(23) 3. Dīghacārikavaggo

open all | close all

1. Paṭhamadīghacārikasuttaṃ

221. ‘‘Pañcime , bhikkhave, ādīnavā dīghacārikaṃ anavatthacārikaṃ anuyuttassa viharato. Katame pañca? Assutaṃ na suṇāti, sutaṃ na pariyodāpeti, sutenekaccena avisārado hoti, gāḷhaṃ [bāḷhaṃ (syā.)] rogātaṅkaṃ phusati, na ca mittavā hoti. Ime kho, bhikkhave, pañca ādīnavā dīghacārikaṃ anavatthacārikaṃ anuyuttassa viharato.

‘‘Pañcime, bhikkhave, ānisaṃsā samavatthacāre. Katame pañca? Assutaṃ suṇāti, sutaṃ pariyodāpeti, sutenekaccena visārado hoti, na gāḷhaṃ rogātaṅkaṃ phusati, mittavā ca hoti. Ime kho, bhikkhave, pañca ānisaṃsā samavatthacāre’’ti. Paṭhamaṃ.

2. Dutiyadīghacārikasuttaṃ

222. ‘‘Pañcime , bhikkhave, ādīnavā dīghacārikaṃ anavatthacārikaṃ anuyuttassa viharato. Katame pañca? Anadhigataṃ nādhigacchati, adhigatā parihāyati, adhigatenekaccena avisārado hoti, gāḷhaṃ rogātaṅkaṃ phusati, na ca mittavā hoti. Ime kho, bhikkhave, pañca ādīnavā dīghacārikaṃ anavatthacārikaṃ anuyuttassa viharato.

‘‘Pañcime, bhikkhave, ānisaṃsā samavatthacāre. Katame pañca? Anadhigataṃ adhigacchati, adhigatā na parihāyati, adhigatenekaccena visārado hoti, na gāḷhaṃ rogātaṅkaṃ phusati, mittavā ca hoti. Ime kho, bhikkhave, pañca ānisaṃsā samavatthacāre’’ti. Dutiyaṃ.

3. Atinivāsasuttaṃ

223. ‘‘Pañcime , bhikkhave, ādīnavā atinivāse. Katame pañca? Bahubhaṇḍo hoti bahubhaṇḍasannicayo, bahubhesajjo hoti bahubhesajjasannicayo, bahukicco hoti bahukaraṇīyo byatto kiṃkaraṇīyesu, saṃsaṭṭho viharati gahaṭṭhapabbajitehi ananulomikena gihisaṃsaggena, tamhā ca āvāsā pakkamanto sāpekkho pakkamati. Ime kho, bhikkhave, pañca ādīnavā atinivāse.

‘‘Pañcime, bhikkhave, ānisaṃsā samavatthavāse. Katame pañca? Na bahubhaṇḍo hoti na bahubhaṇḍasannicayo, na bahubhesajjo hoti na bahubhesajjasannicayo, na bahukicco hoti na bahukaraṇīyo na byatto kiṃkaraṇīyesu, asaṃsaṭṭho viharati gahaṭṭhapabbajitehi ananulomikena gihisaṃsaggena, tamhā ca āvāsā pakkamanto anapekkho pakkamati. Ime kho, bhikkhave, pañca ānisaṃsā samavatthavāse’’ti. Tatiyaṃ.

4. Maccharīsuttaṃ

224. ‘‘Pañcime, bhikkhave, ādīnavā atinivāse. Katame pañca? Āvāsamaccharī hoti, kulamaccharī hoti, lābhamaccharī hoti, vaṇṇamaccharī hoti, dhammamaccharī hoti. Ime kho, bhikkhave, pañca ādīnavā atinivāse.

‘‘Pañcime , bhikkhave, ānisaṃsā samavatthavāse. Katame pañca? Na āvāsamaccharī hoti, na kulamaccharī hoti, na lābhamaccharī hoti, na vaṇṇamaccharī hoti, na dhammamaccharī hoti. Ime kho, bhikkhave, pañca ānisaṃsā samavatthavāse’’ti. Catutthaṃ.

5. Paṭhamakulūpakasuttaṃ

225. ‘‘Pañcime, bhikkhave, ādīnavā kulūpake [kulupake (syā. pī.), kulūpage (sī.)]. Katame pañca? Anāmantacāre āpajjati, raho nisajjāya āpajjati, paṭicchanne āsane āpajjati, mātugāmassa uttari chappañcavācāhi dhammaṃ desento āpajjati, kāmasaṅkappabahulo viharati. Ime kho, bhikkhave, pañca ādīnavā kulūpake’’ti. Pañcamaṃ.

6. Dutiyakulūpakasuttaṃ

226. ‘‘Pañcime, bhikkhave, ādīnavā kulūpakassa bhikkhuno ativelaṃ kulesu saṃsaṭṭhassa viharato. Katame pañca? Mātugāmassa abhiṇhadassanaṃ, dassane sati saṃsaggo, saṃsagge sati vissāso, vissāse sati otāro, otiṇṇacittassetaṃ pāṭikaṅkhaṃ – ‘anabhirato vā brahmacariyaṃ carissati aññataraṃ vā saṃkiliṭṭhaṃ āpattiṃ āpajjissati sikkhaṃ vā paccakkhāya hīnāyāvattissati’. Ime kho, bhikkhave, pañca ādīnavā kulūpakassa bhikkhuno ativelaṃ kulesu saṃsaṭṭhassa viharato’’ti. Chaṭṭhaṃ.

7. Bhogasuttaṃ

227. ‘‘Pañcime, bhikkhave, ādīnavā bhogesu. Katame pañca? Aggisādhāraṇā bhogā, udakasādhāraṇā bhogā, rājasādhāraṇā bhogā, corasādhāraṇā bhogā, appiyehi dāyādehi sādhāraṇā bhogā. Ime kho, bhikkhave, pañca ādīnavā bhogesu.

‘‘Pañcime, bhikkhave, ānisaṃsā bhogesu. Katame pañca? Bhoge nissāya attānaṃ sukheti pīṇeti sammā sukhaṃ pariharati, mātāpitaro sukheti pīṇeti sammā sukhaṃ pariharati, puttadāradāsakammakaraporise sukheti pīṇeti sammā sukhaṃ pariharati, mittāmacce sukheti pīṇeti sammā sukhaṃ pariharati, samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Ime kho, bhikkhave, pañca ānisaṃsā bhogesū’’ti. Sattamaṃ.

8. Ussūrabhattasuttaṃ

228. ‘‘Pañcime , bhikkhave, ādīnavā ussūrabhatte kule. Katame pañca? Ye te atithī pāhunā, te na kālena paṭipūjenti; yā tā balipaṭiggāhikā devatā, tā na kālena paṭipūjenti; ye te samaṇabrāhmaṇā ekabhattikā rattūparatā viratā vikālabhojanā, te na kālena paṭipūjenti; dāsakammakaraporisā vimukhā kammaṃ karonti; tāvatakaṃyeva asamayena bhuttaṃ anojavantaṃ hoti. Ime kho, bhikkhave, pañca ādīnavā ussūrabhatte kule.

‘‘Pañcime, bhikkhave, ānisaṃsā samayabhatte kule. Katame pañca? Ye te atithī pāhunā, te kālena paṭipūjenti; yā tā balipaṭiggāhikā devatā, tā kālena paṭipūjenti; ye te samaṇabrāhmaṇā ekabhattikā rattūparatā viratā vikālabhojanā, te kālena paṭipūjenti; dāsakammakaraporisā avimukhā kammaṃ karonti; tāvatakaṃyeva samayena bhuttaṃ ojavantaṃ hoti. Ime kho, bhikkhave, pañca ānisaṃsā samayabhatte kule’’ti. Aṭṭhamaṃ.

9. Paṭhamakaṇhasappasuttaṃ

229. ‘‘Pañcime, bhikkhave, ādīnavā kaṇhasappe. Katame pañca? Asuci, duggandho, sabhīru, sappaṭibhayo, mittadubbhī – ime kho, bhikkhave , pañca ādīnavā kaṇhasappe. Evamevaṃ kho, bhikkhave, pañcime ādīnavā mātugāme. Katame pañca? Asuci, duggandho, sabhīru, sappaṭibhayo, mittadubbhī – ime kho, bhikkhave, pañca ādīnavā mātugāme’’ti. Navamaṃ.

10. Dutiyakaṇhasappasuttaṃ

230. ‘‘Pañcime, bhikkhave, ādīnavā kaṇhasappe. Katame pañca? Kodhano, upanāhī, ghoraviso, dujjivho, mittadubbhī – ime kho, bhikkhave, pañca ādīnavā kaṇhasappe.

‘‘Evamevaṃ kho, bhikkhave, pañcime ādīnavā mātugāme. Katame pañca? Kodhano, upanāhī, ghoraviso, dujjivho, mittadubbhī. Tatridaṃ, bhikkhave, mātugāmassa ghoravisatā – yebhuyyena, bhikkhave, mātugāmo tibbarāgo. Tatridaṃ, bhikkhave, mātugāmassa dujjivhatā – yebhuyyena, bhikkhave, mātugāmo pisuṇavāco. Tatridaṃ, bhikkhave, mātugāmassa mittadubbhitā – yebhuyyena , bhikkhave, mātugāmo aticārinī. Ime kho, bhikkhave, pañca ādīnavā mātugāme’’ti. Dasamaṃ.

Dīghacārikavaggo tatiyo.

Tassuddānaṃ –

Dve dīghacārikā vuttā, atinivāsamaccharī;

Dve ca kulūpakā bhogā, bhattaṃ sappāpare duveti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app