15. Bhūtagāmavinicchayakathā

75. Evaṃ pathavivinicchayaṃ kathetvā idāni bhūtagāmavinicchayaṃ kathetuṃ ‘‘bhūtagāmo’’tiādimāha. Tattha bhavanti ahuvuñcāti bhūtā, jāyanti vaḍḍhanti jātā vaḍḍhitā cāti attho. Gāmoti rāsi, bhūtānaṃ gāmoti bhūtagāmo, bhūtā eva vā gāmo bhūtagāmo, patiṭṭhitaharitatiṇarukkhādīnametaṃ adhivacanaṃ. Tattha ‘‘bhavantī’’ti imassa vivaraṇaṃ ‘‘jāyanti vaḍḍhantī’’ti , ‘‘ahuvu’’nti imassa ‘‘jātā vaḍḍhitā’’ti. Evaṃ bhūta-saddo paccuppannātītavisayo hoti. Tenāha vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.90) ‘‘bhavantīti vaḍḍhanti, ahuvunti babhuvū’’ti. Idāni taṃ bhūtagāmaṃ dassento ‘‘bhūtagāmoti pañcahi bījehi jātānaṃ rukkhalatādīnametaṃ adhivacana’’nti āha. Latādīnanti ādi-saddena osadhigacchādayo veditabbā.

Idāni tāni bījāni sarūpato dassento ‘‘tatrimāni pañca bījānī’’tiādimāha. Tattha mūlameva bījaṃ mūlabījaṃ. Evaṃ sesesupi. Atha vā mūlaṃ bījaṃ etassāti mūlabījaṃ, mūlabījato vā nibbattaṃ mūlabījaṃ. Evaṃ sesesupi. Tattha paṭhamena viggahena bījagāmo eva labbhati, dutiyatatiyehi bhūtagāmo. Idāni te bhūtagāme sarūpato dassento ‘‘tattha mūlabījaṃ nāmā’’tyādimāha. Tattha tesu pañcasu mūlabījādīsu haliddi…pe… bhaddamuttakaṃ mūlabījaṃ nāma. Na kevalaṃ imāniyeva mūlabījāni, atha kho ito aññānipi yāni vā pana bhūtagāmajātāni atthi santi, mūle jāyanti, mūle sañjāyanti, etaṃ bhūtagāmajātaṃ mūlabījaṃ nāma hotīti yojanā. Sesesupi eseva nayo. Vuttañhi aṭṭhakathāyaṃ (pāci. aṭṭha. 91) ‘‘idāni taṃ bhūtagāmaṃ vibhajitvā dassento ‘bhūtagāmo nāma pañca bījajātānī’tiādimāhā’’ti. Tattha bhūtagāmo nāmāti bhūtagāmaṃ uddharitvā yasmiṃ sati bhūtagāmo hoti, taṃ dassetuṃ ‘‘pañca bījajātānīti āhā’’ti aṭṭhakathāsu vuttaṃ. Evaṃ santepi ‘‘yāni vā panaññānipi atthi, mūle jāyantī’’tiādīni na samenti. Na hi mūlabījādīni mūlādīsu jāyanti. Mūlādīsu jāyamānāni pana tāni bījajātāni, tasmā evamatthavaṇṇanā veditabbā – bhūtagāmo nāmāti vibhajitabbapadaṃ. Pañcāti tassa vibhāgaparicchedo. Bījajātānīti paricchinnadhammanidassanaṃ, yato bījehi jātāni bījajātāni, rukkhādīnaṃ etaṃ adhivacananti ca. Yathā ‘‘sālīnaṃ cepi odanaṃ bhuñjatī’’tiādīsu (ma. ni. 1.76) sālitaṇḍulānaṃ odano sāliodanoti vuccati, evaṃ bījato sambhūto bhūtagāmo ‘‘bīja’’nti vuttoti veditabboti ca.

Phaḷubījanti pabbabījaṃ. Paccayantarasamavāye sadisaphaluppattiyā visesakāraṇabhāvato viruhaṇasamatthe sāraphale niruḷho bīja-saddo tadatthasaṃsiddhiyā mūlādīsupi kesuci pavattatīti mūlādito nivattanatthaṃ ekena bījasaddena visesetvā vuttaṃ ‘‘bīja’’nti ‘‘rūparūpaṃ, dukkhadukkha’’nti ca yathā. Niddese ‘‘yāni vā panaññānipi atthi, mūle jāyanti mūle sañjāyantī’’ti ettha bījato nibbattena bījaṃ dassitaṃ, tasmā evamettha attho daṭṭhabbo – yāni vā panaññānipi atthi, āluvakaserukamalanīluppalapuṇḍarīkakuvalayakundapāṭalimūlādibhede mūle gacchavallirukkhādīni jāyanti sañjāyanti, tāni, yamhi mūle jāyanti ceva sañjāyanti ca, tañca pāḷiyaṃ (pāci. 91) vuttahaliddādi ca, sabbampi etaṃ mūlabījaṃ nāma, etena kāriyopacārena kāraṇaṃ dassitanti dasseti. Esa nayo khandhabījādīsu. Yevāpanakakhandhabījesu panettha ambāṭakaindasālanuhipālibhaddakakaṇikārādīni khandhabījāni . Ambilāvallicaturassavallikaṇaverādīni phaḷubījāni. Makacimallikāsumanajayasumanādīni aggabījāni. Ambajambupanasaṭṭhiādīni bījabījānīti daṭṭhabbāni. Bhūtagāme bhūtagāmasaññī chindati vā chedāpeti vāti satthakāni gahetvā sayaṃ vā chindati, aññena vā chedāpeti. Bhindati vā bhedāpeti vāti pāsāṇādīni gahetvā sayaṃ vā bhindati, aññena vā bhedāpeti. Pacati vā pacāpeti vāti aggiṃ upasaṃharitvā sayaṃ vā pacati, aññena vā pacāpeti, pācittiyaṃ hotīti sambandho. Tattha āpattibhedaṃ dassento ‘‘bhūtagāmañhī’’tiādimāha. Tattha bhūtagāmaparimocitanti bhūtagāmato viyojitaṃ.

76.Sañcicca ukkhipituṃ na vaṭṭatīti ettha ‘‘sañciccā’’ti vuttattā sarīre laggabhāvaṃ ñatvāpi uṭṭhahati, ‘‘taṃ uddharissāmī’’ti saññāya abhāvato vaṭṭati. Anantakaggahaṇena sāsapamattikā gahitā. Nāmañhetaṃ tassā sevālajātiyā. Mūlapaṇṇānaṃ abhāvena ‘‘asampuṇṇabhūtagāmo nāmā’’ti vuttaṃ. Abhūtagāmamūlattāti ettha bhūtagāmo mūlaṃ kāraṇaṃ etassāti bhūtagāmamūlo, bhūtagāmassa vā mūlaṃ kāraṇanti bhūtagāmamūlaṃ. Bījagāmo hi nāma bhūtagāmato sambhavati, bhūtagāmassa ca kāraṇaṃ hoti. Ayaṃ pana tādiso na hotīti ‘‘abhūtagāmamūlattā’’ti vuttaṃ.

Kiñcāpi hi tālanāḷikerādīnaṃ khāṇu uddhaṃ avaḍḍhanato bhūtagāmassa kāraṇaṃ na hoti, tathāpi bhūtagāmasaṅkhyūpagatanibbattapaṇṇamūlabījato sambhūtattā bhūtagāmato uppanno nāma hotīti bījagāmena saṅgahaṃ gacchati. So bījagāmena saṅgahitoti avaḍḍhamānepi bhūtagāmamūlattā vuttaṃ.

‘‘Aṅkure harite’’ti vatvā tamevatthaṃ vibhāveti ‘‘nīlavaṇṇe jāte’’ti, nīlapaṇṇassa vaṇṇasadise paṇṇe jāteti attho, ‘‘nīlavaṇṇe jāte’’ti vā pāṭho gahetabbo. Amūlakabhūtagāme saṅgahaṃ gacchatīti idaṃ nāḷikerassa āveṇikaṃ katvā vadati. ‘‘Pānīyaghaṭādīnaṃ bahi sevālo udake aṭṭhitattā bījagāmānulomattā ca dukkaṭavatthū’’ti vadanti. Kaṇṇakampi abbohārikamevāti nīlavaṇṇampi abbohārikameva.

77.Seleyyakaṃ nāma silāya sambhūtā ekā gandhajāti. Pupphitakālato paṭṭhāyāti vikasitakālato pabhuti. Ahicchattakaṃ gaṇhantoti vikasitaṃ gaṇhanto. Makuḷaṃ pana rukkhattacaṃ akopentenapi gahetuṃ na vaṭṭati. ‘‘Rukkhattacaṃ vikopetīti vuttattā rukkhe jātaṃ yaṃ kiñci ahicchattakaṃ rukkhattacaṃ avikopetvā matthakato chinditvā gahetuṃ vaṭṭatī’’ti vadanti, tadayuttaṃ ‘‘ahicchattakaṃ yāva makuḷaṃ hoti, tāva dukkaṭavatthū’’ti vuttattā. Rukkhato muccitvāti ettha ‘‘yadipi kiñcimattaṃ rukkhe allīnā hutvā tiṭṭhati, rukkhato gayhamānā pana rukkhacchaviṃ na vikopeti, vaṭṭatī’’ti vadanti. Allarukkhato na vaṭṭatīti etthāpi rukkhattacaṃ avikopetvā matthakato tacchetvā gahetuṃ vaṭṭatīti veditabbaṃ. Hatthakukkuccenāti hatthacāpallena. Pānīyaṃ na vāsetabbanti idaṃ attano atthāya nāmitaṃ sandhāya vuttaṃ. Kevalaṃ anupasampannassa atthāya nāmite pana pacchā tato labhitvā na vāsetabbanti natthi. Vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.92) pana ‘‘pānīyaṃ na vāsetabbanti idaṃ attano pivanapānīyaṃ sandhāya vuttaṃ, aññesaṃ pana vaṭṭati anuggahitattā. Tenāha attanā khāditukāmenā’’ti vuttaṃ. ‘‘Yesaṃ rukkhānaṃ sākhā ruhatīti vuttattā yesaṃ sākhā na ruhati, tattha kappiyakaraṇakiccaṃ natthī’’ti vadanti. Vimativinodaniyampi ‘‘yesaṃ rukkhānaṃ sākhāruhatīti mūlaṃ anotāretvā paṇṇamattaniggamanamattenāpi vaḍḍhati, tattha kappiyampi akaronto chinnanāḷikeraveḷudaṇḍādayo kopetuṃ vaṭṭatī’’ti vuttaṃ. ‘‘Caṅkamitaṭṭhānaṃ dassessāmī’’ti vuttattā kevalaṃ caṅkamanādhippāyena vā maggagamanādhippāyena vā akkamantassa, tiṇānaṃ upari nisīdanādhippāyena nisīdantassa ca doso natthi.

78.Samaṇakappehīti samaṇānaṃ kappiyavohārehi. Kiñcāpi bījādīnaṃ agginā phuṭṭhamattena, nakhādīhi vilikhanamattena ca aviruḷhidhammatā na hoti, tathāpi evaṃ kateyeva samaṇānaṃ kappatīti aggiparijitādayo samaṇavohārā nāma jātā, tasmā tehi samaṇavohārehi karaṇabhūtehi phalaṃ paribhuñjituṃ anujānāmīti adhippāyo. Abījanibbaṭṭabījānipi samaṇānaṃ kappantīti paññattapaṇṇattibhāvato samaṇavohārāicceva saṅkhaṃ gatāni. Atha vā aggiparijitādīnaṃ pañcannaṃ kappiyabhāvatoyeva pañcahi samaṇakappiyabhāvasaṅkhātehi kāraṇehi phalaṃ paribhuñjituṃ anujānāmīti evamettha adhippāyo veditabbo. Aggiparijitantiādīsu ‘‘paricita’’ntipi paṭhanti. Abījaṃ nāma taruṇaambaphalādi. Nibbaṭṭabījaṃ nāma ambapanasādi, yaṃ bījaṃ nibbaṭṭetvā visuṃ katvā paribhuñjituṃ sakkā hoti. Nibbaṭṭetabbaṃ viyojetabbaṃ bījaṃ yasmiṃ, taṃ panasādi nibbaṭṭabījaṃ nāma. ‘‘Kappiya’’nti vatvāva kātabbanti yo kappiyaṃ karoti, tena kattabbapakārasseva vuttattā bhikkhunā avuttepi kātuṃ vaṭṭatīti na gahetabbaṃ. Puna ‘‘kappiyaṃ kāretabba’’nti kārāpanassa paṭhamameva kathitattā bhikkhunā ‘‘kappiyaṃ karohī’’ti vutteyeva anupasampannena ‘‘kappiya’’nti vatvā aggiparijitādi kātabbanti gahetabbaṃ. ‘‘Kappiyanti vacanaṃ pana yāya kāyaci bhāsāya vattuṃ vaṭṭatī’’ti vadanti. ‘‘Kappiyanti vatvāva kātabba’’nti vacanato paṭhamaṃ ‘‘kappiya’’nti vatvā pacchā aggiādinā phusanādi kātabbanti veditabbaṃ. ‘‘Paṭhamaṃ aggimhi nikkhipitvā, nakhādinā vā vijjhitvā taṃ anuddharitvāva kappiyanti vattuṃ vaṭṭatī’’tipi vadanti.

Vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.92) pana ‘‘kappiyanti vatvāvāti pubbakālakiriyāvasena vuttepi vacanakkhaṇeva aggisatthādinā bījagāme vaṇaṃ kātabbanti vacanato pana pubbe kātuṃ na vaṭṭati, tañca dvidhā akatvā chedanabhedanameva dassetabbaṃ. Karontena ca bhikkhunā ‘kappiyaṃ karohī’ti yāya kāyaci bhāsāya vutteyeva kātabbaṃ. Bījagāmaparimocanatthaṃ puna kappiyaṃ kāretabbanti kārāpanassa paṭhamameva adhikatattā’’ti vuttaṃ.

Ekasmiṃ bīje vātiādīsu ‘‘ekaṃyeva kāremīti adhippāye satipi ekābaddhattā sabbaṃ katameva hotī’’ti vadanti. Dāruṃ vijjhatīti ettha ‘‘jānitvāpi vijjhati vā vijjhāpeti vā, vaṭṭatiyevā’’ti vadanti. Bhattasitthe vijjhatīti etthāpi eseva nayo. ‘‘Taṃ vijjhati, na vaṭṭatīti rajjuādīnaṃ bhājanagatikattā’’ti vadanti. Marīcapakkādīhi ca missetvāti ettha bhattasitthasambandhavasena ekābaddhatā veditabbā, na phalānaṃyeva aññamaññasambandhavasena. ‘‘Kaṭāhepi kātuṃ vaṭṭatī’’ti vuttattā kaṭāhato nīhaṭāya miñjāya vā bīje vā yattha katthaci vijjhituṃ vaṭṭati eva. Bhindāpetvā kappiyaṃ kārāpetabbanti bījato muttassa kaṭāhassa bhājanagatikattā vuttaṃ.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Bhūtagāmavinicchayakathālaṅkāro nāma

Pannarasamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app