2. Sikkhāpadapeyyālaṃ

open all | close all

1. Bhikkhusuttaṃ

286. ‘‘Pañcahi , bhikkhave, dhammehi samannāgato bhikkhu yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi? Pāṇātipātī hoti, adinnādāyī hoti, abrahmacārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu yathābhataṃ nikkhitto evaṃ niraye.

‘‘Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi ? Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu yathābhataṃ nikkhitto evaṃ sagge’’ti. Paṭhamaṃ.

2-7. Bhikkhunīsuttādichakkaṃ

287-292. ‘‘Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī…pe… sikkhamānā… sāmaṇero… sāmaṇerī… upāsako… upāsikā yathābhataṃ nikkhittā evaṃ niraye. Katamehi pañcahi? Pāṇātipātinī hoti, adinnādāyinī hoti, kāmesumicchācārinī hoti, musāvādinī hoti, surāmerayamajjapamādaṭṭhāyinī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ niraye.

‘‘Pañcahi, bhikkhave, dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ sagge. Katamehi pañcahi? Pāṇātipātā paṭiviratā hoti, adinnādānā paṭiviratā hoti, kāmesumicchācārā paṭiviratā hoti, musāvādā paṭiviratā hoti, surāmerayamajjapamādaṭṭhānā paṭiviratā hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ sagge’’ti. Sattamaṃ.

8. Ājīvakasuttaṃ

293. ‘‘Pañcahi , bhikkhave, dhammehi samannāgato ājīvako yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi? Pāṇātipātī hoti, adinnādāyī hoti, abrahmacārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato ājīvako yathābhataṃ nikkhitto evaṃ niraye’’ti. Aṭṭhamaṃ.

9-17. Nigaṇṭhasuttādinavakaṃ

294-302. ‘‘Pañcahi, bhikkhave, dhammehi samannāgato nigaṇṭho…pe… muṇḍasāvako… jaṭilako… paribbājako… māgaṇḍiko… tedaṇḍiko… āruddhako… gotamako… devadhammiko yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi? Pāṇātipātī hoti, adinnādāyī hoti…pe… surāmerayamajjapamādaṭṭhāyī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato devadhammiko yathābhataṃ nikkhitto evaṃ niraye’’ti. Sattarasamaṃ.

Sikkhāpadapeyyālaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app