(19) 4. Araññavaggo

open all | close all

1. Āraññikasuttaṃ

181. ‘‘Pañcime , bhikkhave, āraññikā [āraññatā (sabbattha) pari. 443 passitabbaṃ]. Katame pañca? Mandattā momūhattā āraññiko hoti, pāpiccho icchāpakato āraññiko hoti, ummādā cittakkhepā āraññiko hoti, vaṇṇitaṃ buddhehi buddhasāvakehīti āraññiko hoti, appicchataṃyeva nissāya santuṭṭhiṃyeva nissāya sallekhaṃyeva nissāya pavivekaṃyeva nissāya idamatthitaṃyeva [idamaṭṭhitaṃyeva (sī. pī.)] nissāya āraññiko hoti. Ime kho, bhikkhave, pañca āraññikā. Imesaṃ kho, bhikkhave, pañcannaṃ āraññikānaṃ yvāyaṃ āraññiko appicchataṃyeva nissāya santuṭṭhiṃyeva nissāya sallekhaṃyeva nissāya pavivekaṃyeva nissāya idamatthitaṃyeva nissāya āraññiko hoti, ayaṃ imesaṃ pañcannaṃ āraññikānaṃ aggo ca seṭṭho ca mokkho [pāmokkho (a. ni. 4.95; 10.91)] ca uttamo ca pavaro ca.

‘‘Seyyathāpi, bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo, sappimaṇḍo [sappimhā sappimaṇḍo (ka.) saṃ. ni. 3.662] tattha aggamakkhāyati; evamevaṃ kho, bhikkhave, imesaṃ pañcannaṃ āraññikānaṃ yvāyaṃ āraññiko appicchataṃyeva nissāya santuṭṭhiṃyeva nissāya sallekhaṃyeva nissāya pavivekaṃyeva nissāya idamatthitaṃyeva nissāya āraññiko hoti, ayaṃ imesaṃ pañcannaṃ āraññikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cā’’ti. Paṭhamaṃ.

2. Cīvarasuttaṃ

182. ‘‘Pañcime , bhikkhave, paṃsukūlikā. Katame pañca? Mandattā momūhattā paṃsukūliko hoti…pe… idamatthitaṃyeva nissāya paṃsukūliko hoti. Ime kho, bhikkhave, pañca paṃsukūlikā’’ti. Dutiyaṃ.

3. Rukkhamūlikasuttaṃ

183. ‘‘Pañcime, bhikkhave, rukkhamūlikā. Katame pañca? Mandattā momūhattā rukkhamūliko hoti…pe… idamatthitaṃyeva nissāya rukkhamūliko hoti. Ime kho, bhikkhave, pañca rukkhamūlikā’’ti. Tatiyaṃ.

4. Sosānikasuttaṃ

184. ‘‘Pañcime , bhikkhave, sosānikā. Katame pañca? Mandattā momūhattā sosāniko hoti…pe… idamatthitaṃyeva nissāya sosāniko hoti. Ime kho, bhikkhave, pañca sosānikā’’ti. Catutthaṃ.

5. Abbhokāsikasuttaṃ

185. ‘‘Pañcime, bhikkhave, abbhokāsikā…pe…. Pañcamaṃ.

6. Nesajjikasuttaṃ

186. ‘‘Pañcime, bhikkhave, nesajjikā…pe…. Chaṭṭhaṃ.

7. Yathāsanthatikasuttaṃ

187. ‘‘Pañcime, bhikkhave, yathāsanthatikā…pe…. Sattamaṃ.

8. Ekāsanikasuttaṃ

188. ‘‘Pañcime, bhikkhave, ekāsanikā…pe…. Aṭṭhamaṃ.

9. Khalupacchābhattikasuttaṃ

189. ‘‘Pañcime , bhikkhave, khalupacchābhattikā…pe…. Navamaṃ.

10. Pattapiṇḍikasuttaṃ

190. ‘‘Pañcime, bhikkhave, pattapiṇḍikā. Katame pañca? Mandattā momūhattā pattapiṇḍiko hoti, pāpiccho icchāpakato pattapiṇḍiko hoti, ummādā cittakkhepā pattapiṇḍiko hoti, ‘vaṇṇitaṃ buddhehi buddhasāvakehī’ti pattapiṇḍiko hoti, appicchataṃyeva nissāya santuṭṭhiṃyeva nissāya sallekhaṃyeva nissāya pavivekaṃyeva nissāya idamatthitaṃyeva nissāya pattapiṇḍiko hoti. Ime kho, bhikkhave, pañca pattapiṇḍikā. Imesaṃ kho, bhikkhave, pañcannaṃ pattapiṇḍikānaṃ yvāyaṃ pattapiṇḍiko appicchataṃyeva nissāya santuṭṭhiṃyeva nissāya sallekhaṃyeva nissāya pavivekaṃyeva nissāya idamatthitaṃyeva nissāya pattapiṇḍiko hoti, ayaṃ imesaṃ pañcannaṃ pattapiṇḍikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

‘‘Seyyathāpi, bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo, sappimaṇḍo tattha aggamakkhāyati; evamevaṃ kho, bhikkhave, imesaṃ pañcannaṃ pattapiṇḍikānaṃ yvāyaṃ pattapiṇḍiko appicchataṃyeva nissāya santuṭṭhiṃyeva nissāya sallekhaṃyeva nissāya pavivekaṃyeva nissāya idamatthitaṃyeva nissāya pattapiṇḍiko hoti, ayaṃ imesaṃ pañcannaṃ pattapiṇḍikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cā’’ti. Dasamaṃ.

Araññavaggo catuttho.

Tassuddānaṃ –

Araññaṃ cīvaraṃ rukkha, susānaṃ abbhokāsikaṃ;

Nesajjaṃ santhataṃ ekāsanikaṃ, khalupacchāpiṇḍikena cāti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app