(12) 2. Andhakavindavaggo

open all | close all

1. Kulūpakasuttaṃ

111. ‘‘Pañcahi , bhikkhave, dhammehi samannāgato kulūpako bhikkhu kulesu appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. Katamehi pañcahi? Asanthavavissāsī [asanthutavissāsī (sī.), asandhavavissāsī (ka.)] ca hoti, anissaravikappī ca, vissaṭṭhupasevī [viyatthupasevī (sī.), byatthupasevī (syā. kaṃ.), vyattūpasevī (pī.)] ca, upakaṇṇakajappī ca, atiyācanako ca. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato kulūpako bhikkhu kulesu appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.

‘‘Pañcahi, bhikkhave, dhammehi samannāgato kulūpako bhikkhu kulesu piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi pañcahi? Na asanthavavissāsī ca hoti, na anissaravikappī ca, na vissaṭṭhupasevī ca, na upakaṇṇakajappī ca, na atiyācanako ca. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato kulūpako bhikkhu kulesu piyo ca hoti manāpo ca garu ca bhāvanīyo cā’’ti. Paṭhamaṃ.

2. Pacchāsamaṇasuttaṃ

112. ‘‘Pañcahi, bhikkhave, dhammehi samannāgato pacchāsamaṇo na ādātabbo. Katamehi pañcahi? Atidūre vā gacchati accāsanne vā , na pattapariyāpannaṃ gaṇhati, āpattisāmantā bhaṇamānaṃ na nivāreti, bhaṇamānassa antarantarā kathaṃ opāteti, duppañño hoti jaḷo eḷamūgo. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato pacchāsamaṇo na ādātabbo.

‘‘Pañcahi, bhikkhave, dhammehi samannāgato pacchāsamaṇo ādātabbo. Katamehi pañcahi? Nātidūre gacchati na accāsanne, pattapariyāpannaṃ gaṇhati, āpattisāmantā bhaṇamānaṃ nivāreti , bhaṇamānassa na antarantarā kathaṃ opāteti, paññavā hoti ajaḷo aneḷamūgo. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato pacchāsamaṇo ādātabbo’’ti. Dutiyaṃ.

3. Sammāsamādhisuttaṃ

113. ‘‘Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu abhabbo sammāsamādhiṃ upasampajja viharituṃ. Katamehi pañcahi? Idha, bhikkhave, bhikkhu akkhamo hoti rūpānaṃ, akkhamo saddānaṃ, akkhamo gandhānaṃ, akkhamo rasānaṃ, akkhamo phoṭṭhabbānaṃ. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu abhabbo sammāsamādhiṃ upasampajja viharituṃ.

‘‘Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu bhabbo sammāsamādhiṃ upasampajja viharituṃ. Katamehi pañcahi? Idha , bhikkhave, bhikkhu khamo hoti rūpānaṃ, khamo saddānaṃ, khamo gandhānaṃ, khamo rasānaṃ, khamo phoṭṭhabbānaṃ. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu bhabbo sammāsamādhiṃ upasampajja viharitu’’nti. Tatiyaṃ.

4. Andhakavindasuttaṃ

114. Ekaṃ samayaṃ bhagavā magadhesu viharati andhakavinde. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca –

‘‘Ye te, ānanda, bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, te vo, ānanda, bhikkhū pañcasu dhammesu samādapetabbā [samādāpetabbā (?)] nivesetabbā patiṭṭhāpetabbā . Katamesu pañcasu? ‘Etha tumhe, āvuso, sīlavā hotha, pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvino, samādāya sikkhatha sikkhāpadesū’ti – iti pātimokkhasaṃvare samādapetabbā nivesetabbā patiṭṭhāpetabbā.

‘‘‘Etha tumhe, āvuso, indriyesu guttadvārā viharatha ārakkhasatino nipakkasatino [nipakasatino (sī. syā.), nepakkasatino (?)], sārakkhitamānasā satārakkhena cetasā samannāgatā’ti – iti indriyasaṃvare samādapetabbā nivesetabbā patiṭṭhāpetabbā.

‘‘‘Etha tumhe, āvuso, appabhassā hotha, bhasse pariyantakārino’ti – iti bhassapariyante samādapetabbā nivesetabbā patiṭṭhāpetabbā.

‘‘‘Etha tumhe, āvuso, āraññikā hotha, araññavanapatthāni pantāni senāsanāni paṭisevathā’ti – iti kāyavūpakāse samādapetabbā nivesetabbā patiṭṭhāpetabbā.

‘‘‘Etha tumhe, āvuso, sammādiṭṭhikā hotha sammādassanena samannāgatā’ti – iti sammādassane samādapetabbā nivesetabbā patiṭṭhāpetabbā. Ye te, ānanda, bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, te vo, ānanda, bhikkhū imesu pañcasu dhammesu samādapetabbā nivesetabbā patiṭṭhāpetabbā’’ti . Catutthaṃ.

5. Maccharinīsuttaṃ

115. ‘‘Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye. Katamehi pañcahi? Āvāsamaccharinī hoti, kulamaccharinī hoti, lābhamaccharinī hoti, vaṇṇamaccharinī hoti, dhammamaccharinī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.

‘‘Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge. Katamehi pañcahi? Na āvāsamaccharinī hoti, na kulamaccharinī hoti, na lābhamaccharinī hoti, na vaṇṇamaccharinī hoti, na dhammamaccharinī hoti . Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge’’ti. Pañcamaṃ.

6. Vaṇṇanāsuttaṃ

116. ‘‘Pañcahi , bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye. Katamehi pañcahi? Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṃ upadaṃseti, ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṃ upadaṃseti, saddhādeyyaṃ vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.

‘‘Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge. Katamehi pañcahi? Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ upadaṃseti, anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadaṃseti, saddhādeyyaṃ na vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge’’ti. Chaṭṭhaṃ.

7. Issukinīsuttaṃ

117. ‘‘Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye. Katamehi pañcahi? Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, issukinī ca hoti, maccharinī ca, saddhādeyyaṃ [saddhādeyyañca (syā.)] vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.

‘‘Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge. Katamehi pañcahi? Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati , anissukinī ca hoti, amaccharinī ca, saddhādeyyaṃ na vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge’’ti. Sattamaṃ.

8. Micchādiṭṭhikasuttaṃ

118. ‘‘Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye. Katamehi pañcahi? Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, micchādiṭṭhikā ca hoti, micchāsaṅkappā ca, saddhādeyyaṃ vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.

‘‘Pañcahi , bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge . Katamehi pañcahi? Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, sammādiṭṭhikā ca, hoti, sammāsaṅkappā ca, saddhādeyyaṃ na vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge’’ti. Aṭṭhamaṃ.

9. Micchāvācāsuttaṃ

119. ‘‘Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye. Katamehi pañcahi? Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, micchāvācā ca hoti, micchākammantā ca, saddhādeyyaṃ vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.

‘‘Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge. Katamehi pañcahi? Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, sammāvācā ca hoti, sammākammantā ca, saddhādeyyaṃ na vinipāteti. Imehi kho bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge’’ti. Navamaṃ.

10. Micchāvāyāmasuttaṃ

120. ‘‘Pañcahi , bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye. Katamehi pañcahi? Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, micchāvāyāmā ca hoti, micchāsatinī ca [micchāsati ca (syā.)], saddhādeyyaṃ vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.

‘‘Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge. Katamehi pañcahi? Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, sammāvāyāmā ca hoti, sammāsatinī ca, saddhādeyyaṃ na vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge’’ti. Dasamaṃ.

Andhakavindavaggo dutiyo.

Tassuddānaṃ –

Kulūpako pacchāsamaṇo, samādhiandhakavindaṃ;

Maccharī vaṇṇanā issā, diṭṭhivācāya vāyamāti.

 

 * Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app