(11) 1. Phāsuvihāravaggo

open all | close all

1. Sārajjasuttaṃ

101. ‘‘Pañcime , bhikkhave, sekhavesārajjakaraṇā dhammā. Katame pañca? Idha, bhikkhave, bhikkhu saddho hoti, sīlavā hoti, bahussuto hoti, āraddhavīriyo hoti, paññavā hoti.

‘‘Yaṃ, bhikkhave, assaddhassa sārajjaṃ hoti, saddhassa taṃ sārajjaṃ na hoti. Tasmāyaṃ dhammo sekhavesārajjakaraṇo.

‘‘Yaṃ, bhikkhave, dussīlassa sārajjaṃ hoti, sīlavato taṃ sārajjaṃ na hoti. Tasmāyaṃ dhammo sekhavesārajjakaraṇo.

‘‘Yaṃ, bhikkhave, appassutassa sārajjaṃ hoti, bahussutassa taṃ sārajjaṃ na hoti. Tasmāyaṃ dhammo sekhavesārajjakaraṇo.

‘‘Yaṃ, bhikkhave, kusītassa sārajjaṃ hoti, āraddhavīriyassa taṃ sārajjaṃ na hoti. Tasmāyaṃ dhammo sekhavesārajjakaraṇo.

‘‘Yaṃ, bhikkhave, duppaññassa sārajjaṃ hoti, paññavato taṃ sārajjaṃ na hoti. Tasmāyaṃ dhammo sekhavesārajjakaraṇo. Ime kho, bhikkhave, pañca sekhavesārajjakaraṇā dhammā’’ti. Paṭhamaṃ.

2. Ussaṅkitasuttaṃ

102. ‘‘Pañcahi , bhikkhave, dhammehi samannāgato bhikkhu ussaṅkitaparisaṅkito hoti pāpabhikkhūti api akuppadhammopi [api akuppadhammo (sī. syā. kaṃ.)].

Katamehi pañcahi? Idha, bhikkhave, bhikkhu vesiyāgocaro vā hoti, vidhavāgocaro vā hoti, thullakumārikāgocaro vā hoti, paṇḍakagocaro vā hoti, bhikkhunīgocaro vā hoti.

‘‘Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu ussaṅkitaparisaṅkito hoti pāpabhikkhūti api akuppadhammopī’’ti. Dutiyaṃ.

3. Mahācorasuttaṃ

103. ‘‘Pañcahi, bhikkhave, aṅgehi samannāgato mahācoro sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati. Katamehi pañcahi? Idha, bhikkhave, mahācoro visamanissito ca hoti, gahananissito ca, balavanissito ca, bhogacāgī ca, ekacārī ca.

‘‘Kathañca, bhikkhave, mahācoro visamanissito hoti? Idha, bhikkhave, mahācoro nadīviduggaṃ vā nissito hoti pabbatavisamaṃ vā. Evaṃ kho, bhikkhave, mahācoro visamanissito hoti.

‘‘Kathañca, bhikkhave, mahācoro gahananissito hoti? Idha, bhikkhave, mahācoro tiṇagahanaṃ vā nissito hoti rukkhagahanaṃ vā rodhaṃ [gedhaṃ (sī.) a. ni. 3.51] vā mahāvanasaṇḍaṃ vā. Evaṃ kho, bhikkhave, mahācoro gahananissito hoti.

‘‘Kathañca, bhikkhave, mahācoro balavanissito hoti? Idha, bhikkhave, mahācoro rājānaṃ vā rājamahāmattānaṃ vā nissito hoti. Tassa evaṃ hoti – ‘sace maṃ koci kiñci vakkhati, ime me rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇissantī’ti. Sace naṃ koci kiñci āha, tyassa rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇanti. Evaṃ kho, bhikkhave, mahācoro balavanissito hoti.

‘‘Kathañca, bhikkhave, mahācoro bhogacāgī hoti? Idha, bhikkhave, mahācoro aḍḍho hoti mahaddhano mahābhogo. Tassa evaṃ hoti – ‘sace maṃ koci kiñci vakkhati, ito bhogena paṭisantharissāmī’ti. Sace naṃ koci kiñci āha, tato bhogena paṭisantharati. Evaṃ kho, bhikkhave, mahācoro bhogacāgī hoti.

‘‘Kathañca, bhikkhave, mahācoro ekacārī hoti? Idha, bhikkhave, mahācoro ekakova gahaṇāni [niggahaṇāni (sī. syā. kaṃ. pī.)] kattā hoti. Taṃ kissa hetu? ‘Mā me guyhamantā bahiddhā sambhedaṃ agamaṃsū’ti. Evaṃ kho, bhikkhave, mahācoro ekacārī hoti.

‘‘Imehi kho, bhikkhave, pañcahaṅgehi samannāgato mahācoro sandhimpi chindati nillopampi harati ekāgārikampi karoti paripanthepi tiṭṭhati.

‘‘Evamevaṃ kho, bhikkhave, pañcahi dhammehi samannāgato pāpabhikkhu khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati. Katamehi pañcahi? Idha, bhikkhave, pāpabhikkhu visamanissito ca hoti, gahananissito ca, balavanissito ca, bhogacāgī ca, ekacārī ca.

‘‘Kathañca, bhikkhave, pāpabhikkhu visamanissito hoti? Idha, bhikkhave, pāpabhikkhu visamena kāyakammena samannāgato hoti, visamena vacīkammena samannāgato hoti, visamena manokammena samannāgato hoti. Evaṃ kho, bhikkhave, pāpabhikkhu visamanissito hoti.

‘‘Kathañca, bhikkhave, pāpabhikkhu gahananissito hoti? Idha , bhikkhave, pāpabhikkhu micchādiṭṭhiko hoti antaggāhikāya diṭṭhiyā samannāgato. Evaṃ kho, bhikkhave, pāpabhikkhu gahananissito hoti.

‘‘Kathañca, bhikkhave, pāpabhikkhu balavanissito hoti? Idha, bhikkhave, pāpabhikkhu rājānaṃ vā rājamahāmattānaṃ vā nissito hoti. Tassa evaṃ hoti – ‘sace maṃ koci kiñci vakkhati, ime me rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇissantī’ti. Sace naṃ koci kiñci āha, tyassa rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇanti. Evaṃ kho, bhikkhave, pāpabhikkhu balavanissito hoti.

‘‘Kathañca, bhikkhave, pāpabhikkhu bhogacāgī hoti? Idha, bhikkhave, pāpabhikkhu lābhī hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Tassa evaṃ hoti – ‘sace maṃ koci kiñci vakkhati, ito lābhena paṭisantharissāmī’ti. Sace naṃ koci kiñci āha, tato lābhena paṭisantharati. Evaṃ kho, bhikkhave, pāpabhikkhu bhogacāgī hoti.

‘‘Kathañca , bhikkhave, pāpabhikkhu ekacārī hoti? Idha, bhikkhave, pāpabhikkhu ekakova paccantimesu janapadesu nivāsaṃ kappeti. So tattha kulāni upasaṅkamanto lābhaṃ labhati. Evaṃ kho, bhikkhave, pāpabhikkhu ekacārī hoti.

‘‘Imehi kho, bhikkhave, pañcahi dhammehi samannāgato pāpabhikkhu khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavatī’’ti. Tatiyaṃ.

4. Samaṇasukhumālasuttaṃ

104. ‘‘Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu samaṇesu samaṇasukhumālo hoti.

‘‘Katamehi pañcahi? Idha, bhikkhave, bhikkhu yācitova bahulaṃ cīvaraṃ paribhuñjati, appaṃ ayācito; yācitova bahulaṃ piṇḍapātaṃ paribhuñjati, appaṃ ayācito; yācitova bahulaṃ senāsanaṃ paribhuñjati, appaṃ ayācito; yācitova bahulaṃ gilānappaccayabhesajjaparikkhāraṃ paribhuñjati, appaṃ ayācito. Yehi kho pana sabrahmacārīhi saddhiṃ viharati , tyassa [tyāssa (ka.) a. ni. 4.87] manāpeneva bahulaṃ kāyakammena samudācaranti, appaṃ amanāpena; manāpeneva bahulaṃ vacīkammena samudācaranti, appaṃ amanāpena; manāpeneva bahulaṃ manokammena samudācaranti, appaṃ amanāpena; manāpaṃyeva upahāraṃ upaharanti, appaṃ amanāpaṃ. Yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utupariṇāmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā, tānissa na bahudeva uppajjanti. Appābādho hoti, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu samaṇesu samaṇasukhumālo hoti.

‘‘Yañhi taṃ, bhikkhave, sammā vadamāno vadeyya – ‘samaṇesu samaṇasukhumālo’ti, mameva taṃ, bhikkhave, sammā [mameva taṃ sammā (?)] vadamāno vadeyya – ‘samaṇesu samaṇasukhumālo’ti . Ahañhi, bhikkhave, yācitova bahulaṃ cīvaraṃ paribhuñjāmi, appaṃ ayācito; yācitova bahulaṃ piṇḍapātaṃ paribhuñjāmi, appaṃ ayācito; yācitova bahulaṃ senāsanaṃ paribhuñjāmi, appaṃ ayācito; yācitova bahulaṃ gilānappaccayabhesajjaparikkhāraṃ paribhuñjāmi, appaṃ ayācito. Yehi kho pana bhikkhūhi saddhiṃ viharāmi, te maṃ manāpeneva bahulaṃ kāyakammena samudācaranti, appaṃ amanāpena ; manāpeneva bahulaṃ vacīkammena samudācaranti, appaṃ amanāpena; manāpeneva bahulaṃ manokammena samudācaranti, appaṃ amanāpena; manāpaṃyeva upahāraṃ upaharanti, appaṃ amanāpaṃ. Yāni kho pana tāni vedayitāni – pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utupariṇāmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā – tāni me na bahudeva uppajjanti. Appābādhohamasmi, catunnaṃ kho panasmi [catunnaṃ kho pana (sī.), catunnaṃ (syā. pī.)] jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī [nikāmalābhī homi (sī. ka.)] akicchalābhī akasiralābhī, āsavānaṃ khayā…pe… sacchikatvā upasampajja viharāmi.

‘‘Yañhi taṃ, bhikkhave, sammā vadamāno vadeyya – ‘samaṇesu samaṇasukhumālo’ti, mameva taṃ, bhikkhave, sammā vadamāno vadeyya – ‘samaṇesu samaṇasukhumālo’’’ti. Catutthaṃ.

5. Phāsuvihārasuttaṃ

105. ‘‘Pañcime, bhikkhave, phāsuvihārā. Katame pañca? Idha, bhikkhave, bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva raho ca, mettaṃ vacīkammaṃ…pe… mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva raho ca. Yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpehi sīlehi sīlasāmaññagato viharati sabrahmacārīhi āvi ceva raho ca. Yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvi ceva raho ca. Ime kho, bhikkhave, pañca phāsuvihārā’’ti. Pañcamaṃ.

6. Ānandasuttaṃ

106. Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –

‘‘Kittāvatā nu kho, bhante, bhikkhu saṅghe [bhikkhuṃsaṃgho (syā. pī.)] viharanto phāsuṃ vihareyyā’’ti? ‘‘Yato kho, ānanda, bhikkhu attanā [attanā ca (pī. ka.)] sīlasampanno hoti, no [no ca (ka.)] paraṃ adhisīle sampavattā [sampavattā hoti (ka.)]; ettāvatāpi kho, ānanda, bhikkhu saṅghe viharanto phāsuṃ vihareyyā’’ti.

‘‘Siyā pana, bhante, aññopi pariyāyo yathā bhikkhu saṅghe viharanto phāsuṃ vihareyyā’’ti? ‘‘Siyā, ānanda [ānandāti bhagavā āvoca (syā. pī.)]! Yato kho, ānanda, bhikkhu attanā sīlasampanno hoti, no paraṃ adhisīle sampavattā; attānupekkhī ca hoti, no parānupekkhī; ettāvatāpi kho, ānanda, bhikkhu saṅghe viharanto phāsuṃ vihareyyā’’ti.

‘‘Siyā pana, bhante, aññopi pariyāyo yathā bhikkhu saṅghe viharanto phāsuṃ vihareyyā’’ti? ‘‘Siyā, ānanda! Yato kho, ānanda, bhikkhu attanā sīlasampanno hoti, no paraṃ adhisīle sampavattā; attānupekkhī ca hoti, no parānupekkhī; apaññāto ca hoti, tena ca apaññātakena no paritassati; ettāvatāpi kho, ānanda, bhikkhu saṅghe viharanto phāsuṃ vihareyyā’’ti.

‘‘Siyā pana, bhante, aññopi pariyāyo yathā bhikkhu saṅghe viharanto phāsuṃ vihareyyā’’ti? ‘‘Siyā, ānanda! Yato kho, ānanda, bhikkhu attanā sīlasampanno hoti, no paraṃ adhisīle sampavattā; attānupekkhī ca hoti, no parānupekkhī; apaññāto ca hoti, tena ca apaññātakena no paritassati; catunnañca [catunnaṃ (pī. ka.)] jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī; ettāvatāpi kho, ānanda, bhikkhu saṅghe viharanto phāsuṃ vihareyyā’’ti.

‘‘Siyā pana, bhante, aññopi pariyāyo yathā bhikkhu saṅghe viharanto phāsuṃ vihareyyā’’ti? ‘‘Siyā, ānanda! Yato kho, ānanda, bhikkhu attanā sīlasampanno hoti, no paraṃ adhisīle sampavattā; attānupekkhī ca hoti, no parānupekkhī; apaññāto ca hoti, tena ca apaññātakena no paritassati; catunnañca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī; āsavānañca [āsavānaṃ (sī. pī. ka.)] khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati; ettāvatāpi kho, ānanda, bhikkhu saṅghe viharanto phāsuṃ vihareyya.

‘‘Imamhā cāhaṃ, ānanda, phāsuvihārā añño phāsuvihāro uttaritaro vā paṇītataro vā natthīti vadāmī’’ti. Chaṭṭhaṃ.

7. Sīlasuttaṃ

107. ‘‘Pañcahi , bhikkhave, dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.

‘‘Katamehi pañcahi? Idha, bhikkhave, bhikkhu sīlasampanno hoti, samādhisampanno hoti, paññāsampanno hoti, vimuttisampanno hoti, vimuttiñāṇadassanasampanno hoti.

‘‘Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’’ti. Sattamaṃ.

8. Asekhasuttaṃ

108. ‘‘Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo…pe… anuttaraṃ puññakkhettaṃ lokassa.

‘‘Katamehi, pañcahi? Idha, bhikkhave, bhikkhu asekhena sīlakkhandhena samannāgato hoti, asekhena samādhikkhandhena samannāgato hoti, asekhena paññākkhandhena samannāgato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puññakkhettaṃ lokassā’’ti. Aṭṭhamaṃ.

9. Cātuddisasuttaṃ

109. ‘‘Pañcahi , bhikkhave, dhammehi samannāgato bhikkhu cātuddiso hoti. Katamehi pañcahi? Idha, bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu; bahussuto hoti sutadharo sutasannicayo , ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā; santuṭṭho hoti itarītaracīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena; catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī; āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Imehi, kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu cātuddiso hotī’’ti. Navamaṃ.

10. Araññasuttaṃ

110. ‘‘Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu alaṃ araññavanapatthāni pantāni senāsanāni paṭisevituṃ. Katamehi pañcahi? Idha, bhikkhave, bhikkhu sīlavā hoti…pe… samādāya sikkhati sikkhāpadesu; bahussuto hoti…pe… diṭṭhiyā suppaṭividdhā; āraddhavīriyo viharati thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu; catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī; āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu alaṃ araññavanapatthāni pantāni senāsanāni paṭisevitu’’nti. Dasamaṃ.

Phāsuvihāravaggo paṭhamo.

Tassuddānaṃ –

Sārajjaṃ saṅkito coro, sukhumālaṃ phāsu pañcamaṃ;

Ānanda sīlāsekhā ca, cātuddiso araññena cāti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app