24. Sīmāvinicchayakathā

156. Evaṃ nissayavinicchayaṃ kathetvā idāni sīmāvinicchayaṃ kathetuṃ ‘‘sīmāti ettha’’tyādimāha. Tattha sīmāti sinīyate samaggena saṅghena kammavācāya bandhīyateti sīmā. Si bandhaneti dhātu, ma-paccayo, kiyādigaṇoyaṃ. Vibhāgavantānaṃ sabhāvavibhāvanaṃ vibhāgena vinā na hotīti āha ‘‘sīmā nāmesā…pe… hotī’’ti. Tattha baddhasīmaṃ tāva dassetuṃ ‘‘tattha ekādasa’’tyādimāha.

Vīsativaggakaraṇīyaparamattā saṅghakammassa heṭṭhimantato yattha kammārahena saddhiṃ ekavīsati bhikkhū nisīdituṃ sakkonti, tattake padese sīmaṃ bandhituṃ vaṭṭati, na tato oranti āha ‘‘atikhuddakā nāma yattha ekavīsati bhikkhū nisīdituṃ na sakkontī’’ti. Puratthimāya disāyāti idaṃ nidassanamattaṃ, tassaṃ pana disāyaṃ nimitte asati yattha atthi, tato paṭṭhāya paṭhamaṃ ‘‘puratthimāya anudisāya, dakkhiṇāya disāyā’’tiādinā samantā vijjamānaṭṭhānesu nimittāni kittetvā puna ‘‘puratthimāya anudisāyā’’ti paṭhamakittitaṃ paṭikittetuṃ vaṭṭati tīhi nimittehi siṅghāṭakasaṇṭhānāyapi sīmāya sammannitabbato. Tikkhattuṃ sīmamaṇḍalaṃ sambandhantenāti vinayadharena sayaṃ ekasmiṃyeva ṭhāne ṭhatvā kevalaṃ nimittakittanavacaneneva sīmamaṇḍalaṃ samantā nimittena nimittaṃ bandhantenāti attho. Taṃtaṃnimittaṭṭhānaṃ agantvāpi hi kittetuṃ vaṭṭati. Tiyojanaparamāyapi sīmāya samantato tikkhattuṃ anuparigamanassa ekadivasena dukkarattā vinayadharena sayaṃ adiṭṭhampi pubbe bhikkhūhi yathāvavatthitaṃ nimittaṃ ‘‘pāsāṇo bhante’’tiādinā kenaci vuttānusārena sallakkhetvā ‘‘eso pāsāṇo nimitta’’ntiādinā kittetumpi vaṭṭati eva.

Saṃsaṭṭhaviṭapāti iminā aññamaññassa āsannataṃ dīpeti. Baddhā hotīti pacchimadisābhāge sīmaṃ sandhāya vuttaṃ. Ekaratanamattā suviññeyyatarā hotīti katvā vuttaṃ ‘‘pacchimakoṭiyā hatthamattā sīmantarikā ṭhapetabbā’’ti. Ekaṅgulimattāpi sīmantarikā vaṭṭatiyeva. Tattakenapi hi sīmā asambhinnāva hoti. Dvinnaṃ sīmānaṃ nimittaṃ hotīti nimittassa sīmato bāhirattā sīmasambhedo na hotīti vuttaṃ. Sīmasaṅkaraṃ karotīti vaḍḍhitvā sīmappadesaṃ paviṭṭhe dvinnaṃ sīmānaṃ gataṭṭhānassa duviññeyyattā vuttaṃ, na, pana tattha kammaṃ kātuṃ na vaṭṭatīti dassanatthaṃ. Na hi sīmā tattakena asīmā hoti, dve pana sīmā pacchā vaḍḍhitarukkhena ajjhotthaṭattā ekābaddhā honti, tasmā ekattha ṭhatvā kammaṃ karontehi itaraṃ sodhetvā kātabbaṃ. Tassā padesanti yattha ṭhatvā bhikkhūhi kammaṃ kātuṃ sakkā hoti, tādisaṃ padesaṃ, yattha pana ṭhitehi kammaṃ kātuṃ na sakkā hoti, tādisaṃ padesaṃ antokaritvā bandhantā sīmāya sīmaṃ saṃbhindanti nāma. Na kammavācaṃ vaggaṃ karontīti kammavācaṃ na bhindanti, kammaṃ na kopentīti adhippāyo.

158.Suddhapaṃsupabbatoti na kenaci kato sayaṃjātova vutto. Tathā sesāpi. Itaropīti suddhapaṃsupabbatādiko pabbatopi. Hatthippamāṇoti ettha bhūmito uggatapadesena hatthippamāṇaṃ gahetabbaṃ. Sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.138) pana vajirabuddhiṭīkāyañca (vajira. ṭī. mahāvagga 138) ‘‘hatthippamāṇo nāma pabbato heṭṭhimakoṭiyā aḍḍhaṭṭhamaratanubbedho’’ti vuttaṃ. Catūhi vā tīhi vāti sīmabhūmiyaṃ catūsu, tīsu vā disāsu ṭhitehi, ekissā eva pana disāya ṭhitehi tato bahūhipi sammannituṃ na vaṭṭati, dvīhi pana dvīsu disāsu ṭhitehipi na vaṭṭati. Tasmāti yasmā ekena na vaṭṭati, tasmā. Taṃ bahiddhā katvāti kittitanimittassa asīmattā antosīmāya karaṇaṃ ayuttanti vuttaṃ. Tenāha ‘‘sace’’tiādi.

Dvattiṃsapalaguḷapiṇḍappamāṇatā saṇṭhānato gahetabbā, na tulagaṇanāvasena, bhārato palaparimāṇañca magadhatulāya gahetabbaṃ, sā ca lokiyatulāya dviguṇāti vadanti. Sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.138) pana ‘‘dvattiṃsapalaguḷapiṇḍappamāṇatā tulatāya gahetabbā, na tulagaṇanāyā’’ti vuttaṃ. Atimahantopīti bhūmito hatthippamāṇaṃ anugantvā heṭṭhābhūmiyaṃ otiṇṇaghanato anekayojanappamāṇopi. Sace hi tato hatthippamāṇaṃ kūṭaṃ uggacchati, pabbatasaṅkhameva gacchati. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 138) – sace ekābaddho hoti, na kātabboti ettha catūsu disāsu catunnaṃ pabbatakūṭānaṃ heṭṭhā piṭṭhipāsāṇasadise pāsāṇe ṭhitattā ekābaddhabhāve satipi pathavito uddhaṃ tesaṃ sambandhe asati heṭṭhā pathavīgatasambandhamatte abbohārikaṃ katvā kittetuṃ vaṭṭati. Teneva ‘‘piṭṭhipāsāṇo atimahantopi pāsāṇasaṅkhyameva gacchatī’’ti vuttaṃ. Pathavito heṭṭhā tassa mahantabhāve gayhamāne pabbatameva hotīti anugaṇṭhipade vuttaṃ. Cinitvā katapaṃsupuñje tiṇagumbarukkhā ce jāyanti, pabbato hotīti dhammasiritthero, nevāti upatissattheroti vuttaṃ. Pāsāṇoti sudhāmayapāsāṇopi vaṭṭatīti vadanti, vīmaṃsitabbaṃ iṭṭhakāya paṭikkhittattā. Sopīti khāṇuko viya uṭṭhitapāsāṇopi. Catupañcarukkhanimittamattampīti ekaccesu nimittasaddo natthīti vuttaṃ.

Antosārānanti tasmiṃ khaṇe taruṇatāya sāre avijjamānepi pariṇāmena bhavissamānasārepi sandhāya vuttaṃ . Tādisānañhi sūcidaṇḍakappamāṇapariṇāhānaṃ catupañcamattānampi vanaṃ vaṭṭati. Antosāramissakānanti antosārehi rukkhehi sammissānaṃ. Etena tacasārarukkhamissakānampi vanaṃ vaṭṭatīti dasseti. Catupañcarukkhamattampīti sārarukkhe sandhāya vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 138) pana ‘‘ettha tayo ce sārarukkhā honti, dve asārā, sārarukkhānaṃ bahuttaṃ icchitabbaṃ. Susānampi idha vanamevāti saṅkhyaṃ gacchati sayaṃjātattāti vuttaṃ. Keci pana ‘catūsu dve antosārā ce, vaṭṭati, antosārā adhikā, samā vā, vaṭṭati, tasmā bahūsupi dve ce antosārā atthi, vaṭṭatī’ti vadantī’’ti vuttaṃ. Vanamajjhe vihāraṃ karontīti rukkhaghaṭāya antare rukkhe acchinditvā vatiādīhi vihāraparicchedaṃ katvāva antorukkhantaresu eva pariveṇapaṇṇasālādīnaṃ karaṇavasena yathā antovihārampi vanameva hoti, evaṃ vihāraṃ karontīti attho. Yadi hi sabbaṃ rukkhaṃ chinditvā vihāraṃ kareyyuṃ, vihārassa avanattā taṃ parikkhipitvā ṭhitavanaṃ ekattha kittetabbaṃ siyā, idha pana antopi vanattā ‘‘vanaṃ na kittetabba’’nti vuttaṃ. Sace hi taṃ kittenti, ‘‘nimittassa upari vihāro hotī’’tiādinā anantare vuttadoso āpajjati . Ekadesanti vanekadesaṃ, rukkhavirahitaṭṭhāne katavihārassa ekapasse ṭhitavanassa ekadesanti attho.

Sūcidaṇḍakappamāṇoti vaṃsadaṇḍappamāṇo. ‘‘Lekhanidaṇḍappamāṇo’’ti keci. Mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. dubbalasikkhāpadavaṇṇanā) pana avebhaṅgiyavinicchaye ‘‘yo koci aṭṭhaṅgulasūcidaṇḍamattopi veḷu…pe… garubhaṇḍa’’nti vuttattā tanutaro veḷudaṇḍoti ca sūcidaṇḍoti ca gahetabbaṃ. Vaṃsanaḷakasarāvādīsūti veḷupabbe vā naḷapabbe vā kapallakādimattikabhājanesu vāti attho. Taṅkhaṇampīti taruṇapotake amilāyitvā viruhanajātike sandhāya vuttaṃ. Ye pana pariṇatā samūlaṃ uddharitvā ropitāpi chinnasākhā viya milāyitvā cirena navamūlaṅkuruppattiyā jīvanti, miyantiyeva vā, tādise kittetuṃ na vaṭṭati. Etanti navamūlasākhāniggamanaṃ. Sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.138) pana ‘‘sūcidaṇḍakappamāṇoti sīhaḷadīpe lekhanidaṇḍappamāṇoti vadanti, so ca kaniṭṭhaṅguliparimāṇoti daṭṭhabba’’nti vuttaṃ.

Majjheti sīmāya mahādisānaṃ anto. Koṇanti sīmāya catūsu koṇesu dvinnaṃ dvinnaṃ maggānaṃ sambandhaṭṭhānaṃ. Parabhāge kittetuṃ vaṭṭatīti tesaṃ catunnaṃ koṇānaṃ bahi nikkhamitvā ṭhitesu aṭṭhasu maggesu ekissā disāya ekaṃ, aññissā disāya cāparanti evaṃ cattāropi maggā catūsu disāsu kittetuṃ vaṭṭatīti adhippāyo. Evaṃ pana kittitamattena kathaṃ ekābaddhatā vigacchatīti viññāyati. Parato gataṭṭhānepi ete eva te cattāro maggā. ‘‘Cattāro maggā catūsu disāsu gacchantī’’ti hi vuttaṃ, tasmā ettha kāraṇaṃ vicinitabbanti vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.138) vuttaṃ. Vicinanto pana evaṃ kāraṇaṃ paññāyati – pubbavākyepi ‘‘vihāraṃ parikkhipitvā cattāro maggā’’ti, paravākyepi ‘‘vihāramajjhena nibbijjhitvā gatamaggopī’’ti vihārameva sandhāya vutto, tasmā idhāpi ‘‘koṇaṃ nibbijjhitvā gataṃ panā’’ti (mahāva. aṭṭha. 138) aṭṭhakathāyaṃ vuttattā ete maggā vihārassa koṇameva nibbijjhiṃsu, na aññamaññaṃ missiṃsu, tasmā ekābaddhabhāvābhāvā catunnaṃ maggānaṃ catūsu ṭhānesu kittetuṃ vaṭṭatīti. Sāratthadīpaniyaṃ pana ‘‘parabhāge kittetuṃ vaṭṭatīti bahi nikkhamitvā ṭhitesu aṭṭhasu maggesu ekissā disāya ekaṃ, aparāya ekanti evaṃ catūsu ṭhānesu kittetuṃ vaṭṭatī’’ti ettakameva vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 138) pana ‘‘parabhāgeti ettha etehi baddhaṭṭhānato gatattā vaṭṭati, tathā dīghamaggepi gahitaṭṭhānato gataṭṭhānassa aññattāti vadantī’’ti vuttaṃ. Tampi ekābaddhanimittattā vicāretabbaṃ.

Uttarantiyā bhikkhuniyāti idañca pāḷiyaṃ bhikkhunīnaṃ nadīpāragamane nadīlakkhaṇassa āgatattā vuttaṃ, bhikkhūnaṃ antaravāsakatemanamattampi vaṭṭatiyeva. Sāratthadīpaniyampi (sārattha. ṭī. mahāvagga 3.138) ‘‘bhikkhuniyā eva gahaṇañcettha bhikkhunīvibhaṅge bhikkhunīvasena nadīlakkhaṇassa pāḷiyaṃ āgatattā teneva nayena dassanatthaṃ kataṃ. Sīmaṃ bandhantānaṃ nimittaṃ hotīti ayaṃ vuttalakkhaṇā nadī samuddaṃ vā pavisatu taḷākaṃ vā, pabhavato paṭṭhāya nimittaṃ hotī’’ti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 138) pana ‘‘antaravāsako temiyatīti vuttattā tattakappamāṇaudakeyeva kātuṃ vaṭṭatīti keci. ‘Temiyatī’ti iminā heṭṭhimakoṭiyā nadīlakkhaṇaṃ vuttaṃ, evarūpāya nadiyā yasmiṃ ṭhāne cattāro māse appaṃ vā bahuṃ vā udakaṃ ajjhottharitvā pavattati, tasmiṃ ṭhāne appodakepi ṭhatvā kātuṃ vaṭṭatīti eke’’ti vuttaṃ.

Nadīcatukkepi eseva nayoti iminā ekattha kittetvā aññattha parato gataṭṭhānepi kittetuṃ na vaṭṭatīti dasseti. Teneva ca ‘‘asammissā nadiyo pana catassopi kittetuṃ vaṭṭatī’’ti asammissaggahaṇaṃ kataṃ. Ajjhottharitvā āvaraṇaṃ pavattatiyevāti āvaraṇaṃ ajjhottharitvā sandatiyeva. Apavattamānāti asandamānudakā. Āvaraṇañhi patvā nadiyā yattake padese udakaṃ asandamānaṃ santiṭṭhati, tattha nadīnimittaṃ kātuṃ na vaṭṭati, upari sandamānaṭṭhāneyeva vaṭṭati. Asandamānaṭṭhāne pana udakanimittaṃ kātuṃ vaṭṭati. Ṭhitameva hi udakaṃ udakanimitte vaṭṭati, na sandamānaṃ. Tenevāha ‘‘pavattanaṭṭhāne nadīnimittaṃ, apavattanaṭṭhāne udakanimittaṃ kātuṃ vaṭṭatī’’ti. ‘‘Pavattanaṭṭhāne nadīnimittanti vuttattā setuto parato tattakaṃ udakaṃ yadi pavattati, nadī evāti vadanti. Jātassarādīsu ṭhitodakaṃ jātassarādipadesena antarikampi nimittaṃ kātuṃ vaṭṭati nadīpārasīmāya nimittaṃ viya. Sace so padeso kālantarena gāmakhettabhāvaṃ pāpuṇāti, tattha aññaṃ sīmaṃ sammannituṃ vaṭṭatī’’ti vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 138) vuttaṃ. Mūleti ādikāle. Nadiṃ bhinditvāti yathā udakaṃ anicchantehi kassakehi mahoghe nivaṭṭetuṃ na sakkā, evaṃ kūlaṃ bhinditvā. Nadiṃ bhinditvāti vā mātikāmukhadvārena nadīkūlaṃ bhinditvā.

Ukkhepimanti dīgharajjunā kūṭehi ussiñcanīyaṃ. Ukkhepimanti vā kūpato viya ukkhipitvā gahetabbaṃ. Ukkhepimanti vā uddharitvā gahetabbakaṃ.

Asammissehīti sabbadisāsu ṭhitapabbatehi eva vā pāsāṇādīsu aññatarehi vā nimittantarābyavahitehi. Sammissehīti ekattha pabbato, aññattha pāsāṇoti evaṃ ṭhitehi aṭṭhahi. Nimittānaṃ satenāpīti iminā ekissāyeva disāya bahūnipi nimittāni ‘‘puratthimāya disāya kiṃ nimittaṃ, pabbato, bhante. Puna puratthimāya disāya kiṃ nimittaṃ, pāsāṇo, bhante’’tiādinā (mahāva. aṭṭha. 138) kittetuṃ vaṭṭatīti dasseti. Siṅghāṭakasaṇṭhānāti tikoṇā. Siṅghāṭakasaṇṭhānāti vā tikoṇaracchāsaṇṭhānā. Caturassāti samacaturassā. Mudiṅgasaṇṭhānā pana āyatacaturassā, ekakoṭiyaṃ saṅkocitā, tadaññāya vitthiṇṇā vā hoti. Mudiṅgasaṇṭhānāti vā mudiṅgabherī viya majjhe vitthatā ubhosu koṭīsu saṅkocitā hoti.

159. Evaṃ baddhasīmāya nimittasampattiyuttataṃ dassetvā idāni parisasampattiyuttataṃ dassetuṃ ‘‘parisasampattiyuttā nāmā’’tiādimāha . Tattha sabbantimena paricchedenāti sabbaheṭṭhimena gaṇanaparicchedena, appataro ce gaṇo hotīti adhippāyo. Imassa pana sīmāsammutikammassa catuvaggakaraṇīyattā ‘‘catūhi bhikkhūhī’’ti vuttaṃ. Sannipatitāti samaggā hutvā aññamaññassa hatthapāsaṃ avijahitvā sannipatitā. Iminā ‘‘catuvaggakaraṇīye kamme cattāro bhikkhū pakatattā kammappattā, te āgatā hontī’’ti vuttaṃ paṭhamasampattilakkhaṇaṃ dasseti. Yāvatikā tasmiṃ gāmakkhetteti yasmiṃ padese sīmaṃ bandhitukāmā, tasmiṃ ekassa gāmabhojakassa āyuppattiṭṭhānabhūte gāmakkhette ṭhitā bhikkhūti sambandho. Baddhasīmaṃ vā nadīsamuddajātassare vā anokkamitvāti etena etā baddhasīmādayo gāmasīmato sīmantarabhūtā, na tāsu ṭhitā gāmasīmāya kammaṃ karontānaṃ vaggaṃ karonti, tasmā na tesaṃ chando āharitabboti dasseti. Te sabbe hatthapāse vā katvāti vaggakammapariharaṇatthaṃ sannipatituṃ samatthe te gāmakkhettaṭṭhe sabbe bhikkhū saṅghassa hatthapāse katvāti attho. Chandaṃ vā āharitvāti sannipatituṃ asamatthānaṃ chandaṃ āharitvā. Tasmiṃ gāmakkhette yadipi sahassabhikkhū honti, tesu cattāroyeva kammappattā, avasesā chandārahā, tasmā anāgatānaṃ chando āharitabboti attho, iminā ‘‘chandārahānaṃ chando āhaṭo hotī’’ti vuttaṃ dutiyasampattilakkhaṇamāha. ‘‘Sammukhībhūtā na paṭikkosantī’’ti vuttaṃ tatiyasampattilakkhaṇaṃ pana imesaṃ sāmatthiyena vuttaṃ hoti.

160. Evaṃ baddhasīmāya parisasampattiyuttataṃ dassetvā idāni kammavācāsampattiyuttataṃ dassetuṃ ‘‘kammavācāsampattiyuttā nāmā’’tiādimāha. Tattha ‘‘suṇātu me’’tiādīnaṃ attho heṭṭhā upasampadakammavācāvaṇṇanāyaṃ vuttova . Evaṃ vuttāyāti evaṃ iminā anukkamena uposathakkhandhake (mahāva. 138-139) bhagavatā vuttāya. Parisuddhāyāti ñattidosaanaussāvanadosehi parisamantato suddhāya. Ñattidutiyakammavācāyāti ekāya ñattiyā ekāya anussāvanāya kariyamānattā ñatti eva dutiyā imissā kammavācāyāti ñattidutiyakammavācā, tāya. Nimittānaṃ anto sīmā hoti, nimittāni sīmato bahi honti nimittāni bahi katvā heṭṭhā pathavīsandhāraudakaṃ pariyantaṃ katvā sīmāya gatattā.

161. Evaṃ samānasaṃvāsakasīmāsammutiyā kammavācāsampattiṃ dassetvā idāni adhiṭṭhitatecīvarikānaṃ bhikkhūnaṃ cīvare sukhaparibhogatthaṃ bhagavatā paññattaṃ avippavāsasīmāsammutikammavācāsampattiṃ dassento ‘‘evaṃ baddhāya ca’’tyādimāha. Tattha ticīvarena avippavāsaṃ sammanneyyāti yathā adhiṭṭhitatecīvariko bhikkhu antosīmāyaṃ ticīvarena vippavasantopi avippavāsoyeva hoti, dutiyakathinasikkhāpadena (pārā. 471 ādayo) āpatti na hoti, evaṃ taṃ samānasaṃvāsakasīmaṃ ticīvarena avippavāsaṃ sammanneyyāti attho. Ṭhapetvā gāmañca gāmūpacārañcāti yadi tissā samānasaṃvāsakasīmāya anto gāmo atthi, taṃ gāmañca gāmūpacārañca ṭhapetvā tato vinimuttaṃ taṃ samānasaṃvāsakasīmaṃ ticīvarena avippavāsaṃ sammanneyyāti attho.

Sīmasaṅkhyaṃyeva gacchatīti avippavāsasīmasaṅkhyaṃyeva gacchati. Ekampi kulaṃ paviṭṭhaṃ vāti abhinavakatagehesu sabbapaṭhamaṃ ekampi kulaṃ paviṭṭhaṃ atthi. Agataṃ vāti porāṇakagāme aññesu kulesu gehāni chaḍḍetvā gatesupi ekampi kulaṃ agataṃ atthīti attho.

162. Evaṃ saṅkhepena sīmāsammutiṃ dassetvā puna vitthārena dassento ‘‘ayamettha saṅkhepo, ayaṃ pana vitthāro’’tiādimāha. Sīmāya upacāraṃ ṭhapetvāti āyatiṃ bandhitabbāya sīmāya nesaṃ vihārānaṃ paricchedato bahi sīmantarikappahonakaṃ upacāraṃ ṭhapetvā. Baddhā sīmāyesu vihāresu, te baddhasīmā. Pāṭiyekkanti paccekaṃ. Baddhasīmāsadisānīti yathā baddhasīmāsu ṭhitā aññamaññaṃ chandādiṃ anapekkhitvā paccekaṃ kammaṃ kātuṃ labhanti, evaṃ gāmasīmāsu ṭhitāpīti dasseti. Antonimittagatehi panāti ekassa gāmassa upaḍḍhaṃ antokattukāmatāya sati sabbesaṃ āgamane payojanaṃ natthīti katvā vuttaṃ. Āgantabbanti ca sāmīcivasena vuttaṃ, nāyaṃ niyamo ‘‘āgantabbamevā’’ti. Tenevāha ‘‘āgamanampi anāgamanampi vaṭṭatī’’ti. Abaddhāya hi sīmāya nānāgāmakkhettānaṃ nānāsīmasabhāvattā tesaṃ anāgamanepi vaggakammaṃ na hoti, tasmā anāgamanampi vaṭṭati. Baddhāya pana sīmāya ekasīmabhāvato puna aññasmiṃ kamme kariyamāne antosīmagatehi āgantabbamevāti āha ‘‘avippavāsasīmā…pe… āgantabba’’nti. Nimittakittanakāle asodhitāyapi sīmāya nevatthi doso nimittakittanassa apalokanādīsu aññatarābhāvato.

Bherisaññaṃ vāti sammannanapariyosānaṃ karomāti vatvāti likhitaṃ. Tena tādise kāle taṃ kappatīti siddhaṃ hoti. Bherisaññaṃ vā saṅkhasaññaṃ vāti pana tesaṃ saddaṃ sutvā idāni saṅgho sīmaṃ bandhatīti ñatvā āgantukabhikkhūnaṃ taṃ gāmakkhettaṃ appavesanatthaṃ, ārāmikādīnañca tesaṃ nivāraṇatthaṃ kammavācāraddhakāleyeva saññā karīyati, evaṃ sati taṃ karaṇaṃ sappayojanaṃ hoti. Teneva ‘‘bherisaṅkhasaddaṃ katvā’’ti avatvā ‘‘bherisaṅkhasaññaṃ katvā’’ti saññāggahaṇaṃ kataṃ. ‘‘Saññaṃ katvā’’ti ca pubbakālakiriyaṃ vatvā ‘‘kammavācāya sīmā bandhitabbā’’ti aparakālakiriyaṃ vadati, pariyosānakāle pana sabbatūriyātālikasaṅghuṭṭhaṃ katvā devamanussānaṃ anumodanaṃ kāretabbaṃ hotīti veditabbaṃ.

163. Bhaṇḍukammāpucchanaṃ sandhāya pabbajjāggahaṇaṃ. Sukhakaraṇatthanti sabbesaṃ sannipātanaparissamaṃ pahāya appatarehi sukhakaraṇatthaṃ. Ekavīsati bhikkhū gaṇhātīti vīsativaggakaraṇīyaparamattā saṅghakammassa kammārahena saddhiṃ ekavīsati bhikkhū gaṇhāti. Idañca nisinnānaṃ vasena vuttaṃ. Heṭṭhimantato hi yattha ekavīsati bhikkhū nisīdituṃ sakkonti, tattake padese sīmaṃ bandhituṃ vaṭṭati. Idañca kammārahena saha abbhānakārakānampi pahonakatthaṃ vuttaṃ. Nimittupagā pāsāṇā ṭhapetabbāti idaṃ yathārucitaṭṭhāne rukkhanimittādīnaṃ dullabhatāya vaḍḍhitvā ubhinnaṃ baddhasīmānaṃ saṅkarakaraṇato ca pāsāṇanimittassa ca tadabhāvato yattha katthaci ānetvā ṭhapetuṃ sukaratāya ca vuttaṃ. Tathā sīmantarikapāsāṇā ṭhapetabbāti etthāpi. Caturaṅgulappamāṇāpīti yathā khaṇḍasīmaparicchedato bahi nimittapāsāṇaṃ caturaṅgulamattaṃ ṭhānaṃ samantā nigacchati, avasesaṃ ṭhānaṃ antokhaṇḍasīmāyaṃ hotiyeva, evaṃ tesu ṭhapitesu caturaṅgulamattā sīmantarikā hotīti daṭṭhabbaṃ.

Sīmantarikapāsāṇāti sīmantarikāya ṭhapitanimittapāsāṇā. Te pana kittentena dakkhiṇato anupariyāyanteneva kittetabbā. Kathaṃ? Khaṇḍasīmato hi pacchimāya disāya puratthimābhimukhena ṭhatvā ‘‘puratthimāya disāya kiṃ nimitta’’nti tattha sabbāni nimittāni anukkamena kittetvā, tathā uttarāya disāya dakkhiṇābhimukhena ṭhatvā ‘‘dakkhiṇāya disāya kiṃ nimitta’’nti anukkamena kittetvā, tathā puratthimāya disāya pacchimābhimukhena ṭhatvā ‘‘pacchimāya disāya kiṃ nimitta’’nti anukkamena kittetvā, tathā dakkhiṇāya disāya uttarābhimukhena ṭhatvā ‘‘uttarāya disāya kiṃ nimitta’’nti tattha sabbāni nimittāni anukkamena kittetvā puna pacchimāya disāya puratthimābhimukhena ṭhatvā purimakittitaṃ vuttanayena puna kittetabbaṃ. Evaṃ bahūnampi khaṇḍasīmānaṃ sīmantarikapāsāṇā paccekaṃ kittetabbā. Tatoti pacchā. Avasesanimittānīti mahāsīmāya bāhirantaresu avasesanimittāni. Na sakkhissantīti avippavāsasīmāya baddhabhāvaṃ asallakkhetvā ‘‘samānasaṃvāsakasīmameva samūhanissāmā’’ti vāyamantā na sakkhissanti. Baddhāya hi avippavāsasīmāya taṃ samūhanitvā ‘‘samānasaṃvāsakasīmaṃ samūhanissāmā’’ti katāyapi kammavācāya asamūhatāva hoti sīmā. Paṭhamañhi avippavāsaṃ samūhanitvā pacchā sīmā samūhanitabbā. Khaṇḍasīmato paṭṭhāya bandhanaṃ āciṇṇaṃ, āciṇṇakaraṇeneva ca sammoho na hotīti āha ‘‘khaṇḍasīmatova paṭṭhāya bandhitabbā’’ti. Ubhinnampi na kopentīti ubhinnampi kammaṃ na kopenti. Evaṃ baddhāsu pana…pe… sīmantarikā hi gāmakkhettaṃ bhajatīti na āvāsavasena sāmaggiparicchedo, kintu sīmāvasenevāti dassanatthaṃ vuttaṃ.

Kuṭigeheti bhūmiyaṃ katatiṇakuṭiyaṃ. Udukkhalanti udukkhalāvāṭasadisakhuddakāvāṭaṃ. Nimittaṃ na kātabbanti rāji vā udukkhalaṃ vā nimittaṃ na kātabbaṃ. Idañca yathāvuttesu aṭṭhasu nimittesu anāgatattena na vaṭṭatīti siddhampi ‘‘avinassakasaññāṇamida’’nti saññāya koci mohena nimittaṃ kareyyāti dūrato vipattiparihāratthaṃ vuttaṃ. Nimittupagapāsāṇe ṭhapetvāti sañcārimanimittassa kampanatāya vuttaṃ. Evaṃ upari ‘‘bhittiṃ akittetvā’’tiādīsupi siddhamevatthaṃ punappunaṃ kathane kāraṇaṃ veditabbaṃ. Sīmāvipatti hi upasampadādisabbakammavipattimūlanti tassa dvāraṃ sabbathāpi pidahanavasena vattabbaṃ. Sabbaṃ vatvāva idha ācariyā vinicchayaṃ kathesunti daṭṭhabbaṃ.

Bhittinti iṭṭhakadārumattikāmayaṃ. Silāmayāya pana bhittiyā nimittupagaṃ ekaṃ pāsāṇaṃ taṃtaṃdisāya kittetuṃ vaṭṭati. Anekasilāhi cinitaṃ sakalaṃ bhittiṃ kittetuṃ na vaṭṭati ‘‘eso pāsāṇo nimitta’’nti ekavacanena vattabbato. Antokuṭṭamevāti ettha antokuṭṭepi nimittānaṃ ṭhitokāsato anto eva sīmāti gahetabbaṃ. Pamukhe nimittapāsāṇe ṭhapetvāti gabbhābhimukhepi bahipamukhe gabbhavitthārappamāṇe ṭhāne pāsāṇe ṭhapetvā sammannitabbā. Evañhi gabbhapamukhānaṃ antare ṭhitakuṭṭampi upādāya anto ca bahi ca caturassasaṇṭhānāva sīmā hoti. Bahīti sakalassa kuṭileṇassa samantato bahi.

Anto ca bahi ca sīmā hotīti majjhe ṭhitabhittiyā saha caturassasīmā hoti. Uparipāsādeyeva hotī’’ti iminā gabbhassa ca pamukhassa ca antarā ṭhitabhittiyā ekattā tattha ca ekavīsatiyā bhikkhūnaṃ okāsābhāvena heṭṭhā na otarati, uparibhitti pana sīmaṭṭhāva hotīti dasseti. Heṭṭhā na otaratīti bhittito oraṃ nimittāni ṭhapetvā kittitattā heṭṭhā ākāsappadesaṃ na otarati, upari kate pāsādeti attho. Heṭṭhimatale kuṭṭoti heṭṭhimatale catūsu disāsu ṭhitakuṭṭo. Sace hi dvīsu, tīsu eva vā disāsu kuṭṭo tiṭṭheyya, heṭṭhā na otarati. Heṭṭhāpi otaratīti sace heṭṭhā antobhittiyaṃ ekavīsatiyā bhikkhūnaṃ okāso hoti, otarati. Otaramānā ca na uparisīmappamāṇena otarati, samantā bhittippamāṇena otarati. Catunnaṃ pana bhittīnaṃ bāhirantaparicchedena heṭṭhābhūmibhāge udakapariyantaṃ katvā otarati, na pana bhittīnaṃ bahi kesaggamattampi ṭhānaṃ. Pāsādabhittitoti uparimatale bhittito. Otaraṇānotaraṇaṃ vuttanayeneva veditabbanti sace heṭṭhā ekavīsatiyā bhikkhūnaṃ okāso hoti, otarati, no ce, na otaratīti adhippāyoti sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.138) vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.138) pana ‘‘uparisīmappamāṇassa antogadhānaṃ heṭṭhimatale catūsu disāsu kuṭṭānaṃ tulārukkhehi ekasambandhataṃ, tadanto pacchimasīmappamāṇatādiñca sandhāya vutta’’nti vuttaṃ . Kiñcāpettha niyyūhakādayo nimittānaṃ ṭhitokāsatāya bajjhamānakkhaṇe sīmā na honti, baddhāya pana sīmāya sīmaṭṭhāva hontīti daṭṭhabbā.

Pariyantathambhānanti nimittagatapāsāṇatthambhe sandhāya vuttaṃ. Uparimatalena sambaddho hotīti idaṃ kuṭṭānaṃ antarā sīmaṭṭhānaṃ thambhānaṃ abhāvato vuttaṃ. Yadi hi bhaveyyuṃ, kuṭṭe uparimatalena asambandhepi sīmaṭṭhathambhānaṃ upari ṭhito pāsādo sīmaṭṭhova hoti. Sace pana bahūnaṃ thambhapantīnaṃ upari katapāsādassa heṭṭhāpathaviyaṃ sabbabāhirāya thambhapantiyā anto nimittapāsāṇe ṭhapetvā sīmā baddhā hoti, ettha kathanti? Etthāpi ‘‘yaṃ tāva sīmaṭṭhathambheheva dhāriyamānānaṃ tulānaṃ uparimatalaṃ, sabbaṃ taṃ sīmaṭṭhameva, ettha vivādo natthi, yaṃ pana sīmaṭṭhathambhapantiyā, asīmaṭṭhāya bāhirathambhapantiyā ca samadhuraṃ dhārayamānānaṃ tulānaṃ uparimatalaṃ, tattha upaḍḍhaṃ sīmā’’ti keci vadanti. ‘‘Sakalampi gāmasīmā’’ti apare. ‘‘Baddhasīmā evā’’ti aññe. Tasmā kammaṃ karontehi garūhi nirāsaṅkaṭṭhāne ṭhatvā sabbaṃ taṃ āsaṅkaṭṭhānaṃ sodhetvāva kammaṃ kātabbaṃ, sanniṭṭhānakāraṇaṃ vā gavesitvā tadanuguṇaṃ kātabbaṃ.

Tālamūlakapabbateti tālakkhandhamūlasadise heṭṭhā thūlo hutvā kamena kiso hutvā uggato hintālamūlasadiso nāma hoti. Vitānasaṇṭhānoti ahicchattakasaṇṭhāno. Paṇavasaṇṭhānoti majjhe tanuko, heṭṭhā ca upari ca vitthiṇṇo. Heṭṭhā vā majjhe vāti mudiṅgasaṇṭhānassa heṭṭhā, paṇavasaṇṭhānassa majjhe. Sappaphaṇasadiso pabbatoti sappaphaṇo viya khujjo, mūlaṭṭhānato aññattha avanatasīso. Ākāsapabbhāranti bhittiyā aparikkhittapabbhāraṃ. Sīmappamāṇoti anto ākāsena saddhiṃ pacchimasīmappamāṇo. So ca pāsāṇo sīmaṭṭhoti iminā īdisehi susirapāsāṇaleṇakuṭṭādīhi paricchinne bhūmibhāge eva sīmā patiṭṭhāti, na aparicchinne. Te pana sīmaṭṭhattā sīmā honti, na sarūpena sīmaṭṭhamañcādi viyāti dasseti. Sace pana so susirapāsāṇo bhūmiṃ anāhacca ākāsagato olambati, sīmā na otarati. Susirapāsāṇo pana sayaṃ sīmāpaṭibaddhattā sīmā hoti, kathaṃ pana pacchimappamāṇarahitehi etehi susirapāsāṇādīhi sīmā na otaratīti idaṃ saddhātabbanti? Aṭṭhakathāpamāṇato.

Apicettha susirapāsāṇabhittianusārena mūsikādīnaṃ viya sīmāya heṭṭhimatale otaraṇakiccaṃ natthi, heṭṭhā pana pacchimasīmappamāṇe ākāse dvaṅgulamattabahalehi pāsāṇabhittiādīhipi uparimatalaṃ āhacca ṭhitehi sabbaso, yebhuyyena vā paricchinne sati upari bajjhamānā sīmā tehi pāsāṇādīhi antaritāya tapparicchinnāya heṭṭhābhūmiyāpi uparimatalena saddhiṃ ekakkhaṇe patiṭṭhāti, nadīpārasīmā viya nadīantaritesu ubhosu tīresu leṇādīsu apanītesupi heṭṭhā otiṇṇasīmā yāva sāsanantaradhānā na vigacchati, paṭhamaṃ pana upari sīmāya baddhāya pacchā leṇādikatesupi heṭṭhābhūmiyaṃ sīmā otarati eva, keci taṃ na icchanti, evaṃ ubhayattha patiṭṭhitā ca sā sīmā ekāva hoti gottādijāti viya byattibhedesūti gahetabbaṃ. Sabbā eva hi baddhasīmā abaddhasīmā ca attano attano pakatinissayake gāmāraññādike khette yathāparicchedaṃ sabbattha sākalyena ekasmiṃ khaṇe byāpinī paramatthato avijjamānampi te te nissayabhūte paramatthadhamme, taṃ taṃ kiriyāvisesampi vā upādāya lokiyehi sāsanikehi ca yathārahaṃ ekattena paññattattā sanissayekarūpā eva. Tathā hi eko gāmo araññaṃ nadī jātassaro samuddoti evaṃ loke, ‘‘sammatā sā sīmā saṅghena, agāmake ce, bhikkhave, araññe samantā sattabbhantarā, ayaṃ tattha samānasaṃvāsā ekūposathā’’tiādinā sāsane ca ekavohāro dissati, na paramatthato. Ekassa anekadhammesu byāpanamatthi kasiṇekadesādivikappāsamānatāya ekattahānitoti ayaṃ no mati.

Assa heṭṭhāti sappaphaṇapabbatassa heṭṭhā ākāsapabbhāre. Leṇassāti leṇaṃ ce kataṃ, tassa leṇassāti attho. Tameva puna leṇaṃ pañcahi pakārehi vikappetvā otaraṇānotaraṇavinicchayaṃ dassetuṃ āha ‘‘sace pana heṭṭhā’’tiādi. Tattha ‘‘heṭṭhā’’ti imassa ‘‘leṇaṃ hotī’’ti iminā sambandho. Heṭṭhā leṇañca ekasmiṃ padeseti āha ‘‘anto’’ti, pabbatassa anto, pabbatamūleti attho. Tameva antosaddaṃ sīmāparicchedena visesetuṃ ‘‘uparimassa sīmāparicchedassa pārato’’ti vuttaṃ. Pabbatapādaṃ pana apekkhitvā ‘‘orato’’ti vattabbepi sīmānissayaṃ pabbataggaṃ sandhāya ‘‘pārato’’ti vuttanti daṭṭhabbaṃ. Teneva ‘‘bahi leṇa’’nti ettha bahisaddaṃ visesento ‘‘uparimassasīmāparicchedassa orato’’ti āha. Bahisīmā na otaratīti ettha bahīti pabbatapāde leṇaṃ sandhāya vuttaṃ. Leṇassa ca bahibhūte uparisīmāparicchedassa heṭṭhābhāge sīmā na otaratīti attho. Anto sīmāti leṇassa ca pabbatapādassa ca anto attano otaraṇārahaṭṭhāne na otaratīti attho. ‘‘Bahi sīmā na otarati, anto sīmā na otaratī’’ti cettha attano otaraṇārahaṭṭhāne leṇābhāvena sīmāya sabbathā anotaraṇameva dassitanti gahetabbaṃ. Tattha hi anotarantī upari eva hotīti ayaṃ vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.138) āgato vinicchayo.

Sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.138) pana ‘‘antoleṇaṃ hotīti pabbatassa antoleṇaṃ hotī’’ti ettakameva āgato. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 138) na ‘‘antoleṇanti pabbatassa antoleṇaṃ. Dvāraṃ pana sandhāya ‘pārato orato’ti vuttaṃ, sabbathāpi sīmato bahileṇena otaratīti adhippāyo’’ti āgato. Ayaṃ pana antoleṇabahileṇavinicchayo gambhīro duddaso duranubodhoti ācariyā vadanti, tathāpi vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.138) āgataṃ nayaṃ nissāya suṭṭhu vinicchitabbo viññūhīti. Bahi patitaṃ asīmātiādinā uparipāsādādīsu athiranissayesu ṭhitā sīmāpi tesaṃ vināsena vinassatīti dassitanti daṭṭhabbaṃ.

Pokkharaṇiṃ khaṇanti, sīmāyevāti ettha sace heṭṭhā umaṅganadī sīmappamāṇato anūnā paṭhamameva pavattā hoti, sīmā ca pacchā baddhā nadito upari eva hoti, nadiṃ āhacca pokkharaṇiyā ca khatāya sīmā vinassatīti daṭṭhabbaṃ. Heṭṭhāpathavītaleti anantarā bhūmivivare.

Sīmamāḷaketi khaṇḍasīmaṅgaṇe. Vaṭarukkhoti idaṃ pārohopatthambhena atidūrampi gantuṃ samatthasākhāsamaṅgitāya vuttaṃ. Sabbarukkhalatādīnampi sambandho na vaṭṭati eva. Teneva nāvārajjusetusambandhopi paṭikkhitto. Tatoti tato sākhato. Mahāsīmāya pathavītalanti ettha āsannatarampi gāmasīmaṃ aggahetvā baddhasīmāya eva gahitattā gāmasīmabaddhasīmānaṃ aññamaññaṃ rukkhādisambandhepi sambhedadoso natthi aññamaññaṃ nissayanissitabhāvena pavattitoti gahetabbaṃ. Yadi hi tāsampi sambandhadoso bhaveyya, kathaṃ gāmasīmāya baddhasīmā sammannitabbā bhaveyya? Yassā hi sīmāya yāya sīmāya saddhiṃ sambandhe doso bhaveyya, sā tattha bandhitumeva na vaṭṭati baddhasīmaudakukkhepasīmāsu baddhasīmā viya, attano anissayabhūtagāmasīmādīsu udakukkhepasīmā viya ca, teneva ‘‘sace pana rukkhassa sākhā vātato nikkhantapāroho vā bahinadītīre vihārasīmāya vā gāmasīmāya vā patiṭṭhito’’tiādinā udakukkhepasīmāya attano anissayabhūtagāmasīmādīhi eva sambandhadoso dassito, na nadīsīmāya , evamidhāpīti daṭṭhabbaṃ. Ayañcattho upari pākaṭo bhavissati. Āhaccāti phusitvā.

Mahāsīmaṃ vā sodhetvāti mahāsīmagatānaṃ sabbesaṃ bhikkhūnaṃ hatthapāsānayanachandāharaṇādivasena sakalaṃ mahāsīmaṃ sodhetvā. Etena sabbavipattiyo mocetvā pubbe suṭṭhu baddhānampi dvinnaṃ baddhasīmānaṃ pacchā rukkhādisambandhena uppajjanato īdiso pāḷimuttako sambandhadoso atthīti dasseti, so ca ‘‘na, bhikkhave, sīmāya sīmā sambhinditabbā’’tiādinā baddhasīmānaṃ aññamaññaṃ sambhedajjhottharaṇaṃ paṭikkhipitvā ‘‘anujānāmi bhikkhave sīmaṃ sammannantena sīmantarikaṃ ṭhapetvā sīmaṃ sammannitu’’nti (mahāva. 148) ubhinnaṃ baddhasīmānaṃ antarā sīmantarikaṃ ṭhapetvā bandhituṃ anujānanena sambhedajjhottharaṇe viya tāsaṃ aññamaññaṃ phusitvā tiṭṭhanavasena bandhanampi na vaṭṭatīti siddhattā baddhānampi tāsaṃ pacchā aññamaññaṃ ekarukkhādīhi phusitvā ṭhānampi na vaṭṭatīti bhagavato adhippāyaññūhi saṅgītikārakehi niddhārito bandhanakāle paṭikkhittassa sambandhadosassa anulomena akappiyānulomattā. Ayaṃ pana sambandhadoso pubbe suṭṭhu baddhānaṃ pacchā sañjātattā bajjhamānakkhaṇe viya asīmattaṃ kātuṃ na sakkoti, tasmā rukkhādisambandhe apanītamatte tā sīmā pākatikā honti. Yathā cāyaṃ pacchā na vaṭṭati, evaṃ bajjhamānakkhaṇepi tāsaṃ rukkhādisambandhe sati tā bandhituṃ na vaṭṭatīti daṭṭhabbaṃ.

Keci pana mahāsīmaṃ vā sodhetvāti ettha ‘‘mahāsīmagatā bhikkhū yathā taṃ sākhaṃ vā pārohaṃ vā kāyakāyapaṭibaddhehi na phusanti, evaṃ sodhanameva idhādhippetaṃ, na sakalasīmāsodhana’’nti vadanti, taṃ na yuttaṃ aṭṭhakathāya virujjhanato. Tathā hi ‘‘mahāsīmāya pathavītalaṃ vā tatthajātakarukkhādīni vā āhacca tiṭṭhatī’’ti evaṃ sākhāpārohānaṃ mahāsīmaṃ phusitvā ṭhānameva sambandhadose kāraṇattena vuttaṃ, na pana tattha ṭhitabhikkhūhi sākhādīnaṃ phusanaṃ. Yadi hi bhikkhūnaṃ sākhādiṃ phusitvā ṭhānameva kāraṇaṃ siyā, ‘‘tassa sākhaṃ vā tato niggatapārohaṃ vā mahāsīmāya paviṭṭhaṃ tatraṭṭho koci bhikkhu phusitvā tiṭṭhatī’’ti bhikkhuphusanameva vattabbaṃ siyā. Yañhi tattha mahāsīmāsodhane kāraṇaṃ, tadeva tasmiṃ vākye padhānato dassetabbaṃ. Na hi āhaccaṭṭhitameva sākhādiṃ phusitvā ṭhito bhikkhu sodhetabbo ākāsaṭṭhasākhādiṃ phusitvā ṭhitabhikkhussapi sodhetabbato, kiṃ niratthakena āhaccaṭṭhānavacanena, ākāsaṭṭhasākhāsu ca bhikkhuphusanameva kāraṇattena vuttaṃ , sodhanañca tasseva bhikkhussa hatthapāsānayanādivasena sodhanaṃ vuttaṃ. Idha pana ‘‘mahāsīmaṃ sodhetvā’’ti sakalasīmāsādhāraṇavacanena sodhanaṃ vuttaṃ, api ca sākhādiṃ phusitvā ṭhitabhikkhumattasodhane abhimate ‘‘mahāsīmāya pathavītala’’nti visesasīmopādānaṃ niratthakaṃ siyā yattha katthaci antamaso ākāsepi ṭhatvā sākhādiṃ phusitvā ṭhitassa sodhetabbato.

Chinditvā bahiṭṭhakā kātabbāti tattha patiṭṭhitabhāvaviyojanavacanato ca visabhāgasīmānaṃ phusaneneva sakalasīmāsodhanahetuko aṭṭhakathāsiddhoyaṃ eko sambandhadoso atthevāti gahetabbo. Teneva udakukkhepasīmākathāyampi (mahāva. aṭṭha. 147) ‘‘vihārasīmāya vā gāmasīmāya vā patiṭṭhito’’ti ca ‘‘nadītīre pana khāṇukaṃ koṭṭetvā tattha baddhanāvāya vā na vaṭṭatī’’ti ca ‘‘sace pana setu vā setupādā vā bahitīre patiṭṭhitā, kammaṃ kātuṃ na vaṭṭatī’’ti ca evaṃ visabhāgāsu gāmasīmāsu sākhādīnaṃ phusanameva saṅkaradosakāraṇattena vuttaṃ, na bhikkhuphusanaṃ. Tathā hi ‘‘antonadiyaṃ jātarukkhe bandhitvā kammaṃ kātabba’’nti nadiyaṃ nāvābandhanaṃ anuññātaṃ udakukkhepanissayattena nadīsīmāya sabhāgattā. Yadi hi bhikkhūnaṃ phusanameva paṭicca sabbattha sambandhadoso vutto siyā, nadiyampi bandhanaṃ paṭikkhipitabbaṃ bhaveyya. Tatthāpi hi bhikkhuphusanaṃ kammakopakāraṇaṃ hoti, tasmā sabhāgasīmāsu pavisitvā bhūmiādiṃ phusitvā, aphusitvā vā sākhādimhi ṭhite taṃ sākhādiṃ phusantova bhikkhu sodhetabbo. Visabhāgasīmāsu pana sākhādimhi phusitvā ṭhite taṃ sākhādiṃ aphusantāpi sabbe bhikkhū sodhetabbā, aphusitvā ṭhite pana taṃ sākhādiṃ phusantāva bhikkhū sodhetabbāti niṭṭhamettha gantabbaṃ.

Yaṃ panettha keci ‘‘baddhasīmānaṃ dvinnaṃ aññamaññaṃ viya baddhasīmagāmasīmānampi tadaññāsampi sabbāsaṃ samānasaṃvāsakasīmānaṃ aññamaññaṃ rukkhādisambandhe sati tadubhayampi ekasīmaṃ viya sodhetvā ekattheva kammaṃ kātabbaṃ, aññathā kataṃ kammaṃ vipajjati, natthettha sabhāgavisabhāgabhedo’’ti vadanti, taṃ tesaṃ matimattaṃ sabhāgasīmānaṃ aññamaññaṃ sambandhadosābhāvassa visabhāgasīmānameva tabbhāvassa suttasuttānulomādivinayanayehi siddhattā. Tathā hi ‘‘anujānāmi, bhikkhave, sīmaṃ sammannitu’’nti (mahāva. 138) gāmasīmāyameva baddhasīmaṃ sammannituṃ anuññātattā tāsaṃ nissayanissitabhāvena sabhāgatā, sambhedajjhottharaṇadosābhāvo ca suttatova siddho. Bandhanakāle pana anuññātassa sambandhassa anulomato pacchā sañjātarukkhādisambandhopi tāsaṃ vaṭṭati eva. ‘‘Yaṃ, bhikkhave…pe… kappiyaṃ anulometi, akappiyaṃ paṭibāhati, taṃ vo kappatī’’ti (mahāva. 305) vuttattā evaṃ tāva gāmabaddhasīmānaṃ aññamaññaṃ sabhāgatā, sambhedādidosābhāvo ca suttasuttānulomato siddho, iminā eva nayena araññasīmasattabbhantarasīmānaṃ nadīādisīmaudakukkhepasīmānañca suttasuttānulomato aññamaññaṃ sabhāgatā, sambhedādidosābhāvo ca siddhoti veditabbo.

Baddhasīmāya pana aññāya baddhasīmāya nadīādisīmāsu ca bandhituṃ paṭikkhepasiddhito ceva udakukkhepasattabbhantarasīmānaṃ nadīādīsu eva kātuṃ niyamanasuttasāmatthiyena baddhasīmagāmasīmāsu karaṇapaṭikkhepasiddho ca tāsaṃ aññamaññasabhāgatā uppattikkhaṇe pacchā ca rukkhādīhi sambhedādidosasambhavo ca vuttanayena suttasuttānulomatova sijjhanti. Teneva aṭṭhakathāyaṃ visabhāgasīmānameva vaṭarukkhādivacanehi sambandhadosaṃ dassetvā sabhāgānaṃ baddhasīmagāmasīmādīnaṃ sambandhadoso na dassito. Na kevalañca na dassito, atha kho tāsaṃ sabhāgasīmānaṃ rukkhādisambandhepi dosābhāvopi pāḷiaṭṭhakathāsu ñāpito eva. Tathā hi pāḷiyaṃ (mahāva. 138) ‘‘pabbatanimittaṃ pāsāṇanimittaṃ vananimittaṃ rukkhanimitta’’ntiādinā vaḍḍhanakanimittāni anuññātāni, tena nesaṃ rukkhādinimittānaṃ vaḍḍhane baddhasīmagāmasīmānaṃ saṅkaradosābhāvo ñāpitova hoti, dvinnaṃ pana baddhasīmānaṃ īdiso sambandho na vaṭṭati. Vuttañhi ‘‘ekarukkhopi dvinnaṃ sīmānaṃ nimittaṃ hoti, so pana vaḍḍhanto sīmasaṅkaraṃ karoti, tasmā na kātabbo’’ti. ‘‘Anujānāmi, bhikkhave, tiyojanaparamaṃ sīmaṃ bandhitu’’nti (mahāva. 140) vacanatopi cāyaṃ ñāpito. Tiyojanaparamāya hi sīmāya samantā pariyantesu rukkhalatāgumbādīhi baddhagāmasīmānaṃ niyamena aññamaññaṃ sambandhassa sambhavato ‘‘īdisaṃ sambandhaṃ vināsetvāva sīmā sammannitabbā’’ti aṭṭhakathāyampi na vuttaṃ.

Yadi cettha rukkhādisambandhena kammavipatti bhaveyya, avassameva vattabbaṃ siyā. Vipattiparihāratthañhi ācariyā nirāsaṅkaṭṭhānesupi ‘‘bhittiṃ akittetvā’’tiādinā siddhamevatthaṃ punappunaṃ avocuṃ, idha pana ‘‘vanamajjhe vihāraṃ karonti, vanaṃ na kittetabba’’ntiādinā rukkhalatādīhi nirantare vanamajjhepi sīmābandhanamavocuṃ. Tathā thambhānaṃ upari katapāsādādīsu heṭṭhā thambhādīhi ekābaddhesu uparimatalādīsu sīmābandhanaṃ bahudhā vuttaṃ, tasmā baddhasīmagāmasīmānaṃ rukkhādisambandho tehi mukhatova vihito, apica gāmasīmānampi pāṭekkaṃ baddhasīmāsadisatāya ekāya gāmasīmāya kammaṃ karontehi dabbatiṇamattenapi sambandhā gāmantaraparamparā araññanadīsamuddā ca sodhetabbāti sakalaṃ dīpaṃ sodhetvāva kātabbaṃ siyā. Evaṃ pana asodhetvā paṭhamamahāsaṅgītikālato pabhuti katānaṃ upasampadādikammānaṃ sīmāsammutīnañca vipajjanato sabbesampi bhikkhūnaṃ anupasampannasaṅkāpasaṅgo ca dunnivāro hoti, na cetaṃ yuttaṃ, tasmā vuttanayena visabhāgasīmānameva rukkhādisambandhadoso, na baddhasīmagāmasīmādīnaṃ sabhāgasīmānanti gahetabbaṃ.

Mahāsīmāsodhanassa dukkaratāya khaṇḍasīmāyameva yebhuyyena saṅghakammakaraṇanti āha ‘‘sīmamāḷake’’tiādi. Mahāsaṅghasannipātesu pana khaṇḍasīmāya appahonakatāya mahāsīmāya kamme kariyamānepi ayaṃ nayo gahetabbova. Ukkhipāpetvāti iminā kāyapaṭibaddhena sīmaṃ phusantopi sīmaṭṭhova hotīti dasseti. Purimanayepīti khaṇḍasīmato mahāsīmaṃ paviṭṭhasākhānayepi. Sīmaṭṭharukkhasākhāya nisinno sīmaṭṭhova hotīti āha ‘hatthapāsameva ānetabbo’’ti. Ettha ca ‘‘rukkhasākhādīhi aññamaññasambandhāsu etāsu khaṇḍasīmāya tayo bhikkhū, mahāsīmāya dveti evaṃ dvīsu sīmāsu sīmantarikaṃ aphusitvā, hatthapāsañca avijahitvā ṭhitehi pañcahi bhikkhūhi upasampadādi kammaṃ kātuṃ vaṭṭatī’’ti keci vadanti, taṃ na yuttaṃ ‘‘nānāsīmāyaṃ ṭhitacatuttho kammaṃ kareyya, akammaṃ na ca karaṇīya’’ntiādivacanato (mahāva. 389). Tenevetthāpi mahāsīmaṃ sodhetvā māḷakasīmāyameva kammakaraṇaṃ vihitaṃ. Aññathā bhinnasīmaṭṭhatāya tatraṭṭhassa gaṇapūrakattābhāvā kammakopova hotīti.

Yadi evaṃ kathaṃ chandapārisuddhiāharaṇavasena mahāsīmāsodhananti? Tampi vinayaññū na icchanti, hatthapāsānayanabahisīmakaraṇavasena panettha sodhanaṃ icchanti, dinnassapi chandassa anāgamanena mahāsīmaṭṭho kammaṃ kopetīti. Yadi cassa chandādi nāgacchati, kathaṃ so kammaṃ kopessatīti? Dvinnaṃ visabhāgasīmānaṃ sambandhadosato, so ca sambandhadoso aṭṭhakathāvacanappamāṇato. Na hi vinaye sabbattha yutti sakkā ñātuṃ buddhagocarattāti veditabbaṃ. Keci pana ‘‘sace dvepi sīmāyo pūretvā nirantaraṃ ṭhitesu bhikkhūsu kammaṃ karontesu ekāya eva sīmāya gaṇo ca upasampadāpekkho ca anussāvako ca ekato tiṭṭhati , kammaṃ sukatameva hoti. Sace pana kammāraho vā anussāvako vā sīmantaraṭṭho hoti, kammaṃ vipajjatī’’ti vadanti, tañca baddhasīmagāmasīmādisabhāgasīmāsu eva yujjati. Yāsu aññamaññaṃ rukkhādisambandhesupi doso natthi, yāsu pana atthi, na tāsu, visabhāgasīmāsu rukkhādisambandhe sati ekattha ṭhito itaraṭṭhānaṃ kammaṃ kopeti eva aṭṭhakathāya sāmaññato sodhanassa vuttattāti amhākaṃ khanti, vīmaṃsitvā gahetabbaṃ.

Sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.138) ‘‘ukkhipāpetvā kātuṃ na vaṭṭatīti khaṇḍasīmāya anto ṭhitattā rukkhassa tattha ṭhito hatthapāsameva ānetabboti ukkhipāpetvā kātuṃ na vaṭṭatī’’ti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 138) pana ‘‘ukkhipāpetvā kātuṃ na vaṭṭati, kasmā? Anto ṭhitattā. Rukkhassa hi heṭṭhā pathavīgataṃ mūlaṃ khaṇḍasīmāyeva hoti. Abbohārikaṃ vāti apare. ‘Majjhe pana chinne mahāsīmāya ṭhitaṃ mūlaṃ mahāsīmameva bhajati, khaṇḍasīmāya ṭhitaṃ khaṇḍasīmameva bhajati tadāyattapathavīādīhi anuggahitattā’ti ca vuttaṃ. ‘Sīmāya pacchā uṭṭhitarukkhe nisīditvā kammaṃ kātuṃ vaṭṭati pacchā sīmāyaṃ katagehe viyā’ti vatvā ‘bandhanakāle ṭhite rukkhe nisīditvā kātuṃ na vaṭṭati uparisīmāya agamanato’ti kāraṇaṃ vadanti. Evaṃ sati bandhanakāle puna ārohaṇaṃ nāma natthi, bandhitakāle eva ārohatīti āpajjati pacchā uṭṭhitarukkho pana tappaṭibaddhattā sīmāsaṅkhameva gato. Evaṃ pubbe uṭṭhitarukkhopīti gahetabbaṃ. ‘‘Yaṃ kiñcī’’ti vacanato tiṇādipi saṅgahitaṃ, mahātherāpi tiṇaṃ sodhetvāva karontī’’ti vuttaṃ.

Na otaratīti paṇavasaṇṭhānapabbatādīsu heṭṭhā pamāṇarahitaṃ ṭhānaṃ na otarati. Kiñcāpi panettha bajjhamānakkhaṇe uddhampi pamāṇarahitapabbatādi nārohati, tathāpi taṃ pacchā sīmaṭṭhatāya sīmā hoti. Heṭṭhā paṇavasaṇṭhānādi pana upari baddhāyapi sīmāya sīmasaṅkhaṃ na gacchati, tasseva vasena ‘‘na otaratī’’ti vuttaṃ, itarathā orohaṇārohaṇānaṃ sādhāraṇavasena ‘‘na otaratī’’tiādinā vattabbato. Jātaṃ yaṃ kiñcīti niṭṭhitasīmāya upari jātaṃ vijjamānaṃ pubbe ṭhitaṃ pacchā sañjātaṃ paviṭṭhañca yaṃ kiñci saviññāṇakāviññāṇakaṃ sabbampīti attho. Antosīmāya hi hatthikkhandhādisaviññāṇakesu nisinnopi bhikkhu sīmaṭṭhova hoti. Baddhāya sīmāyāti idañca pakaraṇavasena upalakkhaṇato vuttaṃ. Abaddhasīmāsupi sabbāsu ṭhitaṃ taṃ sīmāsaṅkhameva gacchati. Ekasambandhena gatanti rukkhalatāditatrajātamevasandhāya vuttaṃ. Tādisañhi ‘‘ito gata’’nti vattabbataṃ arahati.

Yaṃ pana ‘‘ito gata’’nti vā ‘‘tato āgata’’nti vā vattuṃ asakkuṇeyyaṃ ubhosu baddhasīmagāmasīmāsu udakukkhepanadīādīsu ca tiriyaṃ patitarajjudaṇḍādi, tattha kiṃ kātabbanti? Ettha pana ‘‘baddhasīmāya patiṭṭhitabhāgo baddhasīmā, gāmasīmāya patiṭṭhitabhāgo gāmasīmā tadubhayasīmaṭṭhapabbatādi viya, baddhasīmato uṭṭhitavaṭarukkhassa pārohe, gāmasīmāya gāmasīmato uṭṭhitavaṭarukkhassa pārohe ca baddhasīmāya patiṭṭhitepi eseva nayo. Mūle patiṭṭhitakālato paṭṭhāya hi ‘ito gataṃ, tato āgata’nti vattuṃ asakkuṇeyyato so bhāgo yathāpaviṭṭhasīmaṭṭhasaṅkhameva gacchati. Tesaṃ rukkhapārohānaṃ antarā pana ākāsaṭṭhasākhā bhūmiyaṃ sīmāparicchedappamāṇena tadubhayasīmā hotī’’ti keci vadanti. Yasmā panassā sākhāya pāroho paviṭṭhasīmāya pathaviyaṃ mūlehi patiṭṭhahitvāpi yāva sākhaṃ vinā ṭhātuṃ na sakkoti, tāva mūlasīmaṭṭhataṃ na vijahati. Yadā pana saṇṭhātuṃ sakkoti, tadāpi pārohamattameva paviṭṭhasīmataṃ samupeti, tasmā sabbopi ākāsaṭṭhasākhābhāgo purimasīmaṭṭhataṃ na vijahati tato āgatabhāgassa avijahitattāti amhākaṃ khanti. Udakukkhepanadīādīsupi eseva nayo. Tattha ca visabhāgasīmāya eva paviṭṭhe sakalasīmāsodhanaṃ, sabhāgāya paviṭṭhe phusitvā ṭhitamattabhikkhusodhanañca sabbaṃ pubbe vuttanayameva.

164. Ettha ca nadīpārasīmākathāya pārayatīti ajjhottharati. Nadiyā ubhosu tīresu patiṭṭhahamānā sīmā nadīajjhottharā nāma hotīti āha ‘‘nadiṃ ajjhottharamāna’’nti. Antonadiyañhi sīmā na otarati. Nadīlakkhaṇe pana asati otarati. Sā ca tadā nadīpārasīmā na hotīti āha ‘‘nadiyā lakkhaṇaṃ nadīnimitte vuttanayamevā’’ti. Assāti bhaveyya. Avassaṃ labbhaneyyā pana dhuvanāvāva hotīti sambandho. Na nāvāyāti iminā nāvaṃ vināpi sīmā baddhā subaddhā eva hoti, āpattiparihāratthā nāvāti dasseti.

Rukkhasaṅghāṭamayoti anekarukkhe ekato ghaṭetvā katasetu. Rukkhaṃ chinditvā katoti pāṭhaseso. ‘‘Sabbanimittānaṃ anto ṭhitabhikkhū hatthapāse katvāti idaṃ ubhinnaṃ tīrānaṃ ekagāmakhettabhāvaṃ sandhāya vuttaṃ. Pabbatasaṇṭhānāti ekato uggatadīpasikharattā samantapāsādikāyaṃ vuttaṃ.

165. Sīmāsamūhanakathāyaṃ soti bhikkhunisaṅgho. Dvepīti dve samānasaṃvāsaavippavāsasīmāyo. Avippavāsasīmāti mahāsīmaṃ sandhāya vadati. Tattheva yebhuyyena avippavāsāti. Avippavāsaṃ ajānantāpīti idaṃ mahāsīmāya vijjamānāvijjamānattaṃ, tassā bāhiraparicchedañca ajānantānaṃ vasena vuttaṃ. Evaṃ ajānantehipi antosīmāya ṭhatvā kammavācāya katāya sā sīmā samūhatāva hotīti āha ‘‘samūhanituñceva bandhituñca sakkhissantī’’ti. Nirāsaṅkaṭṭhāneti khaṇḍasīmārahitaṭṭhāne. Idañca mahāsīmāya vijjamānāyapi kammakaraṇasukhatthaṃ khaṇḍasīmā icchitāti taṃ cetiyaṅgaṇādibahusannipātaṭṭhāne na bandhatīti vuttaṃ. Tatthāpi sā baddhā subaddhā eva mahāsīmā viya. Paṭibandhituṃ pana na sakkhissantevāti idaṃ khaṇḍasīmāya asamūhatattā, tassā avijjamānattassa ajānanato ca mahāsīmābandhanaṃ sandhāya vuttaṃ. Khaṇḍasīmā pana nirāsaṅkaṭṭhāne bandhituṃ sakkhissanteva. Sīmāsambhedaṃ katvāti khaṇḍasīmāya vijjamānapakkhe sīmāya sīmaṃ ajjhottharaṇasambhedaṃ katvā avijjamānapakkhepi sambhedasaṅkāya anivattanena sambhedasaṅkaṃ katvā. Avihāraṃ kareyyunti saṅghakammānārahaṃ kareyyuṃ. Pubbe hi cetiyaṅgaṇādinirāsaṅkaṭṭhāne kammaṃ kātuṃ sakkā, idāni tampi vināsitanti adhippāyo. Na samūhanitabbāti khaṇḍasīmaṃ ajānantehi na samūhanitabbā. Ubhopi na jānantīti ubhinnaṃ padesaniyamaṃ vā tāsaṃ dvinnampi vā aññatarāya vā vijjamānataṃ vā avijjamānataṃ vā na jānanti, sabbattha saṅkā eva hoti. Neva samūhanituṃ, na bandhituṃ sakkhissantīti idaṃ nirāsaṅkaṭṭhāne ṭhatvā samūhanituṃ sakkontāpi mahāsīmaṃ paṭibandhituṃ na sakkhissantīti imamatthaṃ sandhāya vuttaṃ. Na ca sakkā…pe… kammavācā kātunti idaṃ sīmābandhanakammavācaṃ sandhāya vuttaṃ. Tasmāti yasmā bandhituṃ na sakkā, tasmā na samūhanitabbāti attho.

Keci pana ‘‘īdisesupi vihāresu chapañcamatte bhikkhū gahetvā vihārakoṭito paṭṭhāya vihāraparikkhepassa anto ca bahi ca samantā leḍḍupāte sabbattha mañcappamāṇe okāse nirantaraṃ ṭhatvā paṭhamaṃ avippavāsasīmaṃ, tato samānasaṃvāsakasīmañca samūhananavasena sīmāya samugghāte kate tasmiṃ vihāre khaṇḍasīmāya, mahāsīmāya vā ṭhitavijjamānatte sati avassaṃ ekasmiṃ mañcaṭṭhāne tāsaṃ majjhagatā te bhikkhū tā samūhaneyyuṃ, tato gāmasīmā eva avasisseyya. Na hettha sīmāya, tapparicchedassa vā jānanaṃ aṅgaṃ. Sīmāya pana antoṭhānaṃ ‘samūhanissāmā’ti kammavācākaraṇañcettha aṅgaṃ. Aṭṭhakathāyaṃ ‘khaṇḍasīmaṃ pana jānantā avippavāsaṃ ajānantāpi samūhanituñceva bandhituñca sakkhissantī’ti evaṃ mahāsīmāya paricchedassa ajānanepi samūhananassa vuttattā gāmasīmāya eva ca avasiṭṭhāya tattha yathāruci duvidhampi sīmaṃ bandhituñceva upasampadādikammaṃ kātuñca vaṭṭatī’’ti vadanti, taṃ yuttaṃ viya dissati, vīmaṃsitvā gahetabbanti vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.144) āgato vinicchayo. Sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.144) pana ‘‘avippavāsasīmā na samūhantabbāti mahāsīmaṃ sandhāya vadati. Nirāsaṅkaṭṭhānesu ṭhatvāti cetiyaṅgaṇādīnaṃ khaṇḍasīmāya anokāsattā vuttaṃ. Khaṇḍasīmañhi bandhantā tādisaṃ ṭhānaṃ pahāya aññasmiṃ vivitte okāse bandhanti. Appeva nāma samūhanituṃ sakkhissantīti avippavāsasīmaṃyeva samūhanituṃ sakkhissanti, na khaṇḍasīmaṃ. Paṭibandhituṃ pana na sakkhissantevāti khaṇḍasīmāyaṃ aññātattā na sakkhissanti. Na samūhanitabbāti khaṇḍasīmaṃ ajānantehi na samūhanitabbā’’ti vuttaṃ.

166. Evaṃ baddhasīmāvinicchayaṃ kathetvā idāni abaddhasīmāvinicchayaṃ dassetuṃ ‘‘abaddhasīmā panā’’ti āha. Sā katividhāti āha ‘‘gāmasīmā sattabbhantarasīmā udakukkhepasīmāti tividhā’’ti. Pāḷiyaṃ (mahāva. 147) ‘‘asammatāya, bhikkhave, sīmāyā’’tiādinā gāmasīmā eva baddhasīmāya khettaṃ araññanadīādayo viya sattabbhantaraudakukkhepādīnaṃ, sā ca gāmasīmā baddhasīmāya rahitaṭṭhāne sayameva samānasaṃvāsā hotīti dasseti. ‘‘Yā tassa gāmassa gāmasīmā’’ti ettha gāmaparikkhepassa anto ca bahi ca khettavatthuaraññapabbatādikaṃ sabbaṃ gāmakkhettaṃ sandhāya ‘‘gāmassā’’ti vuttaṃ, na antaragharameva, tasmā tassa sakalassa gāmakkhettassa sambandhanīyā gāmasīmāti evamattho gahetabbo. Yo hi so antaragharakhettādīsu anekesu bhūmibhāgesu ‘‘gāmo’’ti ekattena lokajanehi paññatto gāmavohāro, sova idha ‘‘gāmasīmā’’tipi vuccatīti adhippāyo. Gāmo eva hi gāmasīmā. Imināva nayena upari araññaṃ nadī samuddo jātassaroti, evaṃ tesu tesu bhūmippadesesu ekattena lokajanapaññattānameva araññādīnaṃ araññasīmādibhāvo veditabbo, loke pana gāmasīmādivohāro gāmādīnaṃ mariyādāyameva vattuṃ vaṭṭati, na gāmakkhettādīsu sabbattha. Sāsane pana te gāmādayo itaranivattiatthena sayameva attano mariyādāti katvā gāmo eva gāmasīmā, araññameva araññasīmā, samuddo eva samuddasīmāti sīmāvohārena vuttāti veditabbo. Pāḷiyaṃ nigamassa vāti idaṃ gāmasīmappabhedaṃ upalakkhaṇavasena dassetuṃ vuttaṃ. Tenāha ‘‘nagarampi gahitamevā’’ti.

Baliṃ labhantīti idaṃ yebhuyyavasena vuttaṃ. ‘‘Ayaṃ gāmo ettako karīsabhāgo’’tiādinā pana rājapaṇṇesu āropitesu bhūmibhāgesu yasmiṃ yasmiṃ taḷākamātikāsusānapabbatādike padese baliṃ na gaṇhanti, sopi gāmasīmā eva. Rājādīhi paricchinnabhūmibhāgo hi sabbova ṭhapetvā nadīloṇijātassare gāmasīmāti veditabbā. Tenāha ‘‘paricchinditvā rājā kassaci detī’’ti. Sace pana tattha rājā kañci padesaṃ gāmantarena yojeti, so paviṭṭhagāmasīmataṃ eva bhajati. Nadījātassare vināsetvā taḷākādibhāvaṃ vā pūretvā khettādibhāvaṃ vā pāpitesupi eseva nayo.

Ye pana gāmā rājacorādibhayapīḷitehi manussehi chaḍḍitā cirampi nimmanussā tiṭṭhanti, samantā pana gāmā santi, tepi pāṭekkaṃ gāmasīmāva. Tesu hi rājāno samantagāmavāsīhi kasāpetvā vā yehi kehici kasitaṭṭhānaṃ likhitvā vā baliṃ gaṇhanti, aññena vā gāmena ekībhāvaṃ upanenti, ye pana gāmā rājūhipi pariccattā gāmakhettānantarikā mahāaraññena ekībhūtā, te agāmakāraññasīmataṃ pāpuṇanti, purimā gāmasīmā vinassati, rājāno pana ekasmiṃ araññādipadese mahantaṃ gāmaṃ katvā anekasahassāni kulāni vāsāpetvā tattha vāsīnaṃ bhogagāmāti samantā bhūtagāme paricchinditvā denti, purāṇanāmaṃ pana paricchedañca na vināsenti, tepi paccekaṃ gāmasīmā eva, ettāvatā purimagāmasīmataṃ na vijahanti. Sā ca itarā cātiādi ‘‘samānasaṃvāsā ekūposathā’’ti pāḷipadassa (mahāva. 143) adhippāyavivaraṇaṃ. Tattha hi sā ca rājicchāvasena parivattetvā samuppannā abhinavā, itarā ca aparivattā pakatigāmasīmā yathā baddhasīmāya sabbaṃ saṅghakammaṃ kātuṃ vaṭṭati, evametāpi sabbakammārahatāsadisena baddhasīmāsadisā samānasaṃvāsā ekūposathāti adhippāyo . Sāmaññato ‘‘baddhasīmāsadisā’’ti vutte ticīvarāvippavāsasīmaṃ baddhasīmaṃ eva maññantīti taṃsadisatānivattanamukhena uparisattabbhantarasīmāya taṃsadisatāpi atthīti dassananayassa idheva pasaṅgaṃ dassetuṃ ‘‘kevala’’ntiādi vuttaṃ.

Viñjhāṭavisadise araññeti yattha ‘‘asukagāmassa idaṃ khetta’’nti gāmavohāro natthi, yattha ca neva kasanti na vapanti, tādise araññe. Macchabandhānaṃ agamanapathā nimmanussāvāsā samuddantaradīpakāpi ettheva saṅgayhanti. Yaṃ yañhi agāmakkhettabhūtaṃ nadīsamuddajātassaravirahitapadesaṃ, taṃ sabbaṃ araññasīmāti veditabbaṃ. Sā ca sattabbhantarasīmaṃ vinā sayameva samānasaṃvāsā baddhasīmāsadisā, nadīādisīmāsu viya sabbamettha saṅghakammaṃ kātuṃ vaṭṭati. Nadīsamuddajātassarānaṃ tāva aṭṭhakathāyaṃ ‘‘attano sabhāveneva baddhasīmāsadisā’’tiādinā vuttattā sīmatā siddhā. Araññassa pana sīmatā kathanti? Sattabbhantarasīmānujānanasuttādisāmatthiyato. Yathā hi gāmasīmāya vaggakammaparihāratthaṃ bahū baddhasīmāyo anuññātā, tāsañca dvinnaṃ antarā aññamaññaṃ asambhedatthaṃ sīmantarikā anuññātā, evamidha araññepi sattabbhantarasīmā. Tāsañca dvinnaṃ antarāpi sīmantarikāya pāḷiaṭṭhakathāsu vidhānasāmatthiyato araññassapi sabhāveneva nadīādīnaṃ viya sīmabhāvo tattha vaggakammaparihāratthameva sattabbhantarasīmāya anuññātattāva siddhoti veditabbaṃ. Tattha sīmāyameva hi ṭhitā sīmaṭṭhānaṃ vaggakammaṃ karonti, na asīmāyaṃ ākāse ṭhitā viya ākāsaṭṭhānaṃ. Evameva hi sāmatthiyaṃ gahetvā ‘‘sabbā, bhikkhave, nadī asīmā’’tiādinā (mahāva. 147) paṭikkhittabaddhasīmānampi nadīsamuddajātassarānaṃ attano sabhāveneva sīmabhāvo aṭṭhakathāyaṃ (mahāva. aṭṭha. 147) vuttoti gahetabbo.

Athassaṭhitokāsatoti tassa bhikkhussa ṭhitokāsato. Sacepi hi bhikkhusahassaṃ tiṭṭhati, tassa ṭhitokāsassa bāhirantato paṭṭhāya bhikkhūnaṃ vaggakammaparihāratthaṃ sīmāpekkhāya uppannāya tāya saha sayameva uppannā sattabbhantarasīmā samānasaṃvāsakāti adhippāyo. Yattha pana khuddake araññe mahantehi bhikkhūhi paripuṇṇatāya vaggakammasaṅkābhāvena sattabbhantarasīmāpekkhā natthi, tattha sattabbhantarasīmā na uppajjati. Kevalāraññasīmāyameva, tattha saṅghena kammaṃ kātabbaṃ. Nadīādīsupi eseva nayo. Vakkhati hi ‘‘sace nadī nātidīghā hoti, pabhavato paṭṭhāya yāva mukhadvārā sabbattha saṅgho nisīdati, udakukkhepasīmāya kammaṃ natthī’’tiādi (vi. saṅga. aṭṭha. 167), iminā eva ca vacanena vaggakammaparihāratthaṃ sīmāpekkhāya sati eva udakukkhepasattabbhantarasīmā uppajjanti, nāsatīti daṭṭhabbaṃ.

Keci pana ‘‘samantā abbhantaraṃ minitvā paricchedakaraṇeneva sīmā sañjāyati, na sayamevā’’ti vadanti, taṃ na gahetabbaṃ. Yadi hi abbhantaraparicchedakaraṇappakārena sīmā uppajjeyya, abaddhasīmāva na siyā bhikkhūnaṃ kiriyāpakārasiddhito. Apica vaḍḍhakihatthānaṃ pakatihatthānañca loke anekavidhattā, vinaye ‘‘īdisaṃ hatthapamāṇa’’nti avuttattā ca ‘‘yena kenaci minite bhagavatā anuññātena nu kho hatthena minitaṃ, na nu kho’’ti sīmāya vipattisaṅkā bhaveyya, minantehi ca anumattampi ūnamadhikamakatvā minituṃ asakkuṇeyyatāya vipatti eva siyā, parisavasena cāyaṃ vaḍḍhamānā tesaṃ minanena vaḍḍhati, hāyati vā. Saṅghe ca kammaṃ katvā gate ayaṃ bhikkhūnaṃ payogena samuppannā sīmā tesaṃ payogena vigacchati na vigacchati ca, kathaṃ baddhasīmā viya yāva sāsanantaradhānā na tiṭṭheyya, ṭhitiyā ca purāṇavihāresu viya sakalepi visuṃ araññe katasīmā sambhedasaṅkā na bhaveyya, tasmā sīmāpekkhāya eva samuppajjati, tabbigamena vigacchatīti gahetabbaṃ. Yathā cettha, evaṃ udakukkhepasīmāyampi nadīādīsupi.

Tatthāpi hi majjhimapuriso na paññāyati, tathā sabbathāmena khipanaṃ, ubhayatthapi ca yassaṃ disāyaṃ sattabbhantarassa, udakukkhepassa vā okāso nappahoti, tattha kathaṃ minanaṃ, khipanaṃ vā bhaveyya, gāmakkhettādīsu pavisanato akhette sīmā paviṭṭhā kinnāma sīmā na vipajjeyya. Apekkhāya sīmuppattiyaṃ pana yato pahoti, tattha sattabbhantaraudakukkhepasīmā sayameva paripuṇṇā jāyanti. Yato pana nappahoti, tattha attano khettappamāṇeneva jāyanti, na bahi. Yaṃ panettha abbhantaraminanappamāṇassa vālukādikhipanakammassa ca dassanaṃ, taṃ sayaṃjātasīmānaṃ ṭhitaṭṭhānassa paricchedanatthaṃ kataṃ gāmūpacāragharūpacārajānanatthaṃ leḍḍusuppādikhipanavidhānadassanaṃ viya. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. ūnavīsativassasikkhāpadavaṇṇanā) ‘‘sīmaṃ vā sammannati, udakukkhepaṃ vā paricchindatī’’ti vuttaṃ. Evaṃ katepi tassa paricchedassa yāthāvato ñātuṃ asakkuṇeyyattena puthulato ñatvā anto tiṭṭhantehi nirāsaṅkaṭṭhāne ṭhātabbaṃ, aññaṃ bahi karontehi atidūre nirāsaṅkaṭṭhāne pesetabbaṃ.

Apare pana ‘‘sīmāpekkhāya kiccaṃ natthi, maggagamananahānādiatthehi ekabhikkhusmimpi araññe vā nadīādīsu vā paviṭṭhe taṃ parikkhipitvā sattabbhantaraudakukkhepasīmā sayameva pabhā viya padīpassa samuppajjati. Gāmakkhettādīsu tasmiṃ otiṇṇamatte vigacchati. Tenevettha dvinnaṃ saṅghānaṃ visuṃ kammaṃ karontānaṃ sīmādvayassa antarā sīmantarikaṃ aññaṃ sattabbhantaraṃ udakukkhepañca ṭhapetuṃ anuññātaṃ. Sīmāpariyante hi kenaci kammena pesitassa bhikkhuno samantā sañjātā sīmā itaresaṃ sīmāya phusitvā sīmāsambhedaṃ kareyya, so mā hotūti vā, itarathā hatthacaturaṅgulamattāyapettha sīmantarikāya anujānitabbato. Apica sīmantarikāya ṭhitassa ubhayattha kammakopavacanatopi cetaṃ sijjhati tampi parikkhipitvā sayameva sañjātāya sīmāya ubhinnampi sīmānaṃ, ekāya eva vā saṅkarato. Itarathā tassa kammakopavacanaṃ na yujjeyya. Vuttañhi mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) ‘paricchedabbhantare hatthapāsaṃ vijahitvā ṭhitopi paricchedato bahi aññaṃ tattakaṃyeva paricchedaṃ anatikkamitvā ṭhitopi kammaṃ kopetī’ti. Kiñca agāmakāraññe ṭhitassa kammakaraṇicchāvirahitassapi bhikkhuno sattabbhantaraparicchinne abbhokāse cīvaravippavāso bhagavatā anuññāto, so ca paricchedo sīmā, evaṃ apekkhaṃ vinā samuppannā. Tenevettha ‘ayaṃ sīmā cīvaravippavāsaparihārampi labhatī’ti (mahāva. aṭṭha. 147) vuttaṃ, tasmā kammakaraṇicchaṃ vināpi vuttanayena samuppatti gahetabbā’’ti vadanti. Taṃ na yuttaṃ padīpapabhā viya sabbapuggalānampi paccekaṃ sīmāsambhavena saṅghe, gaṇe vā kammaṃ karonte tattha ṭhitānaṃ bhikkhūnaṃ samantā paccekaṃ samuppannānaṃ anekasīmānaṃ aññamaññaṃ saṅkaradosappasaṅgato. Parisavasena cassā vaḍḍhi hāni ca sambhavati, pacchā āgatānaṃ abhinavasīmantaruppatti eva, gatānaṃ samantā ṭhitasīmāvināso ca bhaveyya.

Pāḷiyaṃ (mahāva. 147) pana ‘‘samantā sattabbhantarā, ayaṃ tattha samānasaṃvāsā’’tiādinā ekā eva sattabbhantarā udakukkhepā ca anuññātā, na cesā sīmā sabhāvena, kāraṇasāmatthiyena vā pabhā viya padīpassa uppajjati, kintu bhagavato anujānaneneva. Bhagavā ca imā anujānanto bhikkhūnaṃ vaggakammaparihārena kammakaraṇasukhatthameva anuññāsīti kathaṃ nahānādikiccena paviṭṭhānampi samantā tāsaṃ sīmānaṃ samuppatti payojanābhāvā, payojane ca ekaṃ eva payojananti kathaṃ paccekaṃ bhikkhugaṇanāya anekasīmāsamuppatti. ‘‘Ekasīmāya hatthapāsaṃ avijahitvā ṭhitā’’ti (kaṅkhā. aṭṭha. nidānavaṇṇanā) hi vuttaṃ. Yaṃ pana dvinnaṃ sīmānaṃ antarā tattakaparicchedeneva sīmantarikāṭhapanavacanaṃ, tattha ṭhitānaṃ kammakopavacanañca, tampi imāsaṃ sīmānaṃ paricchedassa dubbodhatāya sīmāya sambhedasaṅkaṃ kammakopasaṅkañca dūrato pariharituṃ vuttaṃ.

Yo ca cīvaravippavāsatthaṃ bhagavatā abbhokāse dassito sattabbhantaraparicchedo, so sīmā eva na hoti, khettataḷākādiparicchedo viya ayamettha eko paricchedova. Tattha ca bahūsu bhikkhūsu ekato ṭhitesu tesaṃ visuṃ visuṃ attano ṭhitaṭṭhānato paṭṭhāya samantā sattabbhantaraparicchedabbhantare eva cīvaraṃ ṭhapetabbaṃ, na parisapariyantato. Parisapariyantato paṭṭhāya hi abbhantare gayhamāne sattabbhantarapariyosāne ṭhapitacīvaraṃ majjhe ṭhitassa sattabbhantarato bahi hotīti taṃ aruṇuggamane nissaggiyaṃ siyā. Sīmā pana parisapariyantatova gahetabbā. Cīvaravippavāsaparihāropettha ajjhokāsaparicchedassa vijjamānattā vutto, na pana yāva sīmāparicchedaṃ labbhamānattā mahāsīmāya avippavāsasīmāvohāro viya. Mahāsīmāyampi hi gāmagāmūpacāresu cīvaraṃ nissaggiyaṃ hoti, idhāpi majjhe ṭhitassa sīmāpariyante nissaggiyaṃ hoti, tasmā yathāvuttasīmāpekkhāvaseneva tāsaṃ sattabbhantaraudakukkhepasīmānaṃ uppatti, tabbigamena vināso ca gahetabboti amhākaṃ khanti, vīmaṃsitvā gahetabbaṃ. Añño vā pakāro ito yuttataro gavesitabbo.

Idha pana ‘‘araññe samantā sattabbhantarā’’ti evaṃ pāḷiyaṃ (mahāva. 147), ‘‘viñjhāṭavisadise araññe samantā sattabbhantarā’’ti aṭṭhakathāyañca (mahāva. aṭṭha. 147) rukkhādinirantarepi araññe sattabbhantarasīmāya vihitattā attano nissayabhūtāya araññasīmāya saha etissā rukkhādisambandhe dosābhāvo, pageva agāmake rukkheti nissitepi padese cīvaravippavāsassa rukkhaparihāraṃ vināva ajjhokāsaparihāro ca anumatoti siddhoti veditabbaṃ.

Upacāratthāyāti sīmantarikatthāya. Sattabbhantarato adhikaṃ vaṭṭati, ūnakaṃ pana na vaṭṭati eva sattabbhantaraparicchedassa dubbijānattā. Tasmā saṅghaṃ vinā ekenapi bhikkhunā bahi tiṭṭhantena aññaṃ sattabbhantaraṃ atikkamitvā dūre eva ṭhātabbaṃ. Itarathā kammakopasaṅkarato. Udakukkhepepi eseva nayo. Teneva vakkhati ‘‘ūnakaṃ pana na vaṭṭatī’’ti (vi. saṅga.aṭṭha. 167). Idañcettha sīmantarikāvidhānaṃ dvinnaṃ baddhasīmānaṃ sīmantarikānujānanasuttānulomato siddhanti daṭṭhabbaṃ. Kiñcāpi hi bhagavatā nidānavasena ekagāmanissitānaṃ ekasabhāgānañca dvinnaṃ baddhasīmānameva aññamaññaṃ sambhedaajjhottharaṇadosaparihārāya sīmantarikā anuññātā, tathāpi tadanulomato ekaṃ araññasīmaṃ nadīādisīmañca nissitānaṃ ekasabhāgānaṃ dvinnaṃ sattabbhantarasīmānampi udakukkhepasīmānampi aññamaññaṃ sambhedajjhottharaṇaṃ, sīmantarikaṃ vinā abyavadhānena ṭhānañca bhagavatā anabhimatamevāti ñatvā aṭṭhakathācariyā idhāpi sīmantarikāvidhānamakaṃsu. Visabhāgasīmānampi hi ekasīmānissitattaṃ ekasabhāgattañcāti dvīhaṅgehi samannāgame sati eva sīmantarikaṃ vinā ṭhānaṃ sambhedāya hoti, nāsatīti daṭṭhabbaṃ. Sīmantarikavidhānasāmatthiyeneva cetāsaṃ rukkhādisambandhopi baddhasīmā viya aññamaññaṃ na vaṭṭatīti ayampi nayato dassitovāti gahetabbaṃ.

167.Sabhāvenevāti iminā gāmasīmā viya abaddhasīmāti dasseti. Sabbamettha saṅghakammaṃ kātuṃ vaṭṭatīti samānasaṃvāsā ekūposathāti dasseti. Yena kenacīti antamaso sūkarādinā sattena. Mahoghena pana uṇṇataṭṭhānato ninnaṭṭhāne patantena khato khuddako vā mahanto vā lakkhaṇayutto ‘‘jātassaro’’tveva vuccati. Etthapi khuddake udakukkhepakiccaṃ natthi. Samudde pana sabbattha udakukkhepasīmāyameva kammaṃ kātabbaṃ sodhetuṃ dukkarattā. Puna tatthāti lokavohārasiddhīsu eva tāsu nadīādīsu tīsu abaddhasīmāsu puna vaggakammaparihāratthaṃ sāsanavohārasiddhāya abaddhasīmāya paricchedaṃ dassentoti adhippāyo. Pāḷiyaṃ (mahāva. 147) ‘‘yaṃ majjhimassa purisassā’’tiādīsu udakaṃ ukkhipitvā khipīyati etthāti udakukkhepo, udakassa patanokāso, tasmā udakukkhepā, ayañhettha padasambandhavasena attho – parisapariyantato paṭṭhāya samantā yāva majjhimassa purisassa udakukkhepo udakassa patanaṭṭhānaṃ, tāva yaṃ taṃ paricchinnaṭṭhānaṃ, ayaṃ tattha nadīādīsu aparā samānasaṃvāsā udakukkhepasīmāti.

Tassa antoti tassa udakukkhepaparicchinnassa ṭhānassa anto. Na kevalañca tasseva anto, tato bahipi, ‘‘ekassa udakukkhepassa anto ṭhātuṃ na vaṭṭatī’’ti vacanaṃ udakukkhepaparicchedassa dubbijānato kammakopasaṅkā hotīti . Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) ‘‘paricchedabbhantare hatthapāsaṃ vijahitvā ṭhitopi paricchedato bahi aññaṃ tattakaṃyeva paricchedaṃ anatikkamitvā ṭhitopi kammaṃ kopeti, idaṃ sabbaaṭṭhakathāsu sanniṭṭhāna’’nti vuttaṃ. Yaṃ panettha sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.147) ‘‘tassa antohatthapāsaṃ vijahitvā ṭhito kammaṃ kopetīti iminā paricchedato bahi yattha katthaci ṭhito kammaṃ na kopetī’’ti vatvā mātikāṭṭhakathāvacanampi paṭikkhipitvā ‘‘neva pāḷiyaṃ na aṭṭhakathāyaṃ upalabbhatī’’tiādi bahu papañcitaṃ, taṃ na sundaraṃ idha aṭṭhakathāvacanena mātikāṭṭhakathāvacanassa nayato saṃsandanato saṅghaṭanato. Tathā hi dvinnaṃ udakukkhepapaacchedānamantarā vidatthicaturaṅgulamattampi sīmantarikaṃ aṭhapetvā ‘‘añño udakukkhepo sīmantarikāya ṭhapetabbo, ‘‘tato adhikaṃ vaṭṭati eva, ūnakaṃ pana na vaṭṭatī’’ti evaṃ idheva vuttena iminā aṭṭhakathāvacanena sīmantarikopacāre udakukkhepato ūnake ṭhapite sīmāya sīmāsambhedato kammakopopi vutto eva. Yadaggena ca evaṃ vutto, tadaggena ca tattha ekabhikkhuno pavesepi sati tassa sīmaṭṭhabhāvato kammakopo vutto eva hoti. Aṭṭhakathāyaṃ ‘‘ūnakaṃ pana na vaṭṭatī’’ti kathanañcetaṃ udakukkhepaparicchedassa dubbijānantenapi sīmāsambhedasaṅkāparihāratthaṃ vuttaṃ. Sattabbhantarasīmānamantarā tattakaparicchedeneva sīmantarikavidhānavacanatopi etāsaṃ dubbijānaparicchedatā, tattha ca ṭhitānaṃ kammakopasaṅkā sijjhati. Kammakopasaṅkaṭṭhānampi ācariyā dūrato parihāratthaṃ ‘‘kammakopaṭṭhāna’’nti vatvāva ṭhapesunti gahetabbaṃ.

Sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.147) pana – aparicchinnāyāti baddhasīmāvasena akataparicchedāya. Yena kenaci khaṇitvā akatoti antamaso tiracchānenapi khaṇitvā akato. Tassa antohatthapāsaṃ vijahitvā ṭhito kammaṃ kopetīti iminā paricchedato bahi yattha katthaci ṭhito kammaṃ na kopetīti dīpeti. Yaṃ pana vuttaṃ mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) ‘‘paricchedabbhantare hatthapāsaṃ vijahitvā ṭhitopi paricchedato bahi aññaṃ tattakaṃyeva paricchedaṃ anatikkamitvā ṭhitopi kammaṃ kopeti, idaṃ sabbaaṭṭhakathāsu sanniṭṭhāna’’nti. Tattha aññaṃ tattakaṃyeva paricchedaṃ anatikkamitvā ṭhitopi kammaṃ kopetīti idaṃ neva pāḷiyaṃ, na aṭṭhakathāyaṃ upalabbhati, yadi cetaṃ dvinnaṃ saṅghānaṃ visuṃ uposathādikammakaraṇādhikāre vuttattā udakukkhepato bahi aññaṃ udakukkhepaṃ anatikkamitvā uposathādikaraṇatthaṃ ṭhito saṅgho sīmāsambhedasambhavato kammaṃ kopetīti iminā adhippāyena vuttaṃ siyā, evampi yujjeyya. Teneva mātikāṭṭhakathāya līnatthappakāsaniyaṃ (kaṅkhā. ṭī. nidānavaṇṇanā) vuttaṃ ‘‘aññaṃ tattakaṃyeva paricchedanti dutiyaṃ udakukkhepaṃ anatikkantopi kopeti. Kasmā? Attano udakukkhepasīmāya paresaṃ udakukkhepasīmāya ajjhotthaṭattā sīmāsambhedo hoti, tasmā kopetī’’ti. ‘‘Idaṃ sabbaaṭṭhakathāsu sanniṭṭhāna’’nti ca imināva adhippāyena vuttanti gahetabbaṃ sabbāsupi aṭṭhakathāsu sīmāsambhedassa anicchitattā. Teneva hi ‘‘attano ca aññesañca udakukkhepaparicchedassa antarā añño udakukkhepo sīmantarikatthāya ṭhapetabbo’’ti vuttaṃ. Aññe panettha aññathāpi papañcenti, taṃ na gahetabbaṃ.

Sabbattha saṅgho nisīdatīti hatthapāsaṃ avijahitvā nisīdati. Udakukkhepasīmāya kammaṃ natthīti yasmā sabbopi nadīpadeso bhikkhūhi ajjhotthaṭo, tasmā samantato nadiyā abhāvā udakukkhepappayojanaṃ natthi. Udakukkhepappamāṇā sīmantarikā suviññeyyatarā hoti, sīmāsambhedasaṅkā ca na siyāti sāmīcidassanatthaṃ ‘‘añño udakukkhepo sīmantarikatthāya ṭhapetabbo’’ti vuttaṃ. Yattakena pana sīmāsambhedo na hoti, tattakaṃ ṭhapetuṃ vaṭṭatiyeva. Tenevāhu porāṇā ‘‘yattakena sīmāsambhedo na hoti, tattakampi ṭhapetuṃ vaṭṭatī’’ti. Ūnakaṃ pana na vaṭṭatīti idampi udakukkhepasīmāya parisavasena vaḍḍhanato sīmāsambhedasaṅkā siyāti tannivāraṇatthameva vuttanti vuttaṃ.

Vajirabuddhiṭīkāyampi (vajira. ṭī. mahāvagga 147) – yaṃ majjhimassa purisassa samantā udakukkhepāti pana etissā nadiyā catuvaggādīnaṃ saṅghānaṃ visuṃ catuvaggakaraṇīyādikammakaraṇakāle sīmāparicchedadassanatthaṃ vuttaṃ ticīvarena vippavāsāvippavāsaparicchedadassanatthampi sattabbhantarasīmāya paricchedadassanaṃ viyāti ācariyā, tasmā udakukkhepaparicchedābhāvepi antonadiyaṃ kammaṃ kātuṃ vaṭṭatīti siddhaṃ. Ayaṃ pana viseso – tattha nāvāgato ce, nāvāyaṃ vuttanayena, satthagato ce, satthe vuttanayena. So ce atirekacātumāsanivuttho ce, gāme vuttanayena ticīvarāvippavāso veditabbo. Tatthāpi ayaṃ viseso – sace sattho udakukkhepassa anto hoti, udakukkhepasīmā pamāṇanti eke. Satthova pamāṇanti ācariyā. Sace panettha bahū bhikkhūtiādimhi keci adhiṭṭhānuposathaṃ, keci gaṇuposathaṃ, keci saṅghuposathanti vattukāmatāya ‘‘bahū saṅghā’’ti avatvā ‘‘bhikkhū’’ti vuttaṃ. Ūnakaṃ pana na vaṭṭatīti ettha sīmāsambhedasambhavatoti upatissatthero. Ṭhapente hi ūnakaṃ na ṭhapetabbaṃ, ‘‘aṭṭhapetumpi vaṭṭati evā’’ti vuttanti vuttaṃ.

Tanti sīmaṃ. Sīghameva atikkamatīti iminā taṃ anatikkamitvā anto eva parivattamānāya kātuṃ vaṭṭatīti dasseti. Etadatthameva hi vālikādīhi sīmāparicchindanaṃ, itarathā bahi parivattā nu kho, no vāti kammakopasaṅkā bhaveyyāti. Aññissā anussāvanāti kevalāya nadīsīmāya anussāvanā. Antonadiyaṃ jātarukkhe vāti udakukkhepaparicchedassa bahi ṭhite rukkhe vā. Bahinadītīrameva hi visabhāgasīmattā abandhitabbaṭṭhānaṃ, na antonadī nissayattena sabhāgattā. Teneva ‘‘bahinadītīre vihārasīmāya vā’’tiādinā tīrameva abandhitabbaṭṭhānattena dassitaṃ, na pana nadī. Jātarukkhepi ṭhitehīti idaṃ antoudakukkhepaṭṭhaṃ sandhāya vuttaṃ. Na hi bahiudakukkhepe bhikkhūnaṃ ṭhātuṃ vaṭṭati.

Rukkhassāti tasseva antoudakukkhepaṭṭhassa rukkhassa. Sīmaṃ vā sodhetvāti yathāvuttaṃ vihāre baddhasīmaṃ gāmasīmañca tattha ṭhitabhikkhūnaṃ hatthapāsānayanabahisīmakaraṇavaseneva sodhetvā. Yathā ca udakukkhepasīmāyaṃ kammaṃ karontehi, evaṃ baddhasīmāyaṃ vā gāmasīmāyaṃ vā kammaṃ karontehipi udakukkhepasīmaṭṭhe sodhetvāva kātabbaṃ. Eteneva sattabbhantaraaraññasīmāhipi saddhiṃ udakukkhepasīmāya, imāya ca saddhiṃ tāsaṃ rukkhādisambandhadosopi nayato dassitova hoti. Imināva nayena sattabbhantarasīmāya baddhasīmagāmasīmāhipi saddhiṃ, etāsañca sattabbhantarasīmāya saddhiṃ sambandhadoso ñātabbo. Aṭṭhakathāyaṃ panetaṃ sabbaṃ vuttanayatova sakkā viññātunti aññamaññāsannānamevettha dassitaṃ.

Tatridaṃ suttānulomato nayaggahaṇamukhaṃ – yathā hi baddhasīmāyaṃ sammatā baddhasīmā vipattisīmā hotīti tāsaṃ aññamaññaṃ rukkhādisambandho na vaṭṭati, evaṃ nadīādīsu sammatāpi baddhasīmā vipattisīmāva hotīti tāhipi saddhiṃ tassā rukkhādisambandho na vaṭṭatīti sijjhati. Iminā nayena sattabbhantarasīmāya gāmanadīādīhi saddhiṃ, udakukkhepasīmāya ca araññādīhi saddhiṃ rukkhādisambandhassanavaṭṭanakabhāvo ñātabbo, evametā bhagavatā anuññātā baddhasīmasattabbhantaraudakukkhepasīmā aññamaññañceva attano nissayavirahitāhi itarītarāsaṃ nissayasīmāhi ca rukkhādisambandhe sati sambhedadosamāpajjatīti suttānulomanayo ñātabbova.

Attano attano pana nissayabhūtagāmādīhi saddhiṃ baddhasīmādīnaṃ tissannaṃ uppattikāle bhagavatā anuññātassa sambhedajjhottharaṇassa anulomanato rukkhādisambandhopi anuññātova hotīti daṭṭhabbaṃ. Yadi evaṃ udakukkhepabaddhasīmādīnaṃ antarā kasmā sīmantarikā na vihitāti? Nissayabhedasabhāvabhedehi sayameva bhinnattā. Ekanissayaekasabhāvānameva hi sīmantarikāya vināsaṃ karotīti vuttovāyamattho. Eteneva nadīnimittaṃ katvā baddhāya sīmāya saṅghe kammaṃ karonte nadiyampi yāva gāmakkhettaṃ āhacca ṭhitāya udakukkhepasīmāya aññesaṃ kammaṃ kātuṃ vaṭṭatīti siddhaṃ hoti. Yā panetā lokavohārasiddhā gāmāraññanadīsamuddajātassarasīmā pañca, tā aññamaññaṃ rukkhādisambandhepi sambhedadosaṃ nāpajjati tathā lokavohārābhāvato. Na hi gāmādayo gāmantarādīhi nadīādīhi ca rukkhādisambandhamattena sambhinnāti loke voharanti. Lokavohārasiddhānañca lokavohāratova sambhedo vā asambhedo vā gahetabbo, na aññathā. Teneva aṭṭhakathāyaṃ tāsaṃ aññamaññaṃ katthacipi sambhedanayo na dassito, sāsanavohārasiddho eva dassitoti.

Ettha pana baddhasīmāya tāva ‘‘heṭṭhā pathavīsandhārakaṃ udakaṃ pariyantaṃ katvā sīmā gatā hotī’’tiādinā adhobhāgaparicchedo aṭṭhakathāyaṃ sabbathā dassito, gāmasīmādīnaṃ pana na dassito. Kathamayaṃ jānitabboti? Keci tāvettha ‘‘gāmasīmādayopi baddhasīmā viya pathavīsandhārakaṃ udakaṃ āhacca tiṭṭhatī’’ti vadanti.

Keci pana taṃ paṭikkhipitvā ‘‘nadīsamuddajātassarasīmā, tāva tannissitaudakukkhepasīmā ca pathaviyā uparitale heṭṭhā ca udakena ajjhottharaṇappadese eva tiṭṭhanti, na tato heṭṭhā udakassa ajjhottharaṇābhāvā. Sace pana udakoghādinā yojanappamāṇampi ninnaṭṭhānaṃ hoti, nadīsīmādayova honti, na tato heṭṭhā. Tasmā nadīādīnaṃ heṭṭhā bahitīramukhena umaṅgena, iddhiyā vā paviṭṭho bhikkhu nadiyaṃ ṭhitānaṃ kammaṃ na kopeti, so pana āsannagāme bhikkhūnaṃ kammaṃ kopeti. Sace pana so ubhinnaṃ tīragāmānaṃ majjhe nisinno hoti, ubhayagāmaṭṭhānaṃ kammaṃ kopeti. Sace pana tīraṃ gāmakkhettaṃ na hoti, agāmakāraññameva. Tattha pana tīradvayepi sattabbhantarasīmaṃ vinā kevalāya khuddakāraññasīmāyameva kammaṃ kopeti. Sace sattabbhantarasīmāya karonti, tadā yadi tesaṃ sattabbhantarasīmāya paricchedo etassa nisinnokāsassa parato ekaṃ sattabbhantaraṃ atikkamitvā ṭhito na kammakopo. No ce, kammakopo. Gāmasīmāyaṃ pana antoumaṅge vā bile vā khaṇitvā vā yattha pavisituṃ sakkā, yattha vā suvaṇṇamaṇiādiṃ khaṇitvā gaṇhanti, gahetuṃ sakkāti vā sambhāvanā hoti, tattakaṃ heṭṭhāpi gāmasīmā, tattha iddhiyā anto nisinnopi kammaṃ kopeti. Yattha pana pakatimanussānaṃ pavesasambhāvanāpi natthi, taṃ sabbaṃ yāva pathavīsandhārakaudakā araññasīmāva, na gāmasīmā. Araññasīmāyampi eseva nayo. Tatthapi hi yattake padese pavesasambhāvanā, tattakameva uparitale araññasīmā pavattati. Tato pana heṭṭhā na araññasīmā tattha uparitalena saha ekāraññavohārābhāvato. Na hi tattha paviṭṭhaṃ araññaṃ paviṭṭhoti voharanti, tasmā tatraṭṭho upari araññaṭṭhānaṃ kammaṃ na kopeti umaṅganadiyaṃ ṭhito viya uparinadiyaṃ ṭhitānaṃ. Ekasmiñhi cakkavāḷe gāmanadīsamuddajātassare muñcitvā tadavasesaṃ amanussāvāsaṃ devabrahmalokaṃ upādāya sabbaṃ araññameva. ‘Gāmā vā araññā vā’ti vuttattā hi nadīsamuddajātassarādipi araññameva. Idha pana nadīādīnaṃ visuṃ sīmābhāvena gahitattā tadavasesameva araññaṃ gahetabbaṃ. Tattha ca yattake padese ekaṃ araññanti voharanti, ayamekā araññasīmā. Indapurañhi sabbaṃ ekāraññasīmā, tathā asurayakkhapurādi. Ākāsaṭṭhadevabrahmavimānāni pana samantā ākāsaparicchinnāni paccekaṃ araññasīmā samuddamajjhe pabbatadīpakā viya. Tattha sabbattha sattabbhantarasīmāyaṃ, araññasīmāyameva vā kammaṃ kātabbaṃ, tasmā idhāpi upariaraññatalena saddhiṃ heṭṭhāpathaviyā ekāraññavohārābhāvā visuṃ araññasīmāti gahetabbaṃ. Tenevettha gāmanadīādisīmākathāya aṭṭhakathāyaṃ (mahāva. aṭṭha. 138) ‘iddhimā bhikkhu heṭṭhāpathavitale ṭhito kammaṃ kopetī’ti baddhasīmāyaṃ dassitanayo na dassito’’ti vadanti.

Idañcetāsaṃ gāmasīmādīnaṃ heṭṭhāpamāṇadassanaṃ suttādivirodhābhāvā yuttaṃ viya dissati, vīmaṃsitvā gahetabbaṃ. Evaṃ gahaṇe ca gāmasīmāyaṃ sammatā baddhasīmā uparigāmasīmaṃ, heṭṭhā udakapariyantaṃ araññasīmañca avattharatīti tassā araññasīmāpi khettanti sijjhati. Bhagavatā ca ‘‘sabbā, bhikkhave, nadī asīmā’’tiādinā (mahāva. 147) nadīsamuddajātassarā baddhasīmāya akhettabhāvena vuttā, na pana araññaṃ, tasmā araññampi baddhasīmāya khettamevāti gahetabbaṃ. Yadi evaṃ kasmā tattha sā na bajjhatīti? Payojanābhāvā. Sīmāpekkhānantarameva hi sattabbhantarasīmāya sambhavato, tassā ca upari sammatāya baddhasīmāya sambhedajjhottharaṇānulomato vipattisīmā eva siyā. Gāmakkhette pana ṭhatvā agāmakāraññekadesampi antokaritvā sammatā kiñcāpi susammatā agāmakāraññe bhagavatā vihitāya sattabbhantarasīmāyapi anivattanato, tattha pana kammaṃ kātuṃ paviṭṭhānampi tato bahi kevalāraññe karontānampi antarā tīṇi sattabbhantarāni ṭhapetabbāni. Aññathā vipatti eva siyāti sabbathā niratthakameva agāmake araññe baddhasīmākaraṇanti veditabbaṃ.

Antonadiyaṃ paviṭṭhasākhāyāti nadiyā pathavītalaṃ āhacca ṭhitāya sākhāyapi, pageva anāhacca ṭhitāya. Pārohepi eseva nayo. Etena sabhāganadīsīmaṃ phusitvā ṭhitena visabhāgasīmāsambandhasākhādinā udakukkhepasīmāya sambandho na vaṭṭatīti dasseti. Eteneva mahāsīmaṃ gāmasīmañca phusitvā ṭhitena sākhādinā māḷakasīmāya sambandho na vaṭṭatīti ñāpitoti daṭṭhabbo. Antonadiyaṃyevāti setupādānaṃ tīraṭṭhitattaṃ nivatteti. Tena udakukkhepaparicchedato bahinadiyaṃ patiṭṭhitattepi sambhedābhāvaṃ dasseti. Tenāha ‘‘bahitīre patiṭṭhitā’’tiādi. Yadi hi udakukkhepato bahi antonadiyampi patiṭṭhitatte sambhedo bhaveyya, tampi paṭikkhipitabbaṃ bhaveyya kammakopassa samānattā, na ca paṭikkhittaṃ, tasmā sabbattha attano nissayasīmāya sambhedadoso natthevāti gahetabbaṃ.

Āvaraṇena vāti dāruādīni khaṇitvā udakanivāraṇena. Koṭṭakabandhanena vāti mattikādīhi pūretvā katasetubandhanena vā, ubhayenāpi āvaraṇameva dasseti. ‘‘Nadiṃ vināsetvā’’ti vuttamevatthaṃ vibhāveti ‘‘heṭṭhā pāḷibaddhā’’ti, heṭṭhā nadiṃ āvaritvā pāḷi baddhāti attho. Chaḍḍitodakanti atirittodakaṃ. Nadiṃ otaritvā sandanaṭṭhānatoti iminā taḷākanadīnaṃ antarā pavattanaṭṭhāne na vaṭṭatīti dasseti. Uppatitvāti tīrādibhindanavasena vipulā hutvā. Vihārasīmanti baddhasīmaṃ.

Agamanapatheti tadaheva gantvā nivattituṃ asakkuṇeyye. Araññasīmāsaṅkhyameva gacchatīti lokavohārasiddhaṃ agāmakāraññasīmaṃ sandhāya vadati. Tatthāti pakatiyā macchabandhānaṃ gamanapathesu dīpakesu.

Taṃ ṭhānanti tesaṃ āvāṭādīnaṃ kataṭṭhānameva, na akatanti attho. Loṇīti samuddodakassa uppattiveganinno mātikākārena pavattanako.

Sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.147) pana – gacchantiyā pana nāvāya kātuṃ na vaṭṭatīti ettha udakukkhepamanatikkamitvā parivattamānāya kātuṃ vaṭṭatīti veditabbaṃ. Sīmaṃ vā sodhetvāti ettha sīmāsodhanaṃ nāma gāmasīmādīsu ṭhitānaṃ hatthapāsānayanādi. ‘‘Nadiṃ vināsetvā taḷākaṃ karontī’’ti vuttamevatthaṃ vibhāveti ‘‘heṭṭhā pāḷi baddhā’’ti, heṭṭhā nadiṃ āvaritvā pāḷi baddhāti attho. Chaḍḍitodakanti taḷākarakkhaṇatthaṃ ekamantena chaḍḍitamudakaṃ. Deve avassanteti dubbuṭṭhikāle vassānepi deve avassante. Uppatitvāti uttaritvā. Gāmanigamasīmaṃ ottharitvā pavattatīti vuttappakāre vassakāle cattāro māse abbocchinnā pavattati. Vihārasīmanti baddhasīmaṃ sandhāya vadati.

Agamanapatheti yattha tadaheva gantvā paccāgantuṃ na sakkoti, tādise padese. Araññasīmāsaṅkhyameva gacchatīti sattabbhantarasīmaṃ sandhāya vadati. Tesanti macchabandhānaṃ. Gamanapariyantassaoratoti gamanapariyantassa orimabhāge dīpakaṃ pabbatañca sandhāya vuttaṃ, na samuddappadesanti vuttaṃ.

Sambhindantīti yattha catūhi bhikkhūhi nisīdituṃ na sakkā, tattha tato paṭṭhāya yāva kesaggamattampi attano sīmāya karontā sambhindanti, catunnampi bhikkhūnaṃ pahonakato paṭṭhāya yāva sakalampi antokarontā ajjhottharantīti veditabbaṃ. Saṃsaṭṭhaviṭapāti aññamaññaṃ sibbitvā ṭhitamahāsākhamūlā, etena aññamaññassa atiāsannataṃ dīpeti. Sākhāya sākhaṃ phusantāpi hi dūraṭṭhāpi siyuṃ, tato ekaṃsato sambhedalakkhaṇaṃ na dassitaṃ siyāti taṃ dassetuṃ viṭapaggahaṇaṃ kataṃ. Evañhi bhikkhūnaṃ nisīdituṃ appahonakaṭṭhānaṃ attano sīmāya antosīmaṭṭhaṃ karitvā purāṇavihāraṃ karontā sīmāya sīmaṃ sambhindanti nāma, na tato paranti dassitameva hoti. Baddhā hotīti porāṇakavihārasīmaṃ sandhāya vuttaṃ. Taṃ ambanti aparena samayena purāṇavihāraparikkhepādīnaṃ vinaṭṭhattā ajānantānaṃ taṃ purāṇavihārasīmāya nimittabhūtaṃ ambaṃ. Attano sīmāya antosīmaṭṭhaṃ karitvā purāṇavihārasīmaṭṭhaṃ jambuṃ kittetvā ambajambūnaṃ antare yaṃ ṭhānaṃ, taṃ attano sīmāya pavesetvā baddhāti attho. Ettha ca purāṇasīmāya nimittabhūtassa gāmaṭṭhassa ambarukkhassa antosīmaṭṭhāya jambuyā saha saṃsaṭṭhaviṭapattepi sīmāya bandhanakāle vipatti vā pacchā gāmasīmāya saha sambhedo vā kammavipatti vā nāhosīti mukhatova vuttanti veditabbaṃ.

Padesanti saṅghassa nisīdanappahonakaṃ padesaṃ. Sīmantarikaṃ ṭhapetvātiādinā sambhedajjhottharaṇaṃ katvā baddhasīmāpi aññamaññaṃ phusāpetvā abyavadhānena baddhasīmāpi asīmā evāti dasseti, tasmā ekadvaṅgulamattāpi sīmantarikā vaṭṭati eva. Sā pana dubbodhāti aṭṭhakathāsu caturaṅgulādikā vuttāti daṭṭhabbaṃ. Dvinnaṃ sīmānanti dvinnaṃ baddhasīmānaṃ. Nimittaṃ hotīti nimittassa sīmato bāhirattā bandhanakāle tāva sambhedadoso natthīti adhippāyo. Na kevalañca nimittakato eva saṅkaraṃ karoti, atha kho sīmantarikāya ṭhito aññopi rukkho karoti eva, tasmā appamattikāya sīmantarikāya vaḍḍhanakarukkhādayo na vaṭṭanti eva. Ettha ca upari dissamānakhandhasākhādipavesesu eva saṅkaradosassa sabbattha dassitattā adissamānānaṃ mūlānaṃ pavesepi bhūmigatikattā doso natthīti sijjhati. Sace pana mūlānipi dissamānāni neva pavisanti, saṅkarova, pabbatapāsāṇā pana dissamānāpi bhūmigatikāyeva. Yadi pana bandhanakāle eva eko thūlarukkho ubhayampi sīmaṃ āhacca tiṭṭhati, pacchā baddhā asīmā hotīti daṭṭhabbaṃ.

Sīmasaṅkaranti sīmasambhedaṃ. Yaṃ panettha sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.148) vuttaṃ ‘‘sīmasaṅkaraṃ karotīti vaḍḍhitvā sīmappadesaṃ paviṭṭhe dvinnaṃ sīmānaṃ gataṭṭhānassa dubbiññeyyattā vutta’’nti, taṃ na yuttaṃ gāmasīmāyapi saha saṅkaraṃ karotīti vattabbato. Tatthāpi hi nimitte vaḍḍhite gāmasīmabaddhasīmānaṃ gataṭṭhānaṃ dubbiññeyyameva hoti. Tattha pana avatvā dvinnaṃ baddhasīmānameva saṅkarassa vuttattā yathāvuttasambandhadosova saṅkarasaddena vuttoti gahetabbaṃ. Pāḷiyaṃ (mahāva. 148) pana nidānavasena ‘‘yesaṃ, bhikkhave, sīmā pacchā sammatā, tesaṃ taṃ kammaṃ adhammika’’ntiādinā pacchā sammatāya asīmatte vuttepi dvīsu gāmasīmāsu ṭhatvā dvīhi saṅghehi sambhedaṃ vā ajjhottharaṇaṃ vā katvā sīmantarikaṃ aṭṭhapetvā vā rukkhapārohādisambandhaṃ aviyojetvā vā ekasmiṃ khaṇe kammavācāniṭṭhāpanavasena ekato sammatānaṃ dvinnampi sīmānaṃ asīmatā pakāsitāti veditabbaṃ.

Sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.148) ‘‘saṃsaṭṭhaviṭapāti iminā aññamaññassa āsannataṃ dīpeti. Baddhā hotīti pacchimadisābhāge sīmaṃ sandhāya vuttaṃ. Tassā padesanti yattha ṭhatvā bhikkhūhi kammaṃ kātuṃ sakkā hoti, tādisaṃ padesaṃ. Yattha pana ṭhitehi kammaṃ kātuṃ na sakkā hoti, tādisaṃ padesaṃ anto karitvā bandhantā sīmāya sīmaṃ sambhindanti nāma. Dvinnaṃ sīmānaṃ nimittaṃ hotīti nimittassa sīmato bāhirattā sīmasambhedo na hotīti vuttaṃ. Sīmasaṅkaraṃ karotīti vaḍḍhitvā sīmappadesaṃ paviṭṭhe dvinnaṃ sīmānaṃ gataṭṭhānassa duviññeyyattā vuttaṃ, na ca pana tattha kammaṃ kātuṃ na vaṭṭatīti dassanatthaṃ. Na hi sīmā tattakena asīmā hoti, dve pana sīmā pacchā vaḍḍhitena rukkhena ajjhotthaṭā ekābaddhā honti, tasmā ekattha ṭhatvā kammaṃ karontehi itaraṃ sodhetvā kātabba’’nti vuttaṃ.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Sīmāvinicchayakathālaṅkāro nāma

Catuvīsatimo paricchedo.

Sīmābandhanavinicchayakathā

Evaṃ sīmāvinicchayaṃ kathetvā pāḷiyaṃ sīmakathāya uposathakkhandhakapariyāpannattā uposathakkhandhakānantarañca pavāraṇakkhandhakassa āgatattā tadanukkamena sīmāvinicchayato uposathapavāraṇavinicchayaṃ kathetumāraddhepi sāsanavuddhikaraṇatthaṃ upasampadādivinayakammakaraṇaṭṭhānabhūtaṃ sīmaṃ bandhitukāmānaṃ lajjipesalabahussutasikkhākāmabhikkhūnaṃ paññāsativīriyajananatthaṃ sīmābandhanakathā amhehi ārabhīyate . Tattha apalokanādicatubbidhakammakaraṇaṭṭhānabhūtā sīmā nāma baddhaabaddhavasena duvidhā hoti. Tatthāpi baddhasīmā khaṇḍasīmā, samānasaṃvāsakasīmā, avippavāsasīmāti tibbidhā hoti, tathā abaddhasīmāpi gāmasīmā, udakukkhepasīmā, sattabbhantarasīmāti. Vuttañhetaṃ ācariyabuddhadattattherena vinayavinicchaye –

‘‘Khaṇḍasamānasaṃvāsā-vippavāsāti bhedato;

Iti baddhā tidhā vuttā, abaddhāpi tidhā matā.

‘‘Gāmato udakukkhepā, sattabbhantaratopi ca;

Tattha gāmaparicchedo, gāmasīmāti vuccatī’’ti.

Tattha baddhasīmaṃ bandhitukāmena atikhuddikā, atimahatī, khaṇḍanimittā, chāyānimittā, animittā, bahisīme ṭhitasammatā, nadiyā sammatā, samudde sammatā, jātassare sammatā, sīmāya sīmaṃ sambhindantena sammatā, sīmāya sīmaṃ ajjhottharantena sammatāti vuttā imā ekādasa vipattisīmāyo atikkamitvā nimittasampatti, parisasampatti, kammavācāsampattīti vuttāya tividhasampattiyā yuttaṃ katvā paṭhamaṃ kittitanimittena sabbapacchimakittitanimittaṃ sambandhaṃ katvā bandhitabbā. Vuttañhetaṃ aṭṭhakathācariyena kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) ‘‘tattha ekādasa vipattisīmāyo atikkamitvā tividhasampattiyuttā nimittena nimittaṃ sambandhitvā sammatā sīmā baddhasīmā nāmā’’ti. Etena etesu ekādasasu vipattīsu ekāyapi yuttāya, tividhasampattīsu ekāyapi ayuttāya, nimittena nimittaṃ asambandhaṃ katvā sammatāya ca sati sīmā na hotīti dasseti.

Evaṃ sīmaṃ bandhitukāmena bhikkhunā sabbalakkhaṇaparipūratthaṃ mahanto ussāho karaṇīyo hoti, tasmā sīmābandhanakāle tīsu sampattīsu parisasampattisiddhiyā paṭhamaṃ tāva gāmasīmā upaparikkhitabbā. Etthāha ‘‘nanu baddhasīmā vā bandhitabbā, atha kasmā gāmasīmā upaparikkhitabbā’’ti? Gāmasīmāyaṃ ṭhatvā baddhasīmāya bandhitabbato. Vuttañhetaṃ bhagavatā ‘‘asammatāya, bhikkhave, sīmāya aṭṭhapitāya yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharati, yā tassa vā gāmassa gāmasīmā, nigamassa vā nigamasīmā, ayaṃ tattha samānasaṃvāsā ekūposathā’’ti (mahāva. 147). Idha pāḷiyaṃ sarūpena anāgatampi aṭṭhakathāyaṃ (mahāva. aṭṭha. 147) ‘‘gāmaggahaṇena cettha nagarampi gahitameva hotī’’ti vuttattā nagarasīmāpi gahitā hoti, tasmā yasmiṃ abaddhasīmavihāre bhikkhū yaṃ gāmaṃ upanissāya viharanti, tassa gāmassa paricchedo gāmasīmā nāma. Yaṃ nigamaṃ upanissāya viharanti, tassa nigamassa paricchedo nigamasīmā nāma. Yaṃ nagaraṃ upanissāya viharanti, tassa nagarassa paricchedo nagarasīmā nāma. Tā sabbāpi gāmasīmāti vuccanti. Tesaṃ bhikkhūnaṃ samānasaṃvāsā ekūposathabaddhasīmā viya ekato uposathādisaṅghakammakaraṇārahā honti, īdiseyeva ca padese sīmaṃ bandhitumarahati, na uposathādisaṅghakammānarahe padeseti vuttaṃ hoti.

Tattha ‘‘yattake padese tassa tassa gāmassa gāmabhojakā baliṃ labhanti, so padeso appo vā hotu mahanto vā, gāmasīmātveva saṅkhyaṃ gacchatī’’ti aṭṭhakathāyaṃ vacanato gāmādibhojakānaṃ balilabhanaṭṭhānaṃ gāmasīmā hoti, idañca yebhuyyavasena vuttaṃ. Baliṃ alabhantopi rājapaṇṇe āropitapadese tassa gāmassa gāmasīmāyeva. Vuttañhi vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.147) ‘‘baliṃ labhantīti idaṃ yebhuyyavasena vuttaṃ. ‘Ayaṃ gāmo ettako karīsabhāgo’tiādinā pana rājapaṇṇesu āropitesu bhūmibhāgesu yasmiṃ yasmiṃ taḷākamātikāsusānapabbatādike padese baliṃ na gaṇhanti, sopi gāmasīmā eva. Rājādīhi paricchinnabhūmibhāgo hi sabbova ṭhapetvā nadīloṇijātassare gāmasīmāti veditabbo’’ti. Ayaṃ pakatigāmasīmā nāma. ‘‘Yampi ekasmiṃyeva gāmakkhette ekaṃ padesaṃ, ‘ayaṃ visuṃgāmo hotū’ti paricchinditvā rājā kassaci deti, sopi visuṃgāmasīmā hotiyevā’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 147) vacanato rājā ‘‘pakatigāmakkhetteyeva pakatigāmato visuṃ pakatigāmena asammisso gāmo hotū’’ti yaṃ padesaṃ deti, so padeso visuṃgāmasīmā nāma. Iti pakatigāmasīmā ca rājūnaṃ icchāvasena pavattā visuṃgāmasīmā ca baddhasīmā viya sabbakammārahā, tasmā abhinavabaddhasīmaṃ bandhitukāmehi pakatigāmasīmaṃ vā visuṃgāmasīmaṃ vā sodhetvā kattabbaṃ hoti. Tathā hi vuttaṃ aṭṭhakathāyaṃ ‘‘tasmā sā ca itarā ca pakatigāmanagaranigamasīmā baddhasīmāsadisāyeva hontī’’ti. Vimativinodaniyañca (vi. vi. ṭī. mahāvagga 2.147) ‘‘tattha hi sā ca rājicchāvasena parivattitvā samuppannā abhinavā ca itarā ca aparivattā pakatigāmasīmā, yathā baddhasīmāyaṃ sabbaṃ saṅghakammaṃ kātuṃ vaṭṭati, evametāpi sabbakammārahatāsadisena baddhasīmāsadisā, sā samānasaṃvāsā ekūposathāti adhippāyo’’ti vuttaṃ.

Keci pana ācariyā ‘‘mayaṃ sīmaṃ bandhitukāmā, tasmā ettako bhūmiparicchedo visuṃ khettaṃ hotū’’ti rājānaṃ āpucchitvā tena okāse kate ‘‘idaṃ ṭhānaṃ visuṃgāmakkhettaṃ hotī’’ti manasi katvā tatraṭṭheyeva bhikkhū ca hatthapāsānayanādinā sodhetvā sīmāsamūhanasīmābandhanādīni karonti, taṃ karaṇaṃ ‘‘ayaṃ visuṃgāmo hotūti paricchinditvā rājā kassaci detī’’ti aṭṭhakathāvacanena, ‘‘sā ca rājicchāvasena parivattitvā samuppannā abhinavā cā’’ti āgatena vimativinodanīṭīkāvacanena ca samentaṃ viya na dissati. Kathaṃ? Aṭṭhakathāvacane tāva ‘‘ayaṃ visuṃgāmo hotū’’ti iminā na kevalaṃ purimagāmoyeva gāmo hotu, atha kho idāni paricchinnapadesopi visuṃyeva gāmo hotūti ekaṃyeva gāmakkhettaṃ dve gāme karotīti dasseti. ‘‘Rājā kassaci detī’’ti iminā gāmabhojakassa dinnabhāvaṃ pakāseti, idha pana neva dve gāme karoti, na ca gāmabhojakassa deti, kevalaṃ bhikkhūnaṃ anumatiyā yāvakālikavaseneva okāsaṃ karoti, evaṃ aṭṭhakathāvacanenapi samentaṃ viya na dissati. Vimativinodanīṭīkāvacanenapi ‘‘rājicchāvasena parivattitvā’’ti iminā agāmabhūtaṃ khettaṃ rājicchāvasena parivattitvā gāmo hotīti dasseti. ‘‘Abhinavā cā’’ti iminā purāṇagāmasīmā ca abhinavagāmasīmā cāti purimagāmena amissaṃ visuṃgāmalakkhaṇaṃ dasseti. Idha pana rājicchāvasena parivattitvā khettassa visuṃgāmabhūtabhāvo ca abhinavabhāvena visuṃgāmalakkhaṇañca na dissati, evaṃ ṭīkāvacanenapi samentaṃ viya na dissati.

Vinayavinicchayaṭīkāyañca ‘‘gāmaparicchedoti sabbadisāsu sammā paricchinditvā ‘imassa padesassa ettako karo’ti evaṃ karena niyamito gāmappadeso’’ti evaṃ āyavaseneva paricchindanaṃ vuttaṃ, na anumatikaraṇamattena, tasmā visuṃgāmalakkhaṇaṃ appattatāya pakatigāmena saṅkaro hoti, na tattha uposathādisaṅghakammaṃ kātumarahati, uposathādisaṅghakammakaraṇārahapadeseyeva sīmāsamūhananasīmābandhanakammampi karaṇārahaṃ hoti ñattidutiyakammattā tesaṃ kammānaṃ, tasmā tesaṃ ācariyānaṃ taṃ karaṇaṃ aññe ācariyā na icchanti. Aññe pana ācariyā ‘‘taṃ paricchinnappadesaṃ ‘visuṃgāmo hotū’ti rājā kassaci deti, gāmabhojako ca tato baliṃ paṭiggaṇhāti, tadā visuṃgāmo hoti, na tato pubbe’’ti vadanti. Tesaṃ taṃ vacanaṃ ‘‘evaṃ karena niyamito padeso’’ti vinicchayaṭīkāvacanañca ‘‘gāmādīnaṃ karaggāhaparicchinno samantato padeso gāmasīmā’’ti sīmālaṅkāragaṇṭhivacanañca sandhāya vuttaṃ siyā, tesu pana ‘‘imassa padesassa ettako karo’’ti evaṃ karaparicchindanaṃ vuttaṃ, na gāmabhojakassa baliggahaṇaṃ. Aṭṭhakathāyañca ‘‘rājā kassaci detī’’ti dānameva vadati, na ‘‘gāmabhojako ca baliṃ gaṇhātī’’ti paṭiggahaṇaṃ, tasmā tampi vacanaṃ aññe paṇḍitā na sampaṭicchanti, tasmā pathavissaro rājā ‘‘imasmiṃ gāmakkhette ettakakarīsamatto padeso purimagāmato visuṃgāmo hotū’’ti paricchinditvā deti, ettāvatā so padeso baliṃ paṭiggahito vā hotu appaṭiggahito vā, visuṃgāmo nāma hotīti daṭṭhabbo.

Evaṃ pakatigāmalakkhaṇañca visuṃgāmalakkhaṇañca tathato ñatvā baddhasīmaṃ bandhitukāmo yadi pakatigāmasīmā nātivitthārā hoti sukharakkhitā, tameva pakatigāmasīmaṃ suṭṭhu rakkhāpetvā suṭṭhu sodhetvā sīmāsamūhananasīmāsammutikammāni kātabbāni. Yadi pana pakatigāmasīmā ativitthārā hoti, nigamasīmā, nagarasīmā vā honti, bahūnaṃ bhikkhūnaṃ nisinnaṭṭhānasañcaraṇaṭṭhānattā sodhetuṃ vā rakkhituṃ vā na sakkonti, evañca sati pathavissararājūhi paricchinnāya visuṃgāmasīmāya suṭṭhu sodhetvā surakkhitaṃ katvā sīmāsamūhananasīmāsammutikammaṃ kātabbaṃ. Kathaṃ pana suṭṭhu sodhanañca suṭṭhu rakkhaṇañca kātabbaṃ? Sīmaṃ bandhitukāmena hi sāmantavihāresu bhikkhū tassa tassa vihārassa sīmāparicchedaṃ pucchitvā baddhasīmavihārānaṃ sīmāya sīmantarikaṃ, abaddhasīmavihārānaṃ sīmāya upacāraṃ ṭhapetvā disācārikabhikkhūnaṃ nissañcārasamaye sace ekasmiṃ gāmakkhette sīmaṃ bandhitukāmā, ye tattha baddhasīmavihārā, tesu bhikkhūnaṃ ‘‘mayaṃ ajja sīmaṃ bandhissāma, tumhe sakasakasīmāya paricchedato mā nikkhamathā’’ti pesetabbaṃ. Ye abaddhasīmavihārā, tesu bhikkhū ekajjhaṃ sannipātetabbā, chandārahānaṃ chando āharāpetabbo. Evaṃ sannipatitesu pana bhikkhūsu chandārahānaṃ chande āhaṭe tesu tesu maggesu ca nadītitthagāmadvārādīsu ca āgantukabhikkhūnaṃ sīghaṃ sīghaṃ hatthapāsānayanatthañca bahisīmakaraṇatthañca ārāmike ceva samaṇuddese ca ṭhapetvā bherisaññaṃ vā saṅkhasaññaṃ vā katvā sīmā samūhanitabbāti.

Nanu ca idaṃ sodhanaṃ rakkhaṇañca sīmāsammutikāleyeva aṭṭhakathāyaṃ vuttaṃ, atha kasmā idha sīmāsamūhanane vuttanti? Imassapi sīmāsamūhananakammassa ñattidutiyakammattā parisasampattijananatthaṃ vuttanti daṭṭhabbaṃ. Evaṃ santepi idaṃ sīmāsamūhananakammaṃ nāma yadi porāṇā baddhasīmā atthi, tadaṭṭhakasaṅghe hatthapāsagate aññesu bhikkhūsu gāmasīmaṃ paviṭṭhesupi kammabhedo natthi. Yadi porāṇā baddhasīmā natthi, evampi sati kevalaṃ gāmasīmābhūtattā sīmāsamūhananakamme asampajjantepi doso natthi, atha kasmā sodhanā vuttāti? Saccaṃ, tathāpi samūhanitabbā porāṇasīmāparicchedassa duviññeyyattā. Sace hi mahatiyā porāṇabaddhasīmāya ekasmiṃ padese sīmaṃ samūhanissāmāti saṅghe sannipatite tassāyeva sīmāya aññasmiṃ padese bhikkhumhi paviṭṭhe ajānantassapi kammaṃ vipajjati, tasmā mahussāhena sodhetabbāvāti daṭṭhabbaṃ. Evaṃ gāmasīmasodhanaṃ ‘‘parisasampattiyā yuttā nāma sabbantimena paricchedena catūhi bhikkhūhi sannipatitvā yāvatikā tasmiṃ gāmakkhette baddhasīmaṃ vā nadīsamuddajātassare vā anokkamitvā ṭhitā bhikkhū, te sabbe hatthapāse vā katvā chandaṃ vā āharitvā sammatā’’ti kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) āgatattā parisasampattikāraṇaṃ hotīti viññāyati. Tato ‘‘sīmāya sīmaṃ sambhindantena sammatā, sīmāya sīmaṃ ajjhottharantena sammatā’’ti vuttehi dvīhi vipattidosehi muccanatthaṃ sīmasamūhananakammaṃ kātabbaṃ.

Sīmāya asamūhatāya sati kathaṃ vipattidvayaṃ āpajjeyyāti, tathā sodhitāyapi gāmasīmāya. Yadi porāṇabaddhasīmā vijjamānā bhaveyya, tassā vijjamānabhāvaṃ ajānantā navaṃ baddhasīmaṃ bandheyyuṃ. Porāṇasīmāya hi nimittaṃ anto katvā tassa samīpe porāṇasīmāya anto ṭhitaṃ aññaṃ nimittaṃ katvā navaṃ baddhasīmaṃ bandheyyuṃ, sīmāya sīmaṃ sambhindantena sammatā nāma hoti. Tena vuttaṃ kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) ‘‘sīmāya sīmaṃ sambhindantena sammatā nāma attano sīmāya paresaṃ sīmaṃ sambhindantena sammatā. Sace hi porāṇakassa vihārassa puratthimāya disāya ambo ceva jambū cāti dve rukkhā aññamaññaṃ saṃsaṭṭhaviṭapā honti, tesu ambassa pacchimadisābhāge jambū. Vihārasīmā ca jambuṃ anto katvā ambaṃ kittetvā baddhā hoti, atha pacchā tassa vihārassa puratthimadisāyaṃ vihāre kate sīmaṃ bandhantā bhikkhū ambaṃ anto katvā jambuṃ kittetvā bandhanti, sīmāya sīmā sambhinnā nāma hotī’’ti. Porāṇasīmāya ca ekadesaṃ vā sakalaporāṇasīmaṃ vā anto karitvā navaṃ sīmaṃ bandheyyuṃ, sīmāya sīmaṃ ajjhottharantena sammatā nāma . Vuttañhetaṃ kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) ‘‘sīmāya sīmaṃ ajjhottharantena sammatā nāma attano sīmāya paresaṃ sīmaṃ ajjhottharantena sammatā. Sace hi paresaṃ baddhasīmaṃ sakalaṃ vā tassā padesaṃ vā anto katvā attano sīmaṃ sammannanti, sīmāya sīmaṃ ajjhottharitā nāma hotī’’ti.

Yasmiṃ padese cattāro bhikkhū nisīditvā kammaṃ kātuṃ na sakkonti, tattha tato paṭṭhāya yāva kesaggamattampi aññesaṃ porāṇabaddhasīmappadesaṃ attano sīmāya anto karonto sīmāya sīmaṃ sambhindati nāma. Catunnaṃ bhikkhūnaṃ nisīdituṃ pahonakaṭṭhānato paṭṭhāya yāva sakalampi aññesaṃ porāṇabaddhasīmāpadesaṃ attano sīmāya anto karonto sīmāya sīmaṃ ajjhottharati nāma. Vuttañhetaṃ kaṅkhāvitaraṇiyā līnatthapakāsaniyaṃ (kaṅkhā. abhi. ṭī. nidānavaṇṇanā) ‘‘tassā padesanti tassā ekadesaṃ, yattha ṭhatvā catūhi bhikkhūhi kammaṃ kātuṃ sakkā hoti, tādisaṃ ekadesanti vuttaṃ hoti. Yattha pana ṭhitehi kammaṃ kātuṃ na sakkā, tādisaṃ padesaṃ anto karitvā sīmāya sīmaṃ sambhindanti nāma, na tu ajjhottharanti nāmāti gahetabba’’nti. Vimativinodaniyampi (vi. vi. ṭī. mahāvagga 2.148) ‘‘yattha catūhi bhikkhūhi nisīdituṃ na sakkā, tattakato paṭṭhāya yāva kesaggamattampi attano sīmāya karontā sambhindanti, catunnampi bhikkhūnaṃ pahonakato paṭṭhāya yāva sakalampi anto karontā ajjhottharantīti veditabba’’nti vuttaṃ.

Evaṃ hotu, tasmiṃ gāmasīmaparicchede porāṇakasīmāya vijjamānāya vipattidvayamocanatthaṃ sīmāsamūhananakammaṃ sātthakaṃ, avijjamānāya kathaṃ sātthakaṃ bhaveyyāti saṅkānivattanatthaṃ sīmāsamūhananakammaṃ akatvā abhinavasīmāya bajjhamānāya saṅkā uppajjeyya, bhagavato dharamānakālato paṭṭhāya yāvajjatanā gaṇanapathaṃ vītikkantā bhikkhū upasampadādikammakaraṇatthaṃ tasmiṃ tasmiṃ padese sīmaṃ bandhanti. Sā sīmā ettha atthi, ettha natthīti na sakkā jānituṃ, tasmā ‘‘amhākaṃ sīmābandhanaṭṭhāne porāṇakasīmā bhaveyya nu kho’’ti saṅkā bhaveyya, evaṃ sati sā abhinavasīmā ca āsaṅkanīyā hotīti sīmāyaṃ kataṃ upasampadādikammampi āsaṅkanīyaṃ hoti, tasmā saṅkānivattanatthaṃ abhinavasīmaṃ bandhitukāmehi yatipuṅgavehi avassaṃ sīmāsamūhananakammaṃ kātabbaṃ hoti. Samūhanantehi pana ‘‘sīmaṃ, bhikkhave, samūhanantena paṭhamaṃ ticīvarena avippavāso samūhantabbo, pacchā sīmā samūhantabbā’’ti (mahāva. 144) vacanato paṭhamaṃ avippavāsasīmā samūhanitabbā, tato samānasaṃvāsakasīmā samūhanitabbā. Tasmiṃ samūhananakāle ca ‘‘khaṇḍasīmāyaṃ ṭhatvā avippavāsasīmā na samūhantabbā, tathā avippavāsasīmāya ṭhatvā khaṇḍasīmāpi. Khaṇḍasīmāya pana ṭhitena khaṇḍasīmāva samūhanitabbā, tathā itarāya ṭhitena itarā’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 144) vacanato khaṇḍasīmāyaṃ ṭhatvāva khaṇḍasīmā samūhanitabbā, mahāsīmāyameva ṭhatvā mahāsīmā samūhanitabbā, aññissā sīmāya ṭhatvā aññā sīmā na samūhanitabbā. Aṭṭhakathāyaṃ avippavāsasīmāti mahāsīmaṃ vadati tattheva yebhuyyena cīvarena vippavasanato.

‘‘Tattha sace khaṇḍasīmañca avippavāsasīmañca jānanti, samūhanituñceva bandhituñca sakkhissanti. Khaṇḍasīmaṃ pana jānantā avippavāsaṃ ajānantāpi samūhanituñceva bandhituñca sakkhissanti. Khaṇḍasīmaṃ pana ajānantā avippavāsaṃyeva jānantā cetiyaṅgaṇabodhiyaṅgaṇauposathāgārādīsu nirāsaṅkaṭṭhānesu ṭhatvā appeva nāma samūhanituṃ sakkhissanti, paṭibandhituṃ pana na sakkhissanteva. Sace bandheyyuṃ, sīmāsambhedaṃ katvā vihāraṃ avihāraṃ kareyyuṃ, tasmā na samūhanitabbā. Ye pana ubhopi na jānanti, teneva samūhanituṃ na bandhituṃ sakkhissanti. Ayañhi sīmā nāma kammavācāya vā asīmā hoti sāsanantaradhānena vā, na ca sakkā sīmaṃ ajānantehi kammavācā kātuṃ, tasmā na samūhanitabbā, sādhukaṃ pana ñatvāyeva samūhanitabbā ca bandhitabbā cā’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 144) vacanato ‘‘idāni sīmaṃ samūhanissāmā’’ti paricchinnāya gāmasīmāya anto khaṇḍasīmamahāsīmānaṃ atthibhāvaṃ vā natthibhāvaṃ vā tāsaṃ sīmānaṃ paricchedañca na jānanti, evaṃ ajānantā bhikkhū tā porāṇasīmāyo samūhanituṃ na sakkuṇeyyuṃ, porāṇasīmaṃ samūhanituṃ asakkontā ca kathaṃ abhinavasīmaṃ bandhituṃ sakkuṇissantīti paramparehi ācariyehi sammā vinicchitaṃ anulomanayaṃ nissāya mahantaṃ ussāhaṃ karitvā aṅgaṃ aparihāpetvā sammā vihitanayena porāṇasīmaṃ samūhanituṃ sakkhissanti.

Kathaṃ? Tasmiṃ sīmāsamūhananakāle yadi pakatigāmasīmāyaṃ āraddhaṃ, taṃ pakatigāmaparicchedaṃ, yadi visuṃgāmasīmāyaṃ āraddhaṃ, taṃ visuṃgāmaparicchedaṃ aññesaṃ bhikkhūnaṃ appavisanatthāya samantato susaṃvihitārakkhaṃ kārāpetvā kammavācaṃ sāvetuṃ samatthena byattibalasampannena vinayadharena saha samānasaṃvāsake lajjipesale imassa kammassa catuvaggakaraṇīyattā cattāro bhikkhū kammappatte bhikkhūnaṃ pakatattabhāvassa dubbiññeyyattā vā tato adhikappamāṇe bhikkhū gahetvā idāni bandhitabbāya sīmāya nimittānaṃ vihāraparikkhepassa ca anto ca sabbattha bahi ca samantā leḍḍupātamatte padese sabbattha mañcappamāṇe mañcappamāṇe ṭhāne hatthapāsaṃ avijahitvā tiṭṭhantā, nisīdantā vā hutvā paṭhamaṃ avippavāsasīmāsamūhananakammavācaṃ, tato samānasaṃvāsakasīmāsamūhananakammavācaṃ sāvetvā sīmāya samugghāte kate porāṇasīmāsu vijjamānāsupi pacchimantena ekavīsatiyā bhikkhūnaṃ nisīdanārahattā sīmāya mañcappamāṇe mañcappamāṇe ṭhāne tiṭṭhantā bhikkhū avassaṃ tāsu sīmāsu tiṭṭhantā bhaveyyuṃ, tasmā sīmaṭṭhā hutvā sīmāsamūhananakammavācaṃ vatvā tā sīmā samūhaneyyuṃ. Tato porāṇabaddhasīmānaṃ samūhatattā gāmasīmāyeva avasiṭṭhā bhaveyyāti. Vuttañhetaṃ vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.144) ‘‘keci pana īdisesu vihāresu chapañcamatte bhikkhū gahetvā vihārakoṭito paṭṭhāya vihāraparikkhepassa anto ca bahi ca samantā leḍḍupāte sabbattha mañcappamāṇe mañcappamāṇe okāse nirantaraṃ ṭhatvā paṭhamaṃ avippavāsasīmaṃ , tato samānasaṃvāsakasīmañca samūhananavasena sīmāya samugghāte kate tasmiṃ vihāre khaṇḍasīmāya mahāsīmāya ca vijjamānatte satipi avassaṃ ekasmiṃ mañcaṭṭhāne tāsaṃ majjhagatā te bhikkhū tā samūhaneyyuṃ, tato gāmasīmā eva avasisseyyā’’ti.

‘‘Sādhukaṃ pana ñatvāyeva samūhanitabbā ceva bandhitabbā cā’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 144) vacanato sīmaṃ jānantāyeva samūhanituṃ sakkhissanti, kathaṃ ajānantāti. Imasmiṃ sīmāsamūhananādhikāre sīmaṃ vā sīmāparicchedaṃ vā jānanabhāvo aṅgaṃ na hoti, antosīmāyaṃ ṭhitabhāvo, ‘‘sīmaṃ samūhanissāmā’’ti kammavācākaraṇanti idameva dvayaṃ aṅgaṃ hoti, tasmā iminā aṅgadvayena sampanne sati imaṃ ajānantāpi samūhanituṃ sakkontīti. Iminā aṅgadvayena sampanne sati sīmaṃ ajānantānaṃ samūhanituṃ samatthabhāvo kathaṃ viññātabboti? Aṭṭhakathāyaṃ ‘‘khaṇḍasīmaṃ pana jānantā avippavāsaṃ ajānantāpi samūhanituñceva bandhituñca sakkhissantī’’ti evaṃ mahāsīmāya paricchedaṃ ajānanaṭṭhānepi samūhananassa vuttattā vimativinodaniyampi (vi. vi. ṭī. mahāvagga 2.144) ‘‘na hettha sīmāya, tapparicchedassa vā jānanaṃ aṅgaṃ, sīmāya pana antoṭhānaṃ, ‘samūhanissāmā’ti kammavācākaraṇañca aṅgaṃ. Aṭṭhakathāyaṃ (mahāva. aṭṭha. 144) ‘khaṇḍasīmaṃ pana jānantā avippavāsaṃ ajānantāpi samūhanituñceva bandhituñca sakkhissantī’ti evaṃ mahāsīmāya paricchedassa ajānanepi samūhananassa vuttattā’’ti vuttaṃ. Tato porāṇabaddhasīmānaṃ samūhatattā gāmasīmāyeva avasiṭṭhā bhaveyyāti tasmiṃ avasiṭṭhāya tato paraṃ kiṃ kātabbanti. Gāmasīmāya avasiṭṭhāya sati taṃ gāmasīmaṃ pubbe vuttanayena sodhanaṃ rakkhaṇañca katvā tissaṃ gāmasīmāyaṃ khaṇḍasīmaṃ mahāsīmañca yathāruci bandhituṃ labhati, sīmaṃ abandhitvāva kevalāya gāmasīmāya upasampadādisaṅghakammañca kātumpi labhati.

Vuttañhi vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.144) – ‘‘gāmasīmāya eva ca avasiṭṭhāya tattha yathāruci duvidhampi sīmaṃ bandhituñceva upasampadādikammaṃ kātuñca vaṭṭatīti vadanti, taṃ yuttaṃ viya dissati, vīmaṃsitvā gahetabba’’nti. Tasmā yadi saṭṭhihatthāyāmaṃ cattālīsahatthavitthāraṃ khaṇḍasīmameva kattukāmā honti, ettake padese mañcaṭṭhānaṃ gaṇhanto pamāṇayuttako mañcoti sabbapacchimappamāṇayutto mañco. So hi pakatividatthiyā navavidatthiko, aṭṭhavidatthiko vā hoti. Tato khuddako mañco sīsupadhānaṃ ṭhapetvā pādaṃ pasāretvā nipajjituṃ nappahotīti sabbapacchimamañcassa āyāmappamāṇassa samantapāsādikāyaṃ vuttattā tato adhikāyāmopi hotiyeva. Mañcassa vitthāro pana āyāmassa upaḍḍho hoti, tasmā mañcappamāṇaṭṭhānaṃ āyāmato pañcahatthaṃ, vitthārato pañcavidatthikanti gahetvā tena pamāṇena gaṇhanto saṭṭhihatthāyāmaṃ sīmaṭṭhānaṃ catuvīsatimañcakaṃ hoti, cattālīsahatthavitthāraṃ aṭṭhamañcakaṃ hoti. Evaṃ gaṇhanto dakkhiṇuttarāyāmo mañco hoti, saṭṭhihatthāyāmaṃ sīmaṭṭhānaṃ dvādasamañcakaṃ hoti, cattālīsahatthavitthāraṃ soḷasamañcakaṃ hoti. Evaṃ gaṇhanto pācīnapacchimāyāmo mañco hoti. Duvidhepi āyāmaṃ vitthārena guṇitaṃ karonto sakalaṃ antosīmaṭṭhānaṃ dvānahuttarasatamañcakaṃ hoti, bahisīmaṭṭhānampi samantato ekamañcakaṃ vā dvitimañcakaṃ vā gahetabbaṃ. Tena saha gaṇanaṃ vaḍḍhetabbaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.144) pana ‘‘samantā leḍḍupāto’’ti vuttaṃ, taṃ pana mahāsīmābandhanakāle vihāraparikkhepassa bahiupacāraṃ sandhāya vuttaṃ siyā. Khaṇḍasīmāyapi dūrato samūhanane doso natthi, dukkarattā pana kārakānaṃ pamāṇaṃ jānitabbaṃ. Kalyāṇiyaṃ nāma sīmāyaṃ pana āyāmato ca vitthārato ca pañcahatthappamāṇaṃ ṭhānaṃ ekakoṭṭhāsaṃ katvā samūhanati. Tampi pacchimamañcappamāṇato adhikamevāti katvā kataṃ. Idāni amheti vuttaṭṭhānaṃ pana pakaraṇanayena saṃsandanattā yuttataranti daṭṭhabbaṃ.

Samūhananākāro pana evaṃ veditabbo – idāni bandhitabbāya sīmāya nimittānaṃ anto ca bahi ca yathāvuttanayena samūhanitabbasīmaṭṭhānaṃ ādāsatalaṃ viya samaṃ suddhaṃ vimalaṃ katvā yathāvuttamañcappamāṇaṃ mañcappamāṇaṃ ṭhānaṃ aṭṭhapadakalekhaṃ viya rajjunā vā daṇḍena vā lekhaṃ kārāpetvā lekhānusārena tambamattikacuṇṇena vā setamattikacuṇṇena vā vaṇṇavisesaṃ kārāpetvā panti panti koṭṭhāsaṃ koṭṭhāsaṃ kārāpetvā pubbe vuttanayena ārakkhaṃ sodhanañca kārāpetvā ‘‘idāni sīmaṃ samūhanissāmā’’ti cattāro vā taduttari vā samānasaṃvāsakabhikkhū gahetvā paṭhamapantiyaṃ paṭhamakoṭṭhāse mañcaṭṭhāne ṭhatvā paṭhamaṃ avippavāsasīmāsamūhananakammavācaṃ, tato samānasaṃvāsakasīmāsamūhananakammavācaṃ sāvetvā tasmiṃ koṭṭhāseyeva aññamaññassa ṭhitaṭṭhānaṃ parivattetvā parivattetvā tikkhattuṃ vā sattakkhattuṃ vā samūhanitvā tato nikkhamitvā paṭhamapantiyaṃyeva dutiyakoṭṭhāse ṭhatvā tatheva katvā tato paṭhamapantiyaṃyeva anulomanayena yāva antimakoṭṭhāsā ekekasmiṃ koṭṭhāse tatheva katvā paṭhamapantiyā parikkhīṇāya dutiyapantiyā antimakoṭṭhāse ṭhatvā tatheva katvā tato paṭṭhāya dutiyapantiyaṃyeva paṭilomanayena yāva ādikoṭṭhāsā tatheva katvā evaṃ tatiyapantiādīsupi ekadā anulomato ekadā paṭilomato gantvā sabbāsu pantīsu sabbasmiṃ koṭṭhāse parikkhīṇe idaṃ sīmāsamūhananakammaṃ niṭṭhitaṃ nāma hoti. ‘‘Cattāro taduttari vā’’ti idaṃ pana imassa kammassa catuvaggakaraṇīyattā vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.144) pana bhikkhūnaṃ pakatattabhāvassa duviññeyyattā lajjīpesalabhikkhūnañca dullabhattā ‘‘chapañcamatte’’ti vuttaṃ.

Kalyāṇīsīmāyaṃ pana sīhaḷadīpato abhinavasikkhaṃ gahetvā nivattantehi garahavivādamattampi alabhantehi dhammacetiyaraññā vicinitvā gahitehi cuddasahi bhikkhūhi katanti pāsāṇalekhāyaṃ āgataṃ. Ratanapūranagare pana sirīsudhammarājādhipatināmakassa cūḷaaggarājino kāle mahāsīhaḷappattoti vissuto sirīsaddhammakittināmako mahātheravaro attano vasanaṭṭhānassa avidūre pabbatamatthake sīmaṃ bandhanto attano nissitake aggahetvā attanā abhirucite lajjipesalabahussutasikkhākāmabhūte aññe mahāthere gahetvā attacatutthova hutvā kammaṃ karotīti vadanti. Taṃ imassa kammassa catuvaggakaraṇīyattā tesañca therānaṃ pakatattabhāve nirāsaṅkattā kataṃ bhaveyya, evaṃ santepi bhikkhūnaṃ pakatattabhāvassa dubbiññeyyattā catuvaggakaraṇīyakammassa atirekacatuvaggena karaṇe dosābhāvato atirekabhikkhūhi katabhāvo pasatthataro hoti. Teneva ca kāraṇena vimativinodanīnāmikāyaṃ vinayaṭīkāyaṃ (vi. vi. ṭī. mahāvagga 2.144) ‘‘chapañcamatte bhikkhū gahetvā’’ti vuttaṃ, kalyāṇīsīmāyañca cuddasahi bhikkhūhi katanti daṭṭhabbaṃ. Evaṃ niṭṭhitepi pana sīmāsamūhananakamme nānāvādānaṃ nānācariyānaṃ nānānikāyānaṃ nānādesavāsikānaṃ bhikkhūnaṃ cittārādhanatthaṃ garahavivādamocanatthañca punappunaṃ tehipi bhikkhūhi tatheva kārāpetabbaṃ. Vuttañhi aṭṭhakathāyaṃ (pari. aṭṭha. 482-483; vi. saṅga. aṭṭha. 251) ‘‘punappunaṃ pana kātabbaṃ. Tañhi kuppassa kammassa kammaṃ hutvā tiṭṭhati, akuppassa thirakammabhāvāya hotī’’ti. Teneva ca kāraṇena haṃsāvatīnagare anekapaṇḍarahatthisāmimahādhammarājā sahapuññakammabhūtato mahācetiyato catūsu disāsu sīmāsamūhananakāle rāmaññadesavāsīhi mahātherehi ca marammadesavāsīhi mahātherehi ca visuṃ visuṃ kārāpesīti daṭṭhabbaṃ.

Yadi pana mahāsīmaṃ bandhitukāmo hoti, tadā usabhamattaṃ vā dviusabhamattaṃ vā taduttari vā padesaṃ sallakkhetvā ‘‘ettake ṭhāne vihāraṃ karissāmā’’ti parikkhepaṃ kārāpetvā tassa vihāraparikkhepassa anto ca sabbattha bahi ca samantā leḍḍupātaṭṭhāne mañcappamāṇe mañcappamāṇe okāse heṭṭhā vuttanayena pantikoṭṭhāse katvā kammappattehi bhikkhūhi saddhiṃ nirantaraṃ ṭhatvā paṭhamaṃ avippavāsasīmā tato samānasaṃvāsakasīmā ca samūhanitabbā. Evaṃ sīmāya samugghāte kate tasmiṃ vihāre khaṇḍasīmāya mahāsīmāya ca vijjamānatte sati avassaṃ ekasmiṃ mañcaṭṭhāne tāsaṃ majjhagatā te bhikkhū tā samūhaneyyuṃ, tato gāmasīmā eva avasisseyya, tassaṃ gāmasīmāyaṃ khaṇḍasīmāmahāsīmāvasena duvidhā sīmā yathāruci bandhitabbā. Bandhanākāraṃ pana upari vakkhāma.

Kasmā pana nimittānaṃ bahipi sīmāsamūhananaṃ kataṃ, nanu nimittānaṃ antoyeva abhinavasīmā icchitabbāti tattheva sambhedajjhottharaṇavimocanatthaṃ porāṇakasīmāya samūhananaṃ kātabbanti? Saccaṃ, duviññeyyattā pana evaṃ katanti daṭṭhabbaṃ. Duviññeyyo hi porāṇakasīmāya vijjamānāvijjamānabhāvo, tasmā yadi nimittānaṃ antoyeva sīmāsamūhananaṃ kareyya, tato bahi porāṇakasīmā tiṭṭheyya, tato appamattakaṃ ṭhānaṃ anto paviseyya, taṃ ṭhānaṃ kammavācāpāṭhakena saha sīmāsamūhananakārakasaṅghassa patiṭṭhahanappahonakaṃ na bhaveyya, evaṃ sante sā porāṇakasīmā asamūhatāva bhaveyya. Taṃ samūhatasaññāya sīmāsammannanakāle antonimittaṭṭhānaṃ sammanneyyuṃ, taṃ asamūhataporāṇasīmākoṭipaviṭṭhattā sīmāya sīmaṃ sambhedadoso, yadi pana taṃ ṭhānaṃ catunnaṃ nisinnappahonakaṃ bhaveyya, sīmāya sīmaṃ ajjhottharaṇadoso, yadipi anto na pavisati, nirantaraṃ phuṭṭhamattaṃ hoti, evampi sīmāsaṅkaradosoti imasmā dosattayā vimocanatthaṃ nimittānaṃ bahipi sīmāsamūhananaṃ kataṃ. Teneva vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.144) ‘‘bahi ca samantā leḍḍupāte’’tiādi vuttanti daṭṭhabbaṃ.

Keci pana ācariyā samantā nimittānaṃ anto rajjupasāraṇaṃ katvā anto ṭhatvā rajjuyā heṭṭhā pāde pavesetvā rajjuto bahi kiñcimattaṃ ṭhānaṃ atikkamitvā sīmāsamūhananaṃ karonti, tadetaṃ vicāretabbaṃ. Pādaggaṭṭhapanamattena porāṇasīmāsamugghāto na hoti, atha kho kammavācāpāṭhakena saha kammapattasaṅghassa patiṭṭhānena kammavācāya pāṭhanena ca samugghāto hoti. Vuttañhi vimativinodanippakaraṇe (vi. vi. ṭī. mahāvagga 2.144) ‘‘sīmāya pana antoṭhānaṃ, ‘samūhanissāmā’ti kammavācāya karaṇañcettha aṅga’’nti, tasmā ekadesena antopaviṭṭhāya ca ekasambandhena ṭhitāya porāṇakabaddhasīmāya samugghāte akate vuttanayena dosattayato na mucceyya, tasmā nimittato bahipi ṭhatvā samūhananakaraṇabhāvova pāsaṃsataro hoti. Aññe pana ācariyā kammakārakabhikkhūnaṃ padavalañjasambandhaṃ katvā samūhananti, taṃ garukaraṇavasena katanti gayhamāne doso natthi. Ekacce pana therā ‘‘kārakasaṅghassa akkantaṭṭhāneyeva sīmā samūhatā, na anakkantaṭṭhāneti saññāya paṭhamataraṃ sālaṃ karitvā pacchā sīmāya samūhatāya thambhaṭṭhāne akkamituṃ na labhati, tasmā asamūhatā sīmā’’ti vadanti.

Pubbepi sirīkhettanagare mahāsattadhammarājassa kāle tena raññā katassa nandanavihārassa purato tassa rañño aggamahesiyā sīmāya patiṭṭhāpitāya paṭhamaṃ jetavanasālaṃ katvā pacchā sīmaṃ samūhaniṃsu, tadā tasmiṃ nagare mahārukkhamūliko nāma eko gaṇapāmokkhatthero ‘‘sace thambhaṃ vijjhitvā pāde ṭhapetuṃ sakkhissāmi, evaṃ sante ahaṃ āgacchissāmī’’ti vatvā nāgacchati. Sabbe therā ‘‘na thambhamattena porāṇasīmā tiṭṭhati, thambhassa samantato ṭhatvā kammavācāya katāya sīmā samūhatā hotī’’ti vatvā tassa vacanaṃ aggahetvā samūhaniṃsu ceva bandhiṃsu ca. Haṃsāvatīnagare dhammacetiyarañño kalyāṇiyasīmābandhanakālepi paṭhamaṃ sālaṃ karitvāva pacchā samūhaniṃsu, na ca pāḷiaṭṭhakathāṭīkādīsu ‘‘padavalañjasambandhaṃ katvā sīmā samūhanitabbā’’ti pāṭho atthi, ‘‘mañcappamāṇe mañcappamāṇe ṭhāne’’ti (vi. vi. ṭī. mahāvagga 2.144) pana atthi. Porāṇasīmāya anto ṭhatvā ekasmiṃ ṭhāne sīmāsamūhananakammavācāya katāya sakalāpi sīmā samūhatāva hoti, tasmā ‘‘padavalañjasambandhaṃ katvā samūhanitabba’’nti vacanaṃ paṇḍitā na sampaṭicchanti. Īdisaṃ pana vacanaṃ garukaraṇavasena vuttanti gayhamāne kiñcāpi doso natthi, tathāpi sissānusissānaṃ diṭṭhānugatiāpajjanakāraṇaṃ hoti. Te hi ‘‘amhākaṃ ācariyā evaṃ kathenti, evaṃ karontī’’ti daḷhīkammavasena gahetvā tathā akate sīmā samūhatā na hotīti maññanti, tasmā pakaraṇāgatanayavaseneva karaṇaṃ varaṃ pasatthaṃ hotīti daṭṭhabbaṃ.

Aparampi imasmiṃ sīmāsamūhananādhikāre dhammagāravehi vinayadharehi cintetabbaṃ gambhīraṃ duddasaṃ ṭhānaṃ atthi, taṃ katamanti ce? ‘‘Anujānāmi, bhikkhave, tiyojanaparamaṃ sīmaṃ sammannitu’’nti (mahāva. 140) vacanato nānāgāmakkhettāni avattharitvā sammatā tiyojanikādikāyo mahāsīmāyo bhagavatā anuññātā atthi, atha ekaṃ gāmakkhettaṃ sodhetvā ārakkhaṃ datvā sīmāya samūhatāya yadi tato aññesu gāmakkhettesu bhikkhū santi, na gāmasīmā baddhasīmaṃ paricchindituṃ sakkoti, tasmā te bhikkhū tasmiṃ kamme vaggaṃ kareyyuṃ, evaṃ sati sīmā samūhatā na bhaveyya, tāya asamūhatāya sati abhinavasīmā sammannitabbā na bhaveyya, iti idaṃ ṭhānaṃ dujjānaṃ duddasaṃ, tasmā pāsāṇacchattaṃ viya bhagavato āṇaṃ garuṃ karontehi lajjipesalabahussutasikkhākāmabhūtehi vinayavidūhi suṭṭhu cintetabbanti.

Imasmiṃ adhikāre cintento gavesanto vicinanto idaṃ kāraṇaṃ dissati – tiyojanikādimahāsīmāyo iddhimantānaṃ bhikkhūnaṃ dharamānakāle sannipatituṃ vā visodhetuṃ vā sakkuṇeyyabhāvato tamārabbha bhagavatā anujānitā bhaveyyuṃ. Sabbasmiṃ kāle sabbasmiṃ padese sabbe bhikkhū tādisaṃ mahāsīmaṃ sodhetuṃ vā sannipatituṃ vā na sakkā, na ca bhagavā asakkuṇeyyaṃ alabbhaneyyaṃ kāraṇaṃ vadeyya. Bhagavato dharamānakāle rājagahanagare aṭṭhārasa mahāvihārā ekasīmāva dhammasenāpatisāriputtattherena sammatāti. Sīhaḷadīpe mahāvihārasīmā anurādhapuraṃ antokatvā pavattā mahāmahindattherena sammatāti ca pakaraṇesu dissati, na tathā imasmiṃ nāma dese dviyojanikā vā tiyojanikā vā sīmā asukena bhikkhunā sammatāti dissati. Imasmiñca marammadese tādisānaṃ sīmānaṃ natthibhāvo upaparikkhitvā jānitabbo. Tathā hi anekasataanekasahassavassakālato uppannā baddhasīmā pāsāṇathambhanimittena saha tasmiṃ tasmiṃ padese dissanti. Arimaddanapure ca anuruddhamahārājena sammannāpitā dvāsaṭṭhayādhikasatahatthāyāmā sattacattālīsādhikasatahatthavitthārā mahāsīmā nimittena saha dissati. Ratanapūranagare ca narapatijeyyasūramahārājakāle aṭṭhasattatādhikacatusatakaliyuge sammannitā sīmā pāsāṇalekhāya saddhiṃ dissati. Yadi tiyojanaparamādimahāsīmāyo atthi, porāṇācariyā navaṃ navaṃ baddhasīmaṃ na bandheyyuṃ, atha ca pana bandhanti, tāsu ca navasīmāsu upasampadādisaṅghakammaṃ karonti, tato eva ca gaṇanapathamatikkantā bhikkhū paramparato vaḍḍhentā yāvajjatanā sāsanaṃ patiṭṭhapenti. Iminā ca kāraṇena imasmiṃ padese tiyojanā sīmāyo natthīti viññāyati.

Atha vā ‘‘vihāraparikkhepassa anto ca bahi ca samantā leḍḍupāte’’ti vihāraparikkhepassa anto ca vihārūpacārabhūte bahi leḍḍupāte ca ṭhāneyeva sīmāsamūhananassa vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.144) vuttattāpi tādisā mahāsīmāyo natthīti viññāyati. Yadi atthi, sīmāsamūhananaṃ pakaraṇācariyā na katheyyuṃ. Kathentāpi samantā tiyojanaṃ ṭhānaṃ sodhetvā sīmāsamūhananaṃ kareyyuṃ, tathā pana akathetvā vihāravihārūpacāresuyeva sīmāsamūhananassa kathitattā tiyojanikādayo mahāsīmāyo natthīti viññāyati.

Atha vā ‘‘khaṇḍasīmaṃ pana jānantā avippavāsaṃ ajānantāpi samūhanituñceva bandhituñca sakkhissantī’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 144) vacanatopi tesu tesu janapadesu tiyojanikādikāyo mahāsīmāyo natthīti viññāyati. Kathaṃ? Yadi tādisā sīmāyo atthi, sakalampi taṃ sīmaṃ asodhetvā sīmāsamūhananaṃ aṭṭhakathācariyā na katheyyuṃ, atha ca pana khaṇḍasīmaṃ jānantā avippavāsaṃ ajānantāpi sīmaṃ samūhanituṃ bandhituñca samatthabhāvaṃ kathenti, sā kathā khandhasīmāya sīmantarikantaritamattā hutvā tasmiṃ gāmakkhette avippavāsasīmā bhaveyya, tasmā tasmiṃ ṭhāne ṭhatvā samūhanituṃ samatthabhāvena aṭṭhakathācariyehi kathīyati, na nānāgāmakkhettāni avattharitvā sammatāya tiyojanikādibhedāya sīmāya aññesu gāmakkhettesu aññesu bhikkhūsu santesupi samūhanituṃ samatthabhāvena, tena ñāyati ‘‘na sabbesu ṭhānesu tiyojanikādibhedāyo mahāsīmāyo na santī’’ti. Īdisāni kāraṇāni bhagavato āṇaṃ garuṃ karontehi vinayatthavidūhi vinayadharehi punappunaṃ cintetabbāni upaparikkhitabbāni, ito aññānipi kāraṇāni gavesitabbānīti.

Ito parampi ‘‘sace aññānipi gāmakkhettāni antokātukāmā, tesu gāmesu ye bhikkhū vasanti, tehipi āgantabba’’ntiādivacanato (mahāva. aṭṭha. 138) ekasmiṃyeva gāmakkhette sīmaṃ na bandhanti, atha kho aññānipi gāmakkhettāni antokaritvāpi bandhanti, tasmā idāni sammannitabbāya sīmāya nissayabhūtaṃ pakatigāmakkhettaṃ vā visuṃgāmakkhettaṃ vā sodhitanti manasi na kātabbaṃ. Kaṅkhacchedanatthaṃ sīmāsamūhananakammavācābhaṇanasamaye tena gāmakkhettena sambandhesu aññesu gāmakkhettesu vasante bhikkhūpi yācitvā tato gāmakkhettato bahi dūre vāsāpetabbā. Evañhi karonte aññāni gāmakkhettāni antokaritvā porāṇasīmāya vijjamānāyapi te vaggaṃ kātuṃ na sakkonti. Tato sīmāsamūhananakammavācā sampajjati, tasmā evarūpo sukhumo nipuṇo attho vinayadharehi cintetabbo. Evaṃ sīmāsamūhananavidhānena sīmāya sīmaṃ sambhindantena sammatā, sīmāya sīmaṃ ajjhottharantena sammatāti vuttehi dvīhi vipattidosehi muttā hoti.

Tato ‘‘atikhuddikā atimahantī’’ti (pari. 486) vuttehi vipattidosehi vimuccanatthaṃ sīmāya pamāṇaṃ jānitabbaṃ. Kathaṃ? Sīmā nāma ekavīsatiyā bhikkhūnaṃ nisīdituṃ appahonte sati atikhuddikā nāma hoti, sammatāpi sīmā na hoti. Tiyojanato paraṃ kesaggamattampi ṭhānaṃ anto karonte sati atimahatī nāma hoti, sammatāpi sīmā na hoti , tasmā ekavīsatiyā bhikkhūnaṃ nisīdanappahonakato paṭṭhāya tiyojanaṃ anatikkamitvā yattha yaṃ pamāṇaṃ saṅgho icchati, tattha taṃ pamāṇaṃ katvā sīmā sammannitabbā. Kathaṃ viññāyatīti ce? ‘‘Tattha atikhuddikā nāma yattha ekavīsati bhikkhū nisīdituṃ na sakkonti. Atimahantī nāma antamaso kesaggamattenapi tiyojanaṃ atikkamitvā sammatā’’ti kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) vacanato viññāyati. Evaṃ sīmāya pamāṇaggahaṇena ‘‘atikhuddikā atimahantī’’ti vuttehi dvīhi dosehi muttā hoti.

Tato ‘‘khaṇḍanimittā chāyānimittā animittā’’ti (pari. 486) vuttehi tīhi vipattidosehi vimuccanatthaṃ nimittakittanaṃ kātabbaṃ, tattha asambandhakittanena nimittā sīmā khaṇḍanimittā nāma. Kathaṃ? Sīmāya catūsu disāsu ṭhapitanimittesu puratthimadisāya nimittaṃ kittetvā anukkamena dakkhiṇapacchimauttaradisāsu nimittāni kittetvā puna puratthimadisāya nimittaṃ kittetabbaṃ, evaṃ kate akhaṇḍanimittā nāma hoti. Yadi pana puratthimadisāya nimittaṃ kittetvā anukkamena dakkhiṇapacchimauttaradisāsu nimittāni kittetvā ṭhapeti, puna puratthimadisāya nimittaṃ na kitteti, evaṃ khaṇḍanimittā nāma hoti. Aparāpi khaṇḍanimittā nāma yā animittupagapāsāṇaṃ vā bahisārarukkhaṃ vā khāṇukaṃ vā paṃsupuñjaṃ vā antarā ekaṃ nimittaṃ katvā sammatā. Pabbatacchāyādīsu yaṃ kiñci chāyaṃ nimittaṃ katvā sammatā chāyānimittā nāma. Sabbaso nimittaṃ akittetvā sammatā animittā nāma. Imehi tīhi dosehi vimuccanatthāya nimittakittanaṃ kātabbaṃ.

Kathaṃ? Kammavācāya porāṇasīmāsamūhananaṃ katvā parisuddhāya kevalāya gāmasīmāya saṅghena yathājjhāsayaṃ gahitappamāṇassa sīmamaṇḍalassa catūsu vā disāsu aṭṭhasu vā disāsu nimittupage heṭṭhimaparicchedena dvattiṃsapalaguḷapiṇḍappamāṇe, ukkaṭṭhaparicchedena hatthippamāṇato ūnappamāṇe pāsāṇe ṭhapetvā nimittānaṃ anto ṭhitena kammavācāpāṭhakena vinayadharena ‘‘puratthimāya disāya kiṃ nimitta’’nti pucchitabbaṃ. Aññena ‘‘pāsāṇo, bhante’’ti vattabbaṃ. Puna vinayadharena ‘‘eso pāsāṇo nimitta’’nti vatvā kittetabbaṃ. Iminā nayena sīmamaṇḍalaṃ padakkhiṇaṃ karontena ‘‘puratthimāya anudisāya, dakkhiṇāya disāya, dakkhiṇāya anudisāya, pacchimāya disāya, pacchimāya anudisāya, uttarāya disāya, uttarāya anudisāya kiṃ nimittaṃ? Pāsāṇo, bhante. Eso pāsāṇo nimitta’’nti kittetvā puna ‘‘puratthimāya disāya kiṃ nimittaṃ? Pāsāṇo, bhante. Eso pāsāṇo nimitta’’nti kittetvā niṭṭhapetabbaṃ. Vuttañhi kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) ‘‘khaṇḍanimittā nāma aghaṭitanimittā vuccatī’’tiādi. Evaṃ nimittakittanena ‘‘khaṇḍanimittā chāyānimittā animittā’’ti vuttehi tīhi vipattidosehi vimuttā hoti.

Tato paraṃ ‘‘bahisīme ṭhitasammatā’’ti (pari. 486) vuttavipattidosato vimuccanatthaṃ sīmāsammutikammavācāpāṭhakāle saṅghassa ṭhitaṭṭhānaṃ jānitabbaṃ. Kathaṃ? Yadi nimittāni kittetvā saṅgho nimittānaṃ bahi ṭhatvā kammavācāya sīmaṃ sammannati, bahisīme ṭhitasammatā nāma hoti, sīmā na hoti, tasmā nimittāni kittetvā saṅghena nimittānaṃ anto ṭhatvā kammavācāya sīmā sammannitabbā. Vuttañhetaṃ kaṅkhāvitaraṇiyaṃ ‘‘bahisīme ṭhitasammatā nāma nimittāni kittetvā nimittānaṃ bahi ṭhitena sammatā’’ti. Evaṃ sīmāsammannanaṭṭhānaniyamena ‘‘bahisīme ṭhitasammatā’’ti (pari. 486) vuttavipattidosato muttā hoti.

Tato paraṃ ‘‘nadiyaṃ sammatā, samudde sammatā, jātassare sammatā’’ti (pari. 486) vuttehi tīhi vipattidosehi ca vimuccanatthaṃ evaṃ manasi kātabbaṃ – ‘‘sabbā, bhikkhave, nadī asīmā, sabbo samuddo asīmo, sabbo jātassaro asīmo’’ti (mahāva. 147) bhagavatā vacanato nadīsamuddajātassaresu sammatā sīmā na hoti, porāṇasīmavigatāya suddhāya gāmasīmāya sammatā eva sīmā hoti, tasmā gāmasīmāyameva baddhasīmā sammannitabbā, na nadīādīsūti. Vuttañhi kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) ‘‘nadiyā samudde jātassare sammatā nāma etesu nadīādīsu sammatā’’tiādi. Ettāvatā ‘‘ayaṃ sīmā atikhuddikā , atimahantī, khaṇḍanimittā, chāyānimittā, animittā, bahisīme ṭhitasammatā, nadiyaṃ sammatā, samudde sammatā, jātassare sammatā, sīmāya sīmaṃ sambhindantena sammatā, sīmāya sīmaṃ ajjhottharantena sammatā’’ti (pari. 486) vuttehi ekādasahi dosehi vimuttā hutvā ‘‘abbhā mahikā dhūmo rajo rāhū’’ti vuttehi pañcahi upakkilesehi muttaṃ candamaṇḍalaṃ viya, sūriyamaṇḍalaṃ viya ca suparisuddhā hoti.

Tividhasampatti nāma nimittasampattiparisasampattikammavācāsampattiyo. Tāsu ‘‘pabbatanimittaṃ pāsāṇanimittaṃ vananimittaṃ rukkhanimittaṃ magganimittaṃ vammikanimittaṃ nadīnimittaṃ udakanimitta’’nti (mahāva. 138) vuttesu aṭṭhasu nimittesu tassaṃ tassaṃ disāyaṃ yathāladdhāni nimittāni kittetvā sammannitabbā. Vuttañhi kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) ‘‘puratthimāya disāya kiṃnimittaṃ? Pāsāṇo, bhante. Eso pāsāṇo nimittantiādinā nayena kittetvā sammatā’’ti. Tesu ca aṭṭhasu nimittesu rukkhanimittādīnaṃ yathājjhāsayaṭṭhānesu dullabhabhāvato vaḍḍhitvā dvinnaṃ baddhasīmānaṃ saṅkarakaraṇato ca pāsāṇanimittassa pana tathā saṅkarakaraṇābhāvato yathicchitaṭṭhānaṃ āharitvā ṭhapetuṃ sukarabhāvato ca sīmaṃ bandhantehi bhikkhūhi sīmamaṇḍalassa samantā nimittūpagā pāsāṇā ṭhapetabbā. Tena vuttaṃ mahāvaggaṭṭhakathāyaṃ (mahāva. aṭṭha. 138) ‘‘taṃ bandhantehi samantā nimittūpagā pāsāṇā ṭhapetabbā’’ti. Vimativinodaniyañca (vi. vi. ṭī. mahāvagga 2.138) ‘‘nimittūpagā pāsāṇā ṭhapetabbāti idaṃ yathārucitaṭṭhāne rukkhanimittādīnaṃ dullabhatāyā’’tiādi. Ettāvatā nimittasampattisaṅkhātaṃ paṭhamaṅgaṃ sūpapannaṃ hoti.

Tato sīmāsammutikaraṇatthaṃ sabbantimena paricchedena cattāro bhikkhū sannipatitvā yāvatā tasmiṃ gāme baddhasīmaṃ vā nadīsamuddajātassare vā anokkamitvā ṭhitā bhikkhū santi, sabbe te hatthapāse vā katvā chandaṃ vā āharitvā yā sīmā sammatā, sā parisasampattiyuttā nāma hoti. Tena vuttaṃ kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) ‘‘parisasampattiyuttā nāma sabbantimena paricchedena catūhi bhikkhūhi sannipatitvā’’tiādi. Atha taṃ sīmaṃ bandhantā bhikkhū sāmantavihāresu vasante bhikkhū tassa tassa vihārassa sīmāparicchedaṃ pucchitvā ye baddhasīmavihārā, tesaṃ sīmāya sīmantarikaṃ ṭhapetvā, ye abaddhasīmavihārā, tesaṃ sīmāya upacāraṃ ṭhapetvā disācārikabhikkhūnaṃ nissañcārasamaye yadi ekasmiṃyeva gāmakkhette sīmaṃ bandhitukāmā , tasmiṃ ye bhikkhū baddhasīmavihārā, tesaṃ pesetabbaṃ ‘‘ajja mayaṃ sīmaṃ bandhissāma, tumhe sakasakasīmāparicchedato mā nikkhamathā’’ti. Ye abaddhasīmavihārā, te sabbe ekajjhaṃ sannipātāpetabbā, chandārahānaṃ chando āharitabbo.

Yadi aññaṃ gāmakkhettampi antokattukāmā, tattha nivāsino bhikkhū samānasaṃvāsakasīmāsammannanakāle āgantumpi anāgantumpi vaṭṭanti. Avippavāsasīmāsammannanakāle pana antonimittagatehi bhikkhūhi āgantabbaṃ, anāgacchantānaṃ chando āharitabbo. Vuttañhetaṃ samantapāsādikāyaṃ (mahāva. aṭṭha. 138) ‘‘taṃ bandhitukāmehi sāmantavihāresu bhikkhū’’tiādi. Evaṃ bhikkhūsu sannipatitesu chandārahānaṃ chande āhaṭe tesu tesu maggesu nadītitthagāmadvārādīsu ca āgantukabhikkhūnaṃ sīghaṃ sīghaṃ hatthapāsānayanatthañca bahisīmakaraṇatthañca ārāmikasāmaṇere ṭhapetvā bherisaññaṃ vā saṅkhasaññaṃ vā kārāpetvā nimittakittanānantaraṃ vuttāya ‘‘suṇātu me, bhante saṅgho’’tiādikāya (mahāva. 139) kammavācāya sīmā bandhitabbā. Vuttañhi aṭṭhakathāyaṃ (mahāva. aṭṭha. 138) ‘‘evaṃ sannipatitesu pana bhikkhūsū’’tiādi. Ettāvatā parisasampattisaṅkhātaṃ dutiyaṅgaṃ sūpapannaṃ hoti.

Tato paraṃ kammavācāpāṭhasamaye ‘‘sīmaṃ, bhikkhave, sammannantena paṭhamaṃ samānasaṃvāsakasīmā sammannitabbā, pacchā ticīvarena avippavāso sammannitabbo’’ti (mahāva. 144) vacanato paṭhamaṃ samānasaṃvāsakasīmā sammannitabbā, pacchā avippavāsasīmā sammannitabbā, samānasaṃvāsakakammavācāpariyosāneyeva nimittāni bahi katvā nimittānaṃ antopamāṇeneva samānasaṃvāsakasīmā catunahutādhikadvilakkhayojanaputhulaṃ mahāpathaviṃ vinivijjhitvā pathavīsandhārakaudakaṃ pariyantaṃ katvā gatā. Tena vuttaṃ samantapāsādikāyaṃ ‘‘kammavācāpariyosāneyeva…pe… gatā hotī’’ti. Avippavāsakammavācāpariyosāne avippavāsasīmā yadi antosīmāya gāmo atthi, gāmañca gāmūpacārañca muñcitvā samānasaṃvāsakasīmāya gataparicchedeneva gatā. Iti ticīvarena avippavāsasīmā gāmañca gāmūpacārañca na avattharati, samānasaṃvāsakasīmāva avattharati, samānasaṃvāsakasīmā attano dhammatāya gacchati. Avippavāsasīmā pana yattha samānasaṃvāsakasīmā, tattheva gacchati. Tena vuttaṃ samantapāsādikāyaṃ ‘‘iti bhikkhūnaṃ avippavāsasīmā…pe… gacchatī’’ti. Tasmā –

‘‘Suṇātu me, bhante saṅgho, yāvatā samantā nimittā kittitā. Yadi saṅghassa pattakallaṃ, saṅgho etehi nimittehi sīmaṃ sammanneyya samānasaṃvāsaṃ ekūposathaṃ, esā ñatti.

‘‘Suṇātu me, bhante saṅgho, yāvatā samantā nimittā kittitā, saṅgho etehi nimittehi sīmaṃ sammannati samānasaṃvāsaṃ ekūposathaṃ. Yassāyasmato khamati etehi nimittehi sīmāya sammuti samānasaṃvāsāya ekūposathāya, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammatā sā sīmā saṅghena etehi nimittehi samānasaṃvāsā ekūposathā, khamati saṅghassa, tasmā tuṇhī. Evametaṃ dhārayāmī’’ti (mahāva. 139).

Esā samānasaṃvāsakakammavācā,

‘‘Suṇātu me, bhante saṅgho, yā sā saṅghena sīmā sammatā samānasaṃvāsā ekūposathā. Yadi saṅghassa pattakallaṃ, saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammanneyya ṭhapetvā gāmañca gāmūpacārañca, esā ñatti.

‘‘Suṇātu me, bhante saṅgho, yā sā saṅghena sīmā sammatā samānasaṃvāsā ekūposathā. Saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammannati ṭhapetvā gāmañca gāmūpacārañca. Yassāyasmato khamati etissā sīmāya ticīvarena avippavāsasammuti ṭhapetvā gāmañca gāmūpacārañca, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammatā sā sīmā saṅghena ticīvarena avippavāsā ṭhapetvā gāmañca gāmūpacārañca, khamati saṅghassa, tasmā tuṇhī. Evametaṃ dhārayāmī’’ti (mahāva. 144).

Esā avippavāsakammavācā ñattidosaanussāvanādose anuṭṭhapetvā suṭṭhu bhaṇitabbā. Ettāvatā kammavācāsampattisaṅkhātaṃ tatiyaṅgaṃ sūpapannaṃ hoti.

Evamayaṃ sīmā anto maṇivimānaṃ bahi rajataparikkhittaṃ vimānasāmikadevaputtoti imehi tīhi aṅgehi sampannaṃ candamaṇḍalaṃ viya, anto kanakavimānaṃ bahi phalikaparikkhittaṃ vimānasāmikadevaputtoti imehi tīhi aṅgehi sampannaṃ sūriyamaṇḍalaṃ viya ca nimittasampattiparisasampattikammavācāsampattisaṅkhātehi tīhi aṅgehi sampannā hutvā ativiya sobhati virocati, jinasāsanassa ciraṭṭhitikāraṇabhūtā hutvā tiṭṭhatīti daṭṭhabbaṃ. Vuttañhetaṃ uposathakkhandhakapāḷiyaṃ ‘‘sīmaṃ, bhikkhave, sammannantena paṭhamaṃ samānasaṃvāsakasīmā sammannitabbā’’tiādi.

‘‘Nimittena nimittaṃ sambandhitvā’’ti ettha pana pubbe vuttanayeneva puratthimadisato paṭṭhāya padakkhiṇaṃ katvā sabbanimittāni kittetvā uttarānudisaṃ patvā tattheva aṭṭhapetvā pubbe kittitaṃ puratthimadisāya nimittaṃ puna kittetvā sammatāti attho. Evaṃ sammatā ayaṃ sīmā ekādasahi vipattīhi muttā, tīhi sampattīhi samannāgatā hutvā sabbākārasampannā pañcavassasahassaparimāṇakālaṃ aparimāṇaṃ bhikkhūnaṃ apalokanādicatubbidhakammakaraṇaṭṭhānabhūtā baddhasīmā hotīti daṭṭhabbā.

Yadi pana sakhaṇḍasīmaṃ mahāsīmaṃ bandhitukāmā, pubbe vuttanayena suṭṭhu sodhetvā samūhanitaporāṇasīmāya kevalāya pakatigāmasīmāya vā visuṃgāmasīmāya vā bandhitabbā, tāsu ca dvīsu sīmāsupabbajjupasampadādīnaṃ saṅghakammānaṃ sukhakaraṇatthaṃ sīmā paṭhamaṃ bandhitabbā, taṃ pana bandhantehi vattaṃ jānitabbaṃ. Sace hi bodhicetiyabhattasālādīni sabbavatthūni patiṭṭhāpetvā katavihāre bandhanti, vihāramajjhe bahūnaṃ samosaraṇaṭṭhāne abandhitvā vihārapaccante vivittokāse bandhitabbā. Akatavihāre bandhantehi bodhicetiyādīnaṃ sabbavatthūnaṃ patiṭṭhānaṃ sallakkhetvā yathā patiṭṭhitesu vatthūsu vihārapaccante vivittokāse hoti, evaṃ bandhitabbā. Tathā hi vuttaṃ samantapāsādikāyaṃ (mahāva. aṭṭha. 138) ‘‘imaṃ pana samānasaṃvāsakasīmaṃ sammannantehī’’tiādi.

Kittakappamāṇā pana khaṇḍasīmā bandhitabbāti? Heṭṭhimaparicchedena sace ekavīsati bhikkhū gaṇhāti, vaṭṭati, tato oraṃ na vaṭṭati. Paraṃ bhikkhusahassaṃ gaṇhantīpi vaṭṭati. Vuttañhi aṭṭhakathāyaṃ (mahāva. 138) ‘‘sā heṭṭhimaparicchedenā’’tiādi. Ekavīsati bhikkhūti ca nisinne sandhāya vuttaṃ, idañca abbhānakaraṇakāle kammārahabhikkhunā saddhiṃ vīsatigaṇassa saṅghassa nisīdanappahonakatthaṃ vuttaṃ. Vuttañhi vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.138) ‘‘ekavīsati bhikkhū’’tiādi. Taṃ khaṇḍasīmaṃ bandhantehi bhikkhūhi sīmamāḷakassa samantā nimittūpagā pāsāṇā ṭhapetabbā. Antokhaṇḍasīmāyameva ṭhatvā khaṇḍasīmā bandhitabbā. ‘‘Eso pāsāṇo nimitta’’nti evaṃ nimittāni kittetvā kammavācāya sīmā bandhitabbā, tassāyeva sīmāya daḷhīkammatthaṃ avippavāsakammavācā kātabbā. Vuttañhi aṭṭhakathāyaṃ (mahāva. aṭṭha. 138) ‘‘taṃ bandhantehī’’tiādi. Evaṃ khaṇḍasīmaṃ sammannitvā bahi sīmantarikapāsāṇā ṭhapetabbā. Sīmantarikā pacchimakoṭiyā ekaratanappamāṇā vaṭṭati, vidatthippamāṇāpi caturaṅgulappamāṇāpi vaṭṭati. Sace pana vihāro mahā hoti, dvepi tissopi tatuttaripi khaṇḍasīmāyo bandhitabbā. Vuttañhi aṭṭhakathāyaṃ ‘‘sīmaṃ sammannitvā’’tiādi.

Evaṃ khaṇḍasīmaṃ sammannitvā mahāsīmāsammutikāle khaṇḍasīmato nikkhamitvā mahāsīmāya ṭhatvā samantā anupariyāyantehi sīmantarikapāsāṇā kittetabbā, tato avasesanimittāni kittetvā hatthapāsaṃ avijahantehi kammavācāya samānasaṃvāsakasīmaṃ sammannitvā tassa daḷhīkammatthaṃ avippavāsakammavācāpi kātabbā. Tathā hi vuttaṃ aṭṭhakathāyaṃ (mahāva. aṭṭha. 138) ‘‘evaṃ khaṇḍasīmaṃ sammannitvā’’tiādi.

‘‘Samantā anupariyāyantehi sīmantarikapāsāṇā kittetabbā’’ti vuttaṃ. Kathaṃ kittetabbāti? Dakkhiṇato anupariyāyanteneva kittetabbā. Tathā hi khaṇḍasīmato pacchimāya disāya puratthābhimukhena ṭhatvā ‘‘puratthimāya disāya kiṃ nimitta’’nti tattha sabbāni nimittāni anukkamena kittetvā tathā uttarāya disāya dakkhiṇābhimukhena ṭhatvā ‘‘dakkhiṇāya disāya kiṃ nimitta’’nti anukkamena kittetvā tathā puratthimāya disāya pacchimābhimukhena ṭhatvā ‘‘pacchimāya disāya kiṃ nimitta’’nti anukkamena kittetvā tathā dakkhiṇāya disāya uttarābhimukhena ṭhatvā ‘‘uttarāya disāya kiṃ nimitta’’nti tattha sabbāni nimittāni anukkamena kittetvā puna pacchimāya disāya puratthābhimukhena ṭhatvā purimaṃ kittitaṃ vuttanayeneva puna kittetabbaṃ. Evaṃ bahūnampi khaṇḍasīmānaṃ sīmantarikapāsāṇā paccekaṃ kittetabbā, tato pacchā avasesanimittānīti mahāsīmāya bāhirabandhanesu nimittāni. Evaṃ sīmantarikapāsāṇā mahāsīmāya anto nimittāni honti dvinnaṃ sīmānaṃ saṅkaradosāpagamanatthaṃ sīmantarikapāsāṇānaṃ ṭhapetabbattā. Evaṃ samantā anupariyāyantena sīmantarikapāsāṇā kittetabbā. Tathāhi vuttaṃ vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.138) ‘‘sīmantarikapāsāṇāti sīmantarikāya ṭhapitanimittapāsāṇā, te pana kittentena padakkhiṇato anupariyāyanteneva kittetabbā’’tiādi.

Kiṃ iminā anukkameneva sīmā sammannitabbā, udāhu aññenapi anukkamena sammannitabbāti? Sace pana khaṇḍasīmāya nimittāni kittetvā tato sīmantarikāya nimittāni kittetvā mahāsīmāya nimittāni kittenti, evaṃ tīsu ṭhānesu nimittāni kittetvā yaṃ sīmaṃ icchanti, taṃ paṭhamaṃ bandhituṃ vaṭṭati. Evaṃ santepi yathāvuttanayena khaṇḍasīmatova paṭṭhāya bandhitabbā. Tathā hi vuttaṃ aṭṭhakathāyaṃ (mahāva. aṭṭha. 138) ‘‘sace pana khaṇḍasīmāya nimittānī’’tiādi. Evaṃ khaṇḍasīmamahāsīmabandhanena bhikkhūnaṃ ko guṇoti ce? Evaṃ baddhāsu pana sīmāsu khaṇḍasīmāya ṭhitā bhikkhū mahāsīmāyaṃ kammaṃ karontānaṃ bhikkhūnaṃ kammaṃ na kopenti, mahāsīmāya vā ṭhitā khaṇḍasīmāya kammaṃ karontānaṃ, sīmantarikāya pana ṭhitā ubhinnampi na kopenti. Gāmakkhette ṭhatvā kammaṃ karontānaṃ pana sīmantarikāya ṭhitā kopenti. Sīmantarikā hi gāmakkhettaṃ bhajati. Tathā hi vuttaṃ aṭṭhakathāyaṃ ‘‘evaṃ baddhāsu pana sīmāsū’’tiādi, evaṃ baddhasīmavihāresu vasantā bhikkhū ticīvarādhiṭṭhānena adhiṭṭhitehi ticīvarehi vinā yathāruci vasituṃ labhanti. Sace pana gāmo atthi, gāmagāmūpacāresu na labhatīti daṭṭhabbaṃ.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Sīmābandhanavinicchayakathālaṅkāro.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app