(6) 1. Nīvaraṇavaggo

open all | close all

1. Āvaraṇasuttaṃ

51. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Pañcime, bhikkhave, āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā. Katame pañca? Kāmacchando, bhikkhave, āvaraṇo nīvaraṇo cetaso ajjhāruho paññāya dubbalīkaraṇo. Byāpādo, bhikkhave, āvaraṇo nīvaraṇo cetaso ajjhāruho paññāya dubbalīkaraṇo. Thinamiddhaṃ, bhikkhave, āvaraṇaṃ nīvaraṇaṃ cetaso ajjhāruhaṃ paññāya dubbalīkaraṇaṃ. Uddhaccakukkuccaṃ, bhikkhave, āvaraṇaṃ nīvaraṇaṃ cetaso ajjhāruhaṃ paññāya dubbalīkaraṇaṃ. Vicikicchā, bhikkhave, āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā. Ime kho, bhikkhave, pañca āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā.

‘‘So vata, bhikkhave, bhikkhu ime pañca āvaraṇe nīvaraṇe cetaso ajjhāruhe paññāya dubbalīkaraṇe appahāya, abalāya paññāya dubbalāya attatthaṃ vā ñassati paratthaṃ vā ñassati ubhayatthaṃ vā ñassati uttari [uttariṃ (sī. syā. kaṃ. pī.)] vā manussadhammā alamariyañāṇadassanavisesaṃ sacchikarissatīti netaṃ ṭhānaṃ vijjati. Seyyathāpi, bhikkhave, nadī pabbateyyā dūraṅgamā [dūragamā (sī.)] sīghasotā hārahārinī. Tassā puriso ubhato naṅgalamukhāni vivareyya. Evañhi so, bhikkhave, majjhe nadiyā soto vikkhitto visaṭo byādiṇṇo neva [na ceva (ka.)] dūraṅgamo assa na [na ca (ka.)] sīghasoto na [na ca (ka.)] hārahārī [hārahāriṇī (sī.)]. Evamevaṃ kho, bhikkhave, so vata bhikkhu ime pañca āvaraṇe nīvaraṇe cetaso ajjhāruhe paññāya dubbalīkaraṇe appahāya, abalāya paññāya dubbalāya attatthaṃ vā ñassati paratthaṃ vā ñassati ubhayatthaṃ vā ñassati uttari vā manussadhammā alamariyañāṇadassanavisesaṃ sacchikarissatīti netaṃ ṭhānaṃ vijjati.

‘‘So vata, bhikkhave, bhikkhu ime pañca āvaraṇe nīvaraṇe cetaso ajjhāruhe paññāya dubbalīkaraṇe pahāya, balavatiyā paññāya attatthaṃ vā ñassati paratthaṃ vā ñassati ubhayatthaṃ vā ñassati uttari vā manussadhammā alamariyañāṇadassanavisesaṃ sacchikarissatīti ṭhānametaṃ vijjati. Seyyathāpi, bhikkhave, nadī pabbateyyā dūraṅgamā sīghasotā hārahārinī. Tassā puriso ubhato naṅgalamukhāni pidaheyya. Evañhi so, bhikkhave, majjhe nadiyā soto avikkhitto avisaṭo abyādiṇṇo dūraṅgamo ceva assa sīghasoto ca hārahārī ca. Evamevaṃ kho, bhikkhave, so vata bhikkhu ime pañca āvaraṇe nīvaraṇe cetaso ajjhāruhe paññāya dubbalīkaraṇe pahāya, balavatiyā paññāya attatthaṃ vā ñassati paratthaṃ vā ñassati ubhayatthaṃ vā ñassati uttari vā manussadhammā alamariyañāṇadassanavisesaṃ sacchikarissatīti ṭhānametaṃ vijjatī’’ti. Paṭhamaṃ.

2. Akusalarāsisuttaṃ

52. ‘‘Akusalarāsīti , bhikkhave, vadamāno pañca nīvaraṇe [ime pañca nīvaraṇe (sī.)] sammā vadamāno vadeyya. Kevalo hāyaṃ [hayaṃ (sī.), cāyaṃ (syā. kaṃ.), sāyaṃ (ka.)], bhikkhave, akusalarāsi yadidaṃ pañca nīvaraṇā. Katame pañca? Kāmacchandanīvaraṇaṃ, byāpādanīvaraṇaṃ, thinamiddhanīvaraṇaṃ, uddhaccakukkuccanīvaraṇaṃ, vicikicchānīvaraṇaṃ. Akusalarāsīti, bhikkhave, vadamāno ime pañca nīvaraṇe sammā vadamāno vadeyya. Kevalo hāyaṃ, bhikkhave, akusalarāsi yadidaṃ pañca nīvaraṇā’’ti. Dutiyaṃ.

3. Padhāniyaṅgasuttaṃ

53. ‘‘Pañcimāni, bhikkhave, padhāniyaṅgāni. Katamāni pañca? Idha, bhikkhave, bhikkhu saddho hoti, saddahati tathāgatassa bodhiṃ – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti . Appābādho hoti appātaṅko; samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya; asaṭho hoti amāyāvī; yathābhūtaṃ attānaṃ āvikattā satthari vā viññūsu vā sabrahmacārīsu; āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu; paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Imāni kho, bhikkhave, pañca padhāniyaṅgānī’’ti. Tatiyaṃ.

4. Samayasuttaṃ

54. ‘‘Pañcime , bhikkhave, asamayā padhānāya. Katame pañca? Idha , bhikkhave, bhikkhu jiṇṇo hoti jarāyābhibhūto. Ayaṃ, bhikkhave, paṭhamo asamayo padhānāya.

‘‘Puna caparaṃ, bhikkhave, bhikkhu byādhito hoti byādhinābhibhūto. Ayaṃ, bhikkhave, dutiyo asamayo padhānāya.

‘‘Puna caparaṃ, bhikkhave, dubbhikkhaṃ hoti dussassaṃ dullabhapiṇḍaṃ, na sukaraṃ uñchena paggahena yāpetuṃ. Ayaṃ, bhikkhave, tatiyo asamayo padhānāya.

‘‘Puna caparaṃ, bhikkhave, bhayaṃ hoti aṭavisaṅkopo, cakkasamārūḷhā jānapadā pariyāyanti. Ayaṃ, bhikkhave, catuttho asamayo padhānāya.

‘‘Puna caparaṃ, bhikkhave, saṅgho bhinno hoti. Saṅghe kho pana, bhikkhave, bhinne aññamaññaṃ akkosā ca honti, aññamaññaṃ paribhāsā ca honti, aññamaññaṃ parikkhepā ca honti, aññamaññaṃ pariccajā ca honti. Tattha appasannā ceva nappasīdanti, pasannānañca ekaccānaṃ aññathattaṃ hoti. Ayaṃ, bhikkhave, pañcamo asamayo padhānāya. Ime kho, bhikkhave, pañca asamayā padhānāyāti.

‘‘Pañcime, bhikkhave, samayā padhānāya. Katame pañca? Idha, bhikkhave, bhikkhu daharo hoti yuvā susu kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā. Ayaṃ, bhikkhave, paṭhamo samayo padhānāya.

‘‘Puna caparaṃ, bhikkhave, bhikkhu appābādho hoti appātaṅko, samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. Ayaṃ, bhikkhave, dutiyo samayo padhānāya.

‘‘Puna caparaṃ, bhikkhave, subhikkhaṃ hoti susassaṃ sulabhapiṇḍaṃ, sukaraṃ uñchena paggahena yāpetuṃ. Ayaṃ, bhikkhave, tatiyo samayo padhānāya.

‘‘Puna caparaṃ, bhikkhave, manussā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti. Ayaṃ, bhikkhave, catuttho samayo padhānāya.

‘‘Puna caparaṃ, bhikkhave, saṅgho samaggo sammodamāno avivadamāno ekuddeso phāsu viharati. Saṅghe kho pana, bhikkhave, samagge na ceva aññamaññaṃ akkosā honti, na ca aññamaññaṃ paribhāsā honti, na ca aññamaññaṃ parikkhepā honti, na ca aññamaññaṃ pariccajā honti. Tattha appasannā ceva pasīdanti, pasannānañca bhiyyobhāvo [bhīyyobhāvāya (ka.)] hoti. Ayaṃ, bhikkhave, pañcamo samayo padhānāya. Ime kho, bhikkhave, pañca samayā padhānāyā’’ti. Catutthaṃ.

5. Mātāputtasuttaṃ

55. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyaṃ ubho mātāputtā vassāvāsaṃ upagamiṃsu [upasaṅkamiṃsu (ka.)] – bhikkhu ca bhikkhunī ca. Te aññamaññassa abhiṇhaṃ dassanakāmā ahesuṃ. Mātāpi puttassa abhiṇhaṃ dassanakāmā ahosi; puttopi mātaraṃ abhiṇhaṃ dassanakāmo ahosi. Tesaṃ abhiṇhaṃ dassanā saṃsaggo ahosi. Saṃsagge sati vissāso ahosi. Vissāse sati otāro ahosi. Te otiṇṇacittā sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseviṃsu.

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘idha, bhante, sāvatthiyaṃ ubho mātāputtā vassāvāsaṃ upagamiṃsu – bhikkhu ca bhikkhunī ca, te aññamaññassa abhiṇhaṃ dassanakāmā ahesuṃ, mātāpi puttassa abhiṇhaṃ dassanakāmā ahosi, puttopi mātaraṃ abhiṇhaṃ dassanakāmo ahosi. Tesaṃ abhiṇhaṃ dassanā saṃsaggo ahosi, saṃsagge sati vissāso ahosi, vissāse sati otāro ahosi, te otiṇṇacittā sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseviṃsū’’ti.

‘‘Kiṃ nu so, bhikkhave, moghapuriso maññati – ‘na mātā putte sārajjati, putto vā pana mātarī’ti? Nāhaṃ, bhikkhave, aññaṃ ekarūpampi samanupassāmi evaṃ [yaṃ evaṃ (sī.)] rajanīyaṃ evaṃ kamanīyaṃ evaṃ madanīyaṃ evaṃ bandhanīyaṃ evaṃ mucchanīyaṃ evaṃ antarāyakaraṃ anuttarassa yogakkhemassa adhigamāya yathayidaṃ, bhikkhave, itthirūpaṃ. Itthirūpe, bhikkhave, sattā rattā giddhā gathitā [gadhitā (syā. pī. ka.)] mucchitā ajjhosannā [ajjhopannā (bahūsu)]. Te dīgharattaṃ socanti itthirūpavasānugā.

‘‘Nāhaṃ, bhikkhave, aññaṃ ekasaddampi…pe… ekagandhampi… ekarasampi… ekaphoṭṭhabbampi samanupassāmi evaṃ rajanīyaṃ evaṃ kamanīyaṃ evaṃ madanīyaṃ evaṃ bandhanīyaṃ evaṃ mucchanīyaṃ evaṃ antarāyakaraṃ anuttarassa yogakkhemassa adhigamāya yathayidaṃ, bhikkhave, itthiphoṭṭhabbaṃ . Itthiphoṭṭhabbe, bhikkhave, sattā rattā giddhā gathitā mucchitā ajjhosannā. Te dīgharattaṃ socanti itthiphoṭṭhabbavasānugā.

‘‘Itthī, bhikkhave, gacchantīpi purisassa cittaṃ pariyādāya tiṭṭhati; ṭhitāpi…pe… nisinnāpi… sayānāpi… hasantīpi… bhaṇantīpi… gāyantīpi… rodantīpi… ugghātitāpi [ugghānitāpi (sī.)] … matāpi purisassa cittaṃ pariyādāya tiṭṭhati. Yañhi taṃ, bhikkhave, sammā vadamāno vadeyya – ‘samantapāso mārassā’ti mātugāmaṃyeva sammā vadamāno vadeyya – ‘samantapāso mārassā’’’ti.

‘‘Sallape asihatthena, pisācenāpi sallape;

Āsīvisampi āsīde [āsadde (syā. kaṃ.)], yena daṭṭho na jīvati.

‘‘Natveva eko ekāya, mātugāmena sallape;

Muṭṭhassatiṃ tā bandhanti, pekkhitena sitena ca [mhitena ca (syā. kaṃ.)].

‘‘Athopi dunnivatthena, mañjunā bhaṇitena ca;

Neso jano svāsīsado, api ugghātito mato.

‘‘Pañca kāmaguṇā ete, itthirūpasmiṃ dissare;

Rūpā saddā rasā gandhā, phoṭṭhabbā ca manoramā.

‘‘Tesaṃ kāmoghavūḷhānaṃ, kāme aparijānataṃ;

Kālaṃ gati [gatiṃ (sī. syā. kaṃ. pī.)] bhavābhavaṃ, saṃsārasmiṃ purakkhatā.

‘‘Ye ca kāme pariññāya, caranti akutobhayā;

Te ve pāraṅgatā loke, ye pattā āsavakkhaya’’nti. pañcamaṃ;

6. Upajjhāyasuttaṃ

56. Atha kho aññataro bhikkhu yena sako upajjhāyo tenupasaṅkami; upasaṅkamitvā sakaṃ upajjhāyaṃ etadavoca – ‘‘etarahi me, bhante, madhurakajāto ceva kāyo, disā ca me na pakkhāyanti, dhammā ca maṃ nappaṭibhanti, thinamiddhañca me cittaṃ pariyādāya tiṭṭhati, anabhirato ca brahmacariyaṃ carāmi, atthi ca me dhammesu vicikicchā’’ti.

Atha kho so bhikkhu taṃ saddhivihārikaṃ bhikkhuṃ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘ayaṃ, bhante, bhikkhu evamāha – ‘etarahi me, bhante, madhurakajāto ceva kāyo, disā ca maṃ na pakkhāyanti, dhammā ca me nappaṭibhanti, thinamiddhañca me cittaṃ pariyādāya tiṭṭhati, anabhirato ca brahmacariyaṃ carāmi, atthi ca me dhammesu vicikicchā’’’ti.

‘‘Evañhetaṃ , bhikkhu, hoti indriyesu aguttadvārassa, bhojane amattaññuno, jāgariyaṃ ananuyuttassa, avipassakassa kusalānaṃ dhammānaṃ, pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogaṃ ananuyuttassa viharato, yaṃ madhurakajāto ceva kāyo hoti, disā cassa na pakkhāyanti, dhammā ca taṃ nappaṭibhanti, thinamiddhañcassa cittaṃ pariyādāya tiṭṭhati, anabhirato ca brahmacariyaṃ carati, hoti cassa dhammesu vicikicchā. Tasmātiha te, bhikkhu, evaṃ sikkhitabbaṃ – ‘indriyesu guttadvāro bhavissāmi, bhojane mattaññū, jāgariyaṃ anuyutto, vipassako kusalānaṃ dhammānaṃ, pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogaṃ anuyutto viharissāmī’ti. Evañhi te, bhikkhu, sikkhitabba’’nti.

Atha kho so bhikkhu bhagavatā iminā ovādena ovadito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. ‘‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’’ti abbhaññāsi. Aññataro pana so bhikkhu arahataṃ ahosi.

Atha kho so bhikkhu arahattaṃ patto yena sako upajjhāyo tenupasaṅkami; upasaṅkamitvā sakaṃ upajjhāyaṃ etadavoca – ‘‘etarahi me, bhante, na ceva [na tveva (sī.)] madhurakajāto kāyo, disā ca me pakkhāyanti, dhammā ca maṃ paṭibhanti, thinamiddhañca me cittaṃ na pariyādāya tiṭṭhati, abhirato ca brahmacariyaṃ carāmi, natthi ca me dhammesu vicikicchā’’ti. Atha kho so bhikkhu taṃ saddhivihārikaṃ bhikkhuṃ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘ayaṃ, bhante, bhikkhu evamāha – ‘etarahi me, bhante, na ceva madhurakajāto kāyo, disā ca me pakkhāyanti, dhammā ca maṃ paṭibhanti, thinamiddhañca me cittaṃ na pariyādāya tiṭṭhati, abhirato ca brahmacariyaṃ carāmi, natthi ca me dhammesu vicikicchā’’’ti.

‘‘Evañhetaṃ, bhikkhu, hoti indriyesu guttadvārassa, bhojane mattaññuno, jāgariyaṃ anuyuttassa, vipassakassa kusalānaṃ dhammānaṃ, pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogaṃ anuyuttassa viharato, yaṃ na ceva madhurakajāto kāyo hoti, disā cassa pakkhāyanti, dhammā ca taṃ paṭibhanti, thinamiddhañcassa cittaṃ na pariyādāya tiṭṭhati, abhirato ca brahmacariyaṃ carati, na cassa hoti dhammesu vicikicchā. Tasmātiha vo, bhikkhave, evaṃ sikkhitabbaṃ – ‘indriyesu guttadvārā bhavissāma, bhojane mattaññuno, jāgariyaṃ anuyuttā, vipassakā kusalānaṃ dhammānaṃ, pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogaṃ anuyuttā viharissāmā’ti. Evañhi vo, bhikkhave, sikkhitabba’’nti. Chaṭṭhaṃ.

7. Abhiṇhapaccavekkhitabbaṭhānasuttaṃ

57. ‘‘Pañcimāni, bhikkhave, ṭhānāni abhiṇhaṃ paccavekkhitabbāni itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. Katamāni pañca? ‘Jarādhammomhi, jaraṃ anatīto’ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. ‘Byādhidhammomhi, byādhiṃ anatīto’ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. ‘Maraṇadhammomhi, maraṇaṃ anatīto’ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. ‘Sabbehi me piyehi manāpehi nānābhāvo vinābhāvo’ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. ‘Kammassakomhi, kammadāyādo kammayoni kammabandhu kammapaṭisaraṇo. Yaṃ kammaṃ karissāmi – kalyāṇaṃ vā pāpakaṃ vā – tassa dāyādo bhavissāmī’ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.

‘‘Kiñca, bhikkhave, atthavasaṃ paṭicca ‘jarādhammomhi, jaraṃ anatīto’ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā? Atthi, bhikkhave, sattānaṃ yobbane yobbanamado, yena madena mattā kāyena duccaritaṃ caranti, vācāya duccaritaṃ caranti, manasā duccaritaṃ caranti. Tassa taṃ ṭhānaṃ abhiṇhaṃ paccavekkhato yo yobbane yobbanamado so sabbaso vā pahīyati tanu vā pana hoti. Idaṃ kho, bhikkhave, atthavasaṃ paṭicca ‘jarādhammomhi, jaraṃ anatīto’ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.

‘‘Kiñca , bhikkhave, atthavasaṃ paṭicca ‘byādhidhammomhi, byādhiṃ anatīto’ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā? Atthi, bhikkhave, sattānaṃ ārogye ārogyamado, yena madena mattā kāyena duccaritaṃ caranti, vācāya duccaritaṃ caranti, manasā duccaritaṃ caranti. Tassa taṃ ṭhānaṃ abhiṇhaṃ paccavekkhato yo ārogye ārogyamado so sabbaso vā pahīyati tanu vā pana hoti. Idaṃ kho, bhikkhave, atthavasaṃ paṭicca ‘byādhidhammomhi, byādhiṃ anatīto’ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.

‘‘Kiñca, bhikkhave, atthavasaṃ paṭicca ‘maraṇadhammomhi, maraṇaṃ anatīto’ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā? Atthi, bhikkhave, sattānaṃ jīvite jīvitamado, yena madena mattā kāyena duccaritaṃ caranti, vācāya duccaritaṃ caranti, manasā duccaritaṃ caranti. Tassa taṃ ṭhānaṃ abhiṇhaṃ paccavekkhato yo jīvite jīvitamado so sabbaso vā pahīyati tanu vā pana hoti. Idaṃ kho, bhikkhave, atthavasaṃ paṭicca ‘maraṇadhammomhi, maraṇaṃ anatīto’ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.

‘‘Kiñca, bhikkhave, atthavasaṃ paṭicca ‘sabbehi me piyehi manāpehi nānābhāvo vinābhāvo’ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā? Atthi, bhikkhave, sattānaṃ piyesu manāpesu yo chandarāgo yena rāgena rattā kāyena duccaritaṃ caranti, vācāya duccaritaṃ caranti, manasā duccaritaṃ caranti. Tassa taṃ ṭhānaṃ abhiṇhaṃ paccavekkhato yo piyesu manāpesu chandarāgo so sabbaso vā pahīyati tanu vā pana hoti. Idaṃ kho, bhikkhave, atthavasaṃ paṭicca ‘sabbehi me piyehi manāpehi nānābhāvo vinābhāvo’ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.

‘‘Kiñca, bhikkhave, atthavasaṃ paṭicca ‘kammassakomhi, kammadāyādo kammayoni kammabandhu kammapaṭisaraṇo, yaṃ kammaṃ karissāmi – kalyāṇaṃ vā pāpakaṃ vā – tassa dāyādo bhavissāmī’ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā ? Atthi, bhikkhave, sattānaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Tassa taṃ ṭhānaṃ abhiṇhaṃ paccavekkhato sabbaso vā duccaritaṃ pahīyati tanu vā pana hoti. Idaṃ kho, bhikkhave, atthavasaṃ paṭicca ‘kammassakomhi, kammadāyādo kammayoni kammabandhu kammapaṭisaraṇo, yaṃ kammaṃ karissāmi – kalyāṇaṃ vā pāpakaṃ vā – tassa dāyādo bhavissāmī’ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.

‘‘Sa kho [sace (pī. ka.)] so, bhikkhave, ariyasāvako iti paṭisañcikkhati – ‘na kho ahaññeveko jarādhammo [ahañceveko jarādhammomhi (ka.)] jaraṃ anatīto, atha kho yāvatā sattānaṃ āgati gati cuti upapatti sabbe sattā jarādhammā jaraṃ anatītā’ti. Tassa taṃ ṭhānaṃ abhiṇhaṃ paccavekkhato maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saṃyojanāni sabbaso pahīyanti anusayā byantīhonti.

‘‘Sa kho so, bhikkhave, ariyasāvako iti paṭisañcikkhati – ‘na kho ahaññeveko byādhidhammo byādhiṃ anatīto, atha kho yāvatā sattānaṃ āgati gati cuti upapatti sabbe sattā byādhidhammā byādhiṃ anatītā’ti. Tassa taṃ ṭhānaṃ abhiṇhaṃ paccavekkhato maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saṃyojanāni sabbaso pahīyanti, anusayā byantīhonti.

‘‘Sa kho so, bhikkhave, ariyasāvako iti paṭisañcikkhati – ‘na kho ahaññeveko maraṇadhammo maraṇaṃ anatīto, atha kho yāvatā sattānaṃ āgati gati cuti upapatti sabbe sattā maraṇadhammā maraṇaṃ anatītā’ti. Tassa taṃ ṭhānaṃ abhiṇhaṃ paccavekkhato maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saṃyojanāni sabbaso pahīyanti, anusayā byantīhonti.

‘‘Sa kho so, bhikkhave, ariyasāvako iti paṭisañcikkhati – ‘na kho mayhevekassa sabbehi piyehi manāpehi nānābhāvo vinābhāvo, atha kho yāvatā sattānaṃ āgati gati cuti upapatti sabbesaṃ sattānaṃ piyehi manāpehi nānābhāvo vinābhāvo’ti. Tassa taṃ ṭhānaṃ abhiṇhaṃ paccavekkhato maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saṃyojanāni sabbaso pahīyanti, anusayā byantīhonti.

‘‘Sa kho so, bhikkhave, ariyasāvako iti paṭisañcikkhati – ‘na kho ahaññeveko kammassako kammadāyādo kammayoni kammabandhu kammappaṭisaraṇo, yaṃ kammaṃ karissāmi – kalyāṇaṃ vā pāpakaṃ vā – tassa dāyādo bhavissāmi; atha kho yāvatā sattānaṃ āgati gati cuti upapatti sabbe sattā kammassakā kammadāyādā kammayoni kammabandhu kammappaṭisaraṇā, yaṃ kammaṃ karissanti – kalyāṇaṃ vā pāpakaṃ vā – tassa dāyādā bhavissantī’ti . Tassa taṃ ṭhānaṃ abhiṇhaṃ paccavekkhato maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saṃyojanāni sabbaso pahīyanti, anusayā byantīhontī’’ti.

‘‘Byādhidhammā jarādhammā, atho maraṇadhammino;

Yathā dhammā tathā sattā [santā (syā. kaṃ.)], jigucchanti puthujjanā.

‘‘Ahañce taṃ jiguccheyyaṃ, evaṃ dhammesu pāṇisu;

Na metaṃ patirūpassa, mama evaṃ vihārino.

‘‘Sohaṃ evaṃ viharanto, ñatvā dhammaṃ nirūpadhiṃ;

Ārogye yobbanasmiñca, jīvitasmiñca ye madā.

‘‘Sabbe made abhibhosmi, nekkhammaṃ daṭṭhu khemato [nekkhamme daṭṭhu khemataṃ (a. ni. 3.39) ubhayatthapi aṭṭhakathāya sameti];

Tassa me ahu ussāho, nibbānaṃ abhipassato.

‘‘Nāhaṃ bhabbo etarahi, kāmāni paṭisevituṃ;

Anivatti [anivattī (?)] bhavissāmi, brahmacariyaparāyaṇo’’ti. sattamaṃ;

8. Licchavikumārakasuttaṃ

58. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi. Vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto mahāvanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.

Tena kho pana samayena sambahulā licchavikumārakā sajjāni dhanūni ādāya kukkurasaṅghaparivutā mahāvane anucaṅkamamānā anuvicaramānā addasu bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ; disvāna sajjāni dhanūni nikkhipitvā kukkurasaṅghaṃ ekamantaṃ uyyojetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā tuṇhībhūtā tuṇhībhūtā pañjalikā bhagavantaṃ payirupāsanti.

Tena kho pana samayena mahānāmo licchavi mahāvane jaṅghāvihāraṃ anucaṅkamamāno addasa te licchavikumārake tuṇhībhūte tuṇhībhūte pañjalike bhagavantaṃ payirupāsante; disvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo licchavi udānaṃ udānesi – ‘bhavissanti vajjī, bhavissanti vajjī’’’ti!

‘‘Kiṃ pana tvaṃ, mahānāma, evaṃ vadesi – ‘bhavissanti vajjī, bhavissanti vajjī’’’ti? ‘‘Ime, bhante, licchavikumārakā caṇḍā pharusā apānubhā [apajahāti (sī.), apāṭubhā (syā. kaṃ.), apajahā (pī.), apānutā (katthaci)]. Yānipi tāni kulesu paheṇakāni [pahīnakāni (sī.), pahīṇakāni (syā. kaṃ. pī.)] pahīyanti, ucchūti vā badarāti vā pūvāti vā modakāti vā saṃkulikāti vā [sakkhalikāti vā (sī. pī.)], tāni vilumpitvā vilumpitvā khādanti; kulitthīnampi kulakumārīnampi pacchāliyaṃ khipanti. Te dānime tuṇhībhūtā tuṇhībhūtā pañjalikā bhagavantaṃ payirupāsantī’’ti.

‘‘Yassa kassaci, mahānāma, kulaputtassa pañca dhammā saṃvijjanti – yadi vā rañño khattiyassa muddhāvasittassa, yadi vā raṭṭhikassa pettanikassa [muddhābhisittassa (ka.) a. ni. 5.135, 136 passitabbaṃ], yadi vā senāya senāpatikassa, yadi vā gāmagāmaṇikassa, yadi vā pūgagāmaṇikassa, ye vā pana kulesu paccekādhipaccaṃ kārenti, vuddhiyeva pāṭikaṅkhā, no parihāni.

‘‘Katame pañca? Idha, mahānāma, kulaputto uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi mātāpitaro sakkaroti garuṃ karoti māneti pūjeti . Tamenaṃ mātāpitaro sakkatā garukatā mānitā pūjitā kalyāṇena manasā anukampanti – ‘ciraṃ jīva, dīghamāyuṃ pālehī’ti. Mātāpitānukampitassa, mahānāma, kulaputtassa vuddhiyeva pāṭikaṅkhā, no parihāni.

‘‘Puna caparaṃ, mahānāma, kulaputto uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi puttadāradāsakammakaraporise [… sāmantasaṃvohāre (sī. pī.)] sakkaroti garuṃ karoti māneti pūjeti. Tamenaṃ puttadāradāsakammakaraporisā sakkatā garukatā mānitā pūjitā kalyāṇena manasā anukampanti – ‘ciraṃ jīva, dīghamāyuṃ pālehī’ti. Puttadāradāsakammakaraporisānukampitassa, mahānāma, kulaputtassa vuddhiyeva pāṭikaṅkhā, no parihāni.

‘‘Puna caparaṃ, mahānāma, kulaputto uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi khettakammantasāmantasabyohāre sakkaroti garuṃ karoti māneti pūjeti. Tamenaṃ khettakammantasāmantasabyohārā sakkatā garukatā mānitā pūjitā kalyāṇena manasā anukampanti – ‘ciraṃ jīva, dīghamāyuṃ pālehī’ti. Khettakammantasāmantasabyohārānukampitassa, mahānāma, kulaputtassa vuddhiyeva pāṭikaṅkhā, no parihāni.

‘‘Puna caparaṃ, mahānāma, kulaputto uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi yāvatā balipaṭiggāhikā devatā sakkaroti garuṃ karoti māneti pūjeti. Tamenaṃ balipaṭiggāhikā devatā sakkatā garukatā mānitā pūjitā kalyāṇena manasā anukampanti – ‘ciraṃ jīva, dīghamāyuṃ pālehī’ti. Devatānukampitassa, mahānāma, kulaputtassa vuddhiyeva pāṭikaṅkhā, no parihāni.

‘‘Puna caparaṃ, mahānāma, kulaputto uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi samaṇabrāhmaṇe sakkaroti garuṃ karoti māneti pūjeti. Tamenaṃ samaṇabrāhmaṇā sakkatā garukatā mānitā pūjitā kalyāṇena manasā anukampanti – ‘ciraṃ jīva, dīghamāyuṃ pālehī’ti. Samaṇabrāhmaṇānukampitassa , mahānāma, kulaputtassa vuddhiyeva pāṭikaṅkhā, no parihāni.

‘‘Yassa kassaci, mahānāma, kulaputtassa ime pañca dhammā saṃvijjanti – yadi vā rañño khattiyassa muddhāvasittassa, yadi vā raṭṭhikassa pettanikassa , yadi vā senāya senāpatikassa, yadi vā gāmagāmaṇikassa, yadi vā pūgagāmaṇikassa, ye vā pana kulesu paccekādhipaccaṃ kārenti, vuddhiyeva pāṭikaṅkhā, no parihānī’’ti.

‘‘Mātāpitukiccakaro, puttadārahito sadā;

Antojanassa atthāya, ye cassa anujīvino.

‘‘Ubhinnañceva atthāya, vadaññū hoti sīlavā;

Ñātīnaṃ pubbapetānaṃ, diṭṭhe dhamme ca jīvataṃ [jīvinaṃ (sī.), jīvitaṃ (syā. kaṃ. pī. ka.)].

‘‘Samaṇānaṃ brāhmaṇānaṃ, devatānañca paṇḍito;

Vittisañjanano hoti, dhammena gharamāvasaṃ.

‘‘So karitvāna kalyāṇaṃ, pujjo hoti pasaṃsiyo;

Idheva naṃ pasaṃsanti, pecca sagge pamodatī’’ti. aṭṭhamaṃ;

9. Paṭhamavuḍḍhapabbajitasuttaṃ

59. ‘‘Pañcahi, bhikkhave, dhammehi samannāgato dullabho vuḍḍhapabbajito. Katamehi pañcahi? Dullabho, bhikkhave, vuḍḍhapabbajito nipuṇo, dullabho ākappasampanno, dullabho bahussuto , dullabho dhammakathiko, dullabho vinayadharo. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato dullabho vuḍḍhapabbajito’’ti. Navamaṃ.

10. Dutiyavuḍḍhapabbajitasuttaṃ

60. ‘‘Pañcahi, bhikkhave, dhammehi samannāgato dullabho vuḍḍhapabbajito. Katamehi pañcahi? Dullabho, bhikkhave, vuḍḍhapabbajito suvaco, dullabho suggahitaggāhī , dullabho padakkhiṇaggāhī, dullabho dhammakathiko, dullabho vinayadharo. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato dullabho vuḍḍhapabbajito’’ti. Dasamaṃ.

Nīvaraṇavaggo paṭhamo.

Tassuddānaṃ –

Āvaraṇaṃ rāsi aṅgāni, samayaṃ mātuputtikā;

Upajjhā ṭhānā licchavi, kumārā aparā duveti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app