23. Paññābhāvanānisaṃsaniddeso

Ānisaṃsapakāsanā

854. Yaṃ pana vuttaṃ ‘‘paññābhāvanāya ko ānisaṃso’’ti, tattha vadāma. Ayañhi paññābhāvanā nāma anekasatānisaṃsā. Tassā dīghenāpi addhunā na sukaraṃ vitthārato ānisaṃsaṃ pakāsetuṃ. Saṅkhepato panassā nānākilesaviddhaṃsanaṃ, ariyaphalarasānubhavanaṃ, nirodhasamāpattisamāpajjanasamatthatā, āhuneyyabhāvādisiddhīti ayamānisaṃso veditabbo.

Nānākilesaviddhaṃsanakathā

855. Tattha yaṃ nāmarūpaparicchedato paṭṭhāya sakkāyadiṭṭhādīnaṃ vasena nānākilesaviddhaṃsanaṃ vuttaṃ, ayaṃ lokikāya paññābhāvanāya ānisaṃso. Yaṃ ariyamaggakkhaṇe saṃyojanādīnaṃ vasena nānākilesaviddhaṃsanaṃ vuttaṃ, ayaṃ lokuttarāya paññābhāvanāya ānisaṃsoti veditabbo.

Bhīmavegānupatitā, asanīva siluccaye;

Vāyuvegasamuṭṭhito, araññamiva pāvako.

Andhakāraṃ viya ravi, satejujjalamaṇḍalo;

Dīgharattānupatitaṃ, sabbānatthavidhāyakaṃ.

Kilesajālaṃ paññā hi, viddhaṃsayati bhāvitā;

Sandiṭṭhikamato jaññā, ānisaṃsamimaṃ idha.

Phalasamāpattikathā

856.Ariyaphalarasānubhavananti na kevalañca kilesaviddhaṃsanaññeva, ariyaphalarasānubhavanampi paññābhāvanāya ānisaṃso. Ariyaphalanti hi sotāpattiphalādi sāmaññaphalaṃ vuccati. Tassa dvīhākārehi rasānubhavanaṃ hoti. Maggavīthiyañca phalasamāpattivasena ca pavattiyaṃ. Tatrāssa maggavīthiyaṃ pavatti dassitāyeva.

857. Apica ye ‘‘saṃyojanappahānamattameva phalaṃ nāma, na koci añño dhammo atthī’’ti vadanti, tesaṃ anunayatthaṃ idaṃ suttampi dassetabbaṃ – ‘‘kathaṃ payogapaṭippassaddhipaññā phale ñāṇaṃ? Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tampayogapaṭippassaddhattā uppajjati sammādiṭṭhi, maggassetaṃ phala’’nti (paṭi. ma. 1.63) vitthāretabbaṃ.

‘‘Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, ime dhammā appamāṇārammaṇā’’ (dha. sa. 1422). ‘‘Mahaggato dhammo appamāṇassa dhammassa anantarapaccayena paccayo’’ti (paṭṭhā. 2.12.62) evamādīnipi cettha sādhakāni.

858. Phalasamāpattiyaṃ pavattidassanatthaṃ panassa idaṃ pañhākammaṃ – kā phalasamāpatti, ke taṃ samāpajjanti, ke na samāpajjanti, kasmā samāpajjanti, kathañcassā samāpajjanaṃ hoti, kathaṃ ṭhānaṃ, kathaṃ vuṭṭhānaṃ, kiṃ phalassa anantaraṃ, kassa ca phalaṃ anantaranti?

859. Tattha kā phalasamāpattīti yā ariyaphalassa nirodhe appanā.

860.Ke taṃ samāpajjanti, ke na samāpajjantīti sabbepi puthujjanā na samāpajjanti. Kasmā? Anadhigatattā. Ariyā pana sabbepi samāpajjanti. Kasmā? Adhigatattā. Uparimā pana heṭṭhimaṃ na samāpajjanti, puggalantarabhāvupagamanena paṭippassaddhattā. Heṭṭhimā ca uparimaṃ, anadhigatattā. Attano attanoyeva pana phalaṃ samāpajjantīti idamettha sanniṭṭhānaṃ.

Keci pana ‘‘sotāpannasakadāgāminopi na samāpajjanti. Uparimā dveyeva samāpajjantī’’ti vadanti. Idañca tesaṃ kāraṇaṃ, ete hi samādhismiṃ paripūrakārinoti. Taṃ puthujjanassāpi attanā paṭiladdhalokiyasamādhisamāpajjanato akāraṇameva. Kiñcettha kāraṇākāraṇacintāya. Nanu pāḷiyaṃyeva vuttaṃ – ‘‘katame dasa gotrabhudhammā vipassanāvasena uppajjanti? Sotāpattimaggapaṭilābhatthāya uppādaṃ pavattaṃ…pe… upāyāsaṃ bahiddhā saṅkhāranimittaṃ abhibhuyyatīti gotrabhu. Sotāpattiphalasamāpattatthāya sakadāgāmimaggaṃ …pe… arahattaphalasamāpattatthāya… suññatavihārasamāpattatthāya… animittavihārasamāpattatthāya uppādaṃ…pe… bahiddhā saṅkhāranimittaṃ abhibhuyyatīti gotrabhū’’ti (paṭi. ma. 1.60). Tasmā sabbepi ariyā attano attano phalaṃ samāpajjantīti niṭṭhamettha gantabbaṃ.

861.Kasmā samāpajjantīti diṭṭhadhammasukhavihāratthaṃ. Yathā hi rājā rajjasukhaṃ, devatā dibbasukhaṃ anubhavanti, evaṃ ariyā ‘‘ariyaṃ lokuttarasukhaṃ anubhavissāmā’’ti addhānapparicchedaṃ katvā icchiticchitakkhaṇe phalasamāpattiṃ samāpajjanti.

862.Kathañcassā samāpajjanaṃ hoti, kathaṃ ṭhānaṃ, kathaṃ vuṭṭhānanti dvīhi tāva ākārehi assā samāpajjanaṃ hoti – nibbānato aññassa ārammaṇassa amanasikārā nibbānassa ca manasikārā. Yathāha – ‘‘dve kho, āvuso, paccayā animittāya cetovimuttiyā samāpattiyā sabbanimittānañca amanasikāro, animittāya ca dhātuyā manasikāro’’ti (ma. ni. 1.458).

863. Ayampanettha samāpajjanakkamo. Phalasamāpattatthikena hi ariyasāvakena rahogatena paṭisallīnena udayabbayādivasena saṅkhārā vipassitabbā. Tassa pavattānupubbavipassanassa saṅkhārārammaṇagotrabhuñāṇānantarā phalasamāpattivasena nirodhe cittaṃ appeti. Phalasamāpattininnatāya cettha sekkhassāpi phalameva uppajjati, na maggo.

Ye pana vadanti ‘‘sotāpanno ‘phalasamāpattiṃ samāpajjissāmī’ti vipassanaṃ paṭṭhapetvā sakadāgāmī hoti. Sakadāgāmī ca anāgāmī’’ti, te vattabbā ‘‘evaṃ sati anāgāmī arahā bhavissati, arahā paccekabuddho, paccekabuddho ca buddho. Tasmā na kiñci etaṃ, pāḷivaseneva ca paṭikkhitta’’ntipi na gahetabbaṃ. Idameva pana gahetabbaṃ – sekkhassāpi phalameva uppajjati, na maggo. Phalañcassa sace anena paṭhamajjhāniko maggo adhigato hoti. Paṭhamajjhānikameva uppajjati. Sace dutiyādīsu aññatarajjhāniko, dutiyādīsu aññatarajjhānikamevāti. Evaṃ tāvassā samāpajjanaṃ hoti.

864. ‘‘Tayo kho, āvuso, paccayā animittāya cetovimuttiyā ṭhitiyā sabbanimittānañca amanasikāro, animittāya ca dhātuyā manasikāro, pubbe ca abhisaṅkhāro’’ti (ma. ni. 1.458) vacanato panassā tīhākārehi ṭhānaṃ hoti. Tattha pubbe ca abhisaṅkhāroti samāpattito pubbe kālaparicchedo. ‘‘Asukasmiṃ nāma kāle vuṭṭhahissāmī’’ti paricchinnattā hissā yāva so kālo nāgacchati, tāva ṭhānaṃ hoti. Evamassā ṭhānaṃ hotīti.

865. ‘‘Dve kho, āvuso, paccayā animittāya cetovimuttiyā vuṭṭhānāya sabbanimittānañca manasikāro, animittāya ca dhātuyā amanasikāro’’ti (ma. ni. 1.458) vacanato panassā dvīhākārehi vuṭṭhānaṃ hoti. Tattha sabbanimittānanti rūpanimittavedanāsaññāsaṅkhāraviññāṇanimittānaṃ. Kāmañca na sabbānevetāni ekato manasikaroti sabbasaṅgāhikavasena panetaṃ vuttaṃ. Tasmā yaṃ bhavaṅgassa ārammaṇaṃ hoti, taṃ manasikaroto phalasamāpattivuṭṭhānaṃ hotīti evamassā vuṭṭhānaṃ veditabbaṃ.

866.Kiṃ phalassa anantaraṃ, kassa ca phalaṃ anantaranti phalassa tāva phalameva vā anantaraṃ hoti, bhavaṅgaṃ vā. Phalaṃ pana atthi maggānantaraṃ, atthi phalānantaraṃ, atthi gotrabhuanantaraṃ, atthi nevasaññānāsaññāyatanānantaraṃ. Tattha maggavīthiyaṃ maggānantaraṃ, purimassa purimassa pacchimaṃ pacchimaṃ phalānantaraṃ. Phalasamāpattīsu purimaṃ purimaṃ gotrabhuanantaraṃ. Gotrabhūti cettha anulomaṃ veditabbaṃ. Vuttañhetaṃ paṭṭhāne – ‘‘arahato anulomaṃ phalasamāpattiyā anantarapaccayena paccayo. Sekkhānaṃ anulomaṃ phalasamāpattiyā anantarapaccayena paccayo’’ti (paṭṭhā. 1.1.417). Yena phalena nirodhā vuṭṭhānaṃ hoti, taṃ nevasaññānāsaññāyatanānantaranti. Tattha ṭhapetvā maggavīthiyaṃ uppannaṃ phalaṃ avasesaṃ sabbaṃ phalasamāpattivasena pavattaṃ nāma. Evametaṃ maggavīthiyaṃ phalasamāpattiyaṃ vā uppajjanavasena,

Paṭippassaddhadarathaṃ , amatārammaṇaṃ subhaṃ;

Vantalokāmisaṃ santaṃ, sāmaññaphalamuttamaṃ.

Ojavantena sucinā, sukhena abhisanditaṃ;

Yena sātātisātena, amatena madhuṃ viya.

Taṃ sukhaṃ tassa ariyassa, rasabhūtamanuttaraṃ;

Phalassa paññaṃ bhāvetvā, yasmā vindati paṇḍito.

Tasmā ariyaphalassetaṃ, rasānubhavanaṃ idha;

Vipassanābhāvanāya, ānisaṃsoti vuccati.

Nirodhasamāpattikathā

867.Nirodhasamāpattisamāpajjanasamatthatāti na kevalañca ariyaphalarasānubhavanaṃyeva, ayaṃ pana nirodhasamāpattiyā samāpajjanasamatthatāpi imissā paññābhāvanāya ānisaṃsoti veditabbo.

Tatridaṃ nirodhasamāpattiyā vibhāvanatthaṃ pañhākammaṃ – kā nirodhasamāpatti, ke taṃ samāpajjanti, ke na samāpajjanti, kattha samāpajjanti, kasmā samāpajjanti, kathañcassā samāpajjanaṃ hoti, kathaṃ ṭhānaṃ, kathaṃ vuṭṭhānaṃ, vuṭṭhitassa kiṃninnaṃ cittaṃ hoti, matassa ca samāpannassa ca ko viseso, nirodhasamāpatti kiṃ saṅkhatā asaṅkhatā lokiyā lokuttarā nipphannā anipphannāti?

868. Tattha kā nirodhasamāpattīti yā anupubbanirodhavasena cittacetasikānaṃ dhammānaṃ appavatti. Ke taṃ samāpajjanti, ke na samāpajjantīti sabbepi puthujjanā, sotāpannā, sakadāgāmino, sukkhavipassakā ca anāgāmino, arahanto na samāpajjanti. Aṭṭhasamāpattilābhino pana anāgāmino, khīṇāsavā ca samāpajjanti. ‘‘Dvīhi balehi samannāgatattā , tayo ca saṅkhārānaṃ paṭippassaddhiyā, soḷasahi ñāṇacariyāhi, navahi samādhicariyāhi vasībhāvatā paññā nirodhasamāpattiyā ñāṇa’’nti (paṭi. ma. mātikā 1.34) hi vuttaṃ. Ayañca sampadā ṭhapetvā aṭṭhasamāpattilābhino anāgāmikhīṇāsave aññesaṃ natthi. Tasmā teyeva samāpajjanti, na aññe.

869. Katamāni panettha dve balāni…pe… katamā vasībhāvatāti? Na ettha kiñci amhehi vattabbaṃ atthi. Sabbamidaṃ etassa uddesassa niddese vuttameva. Yathāha –

‘‘Dvīhibalehīti dve balāni samathabalaṃ vipassanābalaṃ. Katamaṃ samathabalaṃ? Nekkhammavasena cittassa ekaggatā avikkhepo samathabalaṃ. Abyāpādavasena… ālokasaññāvasena… avikkhepavasena…pe… paṭinissaggānupassiassāsavasena… paṭinissaggānupassipassāsavasena cittassa ekaggatā avikkhepo samathabalanti. Kenaṭṭhena samathabalaṃ? Paṭhamajjhānena nīvaraṇe na kampatīti samathabalaṃ. Dutiyajjhānena vitakkavicāre…pe… nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya na kampatīti samathabalaṃ. Uddhacce ca uddhaccasahagatakilese ca khandhe ca na kampati na calati na vedhatīti samathabalaṃ. Idaṃ samathabalaṃ.

‘‘Katamaṃ vipassanābalaṃ? Aniccānupassanā vipassanābalaṃ. Dukkhānupassanā… anattānupassanā… nibbidānupassanā… virāgānupassanā… nirodhānupassanā… paṭinissaggānupassanā vipassanābalaṃ. Rūpe aniccānupassanā…pe… rūpe paṭinissaggānupassanā vipassanābalaṃ. Vedanāya… saññāya… saṅkhāresu… viññāṇe… cakkhusmiṃ…pe… jarāmaraṇe aniccānupassanā. Jarāmaraṇe paṭinissaggānupassanā vipassanābalanti. Kenaṭṭhena vipassanābalaṃ? Aniccānupassanāya niccasaññāya na kampatīti vipassanābalaṃ. Dukkhānupassanāya sukhasaññāya na kampatīti… anattānupassanāya attasaññāya na kampatīti… nibbidānupassanāya nandiyā na kampatīti… virāgānupassanāya rāge na kampatīti… nirodhānupassanāya samudaye na kampatīti… paṭinissaggānupassanāya ādāne na kampatīti vipassanābalaṃ. Avijjāya ca avijjāsahagatakilese ca khandhe ca na kampati na calati na vedhatīti vipassanābalaṃ. Idaṃ vipassanābalaṃ.

‘‘Tayo ca saṅkhārānaṃ paṭippassaddhiyāti katamesaṃ tiṇṇannaṃ saṅkhārānaṃ paṭippassaddhiyā? Dutiyajjhānaṃ samāpannassa vitakkavicārā vacīsaṅkhārā paṭippassaddhā honti. Catutthaṃ jhānaṃ samāpannassa assāsapassāsā kāyasaṅkhārā paṭippassaddhā honti. Saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca cittasaṅkhārā paṭippassaddhā honti. Imesaṃ tiṇṇannaṃ saṅkhārānaṃ paṭippassaddhiyā.

‘‘Soḷasahiñāṇacariyāhīti katamāhi soḷasahi ñāṇacariyāhi? Aniccānupassanā ñāṇacariyā. Dukkhā… anattā… nibbidā… virāgā… nirodhā… paṭinissaggā… vivaṭṭānupassanā ñāṇacariyā. Sotāpattimaggo ñāṇacariyā. Sotāpattiphalasamāpatti ñāṇacariyā. Sakadāgāmimaggo…pe… arahattaphalasamāpatti ñāṇacariyā. Imāhi soḷasahi ñāṇacariyāhi.

‘‘Navahi samādhicariyāhīti katamāhi navahi samādhicariyāhi? Paṭhamajjhānaṃ samādhicariyā. Dutiyajjhānaṃ…pe… nevasaññānāsaññāyatanasamāpatti samādhicariyā. Paṭhamajjhānapaṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca…pe… nevasaññānāsaññāyatanasamāpattiṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca. Imāhi navahi samādhicariyāhi.

‘‘Vasīti pañca vasiyo – āvajjanavasī, samāpajjanavasī, adhiṭṭhānavasī, vuṭṭhānavasī, paccavekkhaṇavasī. Paṭhamajjhānaṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ āvajjati, āvajjanāya dandhāyitattaṃ natthīti āvajjanavasī. Paṭhamajjhānaṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjati, samāpajjanāya dandhāyitattaṃ natthīti samāpajjanavasī…pe… adhiṭṭhāti adhiṭṭhāne…pe… vuṭṭhāti vuṭṭhāne…pe… paccavekkhati paccavekkhaṇāya dandhāyitattaṃ natthīti paccavekkhaṇavasī. Dutiyaṃ…pe… nevasaññānāsaññāyatanasamāpattiṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ āvajjati …pe… paccavekkhati. Paccavekkhaṇāya dandhāyitattaṃ natthīti paccavekkhaṇavasī. Imā pañca vasiyo’’ti (paṭi. ma. 1.83).

870. Ettha ca ‘‘soḷasahi ñāṇacariyāhī’’ti ukkaṭṭhaniddeso esa. Anāgāmino pana cuddasahi ñāṇacariyāhi hoti. Yadi evaṃ sakadāgāmino dvādasahi sotāpannassa ca dasahi kiṃ na hotīti? Na hoti, samādhipāribandhikassa pañca kāmaguṇikarāgassa appahīnattā. Tesaṃ hi so appahīno. Tasmā samathabalaṃ na paripuṇṇaṃ hoti, tasmiṃ aparipūre dvīhi balehi samāpajjitabbaṃ nirodhasamāpattiṃ balavekallena samāpajjituṃ na sakkonti. Anāgāmissa pana so pahīno, tasmā esa paripuṇṇabalo hoti. Paripuṇṇabalattā sakkoti. Tenāha bhagavā – ‘‘nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakusalaṃ phalasamāpattiyā anantarapaccayena paccayo’’ti (paṭṭhā. 1.1.417). Idañhi paṭṭhāne mahāpakaraṇe anāgāminova nirodhā vuṭṭhānaṃ sandhāya vuttanti.

871.Kattha samāpajjantīti pañcavokārabhave. Kasmā? Anupubbasamāpattisabbhāvato. Catuvokārabhave pana paṭhamajjhānādīnaṃ uppatti natthi. Tasmā na sakkā tattha samāpajjitunti. Keci pana ‘‘vatthussa abhāvā’’ti vadanti.

872.Kasmā samāpajjantīti saṅkhārānaṃ pavattibhede ukkaṇṭhitvā diṭṭheva dhamme acittakā hutvā ‘‘nirodhaṃ nibbānaṃ patvā sukhaṃ viharissāmā’’ti samāpajjanti.

873.Kathañcassā samāpajjanaṃ hotīti samathavipassanāvasena ussakkitvā katapubbakiccassa nevasaññānāsaññāyatanaṃ nirodhayato, evamassa samāpajjanaṃ hoti. Yo hi samathavaseneva ussakkati, so nevasaññānāsaññāyatanasamāpattiṃ patvā tiṭṭhati. Yo pana vipassanāvaseneva ussakkati, so phalasamāpattiṃ patvā tiṭṭhati. Yo pana ubhayavaseneva ussakkitvā pubbakiccaṃ katvā nevasaññānāsaññāyatanaṃ nirodheti, so taṃ samāpajjatīti ayamettha saṅkhepo.

874. Ayaṃ pana vitthāro – idha bhikkhu nirodhaṃ samāpajjitukāmo katabhattakicco sudhotahatthapādo vivitte okāse supaññattamhi āsane nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā, so paṭhamaṃ jhānaṃ samāpajjitvā vuṭṭhāya tattha saṅkhāre aniccato dukkhato anattato vipassati.

Vipassanā panesā tividhā hoti – saṅkhāraparigaṇhanakavipassanā, phalasamāpattivipassanā, nirodhasamāpattivipassanāti. Tattha saṅkhāraparigaṇhanakavipassanā mandā vā hotu tikkhā vā, maggassa padaṭṭhānaṃ hotiyeva. Phalasamāpattivipassanā tikkhāva vaṭṭati maggabhāvanāsadisā. Nirodhasamāpattivipassanā pana nātimandanātitikkhā vaṭṭati. Tasmā esa nātimandāya nātitikkhāya vipassanāya te saṅkhāre vipassati.

Tato dutiyaṃ jhānaṃ samāpajjitvā vuṭṭhāya tattha saṅkhāre tatheva vipassati. Tato tatiyaṃ jhānaṃ…pe… tato viññāṇañcāyatanaṃ samāpajjitvā vuṭṭhāya tattha saṅkhāre tatheva vipassati. Tathā ākiñcaññāyatanaṃ samāpajjitvā vuṭṭhāya catubbidhaṃ pubbakiccaṃ karoti – nānābaddhaavikopanaṃ, saṅghapaṭimānanaṃ, satthupakkosanaṃ, addhānaparicchedanti.

875. Tattha nānābaddhaavikopananti yaṃ iminā bhikkhunā saddhiṃ ekābaddhaṃ na hoti, nānābaddhaṃ hutvā ṭhitaṃ pattacīvaraṃ vā mañcapīṭhaṃ vā nivāsagehaṃ vā aññaṃ vā pana kiñci parikkhārajātaṃ, taṃ yathā na vikuppati, aggiudakavātacoraundūrādīnaṃ vasena na vinassati, evaṃ adhiṭṭhātabbaṃ.

Tatridaṃ adhiṭṭhānavidhānaṃ ‘‘idañca idañca imasmiṃ sattāhabbhantare mā agginā jhāyatu, mā udakena vuyhatu, mā vātena viddhaṃsatu, mā corehi hariyatu, mā undūrādīhi khajjatū’’ti. Evaṃ adhiṭṭhite taṃ sattāhaṃ tassa na koci parissayo hoti.

Anadhiṭṭhahato pana aggiādīhi vinassati mahānāgattherassa viya. Thero kira mātuupāsikāya gāmaṃ piṇḍāya pāvisi. Upāsikā yāguṃ datvā āsanasālāya nisīdāpesi. Thero nirodhaṃ samāpajjitvā nisīdi. Tasmiṃ nisinne āsanasālāya agginā gahitāya sesabhikkhū attano attano nisinnāsanaṃ gahetvā palāyiṃsu. Gāmavāsikā sannipatitvā theraṃ disvā ‘‘alasasamaṇo’’ti āhaṃsu. Aggi tiṇaveṇukaṭṭhāni jhāpetvā theraṃ parikkhipitvā aṭṭhāsi. Manussā ghaṭehi udakaṃ āharitvā nibbāpetvā chārikaṃ apanetvā paribhaṇḍaṃ katvā pupphāni vikiritvā namassamānā aṭṭhaṃsu. Thero paricchinnakālavasena vuṭṭhāya te disvā ‘‘pākaṭomhi jāto’’ti vehāsaṃ uppatitvā piyaṅgudīpaṃ agamāsi. Idaṃ nānābaddhaavikopanaṃ nāma.

Yaṃ ekābaddhaṃ hoti nivāsanapāvuraṇaṃ vā nisinnāsanaṃ vā, tattha visuṃ adhiṭṭhānakiccaṃ natthi. Samāpattivaseneva naṃ rakkhati āyasmato sañjīvassa viya . Vuttampi cetaṃ ‘‘āyasmato sañjīvassa samādhivipphārā iddhi, āyasmato sāriputtassa samādhivipphārā iddhī’’ti.

876.Saṅghapaṭimānananti saṅghassa paṭimānanaṃ udikkhanaṃ. Yāva eso bhikkhu āgacchati, tāva saṅghakammassa akaraṇanti attho. Ettha ca na paṭimānanaṃ etassa pubbakiccaṃ, paṭimānanāvajjanaṃ pana pubbakiccaṃ. Tasmā evaṃ āvajjitabbaṃ ‘‘sace mayi sattāhaṃ nirodhaṃ samāpajjitvā nisinne saṅgho uttikammādīsu kiñcideva kammaṃ kattukāmo hoti, yāva maṃ koci bhikkhu āgantvā na pakkosati, tāvadeva vuṭṭhahissāmī’’ti. Evaṃ katvā samāpanno hi tasmiṃ samaye vuṭṭhātiyeva.

Yo pana evaṃ na karoti, saṅgho ca sannipatitvā taṃ apassanto ‘‘asuko bhikkhu kuhi’’nti ‘‘nirodhasamāpanno’’ti vutte saṅgho kañci bhikkhuṃ peseti ‘‘gaccha naṃ saṅghassa vacanena pakkosāhī’’ti. Athassa tena bhikkhunā savanūpacāre ṭhatvā ‘‘saṅgho taṃ āvuso paṭimānetī’’ti vuttamatteva vuṭṭhānaṃ hoti. Evaṃ garukā hi saṅghassa āṇā nāma. Tasmā taṃ āvajjitvā yathā sayameva vuṭṭhāti, evaṃ samāpajjitabbaṃ.

877.Satthupakkosananti idhāpi satthupakkosanāvajjanameva imassa kiccaṃ. Tasmā tampi evaṃ āvajjitabbaṃ ‘‘sace mayi sattāhaṃ nirodhaṃ samāpajjitvā nisinne satthā otiṇṇavatthusmiṃ sikkhāpadaṃ vā paññapeti, tathārūpāya vā atthuppattiyā dhammaṃ deseti, yāva maṃ koci āgantvā na pakkosati, tāvadeva vuṭṭhahissāmī’’ti. Evaṃ katvā nisinno hi tasmiṃ samaye vuṭṭhātiyeva.

Yo pana evaṃ na karoti, satthā ca saṅghe sannipatite taṃ apassanto ‘‘asuko bhikkhu kuhi’’nti ‘‘nirodhasamāpanno’’ti vutte kañci bhikkhuṃ peseti ‘‘gaccha naṃ mama vacanena pakkosā’’ti. Athassa tena bhikkhunā savanūpacāre ṭhatvā ‘‘satthā āyasmantaṃ āmantetī’’ti vuttamatteva vuṭṭhānaṃ hoti. Evaṃ garukaṃ hi satthupakkosanaṃ, tasmā taṃ āvajjitvā yathā sayameva vuṭṭhāti, evaṃ samāpajjitabbaṃ.

878.Addhānaparicchedoti jīvitaddhānassa paricchedo. Iminā bhikkhunā addhānaparicchede sukusalena bhavitabbaṃ. Attano ‘‘āyusaṅkhārā sattāhaṃ pavattissanti na pavattissantī’’ti āvajjitvāva samāpajjitabbaṃ. Sace hi sattāhabbhantare nirujjhanake āyusaṅkhāre anāvajjitvāva samāpajjati, nāssa nirodhasamāpatti maraṇaṃ paṭibāhituṃ sakkoti. Antonirodhe maraṇassa natthitāya antarāva samāpattito vuṭṭhāti. Tasmā etaṃ āvajjitvāva samāpajjitabbaṃ. Avasesaṃ hi anāvajjitumpi vaṭṭati. Idaṃ pana āvajjitabbamevāti vuttaṃ.

879. So evaṃ ākiñcaññāyatanaṃ samāpajjitvā vuṭṭhāya imaṃ pubbakiccaṃ katvā nevasaññānāsaññāyatanaṃ samāpajjati. Athekaṃ vā dve vā cittavāre atikkamitvā acittako hoti, nirodhaṃ phusati. Kasmā panassa dvinnaṃ cittānaṃ uparicittāni na pavattantīti? Nirodhassa payogattā. Idañhi imassa bhikkhuno dve samathavipassanādhamme yuganaddhe katvā aṭṭha samāpattiārohanaṃ anupubbanirodhassa payogo, na nevasaññānāsaññāyatanasamāpattiyāti nirodhassa payogattā dvinnaṃ cittānaṃ upari na pavattanti.

Yo pana bhikkhu ākiñcaññāyatanato vuṭṭhāya idaṃ pubbakiccaṃ akatvā nevasaññānāsaññāyatanaṃ samāpajjati, so parato acittako bhavituṃ na sakkoti, paṭinivattitvā puna ākiñcaññāyataneyeva patiṭṭhāti. Maggaṃ agatapubbapurisūpamā cettha vattabbā –

Eko kira puriso ekaṃ maggaṃ agatapubbo antarā udakakandaraṃ vā gambhīraṃ udakacikkhallaṃ atikkamitvā ṭhapitaṃ caṇḍātapasantattapāsāṇaṃ vā āgamma taṃ nivāsanapāvuraṇaṃ asaṇṭhapetvāva kandaraṃ orūḷho parikkhāratemanabhayena punadeva tīre patiṭṭhāti. Pāsāṇaṃ akkamitvāpi santattapādo punadeva orabhāge patiṭṭhāti. Tattha yathā so puriso asaṇṭhapitanivāsanapāvuraṇattā kandaraṃ otiṇṇamattova, tattapāsāṇaṃ akkantamatto eva ca paṭinivattitvā oratova patiṭṭhāti, evaṃ yogāvacaropi pubbakiccassa akatattā nevasaññānāsaññāyatanaṃ samāpannamattova paṭinivattitvā ākiñcaññāyatane patiṭṭhāti.

Yathā pana pubbepi taṃ maggaṃ gatapubbapuriso taṃ ṭhānaṃ āgamma ekaṃ sāṭakaṃ daḷhaṃ nivāsetvā aparaṃ hatthena gahetvā kandaraṃ uttaritvā tattapāsāṇaṃ vā akkantamattakameva karitvā parato gacchati, evamevaṃ katapubbakicco bhikkhu nevasaññānāsaññāyatanaṃ samāpajjitvāva parato acittako hutvā nirodhaṃ phusitvā viharati.

880.Kathaṃ ṭhānanti evaṃ samāpannāya panassā kālaparicchedavasena ceva antarāāyukkhayasaṅghapaṭimānanasatthupakkosanābhāvena ca ṭhānaṃ hoti.

881.Kathaṃ vuṭṭhānanti anāgāmissa anāgāmiphaluppattiyā, arahato arahattaphaluppattiyāti evaṃ dvedhā vuṭṭhānaṃ hoti.

882.Vuṭṭhitassa kiṃninnaṃ cittaṃ hotīti nibbānaninnaṃ. Vuttaṃ hetaṃ ‘‘saññāvedayitanirodhasamāpattiyā vuṭṭhitassa kho, āvuso visākha, bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāra’’nti (ma. ni. 1.464).

883.Matassa ca samāpannassa ca ko visesoti ayampi attho sutte vuttoyeva. Yathāha – ‘‘yvāyaṃ, āvuso, mato kālaṅkato, tassa kāyasaṅkhārā niruddhā paṭippassaddhā, vacīsaṅkhārā… cittasaṅkhārā niruddhā paṭippassaddhā, āyu parikkhīṇo, usmā vūpasantā, indriyāni paribhinnāni. Yo cāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno, tassapi kāyasaṅkhārā niruddhā paṭippassaddhā, vacīsaṅkhārā… cittasaṅkhārā niruddhā paṭippassaddhā, āyu aparikkhīṇo, usmā avūpasantā, indriyāni aparibhinnānī’’ti (ma. ni. 1.457).

884.Nirodhasamāpatti saṅkhatātiādipucchāyaṃ pana saṅkhatātipi asaṅkhatātipi lokiyātipi lokuttarātipi na vattabbā. Kasmā? Sabhāvato natthitāya. Yasmā panassā samāpajjantassa vasena samāpannā nāma hoti, tasmā nipphannāti vattuṃ vaṭṭati, no anipphannā.

Iti santaṃ samāpattiṃ, imaṃ ariyanisevitaṃ;

Diṭṭheva dhamme nibbānamitisaṅkhaṃ upāgataṃ;

Bhāvetvā ariyaṃ paññaṃ, samāpajjanti paṇḍitā.

Yasmā tasmā imissāpi, samāpattisamatthatā;

Ariyamaggesu paññāya, ānisaṃsoti vuccatīti.

Āhuneyyabhāvādisiddhikathā

885.Āhuneyyabhāvādisiddhīti na kevalañca nirodhasamāpattiyā samāpajjanasamatthatāva, ayaṃ pana āhuneyyabhāvādisiddhipi imissā lokuttarapaññābhāvanāya ānisaṃsoti veditabbo. Avisesena hi catubbidhāyapi etissā bhāvitattā bhāvitapañño puggalo sadevakassa lokassa āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalīkaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.

886. Visesato panettha paṭhamamaggapaññaṃ tāva bhāvetvā mandāya vipassanāya āgato mudindriyopi sattakkhattuparamo nāma hoti, sattasugatibhave saṃsaritvā dukkhassantaṃ karoti. Majjhimāya vipassanāya āgato majjhimindriyo kolaṃkolo nāma hoti, dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti. Tikkhāya vipassanāya āgato tikkhindriyo ekabījī nāma hoti, ekaññeva mānusakaṃ bhavaṃ nibbattetvā dukkhassantaṃ karoti.

887. Dutiyamaggapaññaṃ bhāvetvā sakadāgāmī nāma hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti.

888. Tatiyamaggapaññaṃ bhāvetvā anāgāmī nāma hoti. So indriyavemattatāvasena antarāparinibbāyī, upahaccaparinibbāyī, asaṅkhāraparinibbāyī, sasaṅkhāraparinibbāyī, uddhaṃsoto akaniṭṭhagāmīti pañcadhā. Idha vihāyaniṭṭho hoti. Tattha antarāparinibbāyīti yattha katthaci suddhāvāsabhave upapajjitvā āyuvemajjhaṃ appatvāva parinibbāyati. Upahaccaparinibbāyīti āyuvemajjhaṃ atikkamitvā parinibbāyati. Asaṅkhāraparinibbāyīti asaṅkhārena appayogena uparimaggaṃ nibbatteti. Sasaṅkhāraparinibbāyīti sasaṅkhārena sappayogena uparimaggaṃ nibbatteti. Uddhaṃsoto akaniṭṭhagāmīti yatthupapanno, tato uddhaṃ yāva akaniṭṭhabhavā āruyha tattha parinibbāyati.

889. Catutthamaggapaññaṃ bhāvetvā koci saddhāvimutto hoti, koci paññāvimutto hoti, koci ubhatobhāgavimutto hoti, koci tevijjo, koci chaḷabhiñño, koci paṭisambhidappabhedappatto mahākhīṇāsavo. Yaṃ sandhāya vuttaṃ ‘‘maggakkhaṇe panesa taṃ jaṭaṃ vijaṭeti nāma . Phalakkhaṇe vijaṭitajaṭo sadevakassa lokassa aggadakkhiṇeyyo hotī’’ti.

Evaṃ anekānisaṃsā, ariyapaññāya bhāvanā;

Yasmā tasmā kareyyātha, ratiṃ tattha vicakkhaṇo.

890. Ettāvatā ca –

Sīle patiṭṭhāya naro sapañño, cittaṃ paññañca bhāvayaṃ;

Ātāpī nipako bhikkhu, so imaṃ vijaṭaye jaṭanti. –

Imissā gāthāya sīlasamādhipaññāmukhena desite visuddhimagge sānisaṃsā paññābhāvanā paridīpitā hotīti.

Iti sādhujanapāmojjatthāya kate visuddhimagge

Paññābhāvanādhikāre

Paññābhāvanānisaṃsaniddeso nāma

Tevīsatimo paricchedo.

Nigamanakathā

891. Ettāvatā ca –

‘‘Sīle patiṭṭhāya naro sapañño, cittaṃ paññañca bhāvayaṃ;

Ātāpī nipako bhikkhu, so imaṃ vijaṭaye jaṭa’’nti. –

Imaṃ gāthaṃ nikkhipitvā yadavocumha –

‘‘Imissā dāni gāthāya, kathitāya mahesinā;

Vaṇṇayanto yathābhūtaṃ, atthaṃ sīlādibhedanaṃ.

‘‘Sudullabhaṃ labhitvāna, pabbajjaṃ jinasāsane;

Sīlādisaṅgahaṃ khemaṃ, ujuṃ maggaṃ visuddhiyā.

‘‘Yathābhūtaṃ ajānantā, suddhikāmāpi ye idha;

Visuddhiṃ nādhigacchanti, vāyamantāpi yogino.

‘‘Tesaṃ pāmojjakaraṇaṃ, suvisuddhavinicchayaṃ;

Mahāvihāravāsīnaṃ, desanānayanissitaṃ.

‘‘Visuddhimaggaṃ bhāsissaṃ, taṃ me sakkacca bhāsato;

Visuddhikāmā sabbepi, nisāmayatha sādhavo’’ti.

Svāyaṃ bhāsito hoti.

892. Tattha ca –

Tesaṃ sīlādibhedānaṃ, atthānaṃ yo vinicchayo;

Pañcannampi nikāyānaṃ, vutto aṭṭhakathānaye.

Samāharitvā taṃ sabbaṃ, yebhuyyena sanicchayo;

Sabbasaṅkaradosehi, mutto yasmā pakāsito.

Tasmā visuddhikāmehi, suddhapaññehi yogihi;

Visuddhimagge etasmiṃ, karaṇīyova ādaroti.

893.

Vibhajjavādiseṭṭhānaṃ , theriyānaṃ yasassinaṃ;

Mahāvihāravāsīnaṃ, vaṃsajassa vibhāvino.

Bhadantasaṅghapālassa, sucisallekhavuttino;

Vinayācārayuttassa, yuttassa paṭipattiyaṃ.

Khantisoraccamettādi-guṇabhūsitacetaso;

Ajjhesanaṃ gahetvāna, karontena imaṃ mayā.

Saddhammaṭṭhitikāmena , yo patto puññasañcayo;

Tassa tejena sabbepi, sukhamedhantu pāṇino.

894.

Visuddhimaggo eso ca, antarāyaṃ vinā idha;

Niṭṭhito aṭṭhapaññāsa-bhāṇavārāya pāḷiyā.

Yathā tatheva lokassa, sabbe kalyāṇanissitā;

Anantarāyā ijjhantu, sīghaṃ sīghaṃ manorathāti.

895. Parama visuddha saddhā buddhi vīriya paṭimaṇḍitena sīlācārajjava maddavādiguṇasamudayasamuditena sakasamaya samayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattibhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yuttamuttavādinā vādīvarena mahākavinā chaḷabhiññāpaṭisambhidādi bhedaguṇapaṭimaṇḍite uttarimanussadhamme appaṭihatabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena mudantakhedakavattabbena kato visuddhimaggo nāma.

896.

Tāva tiṭṭhatu lokasmiṃ, lokanittharaṇesinaṃ;

Dassento kulaputtānaṃ, nayaṃ sīlādisuddhiyā.

Yāva buddhoti nāmampi, suddhacittassa tādino;

Lokamhi lokajeṭṭhassa, pavattati mahesinoti.

Iti sādhujanapāmojjatthāya katā visuddhimaggakathā,

Pāḷigaṇanāya pana sā aṭṭhapaññāsabhāṇavārā hotīti.

Visuddhimaggapakaraṇaṃ niṭṭhitaṃ.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app