimuttikkhandhena samannāgato hoti; asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatena bhikkhunā upasampādetabba’’nti. Paṭhamaṃ.

2. Nissayasuttaṃ

252.[mahāva. 84] ‘‘Pañcahi, bhikkhave, dhammehi samannāgatena bhikkhunā nissayo dātabbo. Katamehi pañcahi? Idha, bhikkhave, bhikkhu asekhena sīlakkhandhena samannāgato hoti…pe… asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi…pe… nissayo dātabbo’’ti. Dutiyaṃ.

3. Sāmaṇerasuttaṃ

253.[mahāva. 84] ‘‘Pañcahi, bhikkhave, dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabbo. Katamehi pañcahi? Idha, bhikkhave, bhikkhu asekhena sīlakkhandhena samannāgato hoti; asekhena samādhikkhandhena… asekhena paññākkhandhena… asekhena vimuttikkhandhena… asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabbo’’ti. Tatiyaṃ.

4. Pañcamacchariyasuttaṃ

254. ‘‘Pañcimāni , bhikkhave, macchariyāni. Katamāni pañca? Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ – imāni kho, bhikkhave, pañca macchariyāni. Imesaṃ kho, bhikkhave, pañcannaṃ macchariyānaṃ etaṃ paṭikuṭṭhaṃ [patikiṭṭhaṃ (sī. pī.), paṭikkiṭṭhaṃ (syā. kaṃ.), paṭikiṭṭhaṃ (ka.)], yadidaṃ dhammamacchariya’’nti. Catutthaṃ.

5. Macchariyappahānasuttaṃ

255. ‘‘Pañcannaṃ , bhikkhave, macchariyānaṃ pahānāya samucchedāya brahmacariyaṃ vussati. Katamesaṃ pañcannaṃ? Āvāsamacchariyassa pahānāya samucchedāya brahmacariyaṃ vussati; kulamacchariyassa…pe… lābhamacchariyassa… vaṇṇamacchariyassa… dhammamacchariyassa pahānāya samucchedāya brahmacariyaṃ vussati. Imesaṃ kho, bhikkhave, pañcannaṃ macchariyānaṃ pahānāya samucchedāya brahmacariyaṃ vussatī’’ti. Pañcamaṃ.

6. Paṭhamajhānasuttaṃ

256. ‘‘Pañcime, bhikkhave, dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ. Katame pañca? Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ – ime kho, bhikkhave, pañca dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ.

‘‘Pañcime, bhikkhave, dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ. Katame pañca? Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ – ime kho, bhikkhave, pañca dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharitu’’nti. Chaṭṭhaṃ.

7-13. Dutiyajhānasuttādisattakaṃ

257-263. ‘‘Pañcime , bhikkhave, dhamme appahāya abhabbo dutiyaṃ jhānaṃ…pe… abhabbo tatiyaṃ jhānaṃ… abhabbo catutthaṃ jhānaṃ… abhabbo sotāpattiphalaṃ… abhabbo sakadāgāmiphalaṃ… abhabbo anāgāmiphalaṃ… abhabbo arahattaṃ [arahattaphalaṃ (sī.)] sacchikātuṃ. Katame pañca? Āvāsamacchariyaṃ , kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ – ime kho, bhikkhave, pañca dhamme appahāya abhabbo arahattaṃ sacchikātuṃ.

‘‘Pañcime, bhikkhave, dhamme pahāya bhabbo dutiyaṃ jhānaṃ…pe… bhabbo tatiyaṃ jhānaṃ… bhabbo catutthaṃ jhānaṃ… bhabbo sotāpattiphalaṃ… bhabbo sakadāgāmiphalaṃ… bhabbo anāgāmiphalaṃ… bhabbo arahattaṃ sacchikātuṃ. Katame pañca? Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ – ime kho, bhikkhave, pañca dhamme pahāya bhabbo arahattaṃ sacchikātu’’nti. Terasamaṃ.

14. Aparapaṭhamajhānasuttaṃ

264. ‘‘Pañcime , bhikkhave, dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ. Katame pañca? Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, akataññutaṃ akataveditaṃ – ime kho, bhikkhave, pañca dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ.

‘‘Pañcime, bhikkhave, dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ. Katame pañca? Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, akataññutaṃ akataveditaṃ – ime kho, bhikkhave, pañca dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharitu’’nti. Cuddasamaṃ.

15-21. Aparadutiyajhānasuttādisattakaṃ

265-271. ‘‘Pañcime , bhikkhave, dhamme appahāya abhabbo dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ… sotāpattiphalaṃ… sakadāgāmiphalaṃ… anāgāmiphalaṃ… arahattaṃ sacchikātuṃ. Katame pañca? Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, akataññutaṃ akataveditaṃ – ime kho, bhikkhave, pañca dhamme appahāya abhabbo arahattaṃ sacchikātuṃ.

‘‘Pañcime, bhikkhave, dhamme pahāya bhabbo dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ… sotāpattiphalaṃ… sakadāgāmiphalaṃ… anāgāmiphalaṃ… arahattaṃ sacchikātuṃ. Katame pañca? Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, akataññutaṃ akataveditaṃ – ime kho, bhikkhave, pañca dhamme pahāya bhabbo arahattaṃ sacchikātu’’nti. Ekavīsatimaṃ.

Upasampadāvaggo chaṭṭho.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app