(8) 3. Yodhājīvavaggo

open all | close all

1. Paṭhamacetovimuttiphalasuttaṃ

71. ‘‘Pañcime , bhikkhave, dhammā bhāvitā bahulīkatā cetovimuttiphalā ca honti cetovimuttiphalānisaṃsā ca, paññāvimuttiphalā ca honti paññāvimuttiphalānisaṃsā ca.

‘‘Katame pañca? Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī [paṭikkūlasaññī (sī. syā. kaṃ. pī.)], sabbaloke anabhiratasaññī, sabbasaṅkhāresu aniccānupassī, maraṇasaññā kho panassa ajjhattaṃ sūpaṭṭhitā hoti. Ime kho, bhikkhave, pañca dhammā bhāvitā bahulīkatā cetovimuttiphalā ca honti cetovimuttiphalānisaṃsā ca, paññāvimuttiphalā ca honti paññāvimuttiphalānisaṃsā ca. Yato kho, bhikkhave, bhikkhu cetovimutto ca hoti paññāvimutto ca hoti – ayaṃ vuccati, bhikkhave, ‘bhikkhu ukkhittapaligho itipi, saṃkiṇṇaparikho [saṃkiṇṇaparikkho (syā. kaṃ.)] itipi, abbūḷhesiko itipi, niraggaḷo itipi, ariyo pannaddhajo pannabhāro visaṃyutto itipi’’’.

‘‘Kathañca, bhikkhave, bhikkhu ukkhittapaligho hoti? Idha, bhikkhave, bhikkhuno avijjā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Evaṃ kho, bhikkhave, bhikkhu ukkhittapaligho hoti.

‘‘Kathañca, bhikkhave, bhikkhu saṃkiṇṇaparikho hoti? Idha, bhikkhave, bhikkhuno ponobhaviko [ponobbhaviko (syā. ka.)] jātisaṃsāro pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo. Evaṃ kho, bhikkhave, bhikkhu saṃkiṇṇaparikho hoti.

‘‘Kathañca, bhikkhave, bhikkhu abbūḷhesiko hoti? Idha , bhikkhave, bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Evaṃ kho, bhikkhave, bhikkhu abbūḷhesiko hoti.

‘‘Kathañca , bhikkhave, bhikkhu niraggaḷo hoti? Idha, bhikkhave, bhikkhuno pañcorambhāgiyāni saṃyojanāni pahīnāni honti ucchinnamūlāni tālāvatthukatāni anabhāvaṃkatāni āyatiṃ anuppādadhammāni. Evaṃ kho, bhikkhave, bhikkhu niraggaḷo hoti.

‘‘Kathañca, bhikkhave, bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hoti? Idha, bhikkhave, bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo. Evaṃ kho, bhikkhave, bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hotī’’ti. Paṭhamaṃ.

2. Dutiyacetovimuttiphalasuttaṃ

72. ‘‘Pañcime, bhikkhave, dhammā bhāvitā bahulīkatā cetovimuttiphalā ca honti cetovimuttiphalānisaṃsā ca, paññāvimuttiphalā ca honti paññāvimuttiphalānisaṃsā ca. Katame pañca? Aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā – ime kho, bhikkhave, pañca dhammā bhāvitā bahulīkatā cetovimuttiphalā ca honti cetovimuttiphalānisaṃsā ca, paññāvimuttiphalā ca honti paññāvimuttiphalānisaṃsā ca. Yato kho, bhikkhave, bhikkhu cetovimutto ca hoti paññāvimutto ca – ayaṃ vuccati, bhikkhave, ‘bhikkhu ukkhittapaligho itipi, saṃkiṇṇaparikho itipi, abbūḷhesiko itipi, niraggaḷo itipi, ariyo pannaddhajo pannabhāro visaṃyutto itipi’’’.

‘‘Kathañca, bhikkhave, bhikkhu ukkhittapaligho hoti? Idha, bhikkhave, bhikkhuno avijjā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Evaṃ kho, bhikkhave, bhikkhu ukkhittapaligho hoti.

‘‘Kathañca, bhikkhave, bhikkhu saṃkiṇṇaparikho hoti? Idha , bhikkhave, bhikkhuno ponobhaviko jātisaṃsāro pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo. Evaṃ kho, bhikkhave, bhikkhu saṃkiṇṇaparikho hoti.

‘‘Kathañca, bhikkhave, bhikkhu abbūḷhesiko hoti? Idha, bhikkhave, bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Evaṃ kho, bhikkhave, bhikkhu abbūḷhesiko hoti.

‘‘Kathañca, bhikkhave, bhikkhu niraggaḷo hoti? Idha, bhikkhave, bhikkhuno pañcorambhāgiyāni saṃyojanāni pahīnāni honti ucchinnamūlāni tālāvatthukatāni anabhāvaṃkatāni āyatiṃ anuppādadhammāni. Evaṃ kho, bhikkhave, bhikkhu niraggaḷo hoti.

‘‘Kathañca, bhikkhave, bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hoti? Idha, bhikkhave, bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo. Evaṃ kho, bhikkhave, bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hotī’’ti. Dutiyaṃ.

3. Paṭhamadhammavihārīsuttaṃ

73. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘‘dhammavihārī, dhammavihārī’ti, bhante, vuccati. Kittāvatā nu kho, bhante, bhikkhu dhammavihārī hotī’’ti?

‘‘Idha, bhikkhu, bhikkhu dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. So tāya dhammapariyattiyā divasaṃ atināmeti, riñcati paṭisallānaṃ, nānuyuñjati ajjhattaṃ cetosamathaṃ. Ayaṃ vuccati, bhikkhu – ‘bhikkhu pariyattibahulo, no dhammavihārī’’’.

‘‘Puna caparaṃ, bhikkhu, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti. So tāya dhammapaññattiyā divasaṃ atināmeti, riñcati paṭisallānaṃ, nānuyuñjati ajjhattaṃ cetosamathaṃ. Ayaṃ vuccati, bhikkhu – ‘bhikkhu paññattibahulo, no dhammavihārī’’’.

‘‘Puna caparaṃ, bhikkhu, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti. So tena sajjhāyena divasaṃ atināmeti, riñcati paṭisallānaṃ, nānuyuñjati ajjhattaṃ cetosamathaṃ. Ayaṃ vuccati, bhikkhu – ‘bhikkhu sajjhāyabahulo, no dhammavihārī’’’.

‘‘Puna caparaṃ, bhikkhu, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati. So tehi dhammavitakkehi divasaṃ atināmeti, riñcati paṭisallānaṃ, nānuyuñjati ajjhattaṃ cetosamathaṃ. Ayaṃ vuccati, bhikkhu – ‘bhikkhu vitakkabahulo, no dhammavihārī’’’.

‘‘Idha, bhikkhu, bhikkhu dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. So tāya dhammapariyattiyā na divasaṃ atināmeti, nāpi riñcati paṭisallānaṃ, anuyuñjati ajjhattaṃ cetosamathaṃ. Evaṃ kho, bhikkhu, bhikkhu dhammavihārī hoti.

‘‘Iti kho, bhikkhu, desito mayā pariyattibahulo, desito paññattibahulo, desito sajjhāyabahulo, desito vitakkabahulo, desito dhammavihārī. Yaṃ kho, bhikkhu [yaṃ bhikkhu (syā. kaṃ. pī.)], satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni, bhikkhu, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhu, mā pamādattha , mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī’’ti. Tatiyaṃ.

4. Dutiyadhammavihārīsuttaṃ

74. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘‘dhammavihārī dhammavihārī’ti, bhante, vuccati. Kittāvatā nu kho, bhante, bhikkhu dhammavihārī hotī’’ti?

‘‘Idha, bhikkhu, bhikkhu dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ; uttari [uttariṃ (sī. syā. kaṃ. pī.)] cassa paññāya atthaṃ nappajānāti. Ayaṃ vuccati, bhikkhu – ‘bhikkhu pariyattibahulo, no dhammavihārī’’’.

‘‘Puna caparaṃ, bhikkhu, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti, uttari cassa paññāya atthaṃ nappajānāti. Ayaṃ vuccati, bhikkhu – ‘bhikkhu paññattibahulo, no dhammavihārī’’’.

‘‘Puna caparaṃ, bhikkhu, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti, uttari cassa paññāya atthaṃ nappajānāti. Ayaṃ vuccati, bhikkhu – ‘bhikkhu sajjhāyabahulo, no dhammavihārī’’’.

‘‘Puna caparaṃ, bhikkhu, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati, uttari cassa paññāya atthaṃ nappajānāti. Ayaṃ vuccati, bhikkhu – ‘bhikkhu vitakkabahulo, no dhammavihārī’’’.

‘‘Idha, bhikkhu, bhikkhu dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ; uttari cassa paññāya atthaṃ pajānāti. Evaṃ kho, bhikkhu, bhikkhu dhammavihārī hoti.

‘‘Iti kho, bhikkhu, desito mayā pariyattibahulo, desito paññattibahulo, desito sajjhāyabahulo, desito vitakkabahulo, desito dhammavihārī. Yaṃ kho, bhikkhu, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni, bhikkhu, rukkhamūlāni, etāni suññāgārāni. Jhāyatha bhikkhu, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī’’ti. Catutthaṃ.

5. Paṭhamayodhājīvasuttaṃ

75. ‘‘Pañcime , bhikkhave, yodhājīvā santo saṃvijjamānā lokasmiṃ. Katame pañca? Idha, bhikkhave, ekacco yodhājīvo rajaggaññeva disvā saṃsīdati visīdati na santhambhati na sakkoti saṅgāmaṃ otarituṃ. Evarūpopi [evarūpo (sī.) pu. pa. 193], bhikkhave, idhekacco [ekacco (sī.)] yodhājīvo hoti. Ayaṃ, bhikkhave, paṭhamo yodhājīvo santo saṃvijjamāno lokasmiṃ.

‘‘Puna caparaṃ, bhikkhave, idhekacco yodhājīvo sahati rajaggaṃ; api ca kho dhajaggaññeva disvā saṃsīdati visīdati, na santhambhati, na sakkoti saṅgāmaṃ otarituṃ. Evarūpopi, bhikkhave, idhekacco yodhājīvo hoti. Ayaṃ, bhikkhave, dutiyo yodhājīvo santo saṃvijjamāno lokasmiṃ.

‘‘Puna caparaṃ, bhikkhave, idhekacco yodhājīvo sahati rajaggaṃ sahati dhajaggaṃ; api ca kho ussāraṇaññeva [ussādanaṃyeva (sī. pī.)] sutvā saṃsīdati visīdati, na santhambhati, na sakkoti saṅgāmaṃ otarituṃ. Evarūpopi, bhikkhave, idhekacco yodhājīvo hoti. Ayaṃ, bhikkhave, tatiyo yodhājīvo santo saṃvijjamāno lokasmiṃ.

‘‘Puna caparaṃ, bhikkhave, idhekacco yodhājīvo sahati rajaggaṃ, sahati dhajaggaṃ, sahati ussāraṇaṃ; api ca kho sampahāre haññati [āhaññati (sī.)] byāpajjati. Evarūpopi, bhikkhave, idhekacco yodhājīvo hoti. Ayaṃ, bhikkhave, catuttho yodhājīvo santo saṃvijjamāno lokasmiṃ.

‘‘Puna caparaṃ, bhikkhave, idhekacco yodhājīvo sahati rajaggaṃ, sahati dhajaggaṃ, sahati ussāraṇaṃ, sahati sampahāraṃ. So taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṃ ajjhāvasati. Evarūpopi, bhikkhave, idhekacco yodhājīvo hoti. Ayaṃ, bhikkhave, pañcamo yodhājīvo santo saṃvijjamāno lokasmiṃ. Ime kho, bhikkhave, pañca yodhājīvā santo saṃvijjamānā lokasmiṃ.

‘‘Evamevaṃ kho, bhikkhave, pañcime yodhājīvūpamā puggalā santo saṃvijjamānā bhikkhūsu . Katame pañca? Idha, bhikkhave, bhikkhu rajaggaññeva disvā saṃsīdati visīdati, na santhambhati, na sakkoti brahmacariyaṃ sandhāretuṃ [santānetuṃ (sī. syā. kaṃ. pī.)]. Sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattati. Kimassa rajaggasmiṃ? Idha, bhikkhave , bhikkhu suṇāti – ‘amukasmiṃ nāma gāme vā nigame vā itthī vā kumārī vā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā’ti. So taṃ sutvā saṃsīdati visīdati, na santhambhati, na sakkoti brahmacariyaṃ sandhāretuṃ. Sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattati. Idamassa rajaggasmiṃ.

‘‘Seyyathāpi so, bhikkhave, yodhājīvo rajaggaññeva disvā saṃsīdati visīdati, na santhambhati, na sakkoti saṅgāmaṃ otarituṃ; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco puggalo hoti. Ayaṃ, bhikkhave, paṭhamo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.

‘‘Puna caparaṃ, bhikkhave, bhikkhu sahati rajaggaṃ; api ca kho dhajaggaññeva disvā saṃsīdati visīdati, na santhambhati, na sakkoti brahmacariyaṃ sandhāretuṃ. Sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattati. Kimassa dhajaggasmiṃ? Idha, bhikkhave, bhikkhu na heva kho suṇāti – ‘amukasmiṃ nāma gāme vā nigame vā itthī vā kumārī vā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā’ti; api ca kho sāmaṃ passati itthiṃ vā kumāriṃ vā abhirūpaṃ dassanīyaṃ pāsādikaṃ paramāya vaṇṇapokkharatāya samannāgataṃ. So taṃ disvā saṃsīdati visīdati, na santhambhati, na sakkoti brahmacariyaṃ sandhāretuṃ. Sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattati. Idamassa dhajaggasmiṃ.

‘‘Seyyathāpi so, bhikkhave, yodhājīvo sahati rajaggaṃ; api ca kho dhajaggaññeva disvā saṃsīdati visīdati, na santhambhati, na sakkoti saṅgāmaṃ otarituṃ; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco puggalo hoti. Ayaṃ, bhikkhave, dutiyo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.

‘‘Puna caparaṃ, bhikkhave, bhikkhu sahati rajaggaṃ, sahati dhajaggaṃ; api ca kho ussāraṇaññeva sutvā saṃsīdati visīdati, na santhambhati, na sakkoti brahmacariyaṃ sandhāretuṃ. Sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattati. Kimassa ussāraṇāya? Idha, bhikkhave, bhikkhuṃ araññagataṃ vā rukkhamūlagataṃ vā suññāgāragataṃ vā mātugāmo upasaṅkamitvā ūhasati [uhasati (ka.), ohasati (syā. kaṃ.) pu. pa. 196] ullapati ujjagghati uppaṇḍeti. So mātugāmena ūhasiyamāno ullapiyamāno ujjagghiyamāno uppaṇḍiyamāno saṃsīdati visīdati, na santhambhati, na sakkoti brahmacariyaṃ sandhāretuṃ. Sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattati. Idamassa ussāraṇāya.

‘‘Seyyathāpi so, bhikkhave, yodhājīvo sahati rajaggaṃ, sahati dhajaggaṃ; api ca kho ussāraṇaññeva sutvā saṃsīdati visīdati, na santhambhati, na sakkoti saṅgāmaṃ otarituṃ; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco puggalo hoti. Ayaṃ, bhikkhave, tatiyo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.

‘‘Puna caparaṃ, bhikkhave, bhikkhu sahati rajaggaṃ, sahati dhajaggaṃ, sahati ussāraṇaṃ; api ca kho sampahāre haññati byāpajjati. Kimassa sampahārasmiṃ ? Idha, bhikkhave, bhikkhuṃ araññagataṃ vā rukkhamūlagataṃ vā suññāgāragataṃ vā mātugāmo upasaṅkamitvā abhinisīdati abhinipajjati ajjhottharati. So mātugāmena abhinisīdiyamāno abhinipajjiyamāno ajjhotthariyamāno sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭisevati. Idamassa sampahārasmiṃ.

‘‘Seyyathāpi so, bhikkhave, yodhājīvo sahati rajaggaṃ, sahati dhajaggaṃ, sahati ussāraṇaṃ, api ca kho sampahāre haññati byāpajjati; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco puggalo hoti. Ayaṃ, bhikkhave, catuttho yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.

‘‘Puna caparaṃ, bhikkhave, bhikkhu sahati rajaggaṃ, sahati dhajaggaṃ, sahati ussāraṇaṃ, sahati sampahāraṃ, so taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṃ ajjhāvasati . Kimassa saṅgāmavijayasmiṃ? Idha, bhikkhave, bhikkhu araññagataṃ vā rukkhamūlagataṃ vā suññāgāragataṃ vā mātugāmo upasaṅkamitvā abhinisīdati abhinipajjati ajjhottharati. So mātugāmena abhinisīdiyamāno abhinipajjiyamāno ajjhotthariyamāno viniveṭhetvā vinimocetvā yena kāmaṃ pakkamati. So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ.

‘‘So araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti; byāpādapadosaṃ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti; thinamiddhaṃ pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno, thinamiddhā cittaṃ parisodheti; uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto, uddhaccakukkuccā cittaṃ parisodheti; vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi…pe… pītiyā ca virāgā upekkhako ca viharati sato sampajāno, sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti – ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.

‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti, ‘ime āsavā’ti yathābhūtaṃ pajānāti, ‘ayaṃ āsavasamudayo’ti yathābhūtaṃ pajānāti, ‘ayaṃ āsavanirodho’ti yathābhūtaṃ pajānāti, ‘ayaṃ āsavanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Idamassa saṅgāmavijayasmiṃ.

‘‘Seyyathāpi so, bhikkhave, yodhājīvo sahati rajaggaṃ, sahati dhajaggaṃ, sahati ussāraṇaṃ, sahati sampahāraṃ, so taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṃ ajjhāvasati; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco puggalo hoti. Ayaṃ, bhikkhave, pañcamo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu. Ime kho, bhikkhave, pañca yodhājīvūpamā puggalā santo saṃvijjamānā bhikkhūsū’’ti. Pañcamaṃ.

6. Dutiyayodhājīvasuttaṃ

76. ‘‘Pañcime, bhikkhave, yodhājīvā santo saṃvijjamānā lokasmiṃ. Katame pañca? Idha, bhikkhave, ekacco yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati. So tasmiṃ saṅgāme ussahati vāyamati. Tamenaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti. Evarūpopi, bhikkhave, idhekacco yodhājīvo hoti. Ayaṃ, bhikkhave, paṭhamo yodhājīvo santo saṃvijjamāno lokasmiṃ.

‘‘Puna caparaṃ, bhikkhave, idhekacco yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati. So tasmiṃ saṅgāme ussahati vāyamati. Tamenaṃ ussahantaṃ vāyamantaṃ pare upalikkhanti [upalikhanti (ka.)], tamenaṃ apanenti; apanetvā ñātakānaṃ nenti. So ñātakehi nīyamāno appatvāva ñātake antarāmagge kālaṃ karoti. Evarūpopi, bhikkhave, idhekacco yodhājīvo hoti. Ayaṃ, bhikkhave, dutiyo yodhājīvo santo saṃvijjamāno lokasmiṃ.

‘‘Puna caparaṃ, bhikkhave, idhekacco yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati. So tasmiṃ saṅgāme ussahati vāyamati. Tamenaṃ ussahantaṃ vāyamantaṃ pare upalikkhanti, tamenaṃ apanenti; apanetvā ñātakānaṃ nenti. Tamenaṃ ñātakā upaṭṭhahanti paricaranti. So ñātakehi upaṭṭhahiyamāno paricariyamāno teneva ābādhena kālaṃ karoti . Evarūpopi, bhikkhave, idhekacco yodhājīvo hoti. Ayaṃ, bhikkhave, tatiyo yodhājīvo santo saṃvijjamāno lokasmiṃ.

‘‘Puna caparaṃ, bhikkhave, idhekacco yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati. So tasmiṃ saṅgāme ussahati vāyamati. Tamenaṃ ussahantaṃ vāyamantaṃ pare upalikkhanti, tamenaṃ apanenti; apanetvā ñātakānaṃ nenti. Tamenaṃ ñātakā upaṭṭhahanti paricaranti. So ñātakehi upaṭṭhahiyamāno paricariyamāno vuṭṭhāti tamhā ābādhā. Evarūpopi, bhikkhave, idhekacco yodhājīvo hoti. Ayaṃ, bhikkhave, catuttho yodhājīvo santo saṃvijjamāno lokasmiṃ.

‘‘Puna caparaṃ, bhikkhave, idhekacco yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati. So taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṃ ajjhāvasati. Evarūpopi, bhikkhave, idhekacco yodhājīvo hoti. Ayaṃ, bhikkhave, pañcamo yodhājīvo santo saṃvijjamāno lokasmiṃ. Ime kho, bhikkhave, pañca yodhājīvā santo saṃvijjamānā lokasmiṃ.

‘‘Evamevaṃ kho, bhikkhave, pañcime yodhājīvūpamā puggalā santo saṃvijjamānā bhikkhūsu. Katame pañca? Idha, bhikkhave, bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. So pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi. So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā. Tassa taṃ mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsitena cittena sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭisevati.

‘‘Seyyathāpi so, bhikkhave, yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati, so tasmiṃ saṅgāme ussahati vāyamati, tamenaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco puggalo hoti. Ayaṃ, bhikkhave, paṭhamo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.

‘‘Puna caparaṃ, bhikkhave, bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. So pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi. So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā. Tassa taṃ mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsitena cittena pariḍayhateva kāyena pariḍayhati cetasā. Tassa evaṃ hoti – ‘yaṃnūnāhaṃ ārāmaṃ gantvā bhikkhūnaṃ āroceyyaṃ – rāgapariyuṭṭhitomhi [rāgāyitomhi (sī. syā. kaṃ)], āvuso, rāgapareto, na sakkomi brahmacariyaṃ sandhāretuṃ; sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattissāmī’ti. So ārāmaṃ gacchanto appatvāva ārāmaṃ antarāmagge sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattati.

‘‘Seyyathāpi so, bhikkhave, yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati, so tasmiṃ saṅgāme ussahati vāyamati, tamenaṃ ussahantaṃ vāyamantaṃ pare upalikkhanti, tamenaṃ apanenti; apanetvā ñātakānaṃ nenti. So ñātakehi nīyamāno appatvāva ñātake antarāmagge kālaṃ karoti; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco puggalo hoti. Ayaṃ, bhikkhave, dutiyo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.

‘‘Puna caparaṃ, bhikkhave, bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. So pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi. So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā. Tassa taṃ mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsitena cittena pariḍayhateva kāyena pariḍayhati cetasā. Tassa evaṃ hoti – ‘yaṃnūnāhaṃ ārāmaṃ gantvā bhikkhūnaṃ āroceyyaṃ – rāgapariyuṭṭhitomhi, āvuso, rāgapareto, na sakkomi brahmacariyaṃ sandhāretuṃ; sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattissāmī’ti. So ārāmaṃ gantvā bhikkhūnaṃ āroceti – ‘rāgapariyuṭṭhitomhi, āvuso, rāgapareto, na sakkomi brahmacariyaṃ sandhāretuṃ; sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattissāmī’’’ti.

‘‘Tamenaṃ sabrahmacārī ovadanti anusāsanti – ‘appassādā , āvuso, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā [bahūpāyāsā (sī. syā. kaṃ. pī.) pāci. 417; cūḷava. 65; ma. ni. 1.234], ādīnavo ettha bhiyyo. Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Maṃsapesūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Tiṇukkūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Aṅgārakāsūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Supinakūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Yācitakūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Rukkhaphalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Asisūnūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Sattisūlūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Abhiramatāyasmā brahmacariye; māyasmā sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattī’’’ti.

‘‘So sabrahmacārīhi evaṃ ovadiyamāno evaṃ anusāsiyamāno evamāha – ‘kiñcāpi, āvuso, appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo; atha kho nevāhaṃ sakkomi brahmacariyaṃ sandhāretuṃ, sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattissāmī’’’ti. So sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattati.

‘‘Seyyathāpi so, bhikkhave, yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati, so tasmiṃ saṅgāme ussahati vāyamati, tamenaṃ ussahantaṃ vāyamantaṃ pare upalikkhanti, tamenaṃ apanenti; apanetvā ñātakānaṃ nenti, tamenaṃ ñātakā upaṭṭhahanti paricaranti . So ñātakehi upaṭṭhahiyamāno paricariyamāno teneva ābādhena kālaṃ karoti; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco puggalo hoti. Ayaṃ, bhikkhave, tatiyo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.

‘‘Puna caparaṃ, bhikkhave, bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. So pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi. So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā. Tassa taṃ mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsitena cittena pariḍayhateva kāyena pariḍayhati cetasā. Tassa evaṃ hoti – ‘yaṃnūnāhaṃ ārāmaṃ gantvā bhikkhūnaṃ āroceyyaṃ – rāgapariyuṭṭhitomhi, āvuso, rāgapareto, na sakkomi brahmacariyaṃ sandhāretuṃ; sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattissāmī’ti. So ārāmaṃ gantvā bhikkhūnaṃ āroceti – ‘rāgapariyuṭṭhitomhi, āvuso, rāgapareto, na sakkomi brahmacariyaṃ sandhāretuṃ; sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattissāmī’’’ti.

‘‘Tamenaṃ sabrahmacārī ovadanti anusāsanti – ‘appassādā, āvuso, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Maṃsapesūpamā kāmā vuttā bhagavatā…pe… tiṇukkūpamā kāmā vuttā bhagavatā… aṅgārakāsūpamā kāmā vuttā bhagavatā… supinakūpamā kāmā vuttā bhagavatā… yācitakūpamā kāmā vuttā bhagavatā… rukkhaphalūpamā kāmā vuttā bhagavatā… asisūnūpamā kāmā vuttā bhagavatā… sattisūlūpamā kāmā vuttā bhagavatā… sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Abhiramatāyasmā brahmacariye; māyasmā sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattī’’’ti.

‘‘So sabrahmacārīhi evaṃ ovadiyamāno evaṃ anusāsiyamāno evamāha – ‘ussahissāmi , āvuso, vāyamissāmi, āvuso, abhiramissāmi, āvuso! Na dānāhaṃ, āvuso, sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattissāmī’’’ti.

‘‘Seyyathāpi so, bhikkhave, yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati, so tasmiṃ saṅgāme ussahati vāyamati, tamenaṃ ussahantaṃ vāyamantaṃ pare upalikkhanti, tamenaṃ apanenti; apanetvā ñātakānaṃ nenti, tamenaṃ ñātakā upaṭṭhahanti paricaranti. So ñātakehi upaṭṭhahiyamāno paricariyamāno vuṭṭhāti tamhā ābādhā; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco puggalo hoti. Ayaṃ, bhikkhave, catuttho yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.

‘‘Puna caparaṃ, bhikkhave, bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. So pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisati rakkhiteneva kāyena rakkhitāya vācāya rakkhitena cittena upaṭṭhitāya satiyā saṃvutehi indriyehi. So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati cakkhundriyaṃ; cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā … jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati manindriyaṃ; manindriye saṃvaraṃ āpajjati. So pacchābhattaṃ piṇḍapātapaṭikkanto vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya…pe… so ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi…pe… catutthaṃ jhānaṃ upasampajja viharati.

‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… nāparaṃ itthattāyāti pajānāti’’.

‘‘Seyyathāpi so, bhikkhave, yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati, so taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṃ ajjhāvasati; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco puggalo hoti. Ayaṃ, bhikkhave, pañcamo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu. Ime kho, bhikkhave , pañca yodhājīvūpamā puggalā santo saṃvijjamānā bhikkhūsū’’ti. Chaṭṭhaṃ.

7. Paṭhamaanāgatabhayasuttaṃ

77. ‘‘Pañcimāni, bhikkhave, anāgatabhayāni sampassamānena alameva āraññikena [āraññakena (sabbattha a. ni. 5.181; pari. 443)] bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

‘‘Katamāni pañca? Idha, bhikkhave, āraññiko bhikkhu iti paṭisañcikkhati – ‘ahaṃ kho etarahi ekako araññe viharāmi. Ekakaṃ kho pana maṃ [ekakaṃ kho pana (syā. kaṃ.)] araññe viharantaṃ ahi vā maṃ ḍaṃseyya, vicchiko [vicchikā (syā.)] vā maṃ ḍaṃseyya, satapadī vā maṃ ḍaṃseyya, tena me assa kālaṅkiriyā, so mamassa antarāyo; handāhaṃ vīriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti. Idaṃ, bhikkhave, paṭhamaṃ anāgatabhayaṃ sampassamānena alameva āraññikena bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

‘‘Puna caparaṃ, bhikkhave, āraññiko bhikkhu iti paṭisañcikkhati – ‘ahaṃ kho etarahi ekako araññe viharāmi. Ekako kho panāhaṃ araññe viharanto upakkhalitvā vā papateyyaṃ, bhattaṃ vā bhuttaṃ me byāpajjeyya, pittaṃ vā me kuppeyya, semhaṃ vā me kuppeyya, satthakā vā me vātā kuppeyyuṃ, tena me assa kālaṅkiriyā, so mamassa antarāyo; handāhaṃ vīriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti. Idaṃ, bhikkhave, dutiyaṃ anāgatabhayaṃ sampassamānena alameva āraññikena bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

‘‘Puna caparaṃ, bhikkhave, āraññiko bhikkhu iti paṭisañcikkhati – ‘ahaṃ kho etarahi ekako araññe viharāmi. Ekako kho panāhaṃ araññe viharanto vāḷehi samāgaccheyyaṃ, sīhena vā byagghena vā dīpinā vā acchena vā taracchena vā, te maṃ jīvitā voropeyyuṃ, tena me assa kālaṅkiriyā , so mamassa antarāyo; handāhaṃ vīriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti. Idaṃ, bhikkhave, tatiyaṃ anāgatabhayaṃ sampassamānena alameva āraññikena bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

‘‘Puna caparaṃ, bhikkhave, āraññiko bhikkhu iti paṭisañcikkhati – ‘ahaṃ kho etarahi ekako araññe viharāmi. Ekako kho panāhaṃ araññe viharanto māṇavehi samāgaccheyyaṃ katakammehi vā akatakammehi vā, te maṃ jīvitā voropeyyuṃ, tena me assa kālaṅkiriyā , so mamassa antarāyo; handāhaṃ vīriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti. Idaṃ, bhikkhave, catutthaṃ anāgatabhayaṃ sampassamānena alameva āraññikena bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

‘‘Puna caparaṃ, bhikkhave, āraññiko bhikkhu iti paṭisañcikkhati – ‘ahaṃ kho etarahi ekako araññe viharāmi. Santi kho panāraññe vāḷā amanussā, te maṃ jīvitā voropeyyuṃ, tena me assa kālaṅkiriyā, so mamassa antarāyo; handāhaṃ vīriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti. Idaṃ, bhikkhave, pañcamaṃ anāgatabhayaṃ sampassamānena alameva āraññikena bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

‘‘Imāni kho, bhikkhave, pañca anāgatabhayāni sampassamānena alameva āraññikena bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’’ti. Sattamaṃ.

8. Dutiyaanāgatabhayasuttaṃ

78. ‘‘Pañcimāni , bhikkhave, anāgatabhayāni sampassamānena alameva bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Katamāni pañca? Idha, bhikkhave, bhikkhu iti paṭisañcikkhati – ‘ahaṃ kho etarahi daharo yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā . Hoti kho pana so samayo yaṃ imaṃ kāyaṃ jarā phusati. Jiṇṇena kho pana jarāya abhibhūtena na sukaraṃ buddhānaṃ sāsanaṃ manasi kātuṃ, na sukarāni araññavanapatthāni pantāni senāsanāni paṭisevituṃ. Purā maṃ so dhammo āgacchati aniṭṭho akanto amanāpo; handāhaṃ paṭikacceva [paṭigacceva (sī.)] vīriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, yenāhaṃ dhammena samannāgato jiṇṇakopi phāsuṃ [phāsu (pī. ka.)] viharissāmī’ti. Idaṃ, bhikkhave, paṭhamaṃ anāgatabhayaṃ sampassamānena alameva bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

‘‘Puna caparaṃ, bhikkhave, bhikkhu iti paṭisañcikkhati – ‘ahaṃ kho etarahi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. Hoti kho pana so samayo yaṃ imaṃ kāyaṃ byādhi phusati. Byādhitena kho pana byādhinā abhibhūtena [byādhābhibhūtena (sī. pī. ka.)] na sukaraṃ buddhānaṃ sāsanaṃ manasi kātuṃ, na sukarāni araññavanapatthāni pantāni senāsanāni paṭisevituṃ. Purā maṃ so dhammo āgacchati aniṭṭho akanto amanāpo; handāhaṃ paṭikacceva vīriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya , yenāhaṃ dhammena samannāgato byādhitopi phāsuṃ viharissāmī’ti. Idaṃ, bhikkhave, dutiyaṃ anāgatabhayaṃ sampassamānena alameva bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

‘‘Puna caparaṃ, bhikkhave, bhikkhu iti paṭisañcikkhati – ‘etarahi kho subhikkhaṃ susassaṃ sulabhapiṇḍaṃ , sukaraṃ uñchena paggahena yāpetuṃ. Hoti kho pana so samayo yaṃ dubbhikkhaṃ hoti dussassaṃ dullabhapiṇḍaṃ, na sukaraṃ uñchena paggahena yāpetuṃ. Dubbhikkhe kho pana manussā yena subhikkhaṃ tena saṅkamanti [tenupasaṅkamanti (ka.)]. Tattha saṅgaṇikavihāro hoti ākiṇṇavihāro. Saṅgaṇikavihāre kho pana sati ākiṇṇavihāre na sukaraṃ buddhānaṃ sāsanaṃ manasi kātuṃ, na sukarāni araññavanapatthāni pantāni senāsanāni paṭisevituṃ. Purā maṃ so dhammo āgacchati aniṭṭho akanto amanāpo; handāhaṃ paṭikacceva vīriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, yenāhaṃ dhammena samannāgato dubbhikkhepi phāsu viharissāmī’ti. Idaṃ, bhikkhave, tatiyaṃ anāgatabhayaṃ sampassamānena alameva bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

‘‘Puna caparaṃ, bhikkhave, bhikkhu iti paṭisañcikkhati – ‘etarahi kho manussā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti. Hoti kho pana so samayo yaṃ bhayaṃ hoti aṭavisaṅkopo, cakkasamārūḷhā jānapadā pariyāyanti. Bhaye kho pana sati manussā yena khemaṃ tena saṅkamanti. Tattha saṅgaṇikavihāro hoti ākiṇṇavihāro. Saṅgaṇikavihāre kho pana sati ākiṇṇavihāre na sukaraṃ buddhānaṃ sāsanaṃ manasi kātuṃ, na sukarāni araññavanapatthāni pantāni senāsanāni paṭisevituṃ. Purā maṃ so dhammo āgacchati aniṭṭho akanto amanāpo; handāhaṃ paṭikacceva vīriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, yenāhaṃ dhammena samannāgato bhayepi phāsuṃ viharissāmī’ti. Idaṃ, bhikkhave, catutthaṃ anāgatabhayaṃ sampassamānena alameva bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

‘‘Puna caparaṃ, bhikkhave, bhikkhu iti paṭisañcikkhati – ‘etarahi kho saṅgho samaggo sammodamāno avivadamāno ekuddeso phāsu viharati. Hoti kho pana so samayo yaṃ saṅgho bhijjati. Saṅghe kho pana bhinne na sukaraṃ buddhānaṃ sāsanaṃ manasi kātuṃ, na sukarāni araññavanapatthāni pantāni senāsanāni paṭisevituṃ. Purā maṃ so dhammo āgacchati aniṭṭho akanto amanāpo; handāhaṃ paṭikacceva vīriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, yenāhaṃ dhammena samannāgato bhinnepi saṅghe phāsuṃ viharissāmī’ti. Idaṃ, bhikkhave, pañcamaṃ anāgatabhayaṃ sampassamānena alameva bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

‘‘Imāni kho, bhikkhave, pañca anāgatabhayāni sampassamānena alameva bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’’ti. Aṭṭhamaṃ.

9. Tatiyaanāgatabhayasuttaṃ

79. ‘‘Pañcimāni , bhikkhave, anāgatabhayāni etarahi asamuppannāni āyatiṃ samuppajjissanti. Tāni vo [kho (katthaci)] paṭibujjhitabbāni ; paṭibujjhitvā ca tesaṃ pahānāya vāyamitabbaṃ.

‘‘Katamāni pañca? Bhavissanti, bhikkhave, bhikkhū anāgatamaddhānaṃ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā aññe upasampādessanti. Tepi [te (sī.)] na sakkhissanti vinetuṃ adhisīle adhicitte adhipaññāya. Tepi bhavissanti abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā aññe upasampādessanti. Tepi [te (?)] na sakkhissanti vinetuṃ adhisīle adhicitte adhipaññāya. Tepi bhavissanti abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Iti kho, bhikkhave, dhammasandosā vinayasandoso; vinayasandosā dhammasandoso. Idaṃ, bhikkhave, paṭhamaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.

‘‘Puna caparaṃ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā aññesaṃ nissayaṃ dassanti. Tepi na sakkhissanti vinetuṃ adhisīle adhicitte adhipaññāya . Tepi bhavissanti abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā aññesaṃ nissayaṃ dassanti. Tepi na sakkhissanti vinetuṃ adhisīle adhicitte adhipaññāya. Tepi bhavissanti abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Iti kho, bhikkhave, dhammasandosā vinayasandoso; vinayasandosā dhammasandoso. Idaṃ, bhikkhave, dutiyaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.

‘‘Puna caparaṃ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā abhidhammakathaṃ vedallakathaṃ kathentā kaṇhadhammaṃ okkamamānā na bujjhissanti. Iti kho, bhikkhave, dhammasandosā vinayasandoso; vinayasandosā dhammasandoso. Idaṃ, bhikkhave, tatiyaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.

‘‘Puna caparaṃ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatāppaṭisaṃyuttā, tesu bhaññamānesu na sussūsissanti, na sotaṃ odahissanti, na aññā cittaṃ upaṭṭhapessanti, na ca te dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissanti. Ye pana te suttantā kavitā [kavikatā (sī. syā. kaṃ. pī., saṃ. ni. 2.229) ṭīkā oloketabbā] kāveyyā cittakkharā cittabyañjanā bāhirakā sāvakabhāsitā, tesu bhaññamānesu sussūsissanti, sotaṃ odahissanti, aññā cittaṃ upaṭṭhapessanti, te ca dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissanti. Iti kho, bhikkhave, dhammasandosā vinayasandoso; vinayasandosā dhammasandoso. Idaṃ, bhikkhave, catutthaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.

‘‘Puna caparaṃ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā . Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā therā bhikkhū bāhulikā [bāhullikā (syā. kaṃ.) a. ni. 2.49; 3.96] bhavissanti sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā, na vīriyaṃ ārabhissanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjissati. Sāpi bhavissati bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā, na vīriyaṃ ārabhissati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Iti kho, bhikkhave, dhammasandosā vinayasandoso; vinayasandosā dhammasandoso. Idaṃ, bhikkhave, pañcamaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ . ‘‘Imāni kho, bhikkhave, pañca anāgatabhayāni etarahi asamuppannāni āyatiṃ samuppajjissanti. Tāni vo paṭibujjhitabbāni; paṭibujjhitvā ca tesaṃ pahānāya vāyamitabba’’nti. Navamaṃ.

10. Catutthaanāgatabhayasuttaṃ

80. ‘‘Pañcimāni, bhikkhave, anāgatabhayāni etarahi asamuppannāni āyatiṃ samuppajjissanti. Tāni vo paṭibujjhitabbāni; paṭibujjhitvā ca tesaṃ pahānāya vāyamitabbaṃ.

‘‘Katamāni pañca? Bhavissanti, bhikkhave, bhikkhū anāgatamaddhānaṃ cīvare kalyāṇakāmā. Te cīvare kalyāṇakāmā samānā riñcissanti paṃsukūlikattaṃ, riñcissanti araññavanapatthāni pantāni senāsanāni; gāmanigamarājadhānīsu osaritvā vāsaṃ kappessanti, cīvarahetu ca anekavihitaṃ anesanaṃ appatirūpaṃ āpajjissanti. Idaṃ, bhikkhave, paṭhamaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.

‘‘Puna caparaṃ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ piṇḍapāte kalyāṇakāmā. Te piṇḍapāte kalyāṇakāmā samānā riñcissanti piṇḍapātikattaṃ , riñcissanti araññavanapatthāni pantāni senāsanāni; gāmanigamarājadhānīsu osaritvā vāsaṃ kappessanti jivhaggena rasaggāni pariyesamānā, piṇḍapātahetu ca anekavihitaṃ anesanaṃ appatirūpaṃ āpajjissanti. Idaṃ, bhikkhave, dutiyaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.

‘‘Puna caparaṃ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ senāsane kalyāṇakāmā. Te senāsane kalyāṇakāmā samānā riñcissanti rukkhamūlikattaṃ [āraññakattaṃ (syā. kaṃ.)], riñcissanti araññavanapatthāni pantāni senāsanāni; gāmanigamarājadhānīsu osaritvā vāsaṃ kappessanti, senāsanahetu ca anekavihitaṃ anesanaṃ appatirūpaṃ āpajjissanti. Idaṃ, bhikkhave, tatiyaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.

‘‘Puna caparaṃ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ bhikkhunīsikkhamānāsamaṇuddesehi saṃsaṭṭhā viharissanti. Bhikkhunīsikkhamānāsamaṇuddesehi saṃsagge kho pana, bhikkhave, sati etaṃ pāṭikaṅkhaṃ – ‘anabhiratā vā brahmacariyaṃ carissanti, aññataraṃ vā saṃkiliṭṭhaṃ āpattiṃ āpajjissanti, sikkhaṃ vā paccakkhāya hīnāyāvattissanti’. Idaṃ, bhikkhave, catutthaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.

‘‘Puna caparaṃ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ ārāmikasamaṇuddesehi saṃsaṭṭhā viharissanti. Ārāmikasamaṇuddesehi saṃsagge kho pana, bhikkhave, sati etaṃ pāṭikaṅkhaṃ – ‘anekavihitaṃ sannidhikāraparibhogaṃ anuyuttā viharissanti, oḷārikampi nimittaṃ karissanti, pathaviyāpi haritaggepi’. Idaṃ, bhikkhave, pañcamaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.

‘‘Imāni kho, bhikkhave, pañca anāgatabhayāni etarahi asamuppannāni āyatiṃ samuppajjissanti. Tāni vo paṭibujjhitabbāni; paṭibujjhitvā ca tesaṃ pahānāya vāyamitabba’’nti. Dasamaṃ.

Yodhājīvavaggo tatiyo.

Tassuddānaṃ –

Dve cetovimuttiphalā, dve ca dhammavihārino;

Yodhājīvā ca dve vuttā, cattāro ca anāgatāti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app