(21) 1. Kimilavaggo

open all | close all

1. Kimilasuttaṃ

201. Ekaṃ samayaṃ bhagavā kimilāyaṃ [kimbilāyaṃ (sī. pī.) a. ni. 6.40; 7.59] viharati veḷuvane. Atha kho āyasmā kimilo [kimbilo (sī. syā. kaṃ. pī.)] yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā kimilo bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu ko paccayo, yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hotī’’ti? ‘‘Idha, kimila, tathāgate parinibbute bhikkhū bhikkhuniyo upāsakā upāsikāyo satthari agāravā viharanti appatissā, dhamme agāravā viharanti appatissā, saṅghe agāravā viharanti appatissā, sikkhāya agāravā viharanti appatissā, aññamaññaṃ agāravā viharanti appatissā. Ayaṃ kho, kimila, hetu ayaṃ paccayo, yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hotī’’ti.

‘‘Ko pana, bhante, hetu ko paccayo, yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotī’’ti? ‘‘Idha, kimila, tathāgate parinibbute bhikkhū bhikkhuniyo upāsakā upāsikāyo satthari sagāravā viharanti sappatissā, dhamme sagāravā viharanti sappatissā, saṅghe sagāravā viharanti sappatissā, sikkhāya sagāravā viharanti sappatissā, aññamaññaṃ sagāravā viharanti sappatissā. Ayaṃ kho, kimila, hetu ayaṃ paccayo, yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotī’’ti. Paṭhamaṃ.

2. Dhammassavanasuttaṃ

202. ‘‘Pañcime , bhikkhave, ānisaṃsā dhammassavane. Katame pañca? Assutaṃ suṇāti , sutaṃ pariyodāpeti, kaṅkhaṃ vitarati [vihanati (syā. kaṃ. pī. ka.)], diṭṭhiṃ ujuṃ karoti, cittamassa pasīdati. Ime kho, bhikkhave, pañca ānisaṃsā dhammassavane’’ti. Dutiyaṃ.

3. Assājānīyasuttaṃ

203. ‘‘Pañcahi , bhikkhave, aṅgehi samannāgato rañño bhadro [bhaddo (pī.)] assājānīyo rājāraho hoti rājabhoggo, rañño aṅgantveva saṅkhaṃ gacchati.

‘‘Katamehi pañcahi? Ajjavena, javena, maddavena, khantiyā, soraccena – imehi kho, bhikkhave, pañcahi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo, rañño aṅgantveva saṅkhaṃ gacchati. ‘‘Evamevaṃ kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.

‘‘Katamehi pañcahi? Ajjavena, javena, maddavena, khantiyā, soraccena – imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’’ti. Tatiyaṃ.

4. Balasuttaṃ

204. ‘‘Pañcimāni, bhikkhave, balāni. Katamāni pañca? Saddhābalaṃ, hiribalaṃ, ottappabalaṃ, vīriyabalaṃ, paññābalaṃ – imāni kho, bhikkhave, pañca balānī’’ti. Catutthaṃ.

5. Cetokhilasuttaṃ

205.[a. ni. 9.71; ma. ni. 1.185; dī. ni. 3.319] ‘‘Pañcime, bhikkhave, cetokhilā. Katame pañca? Idha, bhikkhave , bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so, bhikkhave, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ paṭhamo cetokhilo.

‘‘Puna caparaṃ, bhikkhave, bhikkhu dhamme kaṅkhati…pe… saṅghe kaṅkhati…pe… sikkhāya kaṅkhati…pe… sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto. Yo so, bhikkhave, bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ pañcamo cetokhilo. Ime kho, bhikkhave, pañca cetokhilā’’ti. Pañcamaṃ.

6. Vinibandhasuttaṃ

206.[a. ni. 9.72; dī. ni. 3.320] ‘‘Pañcime, bhikkhave, cetasovinibandhā [cetovinibaddhā (sāratthadīpanīṭīkāyaṃ)]. Katame pañca? Idha, bhikkhave, bhikkhu kāmesu avītarāgo [avigatarāgo (ka.)] hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so, bhikkhave, bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ paṭhamo cetasovinibandho.

‘‘Puna caparaṃ, bhikkhave, bhikkhu kāye avītarāgo hoti…pe… rūpe avītarāgo hoti…pe… yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati…pe… aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati – ‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti. Yo so, bhikkhave, bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati – ‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ pañcamo cetasovinibandho. Ime kho, bhikkhave, pañca cetasovinibandhā’’ti. Chaṭṭhaṃ.

7. Yāgusuttaṃ

207. ‘‘Pañcime , bhikkhave, ānisaṃsā yāguyā. Katame pañca? Khuddaṃ [khudaṃ (sī. pī.) khudhāti sakkatānulomaṃ. mahāva. 282] paṭihanati, pipāsaṃ paṭivineti, vātaṃ anulometi, vatthiṃ sodheti, āmāvasesaṃ pāceti. Ime kho, bhikkhave, pañca ānisaṃsā yāguyā’’ti. Sattamaṃ.

8. Dantakaṭṭhasuttaṃ

208. ‘‘Pañcime, bhikkhave, ādīnavā dantakaṭṭhassa akhādane. Katame pañca? Acakkhussaṃ, mukhaṃ duggandhaṃ hoti, rasaharaṇiyo na visujjhanti, pittaṃ semhaṃ bhattaṃ pariyonandhati [pariyonaddhanti (sī. pī.), pariyonaddhati (syā. kaṃ. ka.) cūḷava. 282 passitabbaṃ], bhattamassa nacchādeti. Ime kho, bhikkhave, pañca ādīnavā dantakaṭṭhassa akhādane.

‘‘Pañcime, bhikkhave, ānisaṃsā dantakaṭṭhassa khādane. Katame pañca? Cakkhussaṃ, mukhaṃ na duggandhaṃ hoti, rasaharaṇiyo visujjhanti, pittaṃ semhaṃ bhattaṃ na pariyonandhati, bhattamassa chādeti. Ime kho, bhikkhave, pañca ānisaṃsā dantakaṭṭhassa khādane’’ti. Aṭṭhamaṃ.

9. Gītassarasuttaṃ

209.[cūḷava. 249] ‘‘Pañcime , bhikkhave, ādīnavā āyatakena gītassarena dhammaṃ bhaṇantassa. Katame pañca? Attanāpi tasmiṃ sare sārajjati, parepi tasmiṃ sare sārajjanti, gahapatikāpi ujjhāyanti – ‘yatheva mayaṃ gāyāma, evamevaṃ kho samaṇā sakyaputtiyā gāyantī’ti, sarakuttimpi nikāmayamānassa samādhissa bhaṅgo hoti, pacchimā janatā diṭṭhānugatiṃ āpajjati. Ime kho, bhikkhave, pañca ādīnavā āyatakena gītassarena dhammaṃ bhaṇantassā’’ti. Navamaṃ.

10. Muṭṭhassatisuttaṃ

210.[mahāva. 353] ‘‘Pañcime, bhikkhave, ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamayato . Katame pañca? Dukkhaṃ supati, dukkhaṃ paṭibujjhati, pāpakaṃ supinaṃ passati, devatā na rakkhanti, asuci muccati. Ime kho, bhikkhave, pañca ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamayato.

‘‘Pañcime, bhikkhave, ānisaṃsā upaṭṭhitassatissa sampajānassa niddaṃ okkamayato. Katame pañca? Sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati , devatā rakkhanti, asuci na muccati. Ime kho, bhikkhave, pañca ānisaṃsā upaṭṭhitassatissa sampajānassa niddaṃ okkamayato’’ti. Dasamaṃ.

Kimilavaggo paṭhamo.

Tassuddānaṃ –

Kimilo dhammassavanaṃ, ājānīyo balaṃ khilaṃ;

Vinibandhaṃ yāgu kaṭṭhaṃ, gītaṃ muṭṭhassatinā cāti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app