4. Sumanavaggo

open all | close all

1. Sumanasuttaṃ

31. Ekaṃ samayaṃ…pe… anāthapiṇḍikassa ārāme. Atha kho sumanā rājakumārī pañcahi rathasatehi pañcahi rājakumārisatehi parivutā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho sumanā rājakumārī bhagavantaṃ etadavoca –

‘‘Idhassu, bhante, bhagavato dve sāvakā samasaddhā samasīlā samapaññā – eko dāyako, eko adāyako. Te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyuṃ. Devabhūtānaṃ pana nesaṃ [tesaṃ (sī.)], bhante, siyā viseso, siyā nānākaraṇa’’nti?

‘‘Siyā, sumane’’ti bhagavā avoca – ‘‘yo so, sumane, dāyako so amuṃ adāyakaṃ devabhūto samāno pañcahi ṭhānehi adhigaṇhāti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena. Yo so, sumane, dāyako so amuṃ adāyakaṃ devabhūto samāno imehi pañcahi ṭhānehi adhigaṇhāti’’.

‘‘Sace pana te, bhante, tato cutā itthattaṃ āgacchanti, manussabhūtānaṃ pana nesaṃ, bhante, siyā viseso, siyā nānākaraṇa’’nti? ‘‘Siyā, sumane’’ti bhagavā avoca – ‘‘yo so, sumane, dāyako so amuṃ adāyakaṃ manussabhūto samāno pañcahi ṭhānehi adhigaṇhāti – mānusakena āyunā, mānusakena vaṇṇena, mānusakena sukhena, mānusakena yasena, mānusakena ādhipateyyena. Yo so, sumane, dāyako so amuṃ adāyakaṃ manussabhūto samāno imehi pañcahi ṭhānehi adhigaṇhāti’’.

‘‘Sace pana te, bhante, ubho agārasmā anagāriyaṃ pabbajanti, pabbajitānaṃ pana nesaṃ, bhante , siyā viseso, siyā nānākaraṇa’’nti? ‘‘Siyā, sumane’’ti bhagavā avoca – ‘‘yo so, sumane, dāyako so amuṃ adāyakaṃ pabbajito samāno pañcahi ṭhānehi adhigaṇhāti – yācitova bahulaṃ cīvaraṃ paribhuñjati appaṃ ayācito, yācitova bahulaṃ piṇḍapātaṃ paribhuñjati appaṃ ayācito, yācitova bahulaṃ senāsanaṃ paribhuñjati appaṃ ayācito, yācitova bahulaṃ gilānappaccayabhesajjaparikkhāraṃ paribhuñjati appaṃ ayācito. Yehi kho pana sabrahmacārīhi saddhiṃ viharati tyassa manāpeneva bahulaṃ kāyakammena samudācaranti appaṃ amanāpena, manāpeneva bahulaṃ vacīkammena samudācaranti appaṃ amanāpena, manāpeneva bahulaṃ manokammena samudācaranti appaṃ amanāpena, manāpaṃyeva bahulaṃ upahāraṃ upaharanti appaṃ amanāpaṃ . Yo so, sumane, dāyako so amuṃ adāyakaṃ pabbajito samāno imehi pañcahi ṭhānehi adhigaṇhātī’’ti.

‘‘Sace pana te, bhante, ubho arahattaṃ pāpuṇanti, arahattappattānaṃ pana nesaṃ, bhante, siyā viseso, siyā nānākaraṇa’’nti? ‘‘Ettha kho panesāhaṃ, sumane, na kiñci nānākaraṇaṃ vadāmi, yadidaṃ vimuttiyā vimutti’’nti [vimuttanti (syā. kaṃ.)].

‘‘Acchariyaṃ, bhante, abbhutaṃ, bhante! Yāvañcidaṃ, bhante, alameva dānāni dātuṃ alaṃ puññāni kātuṃ; yatra hi nāma devabhūtassāpi upakārāni puññāni, manussabhūtassāpi upakārāni puññāni, pabbajitassāpi upakārāni puññānī’’ti. ‘‘Evametaṃ, sumane! Alañhi, sumane, dānāni dātuṃ alaṃ puññāni kātuṃ! Devabhūtassāpi upakārāni puññāni, manussabhūtassāpi upakārāni puññāni, pabbajitassāpi upakārāni puññānī’’ti .

Idamavoca bhagavā. Idaṃ vatvāna [idaṃ vatvā (sī. pī.) evamuparipi] sugato athāparaṃ etadavoca satthā –

‘‘Yathāpi cando vimalo, gacchaṃ ākāsadhātuyā;

Sabbe tārāgaṇe loke, ābhāya atirocati.

‘‘Tatheva sīlasampanno, saddho purisapuggalo;

Sabbe maccharino loke, cāgena atirocati.

‘‘Yathāpi megho thanayaṃ, vijjumālī satakkaku;

Thalaṃ ninnañca pūreti, abhivassaṃ vasundharaṃ.

‘‘Evaṃ dassanasampanno, sammāsambuddhasāvako;

Macchariṃ adhigaṇhāti, pañcaṭhānehi paṇḍito.

‘‘Āyunā yasasā ceva [āyunā ca yasena ca (ka.)], vaṇṇena ca sukhena ca;

Sa ve bhogaparibyūḷho [bhogaparibbūḷho (sī.)], pecca sagge pamodatī’’ti. paṭhamaṃ;

2. Cundīsuttaṃ

32. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho cundī rājakumārī pañcahi rathasatehi pañcahi ca kumārisatehi parivutā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho cundī rājakumārī bhagavantaṃ etadavoca –

‘‘Amhākaṃ, bhante, bhātā cundo nāma rājakumāro, so evamāha – ‘yadeva so hoti itthī vā puriso vā buddhaṃ saraṇaṃ gato, dhammaṃ saraṇaṃ gato, saṅghaṃ saraṇaṃ gato, pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, surāmerayamajjapamādaṭṭhānā paṭivirato, so kāyassa bhedā paraṃ maraṇā sugatiṃyeva upapajjati, no duggati’nti. Sāhaṃ, bhante, bhagavantaṃ pucchāmi – ‘kathaṃrūpe kho, bhante, satthari pasanno kāyassa bhedā paraṃ maraṇā sugatiṃyeva upapajjati, no duggatiṃ? Kathaṃrūpe dhamme pasanno kāyassa bhedā paraṃ maraṇā sugatiṃyeva upapajjati, no duggatiṃ? Kathaṃrūpe saṅghe pasanno kāyassa bhedā paraṃ maraṇā sugatiṃyeva upapajjati, no duggatiṃ? Kathaṃrūpesu sīlesu paripūrakārī kāyassa bhedā paraṃ maraṇā sugatiṃyeva upapajjati, no duggati’’’nti?

‘‘Yāvatā, cundi, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā [apādā vā dvīpādā vācatuppādā vā bahuppādā vā (sī.) a. ni. 4.34; itivu. 90] rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā, tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho. Ye kho, cundi, buddhe pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti.

‘‘Yāvatā, cundi, dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyati. Ye, cundi, ariye aṭṭhaṅgike magge pasannā, agge te pasannā, agge kho pana pasannānaṃ aggo vipāko hoti.

‘‘Yāvatā , cundi, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ [tesaṃ dhammānaṃ (sī. pī. ka.)] aggamakkhāyati, yadidaṃ – madanimmadano pipāsavinayo ālayasamugghāto vaṭṭupacchedo taṇhākkhayo virāgo nirodho nibbānaṃ. Ye kho, cundi , virāge dhamme pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti.

‘‘Yāvatā, cundi, saṅghā vā gaṇā vā, tathāgatasāvakasaṅgho tesaṃ aggamakkhāyati, yadidaṃ – cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Ye kho, cundi, saṅghe pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti.

‘‘Yāvatā, cundi, sīlāni, ariyakantāni sīlāni tesaṃ [ariyakantānitesaṃ (sī. syā. kaṃ.)] aggamakkhāyati, yadidaṃ – akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni. Ye kho, cundi, ariyakantesu sīlesu paripūrakārino, agge te paripūrakārino. Agge kho pana paripūrakārīnaṃ aggo vipāko hotī’’ti.

‘‘Aggato ve pasannānaṃ, aggaṃ dhammaṃ vijānataṃ;

Agge buddhe pasannānaṃ, dakkhiṇeyye anuttare.

‘‘Agge dhamme pasannānaṃ, virāgūpasame sukhe;

Agge saṅghe pasannānaṃ, puññakkhette anuttare.

‘‘Aggasmiṃ dānaṃ dadataṃ, aggaṃ puññaṃ pavaḍḍhati;

Aggaṃ āyu ca vaṇṇo ca, yaso kitti sukhaṃ balaṃ.

‘‘Aggassa dātā medhāvī, aggadhammasamāhito;

Devabhūto manusso vā, aggappatto pamodatī’’ti. dutiyaṃ;

3. Uggahasuttaṃ

33. Ekaṃ samayaṃ bhagavā bhaddiye viharati jātiyā vane. Atha kho uggaho meṇḍakanattā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho uggaho meṇḍakanattā bhagavantaṃ etadavoca –

‘‘Adhivāsetu me, bhante, bhagavā svātanāya attacatuttho bhatta’’nti . Adhivāsesi bhagavā tuṇhībhāvena. Atha kho uggaho meṇḍakanattā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho bhagavā tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena uggahassa meṇḍakanattuno nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho uggaho meṇḍakanattā bhagavantaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho uggaho meṇḍakanattā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinno kho uggaho meṇḍakanattā bhagavantaṃ etadavoca – ‘‘imā me, bhante, kumāriyo patikulāni gamissanti. Ovadatu tāsaṃ, bhante, bhagavā; anusāsatu tāsaṃ, bhante, bhagavā, yaṃ tāsaṃ assa dīgharattaṃ hitāya sukhāyā’’ti.

Atha kho bhagavā tā kumāriyo etadavoca – ‘‘tasmātiha, kumāriyo, evaṃ sikkhitabbaṃ – ‘yassa vo [yassa kho (sī. syā. kaṃ.)] mātāpitaro bhattuno dassanti atthakāmā hitesino anukampakā anukampaṃ upādāya, tassa bhavissāma pubbuṭṭhāyiniyo pacchānipātiniyo kiṃkārapaṭissāviniyo manāpacāriniyo piyavādiniyo’ti. Evañhi vo, kumāriyo, sikkhitabbaṃ.

‘‘Tasmātiha, kumāriyo, evaṃ sikkhitabbaṃ – ‘ye te bhattu garuno [guruno (ka.)] bhavissanti mātāti vā pitāti vā samaṇabrāhmaṇāti vā, te sakkarissāma garuṃ karissāma [garukarissāma (sī. syā. kaṃ. pī.)] mānessāma pūjessāma abbhāgate ca āsanodakena paṭipūjessāmā’ti [pūjessāmāti (sī.)]. Evañhi vo, kumāriyo, sikkhitabbaṃ.

‘‘Tasmātiha , kumāriyo, evaṃ sikkhitabbaṃ – ‘ye te bhattu abbhantarā kammantā uṇṇāti vā kappāsāti vā, tattha dakkhā bhavissāma analasā , tatrupāyāya vīmaṃsāya samannāgatā, alaṃ kātuṃ alaṃ saṃvidhātu’nti. Evañhi vo, kumāriyo, sikkhitabbaṃ.

‘‘Tasmātiha, kumāriyo, evaṃ sikkhitabbaṃ – ‘yo so bhattu abbhantaro [abbhantare (ka.)] antojano dāsāti vā pessāti vā kammakarāti vā, tesaṃ katañca katato jānissāma akatañca akatato jānissāma, gilānakānañca balābalaṃ jānissāma, khādanīyaṃ bhojanīyañcassa paccaṃsena [paccayaṃ tena (ka. sī.), paccayaṃsena (syā. kaṃ.), paccayaṃ senāsanaṃ paccattaṃsena (ka.) a. ni. 8.46] saṃvibhajissāmā’ti [vibhajissāmāti (sī. syā. kaṃ.)]. Evañhi vo, kumāriyo, sikkhitabbaṃ.

‘‘Tasmātiha, kumāriyo, evaṃ sikkhitabbaṃ – ‘yaṃ bhattā āharissati dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā, taṃ ārakkhena [taṃ ārakkhāya (sī.)] guttiyā sampādessāma, tattha ca bhavissāma adhuttī athenī asoṇḍī avināsikāyo’ti. Evañhi vo, kumāriyo, sikkhitabbaṃ. Imehi kho, kumāriyo, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā manāpakāyikānaṃ devānaṃ sahabyataṃ upapajjatī’’ti.

‘‘Yo naṃ bharati sabbadā, niccaṃ ātāpi ussuko;

Sabbakāmaharaṃ posaṃ, bhattāraṃ nātimaññati.

‘‘Na cāpi sotthi bhattāraṃ, issācārena [icchācārena (sī.), issāvādena (pī.)] rosaye;

Bhattu ca garuno sabbe, paṭipūjeti paṇḍitā.

‘‘Uṭṭhāhikā [uṭṭhāyikā (syā. kaṃ. ka.)] analasā, saṅgahitaparijjanā;

Bhattu manāpaṃ [manāpā (sī.)] carati, sambhataṃ anurakkhati.

‘‘Yā evaṃ vattatī nārī, bhattuchandavasānugā;

Manāpā nāma te devā, yattha sā upapajjatī’’ti. tatiyaṃ;

4. Sīhasenāpatisuttaṃ

34. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho sīho senāpati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sīho senāpati bhagavantaṃ etadavoca – ‘‘sakkā nu kho, bhante, bhagavā sandiṭṭhikaṃ dānaphalaṃ paññāpetu’’nti?

‘‘Sakkā, sīhā’’ti bhagavā avoca – ‘‘dāyako, sīha, dānapati bahuno janassa piyo hoti manāpo. Yampi, sīha, dāyako dānapati bahuno janassa piyo hoti manāpo, idampi sandiṭṭhikaṃ dānaphalaṃ.

‘‘Puna caparaṃ, sīha, dāyakaṃ dānapatiṃ santo sappurisā bhajanti. Yampi, sīha, dāyakaṃ dānapatiṃ santo sappurisā bhajanti, idampi sandiṭṭhikaṃ dānaphalaṃ.

‘‘Puna caparaṃ, sīha, dāyakassa dānapatino kalyāṇo kittisaddo abbhuggacchati. Yampi, sīha, dāyakassa dānapatino kalyāṇo kittisaddo abbhuggacchati, idampi sandiṭṭhikaṃ dānaphalaṃ.

‘‘Puna caparaṃ, sīha, dāyako dānapati yaṃ yadeva parisaṃ upasaṅkamati – yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ – visārado [visāradova (sī.) a. ni. 7.57 passitabbaṃ] upasaṅkamati amaṅkubhūto. Yampi, sīha, dāyako dānapati yaṃ yadeva parisaṃ upasaṅkamati – yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ – visārado upasaṅkamati amaṅkubhūto, idampi sandiṭṭhikaṃ dānaphalaṃ.

‘‘Puna caparaṃ, sīha, dāyako dānapati kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Yampi, sīha, dāyako dānapati kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati, idaṃ [idampi sīha (ka.)] samparāyikaṃ dānaphala’’nti.

Evaṃ vutte sīho senāpati bhagavantaṃ etadavoca – ‘‘yānimāni, bhante, bhagavatā cattāri sandiṭṭhikāni dānaphalāni akkhātāni, nāhaṃ ettha bhagavato saddhāya gacchāmi; ahaṃ petāni jānāmi. Ahaṃ, bhante, dāyako dānapati bahuno janassa piyo manāpo. Ahaṃ, bhante, dāyako dānapati; maṃ santo sappurisā bhajanti. Ahaṃ, bhante, dāyako dānapati; mayhaṃ kalyāṇo kittisaddo abbhuggato – ‘sīho senāpati dāyako kārako saṅghupaṭṭhāko’ti. Ahaṃ, bhante , dāyako dānapati yaṃ yadeva parisaṃ upasaṅkamāmi – yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ – visārado upasaṅkamāmi amaṅkubhūto. Yānimāni, bhante, bhagavatā cattāri sandiṭṭhikāni dānaphalāni akkhātāni, nāhaṃ ettha bhagavato saddhāya gacchāmi; ahaṃ petāni jānāmi. Yañca kho maṃ, bhante, bhagavā evamāha – ‘dāyako, sīha, dānapati kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī’ti, etāhaṃ na jānāmi; ettha ca panāhaṃ bhagavato saddhāya gacchāmī’’ti. ‘‘Evametaṃ, sīha, evametaṃ, sīha! Dāyako dānapati kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī’’ti.

‘‘Dadaṃ piyo hoti bhajanti naṃ bahū,

Kittiñca pappoti yaso ca vaḍḍhati [yasassa vaḍḍhati (syā. kaṃ.), yasaṃ pavaḍḍhati (ka.)];

Amaṅkubhūto parisaṃ vigāhati,

Visārado hoti naro amaccharī.

‘‘Tasmā hi dānāni dadanti paṇḍitā,

Vineyya maccheramalaṃ sukhesino;

Te dīgharattaṃ tidive patiṭṭhitā,

Devānaṃ sahabyagatā ramanti te [sahabyataṃ gatā ramanti (sī.), sahabyatā ramanti te (ka.)].

‘‘Katāvakāsā katakusalā ito cutā [tato cutā (sī.)],

Sayaṃpabhā anuvicaranti nandanaṃ [nandane (syā. kaṃ.)];

Te tattha nandanti ramanti modare,

Samappitā kāmaguṇehi pañcahi;

‘‘Katvāna vākyaṃ asitassa tādino,

Ramanti sagge [ramanti sumanā (ka.), kamanti sabbe (syā. kaṃ.)] sugatassa sāvakā’’ti. catutthaṃ;

5. Dānānisaṃsasuttaṃ

35. ‘‘Pañcime , bhikkhave, dāne ānisaṃsā. Katame pañca? Bahuno janassa piyo hoti manāpo; santo sappurisā bhajanti; kalyāṇo kittisaddo abbhuggacchati; gihidhammā anapagato [gihidhammā anapeto (sī. pī.), gihidhammamanupagato (ka.)] hoti; kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ime kho, bhikkhave, pañca dāne ānisaṃsā’’ti.

‘‘Dadamāno piyo hoti, sataṃ dhammaṃ anukkamaṃ;

Santo naṃ sadā bhajanti [santo bhajanti sappurisā (sī.)], saññatā brahmacārayo.

‘‘Te tassa dhammaṃ desenti, sabbadukkhāpanūdanaṃ;

Yaṃ so dhammaṃ idhaññāya, parinibbāti anāsavo’’ti. pañcamaṃ;

6. Kāladānasuttaṃ

36. ‘‘Pañcimāni, bhikkhave, kāladānāni. Katamāni pañca? Āgantukassa dānaṃ deti; gamikassa dānaṃ deti; gilānassa dānaṃ deti; dubbhikkhe dānaṃ deti; yāni tāni navasassāni navaphalāni tāni paṭhamaṃ sīlavantesu patiṭṭhāpeti. Imāni kho, bhikkhave, pañca kāladānānī’’ti.

‘‘Kāle dadanti sappaññā, vadaññū vītamaccharā;

Kālena dinnaṃ ariyesu, ujubhūtesu tādisu.

‘‘Vippasannamanā tassa, vipulā hoti dakkhiṇā;

Ye tattha anumodanti, veyyāvaccaṃ karonti vā;

Na tena [na tesaṃ (pī. ka.)] dakkhiṇā ūnā, tepi puññassa bhāgino.

‘‘Tasmā dade appaṭivānacitto, yattha dinnaṃ mahapphalaṃ;

Puññāni paralokasmiṃ, patiṭṭhā honti pāṇina’’nti. chaṭṭhaṃ;

9. Bhojanasuttaṃ

37. ‘‘Bhojanaṃ , bhikkhave, dadamāno dāyako paṭiggāhakānaṃ pañca ṭhānāni deti. Katamāni pañca? Āyuṃ deti, vaṇṇaṃ deti, sukhaṃ deti, balaṃ deti, paṭibhānaṃ [paṭibhāṇaṃ (sī.)] deti. Āyuṃ kho pana datvā āyussa bhāgī hoti dibbassa vā mānusassa vā; vaṇṇaṃ datvā vaṇṇassa bhāgī hoti dibbassa vā mānusassa vā; sukhaṃ datvā sukhassa bhāgī hoti dibbassa vā mānusassa vā; balaṃ datvā balassa bhāgī hoti dibbassa vā mānusassa vā; paṭibhānaṃ datvā paṭibhānassa bhāgī hoti dibbassa vā mānusassa vā. Bhojanaṃ, bhikkhave, dadamāno dāyako paṭiggāhakānaṃ imāni pañca ṭhānāni detī’’ti.

‘‘Āyudo balado dhīro, vaṇṇado paṭibhānado;

Sukhassa dātā medhāvī, sukhaṃ so adhigacchati.

‘‘Āyuṃ datvā balaṃ vaṇṇaṃ, sukhañca paṭibhānakaṃ [paṭibhāṇakaṃ (sī.), paṭibhānado (syā. kaṃ. pī. ka.)];

Dīghāyu yasavā hoti, yattha yatthūpapajjatī’’ti. sattamaṃ;

8. Saddhasuttaṃ

38. ‘‘Pañcime , bhikkhave, saddhe kulaputte ānisaṃsā. Katame pañca? Ye te, bhikkhave, loke santo sappurisā te saddhaññeva paṭhamaṃ anukampantā anukampanti, no tathā assaddhaṃ; saddhaññeva paṭhamaṃ upasaṅkamantā upasaṅkamanti, no tathā assaddhaṃ; saddhaññeva paṭhamaṃ paṭiggaṇhantā paṭiggaṇhanti, no tathā assaddhaṃ; saddhaññeva paṭhamaṃ dhammaṃ desentā desenti, no tathā assaddhaṃ; saddho kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ime kho, bhikkhave, pañca saddhe kulaputte ānisaṃsā.

‘‘Seyyathāpi, bhikkhave, subhūmiyaṃ catumahāpathe mahānigrodho samantā pakkhīnaṃ paṭisaraṇaṃ hoti; evamevaṃ kho, bhikkhave, saddho kulaputto bahuno janassa paṭisaraṇaṃ hoti bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikāna’’nti.

‘‘Sākhāpattaphalūpeto [sākhāpattabahupeto (katthaci), sākhāpattapalāsūpeto (?)], khandhimāva [khandhimā ca (sī.)] mahādumo;

Mūlavā phalasampanno, patiṭṭhā hoti pakkhinaṃ.

‘‘Manorame āyatane, sevanti naṃ vihaṅgamā;

Chāyaṃ chāyatthikā [chāyatthino (sī.)] yanti, phalatthā phalabhojino.

‘‘Tatheva sīlasampannaṃ, saddhaṃ purisapuggalaṃ;

Nivātavuttiṃ atthaddhaṃ, sorataṃ sakhilaṃ muduṃ.

‘‘Vītarāgā vītadosā, vītamohā anāsavā;

Puññakkhettāni lokasmiṃ, sevanti tādisaṃ naraṃ.

‘‘Te tassa dhammaṃ desenti, sabbadukkhāpanūdanaṃ;

Yaṃ so dhammaṃ idhaññāya, parinibbāti anāsavo’’ti. aṭṭhamaṃ;

9. Puttasuttaṃ

39. ‘‘Pañcimāni , bhikkhave, ṭhānāni sampassantā mātāpitaro puttaṃ icchanti kule jāyamānaṃ. Katamāni pañca? Bhato vā no bharissati; kiccaṃ vā no karissati; kulavaṃso ciraṃ ṭhassati; dāyajjaṃ paṭipajjissati; atha vā pana petānaṃ kālaṅkatānaṃ dakkhiṇaṃ anuppadassatīti. Imāni kho, bhikkhave, pañca ṭhānāni sampassantā mātāpitaro puttaṃ icchanti kule jāyamāna’’nti.

[kathā. 491] ‘‘Pañca ṭhānāni sampassaṃ, puttaṃ icchanti paṇḍitā;

Bhato vā no bharissati, kiccaṃ vā no karissati.

‘‘Kulavaṃso ciraṃ tiṭṭhe, dāyajjaṃ paṭipajjati;

Atha vā pana petānaṃ, dakkhiṇaṃ anuppadassati.

‘‘Ṭhānānetāni sampassaṃ, puttaṃ icchanti paṇḍitā;

Tasmā santo sappurisā, kataññū katavedino.

‘‘Bharanti mātāpitaro, pubbe katamanussaraṃ;

Karonti nesaṃ kiccāni, yathā taṃ pubbakārinaṃ.

‘‘Ovādakārī bhataposī, kulavaṃsaṃ ahāpayaṃ;

Saddho sīlena sampanno, putto hoti pasaṃsiyo’’ti. navamaṃ;

10. Mahāsālaputtasuttaṃ

40. ‘‘Himavantaṃ, bhikkhave, pabbatarājaṃ nissāya mahāsālā pañcahi vaḍḍhīhi vaḍḍhanti. Katamāhi pañcahi? Sākhāpattapalāsena vaḍḍhanti; tacena vaḍḍhanti; papaṭikāya vaḍḍhanti; pheggunā vaḍḍhanti; sārena vaḍḍhanti. Himavantaṃ, bhikkhave, pabbatarājaṃ nissāya mahāsālā imāhi pañcahi vaḍḍhīhi vaḍḍhanti. Evamevaṃ kho, bhikkhave, saddhaṃ kulaputtaṃ nissāya antojano pañcahi vaḍḍhīhi vaḍḍhati. Katamāhi pañcahi? Saddhāya vaḍḍhati; sīlena vaḍḍhati; sutena vaḍḍhati; cāgena vaḍḍhati; paññāya vaḍḍhati. Saddhaṃ, bhikkhave, kulaputtaṃ nissāya antojano imāhi pañcahi vaḍḍhīhi vaḍḍhatī’’ti.

‘‘Yathā hi pabbato selo, araññasmiṃ brahāvane;

Taṃ rukkhā upanissāya, vaḍḍhante te vanappatī.

‘‘Tatheva sīlasampannaṃ, saddhaṃ kulaputtaṃ imaṃ [kulapatiṃ idha (sī.), kulaputtaṃ idha (syā.)];

Upanissāya vaḍḍhanti, puttadārā ca bandhavā;

Amaccā ñātisaṅghā ca, ye cassa anujīvino.

‘‘Tyassa sīlavato sīlaṃ, cāgaṃ sucaritāni ca;

Passamānānukubbanti, ye bhavanti vicakkhaṇā.

‘‘Imaṃ dhammaṃ caritvāna, maggaṃ [saggaṃ (syā. ka.)] sugatigāminaṃ;

Nandino devalokasmiṃ, modanti kāmakāmino’’ti. dasamaṃ;

Sumanavaggo catuttho.

Tassuddānaṃ –

Sumanā cundī uggaho, sīho dānānisaṃsako;

Kālabhojanasaddhā ca, puttasālehi te dasāti.

 

 * Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app