(7) 2. Saññāvaggo

open all | close all

1. Paṭhamasaññāsuttaṃ

61. ‘‘Pañcimā , bhikkhave, saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā. Katamā pañca? Asubhasaññā, maraṇasaññā, ādīnavasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā [anabhiratisaññā (ka.) a. ni. 5.121-122, 303-304 passitabbaṃ] – imā kho, bhikkhave, pañca saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā’’ti. Paṭhamaṃ.

2. Dutiyasaññāsuttaṃ

62. ‘‘Pañcimā, bhikkhave, saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā. Katamā pañca? Aniccasaññā, anattasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā – imā kho, bhikkhave, pañca saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā’’ti. Dutiyaṃ.

3. Paṭhamavaḍḍhisuttaṃ

63. ‘‘Pañcahi, bhikkhave, vaḍḍhīhi vaḍḍhamāno ariyasāvako ariyāya vaḍḍhiyā vaḍḍhati, sārādāyī ca hoti varādāyī ca kāyassa. Katamāhi pañcahi? Saddhāya vaḍḍhati, sīlena vaḍḍhati, sutena vaḍḍhati, cāgena vaḍḍhati, paññāya vaḍḍhati – imāhi kho, bhikkhave, pañcahi vaḍḍhīhi vaḍḍhamāno ariyasāvako ariyāya vaḍḍhiyā vaḍḍhati, sārādāyī ca hoti varādāyī ca kāyassā’’ti.

‘‘Saddhāya sīlena ca yo pavaḍḍhati [yodha vaḍḍhati (sī.)],

Paññāya cāgena sutena cūbhayaṃ;

So tādiso sappuriso vicakkhaṇo,

Ādīyatī sāramidheva attano’’ti. tatiyaṃ;

4. Dutiyavaḍḍhisuttaṃ

64. ‘‘Pañcahi , bhikkhave, vaḍḍhīhi vaḍḍhamānā ariyasāvikā ariyāya vaḍḍhiyā vaḍḍhati, sārādāyinī ca hoti varādāyinī ca kāyassa. Katamāhi pañcahi? Saddhāya vaḍḍhati, sīlena vaḍḍhati, sutena vaḍḍhati, cāgena vaḍḍhati, paññāya vaḍḍhati – imāhi kho, bhikkhave, pañcahi vaḍḍhīhi vaḍḍhamānā ariyasāvikā ariyāya vaḍḍhiyā vaḍḍhati, sārādāyinī ca hoti varādāyinī ca kāyassā’’ti.

‘‘Saddhāya sīlena ca yā pavaḍḍhati [yādha vaḍḍhati (sī.)],

Paññāya cāgena sutena cūbhayaṃ;

Sā tādisī sīlavatī upāsikā,

Ādīyatī sāramidheva attano’’ti. catutthaṃ;

5. Sākacchasuttaṃ

65.[a. ni. 5.164] ‘‘Pañcahi , bhikkhave, dhammehi samannāgato bhikkhu alaṃsākaccho sabrahmacārīnaṃ. Katamehi pañcahi? Idha, bhikkhave, bhikkhu attanā ca sīlasampanno hoti, sīlasampadāya kathāya ca āgataṃ pañhaṃ byākattā hoti; attanā ca samādhisampanno hoti, samādhisampadāya kathāya ca āgataṃ pañhaṃ byākattā hoti; attanā ca paññāsampanno hoti, paññāsampadāya kathāya ca āgataṃ pañhaṃ byākattā hoti; attanā ca vimuttisampanno hoti, vimuttisampadāya kathāya ca āgataṃ pañhaṃ byākattā hoti; attanā ca vimuttiñāṇadassanasampanno hoti, vimuttiñāṇadassanasampadāya kathāya ca āgataṃ pañhaṃ byākattā hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu alaṃsākaccho sabrahmacārīna’’nti. Pañcamaṃ.

6. Sājīvasuttaṃ

66.[a. ni. 5.164] ‘‘Pañcahi , bhikkhave, dhammehi samannāgato bhikkhu alaṃsājīvo sabrahmacārīnaṃ. Katamehi pañcahi? Idha, bhikkhave, bhikkhu attanā ca sīlasampanno hoti, sīlasampadāya kathāya ca kataṃ pañhaṃ byākattā hoti; attanā ca samādhisampanno hoti, samādhisampadāya kathāya ca kataṃ pañhaṃ byākattā hoti; attanā ca paññāsampanno hoti, paññāsampadāya kathāya ca kataṃ pañhaṃ byākattā hoti; attanā ca vimuttisampanno hoti, vimuttisampadāya kathāya ca kataṃ pañhaṃ byākattā hoti; attanā ca vimuttiñāṇadassanasampanno hoti, vimuttiñāṇadassanasampadāya kathāya ca kataṃ pañhaṃ byākattā hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu alaṃsājīvo sabrahmacārīna’’nti. Chaṭṭhaṃ.

7. Paṭhamaiddhipādasuttaṃ

67. ‘‘Yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā pañca dhamme [ime pañca dhamme (ka.)] bhāveti, pañca dhamme [ime pañca dhamme (ka.)] bahulīkaroti, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ – diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

‘‘Katame pañca? Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi…pe… cittasamādhi… vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, ussoḷhiññeva pañcamiṃ [ussoḷhīyeva pañcamī (sī.)]. Yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā ime pañca dhamme bhāveti, ime pañca dhamme bahulīkaroti, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ – diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā’’ti. Sattamaṃ.

8. Dutiyaiddhipādasuttaṃ

68. ‘‘Pubbevāhaṃ, bhikkhave, sambodhā anabhisambuddho bodhisattova samāno pañca dhamme bhāvesiṃ, pañca dhamme bahulīkāsiṃ [bahulimakāsiṃ (ka.), bahulamakāsiṃ (ka.)]. Katame pañca? Chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāvesiṃ , vīriyasamādhi… cittasamādhi… vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāvesiṃ, ussoḷhiññeva pañcamiṃ. So kho ahaṃ, bhikkhave, imesaṃ ussoḷhipañcamānaṃ dhammānaṃ bhāvitattā bahulīkatattā yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmesiṃ abhiññāsacchikiriyāya, tatra tatreva sakkhibhabbataṃ pāpuṇiṃ sati sati āyatane.

‘‘So sace ākaṅkhiṃ – ‘anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ…pe… yāva brahmalokāpi kāyena vasaṃ vatteyya’nti, tatra tatreva sakkhibhabbataṃ pāpuṇiṃ sati sati āyatane.

‘‘So sace ākaṅkhiṃ…pe… ‘āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya’nti, tatra tatreva sakkhibhabbataṃ pāpuṇiṃ sati sati āyatane’’ti. Aṭṭhamaṃ.

9. Nibbidāsuttaṃ

69. ‘‘Pañcime, bhikkhave, dhammā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.

‘‘Katame pañca? Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratasaññī [anabhiratisaññī (ka.) a. ni. 5.121-122, 303-304 passitabbaṃ], sabbasaṅkhāresu aniccānupassī, maraṇasaññā kho panassa ajjhattaṃ sūpaṭṭhitā hoti. Ime kho, bhikkhave, pañca dhammā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattantī’’ti. Navamaṃ.

10. Āsavakkhayasuttaṃ

70. ‘‘Pañcime, bhikkhave, dhammā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattanti. Katame pañca? Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī , sabbaloke anabhiratasaññī, sabbasaṅkhāresu aniccānupassī, maraṇasaññā kho panassa ajjhattaṃ sūpaṭṭhitā hoti. Ime kho, bhikkhave, pañca dhammā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattantī’’ti. Dasamaṃ.

Saññāvaggo dutiyo.

Tassuddānaṃ –

Dve ca saññā dve vaḍḍhī ca, sākacchena ca sājīvaṃ;

Iddhipādā ca dve vuttā, nibbidā cāsavakkhayāti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app