19. Kappiyabhūmivinicchayakathā

101. Evaṃ catukālikavinicchayaṃ kathetvā idāni kappiyakuṭivinicchayaṃ kathetuṃ ‘‘kappiyā catubhūmiyo’’tiādimāha. Tattha kappantīti kappiyā, kappa sāmatthiyeti dhātu. Bhavanti etāsu antovutthaantopakkānīti bhūmiyo, catasso bhūmiyo catubhūmiyo, catasso kappiyakuṭiyoti attho. Katamā tāti āha ‘‘ussāvanantikā…pe… veditabbā’’ti. Kathaṃ viññāyaticcāha ‘‘anujānāmi…pe… vacanato’’ti. Idaṃ bhesajjakkhandhakapāḷiṃ (mahāva. 295) sandhāyāha. Tattha uddhaṃ sāvanā ussāvanā, ussāvanā anto yassā kappiyabhūmiyāti ussāvanantikā. Gāvo nisīdanti etthāti gonisādikā, go-saddūpapada ni-pubbasada visaraṇagatyāvasānesūti dhātu. Gahapatīhi dinnāti gahapati, uttarapadalopatatiyātappurisoyaṃ. Kammavācāya sammannitabbāti sammutīti evamimāsaṃ viggaho kātabbo. Tatthāti kappiyakuṭivinicchaye. Taṃ pana avatvāpīti andhakaṭṭhakathāyaṃ vuttanayaṃ avatvāpi. Pi-saddena tathāvacanampi anujānāti. Aṭṭhakathāsu vuttanayena vutteti sesaaṭṭhakathāsu vuttanayena ‘‘kappiyakuṭiṃ karomā’’ti vā ‘‘kappiyakuṭī’’ti vā vutte. Sādhāraṇalakkhaṇanti sabbaaṭṭhakathānaṃ sādhāraṇaṃ ussāvanantikakuṭikaraṇalakkhaṇaṃ. Cayanti adhiṭṭhānaṃ uccavatthuṃ. Yato paṭṭhāyāti yato iṭṭhakato silato mattikāpiṇḍato vā paṭṭhāya. Paṭhamiṭṭhakādīnaṃ heṭṭhā na vaṭṭantīti paṭhamiṭṭhakādīnaṃ heṭṭhābhūmiyaṃ patiṭṭhāpiyamānā iṭṭhakādayo bhūmigatikattā ‘‘kappiyakuṭiṃ karomā’’ti vatvā patiṭṭhāpetuṃ na vaṭṭanti. Yadi evaṃ bhūmiyaṃ nikhaṇitvā ṭhapiyamānā thambhā kasmā tathā vatvā patiṭṭhāpetuṃ vaṭṭantīti āha ‘‘thambhā pana…pe… vaṭṭantī’’ti.

Saṅghasantakamevāti vāsatthāya kataṃ saṅghikasenāsanaṃ sandhāya vadati. Bhikkhusantakanti vāsatthāya eva kataṃ bhikkhussa puggalikasenāsanaṃ.

102.Mukhasannidhīti iminā antovutthadukkaṭameva dīpeti.

Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.295) pana evaṃ vuttaṃ – taṃ pana avatvāpīti pi-saddena tathāvacanampi anujānāti. Aṭṭhakathāsūti andhakaṭṭhakathāvirahitāsu sesaṭṭhakathāsu. Sādhāraṇalakkhaṇanti andhakaṭṭhakathāya saha sabbaṭṭhakathānaṃ samānaṃ. Cayanti adhiṭṭhānaṃ uccavatthuṃ. Yato paṭṭhāyāti yato iṭṭhakādito paṭṭhāya cayaṃ ādiṃ katvā bhittiṃ uṭṭhāpetukāmāti attho. ‘‘Thambhā pana upari uggacchanti, tasmā vaṭṭantī’’ti etena iṭṭhakapāsāṇā heṭṭhā patiṭṭhāpiyamānāpi yadi cayato, bhūmito vā ekaṅgulamattampi uggatā tiṭṭhanti, vaṭṭantīti siddhaṃ hoti.

Ārāmoti upacārasīmāparicchinno sakalo vihāro. Senāsanānīti vihārassa anto tiṇakuṭiādikāni saṅghassa nivāsagehāni. Vihāragonisādikā nāmāti senāsanagonisādikā nāma. Senāsanāni hi sayaṃ parikkhittānipi ārāmaparikkhepābhāvena ‘‘gonisādikā’’ti vuttā. ‘‘Upaḍḍhaparikkhittopī’’ti iminā tato ūnaparikkhitto yebhuyyena aparikkhitto nāma, tasmā aparikkhittasaṅkhameva gacchatīti dasseti. Etthāti upaḍḍhādiparikkhitte. Kappiyakuṭi laddhuṃ vaṭṭatīti gonisādikāya abhāvena sesakappiyakuṭīsu tīsu yā kāci kappiyakuṭi kātabbāti attho.

Tesaṃ gehānīti ettha bhikkhūnaṃ vāsatthāya katampi yāva na denti, tāva tesaṃ santakaṃyeva bhavissatīti daṭṭhabbaṃ. Vihāraṃṭhapetvāti upasampannānaṃ vāsatthāya kataṃ gehaṃ ṭhapetvāti attho. Gehanti nivāsagehaṃ. Tadaññaṃ pana uposathāgārādi sabbaṃ anivāsagehaṃ catukappiyabhūmivimuttā pañcamī kappiyabhūmi. Saṅghasantakepi hi etādise gehe suṭṭhu parikkhittārāmaṭṭhepi abbhokāse viya antovutthādidoso natthi. Yena kenaci channe paricchanne ca sahaseyyappahonake bhikkhussa, saṅghassa vā nivāsagehe antovutthādidoso, na aññattha. Tenāha ‘‘yaṃ panā’’tiādi. Tattha ‘‘saṅghikaṃ vā puggalikaṃ vā’’ti idaṃ kiñcāpi bhikkhubhikkhunīnaṃ sāmaññato vuttaṃ bhikkhūnaṃ pana saṅghikaṃ puggalikañca bhikkhunīnaṃ, tāsaṃ saṅghikaṃ puggalikañca bhikkhūnaṃ gihisantakaṭṭhāne tiṭṭhatīti veditabbaṃ.

Mukhasannidhīti antosannihitadoso hi mukhappavesananimittaṃ āpattiṃ karoti, nāññathā, tasmā ‘‘mukhasannidhī’’ti (vi. vi. ṭī. mahāvagga 2.295) vuttoti.

Tattha tattha khaṇḍā hontīti upaḍḍhato adhikaṃ khaṇḍā honti. Sabbasmiṃ chadane vinaṭṭheti tiṇapaṇṇādivassaparittāyake chadane vinaṭṭhe. Gopānasīnaṃ pana upari vallīhi baddhadaṇḍesu ṭhitesupi jahitavatthukā honti eva. Pakkhapāsakamaṇḍalanti ekasmiṃ passe tiṇṇaṃ gopānasīnaṃ upari ṭhitatiṇapaṇṇādichadanaṃ vuccati.

103.‘‘Anupasampannassa datvā tassā’’tiādinā akappiyakuṭiyaṃ vutthampi anupasampannassa dinne kappiyaṃ hoti, sāpekkhadānañcettha vaṭṭati, paṭiggahaṇaṃ viya na hotīti dasseti. Antopakkasāmaṃpakkesu pana ‘‘na, bhikkhave, antovutthaṃ antopakkaṃ sāmaṃpakkaṃ paribhuñjitabbaṃ, yo paribhuñjeyya, āpatti dukkaṭassa. Anto ce, bhikkhave, vutthaṃ antopakkaṃ sāmaṃpakkaṃ, tañce paribhuñjeyya, āpatti tiṇṇaṃ dukkaṭānaṃ. Anto ce, bhikkhave, vutthaṃ antopakkaṃ aññehi pakkaṃ, tañce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Anto ce, bhikkhave, vutthaṃ bahipakkaṃ sāmaṃpakkaṃ, tañce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Bahi ce, bhikkhave, vutthaṃ antopakkaṃ sāmaṃpakkaṃ, tañce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Anto ce, bhikkhave, vutthaṃ bahipakkaṃ aññehi pakkaṃ, tañce paribhuñjeyya, āpatti dukkaṭassa. Bahi ce, bhikkhave, vutthaṃ antopakkaṃ aññehi pakkaṃ, tañce paribhuñjeyya, āpatti dukkaṭassa. Bahi ce, bhikkhave, vutthaṃ bahipakkaṃ sāmaṃpakkaṃ, tañce paribhuñjeyya, āpatti dukkaṭassa. Bahi ce, bhikkhave, vutthaṃ bahipakkaṃ aññehi pakkaṃ, tañce paribhuñjeyya, anāpattī’’ti (mahāva. 274) vacanato ekaṃ tirāpattikaṃ, tīṇi durāpattikāni, tīṇi ekāpattikāni, ekaṃ anāpattikanti aṭṭha honti. Tattha antovutthanti akappiyakuṭiyaṃ vutthaṃ. Antopakkepi eseva nayo. Sāmaṃpakkanti yaṃ kiñci āmisaṃ bhikkhussa pacituṃ na vaṭṭati. Tattha yaṃ vattabbaṃ, taṃ aṭṭhakathāyaṃ vuttameva.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Kappiyabhūmivinicchayakathālaṅkāro nāma

Ekūnavīsatimo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app