(22) 2. Akkosakavaggo

open all | close all

1. Akkosakasuttaṃ

211. ‘‘Yo so, bhikkhave, bhikkhu akkosakaparibhāsako ariyūpavādī sabrahmacārīnaṃ, tassa pañca ādīnavā pāṭikaṅkhā. Katame pañca? Pārājiko vā hoti chinnaparipantho [chinnaparibandho (ka.)], aññataraṃ vā saṃkiliṭṭhaṃ āpattiṃ āpajjati, bāḷhaṃ vā rogātaṅkaṃ phusati, sammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Yo so, bhikkhave, bhikkhu akkosakaparibhāsako ariyūpavādī sabrahmacārīnaṃ, tassa ime pañca ādīnavā pāṭikaṅkhā’’ti. Paṭhamaṃ.

2. Bhaṇḍanakārakasuttaṃ

212. ‘‘Yo so, bhikkhave, bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, tassa pañca ādīnavā pāṭikaṅkhā. Katame pañca? Anadhigataṃ nādhigacchati, adhigatā [adhigataṃ (sabbattha)] parihāyati, pāpako kittisaddo abbhuggacchati, sammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Yo so, bhikkhave, bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, tassa ime pañca ādīnavā pāṭikaṅkhā’’ti. Dutiyaṃ.

3. Sīlasuttaṃ

213.[mahāva. 209; dī. ni. 3.316] ‘‘Pañcime , bhikkhave, ādīnavā dussīlassa sīlavipattiyā. Katame pañca? Idha, bhikkhave, dussīlo sīlavipanno pamādādhikaraṇaṃ mahatiṃ bhogajāniṃ nigacchati. Ayaṃ, bhikkhave, paṭhamo ādīnavo dussīlassa sīlavipattiyā.

‘‘Puna caparaṃ, bhikkhave, dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati. Ayaṃ, bhikkhave, dutiyo ādīnavo dussīlassa sīlavipattiyā.

‘‘Puna caparaṃ, bhikkhave, dussīlo sīlavipanno yaññadeva parisaṃ upasaṅkamati – yadi khattiyaparisaṃ, yadi brāhmaṇaparisaṃ, yadi gahapatiparisaṃ, yadi samaṇaparisaṃ – avisārado upasaṅkamati maṅkubhūto. Ayaṃ, bhikkhave, tatiyo ādīnavo dussīlassa sīlavipattiyā.

‘‘Puna caparaṃ, bhikkhave, dussīlo sīlavipanno sammūḷho kālaṃ karoti. Ayaṃ, bhikkhave, catuttho ādīnavo dussīlassa sīlavipattiyā.

‘‘Puna caparaṃ, bhikkhave, dussīlo sīlavipanno kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ayaṃ, bhikkhave, pañcamo ādīnavo dussīlassa sīlavipattiyā. Ime kho, bhikkhave, pañca ādīnavā dussīlassa sīlavipattiyā.

‘‘Pañcime, bhikkhave, ānisaṃsā sīlavato sīlasampadāya. Katame pañca? Idha, bhikkhave, sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchati. Ayaṃ, bhikkhave, paṭhamo ānisaṃso sīlavato sīlasampadāya.

‘‘Puna caparaṃ, bhikkhave, sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati. Ayaṃ, bhikkhave, dutiyo ānisaṃso sīlavato sīlasampadāya.

‘‘Puna caparaṃ, bhikkhave, sīlavā sīlasampanno yaññadeva parisaṃ upasaṅkamati – yadi khattiyaparisaṃ, yadi brāhmaṇaparisaṃ , yadi gahapatiparisaṃ, yadi samaṇaparisaṃ – visārado upasaṅkamati amaṅkubhūto. Ayaṃ bhikkhave, tatiyo ānisaṃso sīlavato sīlasampadāya.

‘‘Puna caparaṃ, bhikkhave, sīlavā sīlasampanno asammūḷho kālaṃ karoti. Ayaṃ, bhikkhave, catuttho ānisaṃso sīlavato sīlasampadāya.

‘‘Puna caparaṃ, bhikkhave, sīlavā sīlasampanno kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ayaṃ, bhikkhave, pañcamo ānisaṃso sīlavato sīlasampadāya. Ime kho, bhikkhave, pañca ānisaṃsā sīlavato sīlasampadāyā’’ti. Tatiyaṃ.

4. Bahubhāṇisuttaṃ

214. ‘‘Pañcime, bhikkhave, ādīnavā bahubhāṇismiṃ puggale. Katame pañca? Musā bhaṇati, pisuṇaṃ bhaṇati, pharusaṃ bhaṇati, samphappalāpaṃ bhaṇati, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ime kho, bhikkhave, pañca ādīnavā bahubhāṇismiṃ puggale.

‘‘Pañcime, bhikkhave, ānisaṃsā mantabhāṇismiṃ puggale. Katame pañca? Na musā bhaṇati, na pisuṇaṃ bhaṇati, na pharusaṃ bhaṇati, na samphappalāpaṃ bhaṇati, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ime kho, bhikkhave, pañca ānisaṃsā mantabhāṇismiṃ puggale’’ti. Catutthaṃ.

5. Paṭhamaakkhantisuttaṃ

215. ‘‘Pañcime, bhikkhave, ādīnavā akkhantiyā. Katame pañca? Bahuno janassa appiyo hoti amanāpo, verabahulo ca hoti, vajjabahulo ca, sammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ime kho, bhikkhave, pañca ādīnavā akkhantiyā.

‘‘Pañcime, bhikkhave, ānisaṃsā khantiyā. Katame pañca? Bahuno janassa piyo hoti manāpo, na verabahulo hoti, na vajjabahulo, asammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ime kho, bhikkhave, pañca ānisaṃsā khantiyā’’ti. Pañcamaṃ.

6. Dutiyaakkhantisuttaṃ

216. ‘‘Pañcime , bhikkhave, ādīnavā akkhantiyā. Katame pañca? Bahuno janassa appiyo hoti amanāpo, luddo ca hoti, vippaṭisārī ca, sammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ime kho, bhikkhave, pañca ādīnavā akkhantiyā.

‘‘Pañcime, bhikkhave, ānisaṃsā khantiyā. Katame pañca? Bahuno janassa piyo hoti manāpo, aluddo ca hoti, avippaṭisārī ca, asammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ime kho, bhikkhave, pañca ānisaṃsā khantiyā’’ti. Chaṭṭhaṃ.

7. Paṭhamaapāsādikasuttaṃ

217. ‘‘Pañcime, bhikkhave, ādīnavā apāsādike. Katame pañca? Attāpi attānaṃ upavadati, anuvicca viññū garahanti, pāpako kittisaddo abbhuggacchati, sammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ime kho, bhikkhave, pañca ādīnavā apāsādike.

‘‘Pañcime, bhikkhave, ānisaṃsā pāsādike . Katame pañca? Attāpi attānaṃ na upavadati, anuvicca viññū pasaṃsanti, kalyāṇo kittisaddo abbhuggacchati, asammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ime kho, bhikkhave, pañca ānisaṃsā pāsādike’’ti. Sattamaṃ.

8. Dutiyaapāsādikasuttaṃ

218. ‘‘Pañcime, bhikkhave, ādīnavā apāsādike. Katame pañca? Appasannā nappasīdanti, pasannānañca ekaccānaṃ aññathattaṃ hoti, satthusāsanaṃ akataṃ [na kataṃ (syā. kaṃ. ka.)] hoti, pacchimā janatā diṭṭhānugatiṃ āpajjati, cittamassa nappasīdati. Ime kho, bhikkhave, pañca ādīnavā apāsādike.

‘‘Pañcime, bhikkhave, ānisaṃsā pāsādike. Katame pañca? Appasannā pasīdanti, pasannānañca bhiyyobhāvo hoti, satthusāsanaṃ kataṃ hoti, pacchimā janatā diṭṭhānugatiṃ āpajjati, cittamassa pasīdati. Ime kho, bhikkhave, pañca ānisaṃsā pāsādike’’ti. Aṭṭhamaṃ.

9. Aggisuttaṃ

219. ‘‘Pañcime , bhikkhave, ādīnavā aggismiṃ. Katame pañca? Acakkhusso, dubbaṇṇakaraṇo, dubbalakaraṇo, saṅgaṇikāpavaḍḍhano [saṅgaṇikāpavaddhano (sī.), saṅgaṇikārāmabaddhano (ka.)], tiracchānakathāpavattaniko hoti. Ime kho, bhikkhave, pañca ādīnavā aggismi’’nti. Navamaṃ.

10. Madhurāsuttaṃ

220. ‘‘Pañcime, bhikkhave, ādīnavā madhurāyaṃ. Katame pañca? Visamā, bahurajā, caṇḍasunakhā, vāḷayakkhā, dullabhapiṇḍā – ime kho, bhikkhave, pañca ādīnavā madhurāya’’nti. Dasamaṃ.

Akkosakavaggo dutiyo.

Tassuddānaṃ –

Akkosabhaṇḍanasīlaṃ , bahubhāṇī dve akhantiyo;

Apāsādikā dve vuttā, aggismiṃ madhurena cāti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app