34. Pakiṇṇakavinicchayakathā

Evaṃ kammākammavinicchayakathaṃ kathetvā idāni pakiṇṇakavinicchayakathaṃ kathetuṃ ‘‘idāni pakiṇṇakakathā veditabbā’’tiādimāha. Tattha pakārena kiṇṇāti pakiṇṇā, divāseyyāti kathā viya visuṃ visuṃ appavattitvā ekasmiṃyeva paricchede karaṇavasena pavattā gaṇabhojanakathādayo. Pakiṇṇakā sakatthe ka-paccayavasena.

Tatrāyaṃ pakiṇṇakamātikā –

Gaṇabhojanakathā ca, paramparā ca bhojanā;

Anāpucchā paṃsukūlaṃ, tato acchinnacīvaraṃ.

Paṭibhānacittaṃ vippa-katabhojanameva ca;

Uddisantuddisāpentā, tivassantarikā tathā.

Dīghāsanaṃ gilānupa-ṭṭhānaṃ maraṇavaṇṇakaṃ;

Attapātanamappacca-vekkhitvā nisinnaṃ tathā.

Davāya silāvijjhanaṃ, dāyāḷimpanakaṃ tathā;

Micchādiṭṭhikulābhataṃ, gopakadānameva ca.

Dhammikāyācanā ceva, uccārādīna chaḍḍanaṃ;

Nhāne rukkhaghaṃsanāni, valikādīna dhāraṇaṃ.

Dīghakesā ādāsādi, naccādyaṅgacchedādi ca;

Patto sabbapaṃsukūlaṃ, parissavana naggiyaṃ.

Gandhapupphaṃ āsittakaṃ, maḷorikekabhājanaṃ;

Celapati pādaghaṃsī, bījanī chattameva ca.

Nakhālomā kāyabandhā, nivāsanapārupanā;

Kāja dantakaṭṭhañceva, rukkhārohanakampi ca.

Chandāropā lokāyatā, khipitaṃ lasuṇaṃ tathā;

Na akkamitabbādīni, avandiyā ca vandiyā.

Vandanākārakathā ca, āsandādikathāpi ca;

Uccāsanamahāsanaṃ, pāsādaparibhogakaṃ.

Upāhanaṃ yānañceva, cīvaraṃ chinnacīvaraṃ;

Akappiyacīvarañca, cīvarassa vicāraṇā.

Daṇḍakathinakañceva, gahapaticīvaraṃ tathā;

Chacīvaraṃ rajanādi, atirekañca cīvaraṃ.

Aṭṭhavaraṃ nisīdanaṃ, adhammakammameva ca;

Okāso saddhādeyyo ca, santaruttarakopi ca.

Cīvaranikkhepo ceva, satthavatthikammaṃ tathā;

Nahāpito dasabhāgo, pātheyyaṃ padesopi ca.

Saṃsaṭṭhaṃ pañcabhesajjaṃ, dutiyaṃ vasā mūlakaṃ;

Piṭṭhaṃ kasāva paṇṇañca, phalañca jatu loṇakaṃ.

Cuṇṇaṃ amanussābādhaṃ, añjanaṃ natthumeva ca;

Dhūmanettaṃ telapākaṃ, sedaṃ lohitamocanaṃ.

Pādabbhañjaṃ gaṇḍābādho, visañca gharadinnako;

Duṭṭhagahaṇiko paṇḍu-rogo chavidosopi ca.

Abhisannadosakāyo, loṇasuvīrako tathā;

Antovutthādikathā ca, uggahitapaṭiggaho.

Tato nihatakathā ca, purebhattapaṭiggaho;

Vanaṭṭhaṃ pokkharaṭṭhañca, tathā akatakappataṃ.

Yāgukathā guḷakathā, mahāpadesameva ca;

Ānisaṃsakathā ceti, pakiṇṇakamhi āgatā.

Gaṇabhojanakathā

1. Tattha gaṇitabbo saṅkhyātabboti gaṇo, yo koci samūho, idha pana catuvaggādigaṇo adhippeto. Bhuñjate bhojanaṃ, byavaharaṇabhāvasaṅkhātā bhojanakiriyā, gaṇassa bhojanaṃ gaṇabhojanaṃ, tasmiṃ. Gaṇabhojane pācittiyaṃ hotīti ettha janakahetumhi bhummavacanaṃ. Aññatra samayāti gilānādisattavidhaṃ samayaṃ ṭhapetvā. Imassa sikkhāpadassa viññattiṃ katvā bhuñjanavatthusmiṃ paññattattā viññattito gaṇabhojanaṃ vatthuvaseneva pākaṭanti taṃ avatvā ‘‘gaṇabhojanaṃ nāma yattha…pe… nimantitā bhuñjantī’’ti nimantanavasenevassa padabhājane gaṇabhojanaṃ vuttaṃ. Kiñci pana sikkhāpadaṃ vatthuanurūpampi siyāti ‘‘padabhājane vuttanayeneva gaṇabhojanaṃ hotī’’ti kesañci āsaṅkā bhaveyyāti tannivattanatthaṃ ‘‘gaṇabhojanaṃ dvīhi ākārehi pasavatī’’ti vuttaṃ. Ekato gaṇhantīti ettha aññamaññassa dvādasahatthaṃ amuñcitvā ṭhitā ekato gaṇhanti nāmāti gahetabbaṃ. ‘‘Amhākaṃ catunnampi bhattaṃ dehī’ti vā viññāpeyyu’’nti vacanato, heṭṭhā ‘‘tvaṃ ekassa bhikkhuno bhattaṃ dehi, tvaṃ dvinnanti evaṃ viññāpetvā’’ti vacanato ca attano atthāya aññena viññattampi sādiyantassa gaṇabhojanaṃ hotiyevāti daṭṭhabbaṃ. Evaṃ viññattito pasavatīti ettha viññattiyā sati gaṇantassa ekato hutvā gahaṇe iminā sikkhāpadena āpatti, visuṃ gahaṇe paṇītabhojanasūpodanaviññattīhi āpatti veditabbā.

Pañcannaṃ bhojanānaṃ nāmaṃ gahetvāti ettha ‘‘bhojanaṃ gaṇhathāti vuttepi gaṇabhojanaṃ hotiyevā’’ti vadanti. ‘‘Heṭṭhā addhānagamanavatthusmiṃ, nāvābhiruhanavatthusmiñca ‘idheva, bhante, bhuñjathā’ti vutte yasmā kukkuccāyantā na paṭiggaṇhiṃsu, tasmā ‘bhuñjathā’ti vuttepi gaṇabhojanaṃ hotiyevā’’ti tīsupi gaṇṭhipadesu vuttaṃ. ‘‘Pañcannaṃ bhojanānaṃ nāmaṃ gahetvā nimantetī’’ti vuttattā pana ‘‘odanaṃ bhuñjathā’’ti vā ‘‘bhattaṃ bhuñjathā’’ti vā bhojananāmaṃ gahetvāva vutte gaṇabhojanaṃ hoti, na aññathā. ‘‘Idheva, bhante, bhuñjathā’’ti etthāpi ‘‘odana’’nti vā ‘‘bhatta’’nti vā vatvāva te evaṃ nimantesunti gahetabbaṃ. Gaṇavasena vā nimantitattā te bhikkhū apakataññutāya kukkuccāyantā na paṭiggaṇhiṃsūti ayaṃ amhākaṃ khanti, vīmaṃsitvā yuttataraṃ gahetabbaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.217-218) pana ‘‘yena kenaci vevacanenāti vuttattā ‘bhojanaṃ gaṇhathā’tiādisāmaññanāmenapi gaṇabhojanaṃ hoti. Yaṃ pana pāḷiyaṃ addhānagamanādivatthūsu ‘idheva bhuñjathā’ti vuttavacanassa kukkuccāyanaṃ, tampi odanādināmaṃ gahetvā vuttattā eva katanti veditabba’’nti vuttaṃ.

Kurundīvacane vicāretīti pañcakhaṇḍādivasena saṃvidahati. Ghaṭṭetīti anuvātaṃ chinditvā hatthena, daṇḍakena vā ghaṭṭeti. Suttaṃ karotīti suttaṃ vaṭṭeti. Valetīti daṇḍake vā hatthe vā āvaṭṭeti. ‘‘Abhinavasseva cīvarassa karaṇaṃ idha cīvarakammaṃ nāma, purāṇacīvare sūcikammaṃ cīvarakammaṃ nāma na hotī’’ti vadanti. Vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.217-218) pana ‘‘āgantukapaṭṭanti acchinditvā anvādhiṃ āropetvā karaṇacīvaraṃ sandhāya vuttaṃ. Ṭhapetīti ekaṃ antaṃ cīvare bandhanavasena ṭhapeti. Paccāgataṃ sibbatīti tasseva dutiyaantaṃ parivattitvā āhataṃ sibbati. Āgantukapaṭṭaṃ bandhatīti cīvarena laggaṃ karonto punappunaṃ tattha tattha suttena bandhati. Ghaṭṭetīti pamāṇena gahetvā daṇḍādīhi ghaṭṭeti. Suttaṃ karotīti suttaṃ tiguṇādibhāvena vaṭṭeti. Valetīti anekaguṇasuttaṃ hatthena vā cakkadaṇḍena vā vaṭṭeti ekattaṃ karoti. Parivattanaṃ karotīti parivattanadaṇḍayantakaṃ karoti. Yasmiṃ suttaguḷaṃ pavesetvā veḷunāḷikādīsu ṭhapetvā paribbhamāpetvā suttakoṭito paṭṭhāya ākaḍḍhantī’’ti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. pācittiya 209-218) na ‘‘āgantukapaṭṭaṃ moghasuttena sibbitvā ṭhapenti. Tattha anuvāte yathā ekatalaṃ hoti, tathā hatthehi ghaṭṭeti. Valetīti āvaṭṭeti. Parivattananti suttaṃ gaṇhantānaṃ sukhaggahaṇatthaṃ suttaparivattanaṃ karoti, paṭṭaṃ sibbantānaṃ sukhasibbanatthaṃ paṭṭaparivattanañca, navacīvarakārako idhādhippeto, na itaro’’ti vuttaṃ.

Animantitacatutthanti animantito catuttho yassa bhikkhucatukkassa, taṃ animantitacatutthaṃ. Evaṃ sesesupi. Tenāha ‘‘pañcannaṃ catukkāna’’nti, ‘‘catutthe āgate na yāpentīti vacanato sace añño koci āgacchanto natthi, cattāroyeva ca tattha nisinnā yāpetuṃ na sakkonti, na vaṭṭatī’’ti vadanti. Gaṇabhojanāpattijanakanimantanabhāvato ‘‘akappiyanimantana’’nti vuttaṃ. Sampavesetvāti nisīdāpetvā. Gaṇo bhijjatīti gaṇo āpattiṃ na āpajjatīti adhippāyo. Vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.220) pana ‘‘sampavesetvāti tehi yojetvā. Gaṇo bhijjatīti nimantitasaṅgho na hotīti attho’’ti vuttaṃ.

‘‘Yattha cattāro bhikkhū…pe… bhuñjantī’’ti imāya pāḷiyā saṃsandanato ‘‘itaresaṃ pana gaṇapūrako hotī’’ti vuttaṃ. Avisesenāti ‘‘gilāno vā cīvarakārako vā’’ti avisesetvā sabbasādhāraṇavacanena. Tasmāti avisesitattā.

Adhivāsetvā gatesūti ettha akappiyanimantanādhivāsanakkhaṇe pubbapayoge dukkaṭampi natthi, viññattito pasavane pana viññattikkhaṇe itarasikkhāpadehi dukkaṭaṃ hotīti gahetabbaṃ. Bhutvā gatesūti ettha āgatesupi bhojanakicce niṭṭhite gaṇhituṃ vaṭṭati. Tāni ca tehi ekato na gahitānīti yehi bhojanehi visaṅketo natthi, tāni bhojanāni tehi bhikkhūhi ekato na gahitāni ekena pacchā gahitattā. Mahāthereti bhikkhū sandhāya vuttaṃ. Nimantanaṃ sādiyathāti nimantanabhattaṃ paṭiggaṇhatha. Yānīti kummāsādīni tehi bhikkhūhi ekena pacchā gahitattā ekato na gahitāni. Bhattuddesakena paṇḍitena bhavitabbaṃ…pe… mocetabbāti etena bhattuddesakena akappiyanimantane sādite sabbesampi sāditaṃ hoti, ekato gaṇhantānaṃ gaṇabhojanāpatti ca hotīti dasseti. Dūtassa dvāre āgantvā puna ‘‘bhattaṃ gaṇhathā’’ti vacanabhayena ‘‘gāmadvāre aṭṭhatvā’’ti vuttaṃ. Tattha tattha gantvāti antaravīthiādīsu tattha tattha ṭhitānaṃ santikaṃ gantvā. Bhikkhūnaṃ atthāya gharadvāre ṭhapetvā dīyamānepi eseva nayo. Nivattathāti vutte pana nivattituṃ vaṭṭatīti ‘‘nivattathā’’ti vicchinditvā pacchā ‘‘bhattaṃ gaṇhathā’’ti vuttattā vaṭṭati.

Paramparabhojanakathā

2. Paramparabhojanakathāyaṃ pana parassa parassa bhojanaṃ paramparabhojanaṃ. Kiṃ taṃ? Paṭhamaṃ nimantitabhattaṃ ṭhapetvā aññassa bhojanakiriyā. Paramparabhojanaṃ gaṇabhojanaṃ viya viññattito ca nimantanato ca na pasavatīti āha ‘‘paramparabhojanaṃ panā’’tiādi. Pana-saddo visesatthajotako. Vikappanāvaseneva taṃ bhattaṃ asantaṃ nāma hotīti anupaññattivasena vikappanaṃ aṭṭhapetvā yathāpaññattasikkhāpadameva ṭhapitaṃ. Parivāre (pari. 86) pana vikappanāyaṃ anujānanampi anupaññattisadisanti katvā ‘‘catasso anupaññattiyo’’ti vuttaṃ, mahāpaccariyādīsu vuttanayaṃ pacchā vadanto pāḷiyā saṃsandanato parammukhāvikappanameva patiṭṭhāpeti. Keci pana ‘‘tadā attano santike ṭhapetvā bhagavantaṃ aññassa abhāvato thero sammukhāvikappanaṃ nākāsi, bhagavatā ca visuṃ sammukhāvikappanā na vuttā, tathāpi sammukhāvikappanāpi vaṭṭatī’’ti vadanti. Teneva mātikāṭṭhakathāyampi (kaṅkhā. aṭṭha. paramparabhojanasikkhāpadavaṇṇanā) ‘‘yo bhikkhu pañcasu sahadhammikesu aññatarassa ‘mayhaṃ bhattapaccāsaṃ tuyhaṃ dammī’ti vā ‘vikappemī’ti vā evaṃ sammukhā vā ‘itthannāmassa dammī’ti vā ‘vikappemī’ti vā evaṃ parammukhā vā paṭhamanimantanaṃ avikappetvā pacchā nimantitakule laddhabhikkhato ekasitthampi ajjhoharati, pācittiya’’nti vuttaṃ.

Pañcahi bhojanehi nimantitassa yena yena paṭhamaṃ nimantito, tassa tassa bhojanato uppaṭipāṭiyā avikappetvā vā parassa parassa bhojanaṃ paramparabhojananti āha ‘‘sace pana mūlanimantanaṃ heṭṭhā hoti, pacchimaṃ pacchimaṃ upari, taṃ uparito paṭṭhāya bhuñjantassa āpattī’’ti. Hatthaṃ anto pavesetvā sabbaheṭṭhimaṃ gaṇhantassa majjhe ṭhitampi antohatthagataṃ hotīti āha ‘‘hatthaṃpana…pe… yathā yathā vā bhuñjantassa anāpattī’’ti. Khīrassa rasassa ca bhattena amissaṃ hutvā upari ṭhitattā ‘‘khīraṃ vā rasaṃ vā pivato anāpattī’’ti vuttaṃ.

‘‘Mahāupāsakoti gehassāmiko. Mahāaṭṭhakathāyaṃ ‘āpattī’ti vacanena kurundiyaṃ ‘vaṭṭatī’ti vacanaṃ viruddhaṃ viya dissati. Dvinnampi adhippāyo mahāpaccariyaṃ vibhāvito’’ti mahāgaṇṭhipade vuttaṃ.

Sabbe nimantentīti akappiyanimantanavasena nimantenti. ‘‘Paramparabhojanaṃ nāma pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantito, taṃ ṭhapetvā aññaṃ pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ bhuñjati, etaṃ paramparabhojanaṃ nāmā’’ti vuttattā satipi bhikkhācariyāya paṭhamaṃ laddhabhāve ‘‘piṇḍāya caritvā laddhaṃ bhattaṃ bhuñjati, āpattī’’ti vuttaṃ.

Vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.229) pana ‘‘khīraṃ vā rasaṃ vāti pañcabhojanāmissaṃ bhattato upari ṭhitaṃ sandhāya vuttaṃ. Tañhi abhojanattā uppaṭipāṭiyā pivatopi anāpatti. Tenāha ‘bhuñjantenā’tiādī’’ti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. pācittiya 229) pana ‘‘ettha ‘mahāupāsako bhikkhū nimanteti…pe… pacchā laddhaṃ bhattaṃ bhuñjantassa āpatti. Piṇḍāya caritvā laddhabhattaṃ bhuñjati, āpattī’ti aṭṭhakathāyaṃ vacanato, ‘kālasseva piṇḍāya caritvā bhuñjimhā’ti pāḷito, khandhake ‘na ca, bhikkhave, aññatra nimantane aññassa bhojjayāgu paribhuñjitabbā, yo bhuñjeyya, yathādhammo kāretabbo’ti vacanato ca nimantetvā vā pavedetu animantetvā vā, paṭhamagahitanimantitassa bhikkhuno paṭhamanimantanabhojanato aññaṃ yaṃ kiñci parasantakaṃ bhojanaṃ paramparabhojanāpattiṃ karoti. Attano santakaṃ, saṅghagaṇato laddhaṃ vā agahaṭṭhasantakaṃ vaṭṭati, nimantanato paṭhamaṃ nibaddhattā pana niccabhattādiparasantakampi vaṭṭatī’’ti vuttaṃ.

Anāpucchākathā

3. Anāpucchākathāyaṃ ‘‘pakativacanenāti ettha yaṃ dvādasahatthabbhantare ṭhitena sotuṃ sakkā bhaveyya, taṃ pakativacanaṃ nāma. Āpucchitabboti ‘ahaṃ itthannāmassa gharaṃ gacchāmī’ti vā ‘cārittakaṃ āpajjāmī’ti vā īdisena vacanena āpucchitabbo. Sesamettha uttānameva. Pañcannaṃ bhojanānaṃ aññatarena nimantanasādiyanaṃ, santaṃ bhikkhuṃ anāpucchā, bhattiyagharato aññagharappavesanaṃ, majjhanhikānatikkamo, samayassa vā āpadānaṃ vā abhāvoti imāni panettha pañca aṅgānī’’ti sāratthadīpaniyaṃ (sārattha. ṭī. pācittiya 3.298) ettakameva vuttaṃ, vimativinodaniyaṃ (vi. vi. ṭī. pacittiya 2.298) pana ‘‘pariyesitvā ārocanakiccaṃ natthīti vuttattā yo apariyesitabbo upasaṅkamituṃ yuttaṭṭhāne dissati, so sacepi pakativacanassa savanūpacāraṃ atikkamma ṭhito, upasaṅkamitvā āpucchitabbo. Tenāha ‘apica…pe… yaṃ passati, so āpucchitabbo’tiādi. Anāpattivāre cettha antarārāmādīnaññeva vuttattā vihārato gāmavīthiṃ anuññātakāraṇaṃ vinā atikkamantassāpi āpatti hoti, na pana gharūpacāraṃ atikkamantasseva. Yaṃ pana pāḷiyaṃ ‘aññassa gharūpacāraṃ okkamantassa…pe… paṭhamapādaṃ ummāraṃ atikkāmetī’tiādi vuttaṃ, taṃ gāme paviṭṭhaṃ sandhāya vuttaṃ, tathāpi aññassa gharūpacāraṃ anokkamitvā vīthimajjheneva gantvā icchiticchitagharadvārābhimukhe ṭhatvā manusse oloketvā gacchantassapi pācittiyameva. Tattha keci ‘vīthiyaṃ atikkamantassa gharūpacāragaṇanāya āpattiyo’ti vadanti. Aññe pana ‘yāni kulāni uddissa gato, tesaṃ gaṇanāyā’ti. Pañcannaṃ bhojanānaṃ aññatarena nimantanasādiyanaṃ, santaṃ bhikkhuṃ anāpucchanā, bhattiyagharato aññagharūpasaṅkamanaṃ, majjhanhikānatikkamo, samayāpadānaṃ abhāvoti imānettha pañca aṅgānī’’ti. Vikālagāmappavesanepi ‘‘aparikkhittassa gāmassa upacāro adinnādāne vuttanayeneva veditabbo’’ti iminā dutiyaleḍḍupāto idha upacāroti dasseti. Sesamettha uttānameva. Santaṃ bhikkhuṃ anāpucchanā, anuññātakāraṇābhāvo, vikāle gāmappavesananti imāni panettha tīṇi aṅgāni.

Paṃsukūlakathā

4. Paṃsukūlakathāyaṃ abhinne sarīreti abbhuṇhe allasarīre. ‘‘Abbhuṇhe’’ti imināpi vuttameva pariyāyabhedamantarena vibhāvetuṃ ‘‘allasarīre’’ti vuttaṃ.

Visabhāgasarīreti itthisarīre. Visabhāgasarīrattā accāsannena na bhavitabbanti āha ‘‘sīse vā’’tiādi. Vaṭṭatīti visabhāgasarīrepi attanāva vuttavidhiṃ kātuṃ sāṭakañca gahetuṃ vaṭṭati . Keci pana ‘‘kiñcāpi iminā sikkhāpadena anāpatti, itthirūpaṃ pana āmasantassa dukkaṭa’’nti vadanti. ‘‘Yathākammaṃ gatoti tato petattabhāvato matabhāvaṃ dasseti. Abbhuṇheti āsannamaraṇatāya sarīrassa uṇhasamaṅgitaṃ dasseti, tenevāha ‘allasarīre’ti. Kuṇapasabhāvaṃ upagatampi bhinnameva allabhāvato bhinnattā. Visabhāgasarīreti itthisarīre. ‘Sīse vā’tiādi adhakkhake ubbhajāṇumaṇḍale padese cittavikārappattiṃ sandhāya vuttaṃ, yattha katthaci anāmasantena kataṃ sukatameva. Matasarīrampi hi yena kenaci ākārena sañcicca phusantassa anāmāsadukkaṭamevāti vadanti, taṃ yuttameva. Na hi apārājikavatthukepi cittādiitthirūpe bhavantaṃ dukkaṭaṃ pārājikavatthubhūte matitthisarīre nivattatī’’ti vimativinodaniyaṃ (vi. vi. ṭī. 1.135) vutta.

Imasmiṃ ṭhāne ācariyena avuttāpi paṃsukūlakathā paṃsukūlasāmaññena veditabbā. Sā hi cīvarakkhandhake (mahāva. 340) evaṃ āgatā ‘‘tena kho pana samayena ye te bhikkhū gahapaticīvaraṃ sādiyanti, te kukkuccāyantā paṃsukūlaṃ na sādiyanti ‘ekaṃyeva bhagavatā cīvaraṃ anuññātaṃ, na dve’ti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, gahapaticīvaraṃ sādiyantena paṃsukūlampi sādiyituṃ, tadubhayenapāhaṃ, bhikkhave, santuṭṭhiṃ vaṇṇemī’’ti. Tattha ‘‘ekaṃyeva bhagavatā cīvaraṃ anuññātaṃ, na dveti te ‘kira itarītarena cīvarenā’ti etassa ‘gahapatikena vā paṃsukūlena vā’ti evaṃ atthaṃ sallakkhiṃsu. Tattha pana itarītarenapīti appagghenapi mahagghenapi yena kenacīti attho’’ti aṭṭhakathāyaṃ vutto, tasmā dhutaṅgaṃ asamādiyitvā vinayapaṃsukūlamattasādiyakena bhikkhunā gahapaticīvarampi sāditabbaṃ hoti, paṃsukūladhutaṅgadharassa pana gahapaticīvaraṃ na vaṭṭati ‘‘gahapaticīvaraṃ paṭikkhipāmi, paṃsukūlikaṅgaṃ samādiyāmī’’ti samādānatoti daṭṭhabbaṃ.

Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggappaṭipannā honti. Ekacce bhikkhū susānaṃ okkamiṃsu paṃsukūlāya, ekacce bhikkhū nāgamesuṃ. Ye te bhikkhū susānaṃ okkamiṃsu paṃsukūlāya, te paṃsukūlāni labhiṃsu. Ye te bhikkhū nāgamesuṃ, te evamāhaṃsu ‘‘amhākampi, āvuso, bhāgaṃ dethā’’ti. Te evamāhaṃsu ‘‘na mayaṃ, āvuso, tumhākaṃ bhāgaṃ dassāma, kissa tumhe nāgamitthā’’ti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, nāgamentānaṃ nākāmā bhāgaṃ dātunti. Tattha nāgamesunti yāva te susānato āgacchanti, tāva te na acchiṃsu, pakkamiṃsuyeva. Nākāmā bhāgaṃ dātunti na anicchāya dātuṃ. Yadi pana icchanti, dātabbo.

Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggappaṭipannā honti. Ekacce bhikkhū susānaṃ okkamiṃsu paṃsukūlāya, ekacce bhikkhū āgamesuṃ. Ye te bhikkhū susānaṃ okkamiṃsu paṃsukūlāya, te paṃsukūlāni labhiṃsu. Ye te bhikkhū āgamesuṃ, te evamāhaṃsu ‘‘amhākampi, āvusā,e bhāgaṃ dethā’’ti. Te evamāhaṃsu ‘‘na mayaṃ, āvuso, tumhākaṃ bhāgaṃ dassāma, kissa tumhe na okkamitthā’’ti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, āgamentānaṃ akāmā bhāgaṃ dātunti.

Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggappaṭipannā honti. Ekacce bhikkhū paṭhamaṃ susānaṃ okkamiṃsu paṃsukūlāya, ekacce bhikkhū pacchā okkamiṃsu. Ye te bhikkhū paṭhamaṃ susānaṃ okkamiṃsu paṃsukūlāya, te paṃsukūlāni labhiṃsu. Ye te bhikkhū pacchā okkamiṃsu, te na labhiṃsu. Te evamāhaṃsu ‘‘amhākampi, āvuso, bhāgaṃ dethā’’ti. Te evamāhaṃsu ‘‘na mayaṃ, āvuso, tumhākaṃ bhāgaṃ dassāma, kissa tumhe pacchā okkamitthā’’ti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, pacchā okkantānaṃ nākāmā bhāgaṃ dātunti.

Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggappaṭipannā honti. Te sadisā susānaṃ okkamiṃsu paṃsukūlāya. Ekacce bhikkhū paṃsukūlāni labhiṃsu, ekacce bhikkhū na labhiṃsu. Ye te bhikkhū na labhiṃsu, te evamāhaṃsu ‘‘amhākampi, āvuso, bhāgaṃ dethā’’ti. Te evamāhaṃsu ‘‘na mayaṃ, āvuso, tumhākaṃ bhāgaṃ dassāma, kissa tumhe na labhitthā’’ti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, sadisānaṃ okkantānaṃ akāmā bhāgaṃ dātunti.

Tattha āgamesunti upacāre acchiṃsu. Tenāha bhagavā ‘‘anujānāmi, bhikkhave, āgamentānaṃ akāmā bhāgaṃ dātu’’nti. Upacāreti susānassa āsannappadese. Yadi pana manussā ‘‘idhāgatā eva gaṇhantū’’ti denti, saññāṇaṃ vā katvā gacchanti ‘‘sampattā gaṇhantū’’ti . Sampattānaṃ sabbesampi pāpuṇāti. Sace chaḍḍetvā gatā, yena gahitaṃ, so eva sāmī. Sadisā susānaṃ okkamiṃsūti sabbe samaṃ okkamiṃsu, ekadisāya vā okkamiṃsūtipi attho.

Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggappaṭipannā honti. Te katikaṃ katvā susānaṃ okkamiṃsu paṃsukūlāya. Ekacce bhikkhū paṃsukūlāni labhiṃsu, ekacce bhikkhū na labhiṃsu. Ye te bhikkhū na labhiṃsu, te evamāhaṃsu ‘‘amhākampi, āvuso, bhāgaṃ dethā’’ti. Te evamāhaṃsu ‘‘na mayaṃ, āvuso, tumhākaṃ bhāgaṃ dassāma, kissa tumhe na labhitthā’’ti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, katikaṃ katvā okkantānaṃ akāmā bhāgaṃ dātunti. Tattha te katikaṃ katvāti ‘‘laddhaṃ paṃsukūlaṃ sabbe bhājetvā gaṇhissāmā’’ti bahimeva katikaṃ katvā. Chaḍḍetvā gatāti kiñci avatvāyeva chaḍḍetvā gatā. Etena ‘‘bhikkhū gaṇhantū’’ti chaḍḍite eva akāmā bhāgadānaṃ vihitaṃ, kevalaṃ chaḍḍite pana katikāya asati ekato bahūsu paviṭṭhesu yena gahitaṃ, tena akāmā bhāgo na dātabboti dasseti. Samānā disā puratthimādibhedā etesanti sadisāti āha ‘‘ekadisāya vā okkamiṃsū’’ti.

Acchinnacīvarakathā

5. Acchinnacīvarakathāyaṃ anupubbakathāti anupubbena vinicchayakathā. Sesaparikkhārānaṃ saddhivihārikehi gahitattā nivāsanapārupanameva avasiṭṭhanti āha ‘‘nivāsanapārupanamattaṃyeva haritvā’’ti. Saddhivihārikānaṃ tāva āgamanassa vā anāgamanassa vā ajānanatāya vuttaṃ ‘‘therehi neva tāva…pe… bhuñjitabba’’nti. Paresampi atthāya labhantīti attano cīvaraṃ dadamānā sayaṃ sākhābhaṅgena paṭicchādentīti tesaṃ atthāyapi bhañjituṃ labhanti. ‘‘Tiṇena vā paṇṇena vā paṭicchādetvā āgantabba’’nti vacanato īdisesu bhūtagāmapātabyatāpi anuññātāyeva hotīti āha ‘‘neva bhūtagāmapātabyatāya pācittiyaṃ hotī’’ti. Na tesaṃ dhāraṇe dukkaṭanti tesaṃ titthiyadhajānaṃ dhāraṇepi dukkaṭaṃ natthi.

Yāni ca nesaṃ vatthāni dentīti sambandho. Therānaṃ sayameva dinnattā vuttaṃ ‘‘acchinnacīvaraṭṭhāneṭhitattā’’ti. Yadi laddhiṃ gaṇhāti, titthiyapakkantako nāma hoti. Tasmā vuttaṃ ‘‘laddhiṃ aggahetvā’’ti. ‘‘No ce hoti, saṅghassa vihāracīvaraṃ vā…pe… āpatti dukkaṭassā’’ti iminā antarāmagge paviṭṭhavihārato nikkhamitvā aññattha attano abhirucitaṭṭhānaṃ gacchantassa dukkaṭaṃ vuttaṃ, iminā ca ‘‘yaṃ āvāsaṃ paṭhamaṃ upagacchatī’’ti vuttaṃ antarāmagge ṭhitavihārampi sace naggo hutvā gacchati, dukkaṭamevāti veditabbaṃ. Yadi evaṃ tattha kasmā na vuttanti ce? Anokāsattā. Tattha hi ‘‘anujānāmi, bhikkhave, acchinnacīvarassa vā…pe… cīvaraṃ viññāpetu’’nti iminā sambandhena saṅghikampi cīvaraṃ nivāsetuṃ pārupituñca anujānanto ‘‘yaṃ āvāsaṃ paṭhamaṃ…pe… gahetvā pārupitu’’nti āha, tasmā tattha anokāsattā dukkaṭaṃ na vuttaṃ.

Vihāracīvaranti senāsanacīvaraṃ. Cimilikāhīti paṭapilotikāhi. Tassa uparīti bhūmattharaṇassa upari. Videsagatenāti aññaṃ cīvaraṃ alabhitvā videsagatena. Ekasmiṃ…pe… ṭhapetabbanti ettha sesena gahetvā āgatattā ṭhapentena ca saṅghikaparibhogavaseneva ṭhapitattā aññasmiṃ senāsane niyamitampi aññattha ṭhapetuṃ vaṭṭatīti vadanti. Paribhogenevāti aññaṃ cīvaraṃ alabhitvā paribhuñjanena.

Paribhogajiṇṇanti yathā tena cīvarena sarīraṃ paṭicchādetuṃ na sakkā, evaṃ jiṇṇaṃ. Kappiyavohārenāti kayavikkayāpattito mocanatthaṃ vuttaṃ. ‘‘Viññāpentassā’’ti imasseva atthaṃ vibhāveti ‘‘cetāpentassa parivattāpentassā’’ti. Attano dhanena hi viññāpanaṃ nāma parivattanamevāti adhippāyo. Saṅghavasena pavāritānaṃ viññāpane vattaṃ dasseti ‘‘pamāṇameva vaṭṭatī’’ti. Saṅghavasena hi pavārite sabbesaṃ sādhāraṇattā adhikaṃ viññāpetuṃ na vaṭṭati. Yaṃ yaṃ pavāretīti yaṃ yaṃ cīvarādiṃ dassāmīti pavāreti. Viññāpanakiccaṃ natthīti vinā viññattiyā dīyamānattā viññāpetvā kiṃ karissatīti adhippāyo. Aññassatthāyāti etthapi ‘‘ñātakānaṃ pavāritāna’’nti idaṃ anuvattatiyevāti āha ‘‘attano ñātakapavārite’’tiādi. Vikappanupagacīvaratā, samayābhāvo, aññātakaviññatti, tāya ca paṭilābhoti imānettha cattāri aṅgāni.

Vimativinodaniyaṃ (vi. vi. ṭī. 1.515) pana pāḷiyaṃ dhammanimantanāti samaṇesu vattabbācāradhammamattavasena nimantanā, dātukāmatāya katanimantanā na hotīti attho. Teneva ‘‘viññāpessatī’’ti vuttaṃ. Aññātakaappavāritato hi viññatti nāma hoti.

‘‘Tiṇena vā paṇṇena vā paṭicchādetvā āgantabba’’nti iminā bhūtagāmavikopanaṃ anuññātanti āha ‘‘nevabhūtagāmapātabyatāyā’’tiādi. Paṭhamaṃ suddhacittena liṅgaṃ gahetvā pacchā laddhiṃ gaṇhantopi titthiyapakkantako evāti āha ‘‘nivāsetvāpi laddhi na gahetabbā’’ti.

Yaṃ āvāsaṃ paṭhamaṃ upagacchatīti etthapi vihāracīvarādiatthāya pavisantenapi tiṇādīhi paṭicchādetvāva gantabbaṃ, ‘‘na tveva naggena āgantabba’’nti sāmaññato dukkaṭassa vuttattā. Cimilikāhīti paṭapilotikāhi. Paribhogenevāti aññaṃ cīvaraṃ alabhitvā paribhuñjanena. Paribhogajiṇṇanti yathā taṃ cīvaraṃ paribhuñjiyamānaṃ obhaggavibhaggatāya asāruppaṃ hoti, evaṃ jiṇṇaṃ.

Aññassatthāyāti etthapi ‘‘ñātakānaṃ pavāritāna’’nti idaṃ anuvattatevāti āha ‘‘attano ñātakapavārite’’tiādi. Idha pana aññassa acchinnanaṭṭhacīvarassa atthāya aññātakaappavārite viññāpentassa nissaggiyena anāpattīti attho gahetabbo, itarathā ‘‘ñātakānaṃ pavāritāna’’nti iminā viseso na bhaveyya, teneva anantarasikkhāpade vakkhati ‘‘aṭṭhakathāsu (pārā. aṭṭha. 2.526) pana ñātakapavāritaṭṭhāne…pe… pamāṇameva vaṭṭatīti vuttaṃ, taṃ pāḷiyā na sametī’’ti ca ‘‘yasmā panidaṃ sikkhāpadaṃ aññassatthāya viññāpanavatthusmiṃyeva paññattaṃ, tasmā idha ‘aññassatthāyā’ti na vutta’’nti ca. Vikappanupagacīvaratā, samayābhāvo, aññātakaviññatti, tāya ca paṭilābhoti imānettha cattāri aṅgāni.

‘‘Tañce aññātako gahapati vā gahapatānī vā bahūhi cīvarehi abhihaṭṭhuṃ pavāreyya, santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabbaṃ, tato ce uttari sādiyeyya, nissaggiyaṃ pācittiya’’nti imasmiṃ taduttarisikkhāpade (pārā. 523) abhihaṭṭhunti ettha abhīti upasaggo, haritunti attho, gaṇhitunti vuttaṃ hoti. Pavāreyyāti icchāpeyya, icchaṃ ruciṃ uppādeyya vadeyya nimanteyyāti attho. Abhihaṭṭhuṃ pavārentena pana yathā vattabbaṃ. Taṃ ākāraṃ dassetuṃ ‘‘yāvattakaṃ icchasi, tāvattakaṃ gaṇhāhī’’ti evamassa padabhājanaṃ vuttaṃ. Atha vā yathā ‘‘nekkhammaṃ daṭṭhu khemato’’ti ettha disvāti attho, evamidhapi abhihaṭṭhuṃ pavāreyyāti abhiharitvā pavāreyyāti attho. Tattha kāyābhihāro vācābhihāroti duvidho abhihāro. Kāyena vā hi vatthādīni abhiharitvā pādamūle ṭhapetvā ‘‘yattakaṃ icchasi, tattakaṃ gaṇhāhī’’ti vadanto pavāreyya, vācāya vā ‘‘amhākaṃ dussakoṭṭhāgāraṃ paripuṇṇaṃ, yattakaṃ icchasi, tattakaṃ gaṇhāhī’’ti vadanto pavāreyya, tadubhayampi ekajjhaṃ katvā ‘‘abhihaṭṭhuṃ pavāreyyā’’ti vuttaṃ.

Santaruttaraparamanti saantaraṃ uttaraṃ paramaṃ assa cīvarassāti santaruttaraparamaṃ, nivāsanena saddhiṃ pārupanaṃ ukkaṭṭhaparicchedo assāti vuttaṃ hoti. Tato cīvaraṃ sāditabbanti tato abhihaṭacīvarato ettakaṃ cīvaraṃ gahetabbaṃ, na ito paranti attho. Yasmā pana acchinnasabbacīvarena tecīvarikeneva bhikkhunā evaṃ paṭipajjitabbaṃ, aññena aññathāpi, tasmā taṃ vibhāgaṃ dassetuṃ ‘‘sace tīṇi naṭṭhāni hontī’’tiādinā nayenassa padabhājanaṃ vuttaṃ.

Tatrāyaṃ vinicchayo – yassa tīṇi naṭṭhāni, tena dve sāditabbāni, ekaṃ nivāsetvā ekaṃ pārupitvā aññaṃ sabhāgaṭṭhānato pariyesissati. Yassa dve naṭṭhāni, tena ekaṃ sāditabbaṃ. Sace pakatiyāva santaruttarena carati, dve sāditabbāni, evaṃ ekaṃ sādiyanteneva samo bhavissati. Yassa tīsu ekaṃ naṭṭhaṃ, na sāditabbaṃ. Yassa pana dvīsu ekaṃ naṭṭhaṃ, ekaṃ sāditabbaṃ. Yassa ekaṃyeva hoti, tañca naṭṭhaṃ, dve sāditabbāni. Bhikkhuniyā pana pañcasupi naṭṭhesu dve sāditabbāni, catūsu naṭṭhesu ekaṃ sāditabbaṃ, tīsu naṭṭhesu kiñci na sāditabbaṃ, ko pana vādo dvīsu vā ekasmiṃ vā. Yena kenaci hi santaruttaraparamatāya ṭhātabbaṃ, tato uttari na labbhatīti idamettha lakkhaṇaṃ.

Sesakaṃ āharissāmīti dve cīvarāni katvā sesaṃ puna āharissāmīti attho. Na acchinnakāraṇāti bāhusaccādiguṇavasena denti. Ñātakānantiādīsu ñātakānaṃ dentānaṃ sādiyantassa, pavāritānaṃ dentānaṃ sādiyantassa, attano dhanena sādiyantassa anāpattīti attho. Aṭṭhakathāsu pana ‘‘ñātakapavāritaṭṭhāne pakatiyā bahumpi vaṭṭati, acchinnakāraṇā pamāṇameva vaṭṭatī’’ti vuttaṃ, taṃ pāḷiyā na sameti. Yasmā panidaṃ sikkhāpadaṃ aññassatthāya viññāpanavatthusmiṃyeva paññattaṃ, tasmā idha ‘‘aññassatthāyā’’ti na vuttaṃ. Sesaṃ uttānatthameva. Samuṭṭhānādīsu idampi chasamuṭṭhānaṃ , kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammavacīkammaṃ, ticittaṃ, tivedananti.

Sattame pāḷiyaṃ paggāhikasālanti dussavāṇijakānaṃ āpaṇaṃ, ‘‘paggāhitasāla’’ntipi paṭhanti. Abhīti upasaggoti tassa visesatthābhāvaṃ dasseti. Tenāha ‘‘haritunti attho’’ti. Varasaddassa icchāyaṃ vattamānattā āha ‘‘icchāpeyyā’’ti. Daṭṭhu khematoti ettha gāthābandhavasena anunāsikalopo daṭṭhabbo. Saantaranti antaravāsakasahitaṃ. Uttaranti uttarāsaṅgaṃ. Assa cīvarassāti sāditabbacīvarassa. Acchinnasabbacīvarenāti acchinnāni sabbāni tīṇi cīvarāni assāti acchinnasabbacīvaro, tenāti attho. Yassa hi acchindanasamaye tīṇi cīvarāni sannihitāni honti, tāni sabbāni acchinnānīti so ‘‘acchinnasabbacīvaro’’ti vuccati. Teneva ‘‘acchinnasabbacīvarena tecīvarikenā’’ti vuttaṃ. Tecīvarikenāti hi acchindanasamaye ticīvarassa sannihitabhāvaṃ sandhāya vuttaṃ, na pana vinaye tecīvarikābhāvaṃ, dhutaṅgatecīvarikabhāvaṃ vā sandhāya. Evaṃ paṭipajjitabbanti ‘‘santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabba’’nti vuttavidhinā paṭipajjitabbaṃ. Aññenāti acchinnaasabbacīvarena. Yassa tīsu cīvaresu ekaṃ vā dve vā cīvarāni acchinnāni honti, tenāti attho. Aññathāpīti ‘‘santaruttaraparama’’nti vuttavidhānato aññathāpi. Yassa hi tīsu dve cīvarāni acchinnāni honti, ekaṃ sāditabbaṃ, ekasmiṃ acchinne na sāditabbanti na tassa santaruttaraparamasādiyanaṃ sambhavati. Ayameva ca attho padabhājanena vibhāvito. Tenāha ‘‘taṃ vibhāgaṃ dassetu’’nti.

Keci pana ‘‘tecīvarikenāti vuttattā ticīvaraṃ parikkhāracoḷavasena adhiṭṭhahitvā paribhuñjato tasmiṃ naṭṭhe bahūnipi gahetuṃ labhatī’’ti vadanti, taṃ na gahetabbaṃ. Padabhājanassa hi adhippāyaṃ dassentena yasmā pana ‘‘acchinnasabbacīvarena…pe… taṃ vibhāgaṃ dassetu’’nti vuttaṃ, padabhājane ca na tādiso attho upalabbhati, tasmā taṃ na gahetabbameva. Yampi mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. tatuttarisikkhāpadavaṇṇanā) vuttaṃ ‘‘yassa adhiṭṭhitaticīvarassa tīṇi naṭṭhānī’’ti, tatthapi adhiṭṭhitaggahaṇaṃ sarūpakathanamattanti gahetabbaṃ, na pana ticīvarādhiṭṭhānena adhiṭṭhitacīvarassevāti evamattho gahetabbo pāḷiyaṃ aṭṭhakathāyañca tathā atthassāsambhavato . Na hi ticīvarādhiṭṭhānena adhiṭṭhitacīvarasseva idaṃ sikkhāpadaṃ paññattanti sakkā viññātuṃ. Purimasikkhāpadena hi acchinnacīvarassa aññātakaviññattiyā anuññātattā pamāṇaṃ ajānitvā viññāpanavatthusmiṃ pamāṇato sādiyanaṃ anujānantena bhagavatā idaṃ sikkhāpadaṃ paññattaṃ, tasmā parikkhāracoḷikassa bahumpi sādituṃ vaṭṭatīti ayamattho neva pāḷiyā sameti, na ca bhagavato adhippāyaṃ anulometi.

Yassa tīṇi naṭṭhāni, tena dve sāditabbānīti ettha yassa ticīvarato adhikampi cīvaraṃ aññattha ṭhitaṃ atthi, tadā tassa cīvarassa alabbhanīyabhāvato tenapi sādituṃ vaṭṭatīti veditabbaṃ. Pakatiyāva santaruttarena caratīti sāsaṅkasikkhāpadavasena vā avippavāsasammutivasena vā tatiyassa alābhena vā carati. ‘‘Dve naṭṭhānī’’ti adhikārattā vuttaṃ ‘‘dve sāditabbānī’’ti. Ekaṃ sādiyanteneva samo bhavissatīti tiṇṇaṃ cīvarānaṃ dvīsu naṭṭhesu ekaṃ sādiyantena samo bhavissati ubhinnampi santaruttaraparamatāya avaṭṭhānato. Yassa ekaṃyeva hotīti aññena kenaci kāraṇena vinaṭṭhasesacīvaraṃ sandhāya vuttaṃ.

‘‘Sesakaṃ tumheva hotūti dentī’’ti vuttattā ‘‘pamāṇayuttaṃ gaṇhissāma, sesakaṃ āharissāmā’’ti vatvā gahetvā gamanasamayepi ‘‘sesakampi tumhākaṃyeva hotū’’ti vadanti, laddhakappiyameva. Pavāritānanti acchinnakālato pubbeyeva pavāritānaṃ. Pāḷiyā na sametīti santaruttaraparamato uttari sādiyane anāpattidassanatthaṃ ‘‘anāpatti ñātakānaṃ pavāritāna’’nti vuttattā na sameti. Santaruttaraparamaṃ sādiyantassa hi āpattippasaṅgoyeva natthi, sati ca sikkhāpadena āpattippasaṅge anāpatti yuttā dassetunti adhippāyo. Keci pana ‘‘pamāṇameva vaṭṭatīti idaṃ sallekhadassanatthaṃ vutta’’nti vadanti.

Yasmā panidaṃ…pe… na vuttanti etthāyamadhippāyo – ‘‘aññassatthāyā’’ti vuccamāne aññesaṃ atthāya pamāṇaṃ atikkamitvāpi gaṇhituṃ vaṭṭatīti āpajjati, tañca aññassatthāya viññāpanavatthusmiṃ paññattattā vatthunā saṃsandiyamānaṃ na sameti. Na hi yaṃ vatthuṃ nissāya sikkhāpadaṃ paññattaṃ, tasmiṃyeva anāpattivacanaṃ yuttanti. Gaṇṭhipadesu pana tīsupi ‘‘imassa sikkhāpadassa attano sādiyanapaṭibaddhatāvasena pavattattā ‘aññassatthāyā’ti vattuṃ okāsoyeva natthi, tasmā na vutta’’nti kathitaṃ. Idha ‘‘aññassatthāyā’’ti avuttattā aññesaṃ atthāya ñātakapavāritesu adhikaṃ viññāpentassa āpattīti ce? Na, tattha purimasikkhāpadeneva anāpattisiddhito. Tatuttaritā, acchinnādikāraṇatā, aññātakaviññatti, tāya ca paṭilābhoti imānettha cattāri aṅgāni.

Vimativinodaniyaṃ (vi. vi. ṭī. 1.522-524) pana ‘‘pāḷiyaṃ paggāhikasālanti dussāpaṇaṃ. Tañhi vāṇijakehi dussāni paggahetvā dassanaṭṭhānatāya ‘paggāhikasālā’ti vuccati. Assa cīvarassāti sāditabbacīvarassa. Tecīvarikenāti iminā acchinnaticīvarato aññassa vihārādīsu nihitassa cīvarassa abhāvaṃ dasseti . Yadi bhaveyya, viññāpetuṃ na vaṭṭeyya, tāvakālikaṃ nivāsetvā attano cīvaraṃ gahetabbaṃ. Tāvakālikampi alabhantassa bhūtagāmavikopanaṃ katvā tiṇapaṇṇehi chadanaṃ viya viññāpanampi vaṭṭati eva. Aññenāti acchinnaasabbacīvarena. ‘Dve naṭṭhānī’ti adhikārato vuttaṃ ‘dve sāditabbānī’ti. Pāḷiyā na sametīti ‘anāpatti ñātakānaṃ pavāritāna’nti (pārā. 526) imāya pāḷiyā na sameti tatuttari viññāpanaāpattippasaṅge eva vuttattā. Aññassatthāyāti na vuttanti idaṃ aññassatthāya tatuttari viññāpane nissaggiyaṃ pācittiyaṃ hotīti imamatthaṃ dīpeti. Tañca pācittiyaṃ yesaṃ atthāya viññāpeti, tesaṃ vā siyā viññāpakasseva vā, na tāva tesaṃ, tehi aviññāpitattā, nāpi viññāpakassa, attānaṃ uddissa aviññattattā. Tasmā aññassatthāya viññāpentassapi nissaggiyaṃ pācittiyaṃ na dissati. Pāḷiyaṃ pana imassa sikkhāpadassa attano sādiyanapaṭibaddhatāvasena pavattattā ‘aññassatthāyā’ti anāpattivāre na vuttanti vadanti, tañca yuttaṃ viya dissati, vīmaṃsitvā gahetabbaṃ. Tatuttaricīvaratā, acchinnādikāraṇatā, aññātakaviññatti, tāya ca paṭilābhoti imānettha cattāri aṅgānī’’ti.

Idaṃ tatuttarisikkhāpadavinicchayaṃ ācariyena avuttampi acchinnacīvarādhikāreyeva pavattattā amhehi gahitaṃ, aññātakaviññattisikkhāpadassa samayesu acchinnacīvarakāle aññātakānaṃ viññāpetabbabhāvo bhagavatā vutto, tehi dinnacīvarassa mattaso gahitabhāvo tatuttarisikkhāpadena vutto. Tasmā acchinnacīvaraadhikāroyeva hotīti.

Cīvaraacchindanavinicchayakathā

Ito paraṃ acchindanasāmaññena cīvaraacchindanavinicchayaṃ vakkhāma – tattha yampi tyāhanti yampi te ahaṃ. So kira ‘‘mama pattacīvaraupāhanapaccattharaṇāni vahanto mayā saddhiṃ cārikaṃ pakkamissatī’’ti adāsi. Tenevamāha ‘‘mayā saddhiṃ janapadacārikaṃ pakkamissatī’’ti. Acchindīti balakkārena aggahesi, sakasaññāya gahitattā panassa pārājikaṃ natthi, kilametvā gahitattā āpatti paññattā.

Sayaṃ acchindati, nissaggiyaṃ pācittiyanti ekaṃ cīvaraṃ ekābaddhāni ca bahūni acchindato ekā āpatti, ekato abaddhāni visuṃ visuṃ ṭhitāni bahūni acchindato, ‘‘saṅghāṭiṃ āhara, uttarāsaṅgaṃ āharā’’ti evaṃ āharāpayato ca vatthugaṇanāya āpattiyo. ‘‘Mayā dinnāni sabbāni āharā’’ti vadatopi ekavacaneneva sambahulā āpattiyo.

Aññaṃ āṇāpeti, āpatti dukkaṭassāti ‘‘cīvaraṃ gaṇhā’’ti āṇāpeti, ekaṃ dukkaṭaṃ. Āṇatto bahūni gaṇhāti, ekaṃ pācittiyaṃ. ‘‘Saṅghāṭiṃ gaṇha, uttarāsaṅgaṃ gaṇhā’’ti vadato vācāya vācāya dukkaṭaṃ. ‘‘Mayā dinnāni sabbāni gaṇhā’’ti vadato ekavācāya sambahulā āpattiyo.

Aññaṃ parikkhāranti vikappanupagapacchimaṃ cīvaraṃ ṭhapetvā yaṃ kiñci antamaso sūcimpi. Veṭhetvā ṭhapitasūcīsupi vatthugaṇanāya dukkaṭāni. Sithilaveṭhitāsu evaṃ. Gāḷhaṃ katvā baddhāsu pana ekameva dukkaṭanti mahāpaccariyaṃ vuttaṃ. Sūcighare pakkhittāsupi eseva nayo. Thavikāya pakkhipitvā sithilabaddhagāḷhabaddhesu tikaṭukādīsu bhesajjesupi eseva nayo.

So vā detīti ‘‘bhante, tumhākaṃyeva idaṃ sāruppa’’nti evaṃ vā deti. Atha vā pana ‘‘āvuso, mayaṃ tuyhaṃ ‘vattapaṭipattiṃ karissati, amhākaṃ santike upajjhaṃ gaṇhissati, dhammaṃ pariyāpuṇissatī’ti cīvaraṃ adamhā, sodāni tvaṃ na vattaṃ karosi, na upajjhaṃ gaṇhāsi, na dhammaṃ pariyāpuṇāsī’’ti evamādīhi vutto ‘‘bhante, cīvaratthāya maññe bhaṇatha, idaṃ vo cīvara’’nti deti, evampi so vā deti. Disāpakkantaṃ vā pana daharaṃ ‘‘nivattetha na’’nti bhaṇati, so na nivattati. ‘‘Cīvaraṃ gahetvā rundhathā’’ti evaṃ ce nivattati, sādhu. Sace ‘‘pattacīvaratthāya maññe tumhe bhaṇatha, gaṇhatha na’’nti deti, evampi soyeva deti. Vibbhantaṃ vā disvā ‘‘mayaṃ tuyhaṃ ‘vattaṃ karissatī’ti pattacīvaraṃ adamhā, sodāni tvaṃ vibbhamitvā carasī’’ti vadati, itaro ‘‘gaṇhatha tumhākaṃ pattacīvara’’nti deti, evampi so vā deti. ‘‘Mama santike upajjhaṃ gaṇhantasseva te demi, aññattha gaṇhantassa na demi. Vattaṃ karontasseva demi, akarontassa na demi. Dhammaṃ pariyāpuṇantasseva demi, apariyāpuṇantassa na demi. Avibbhamantasseva demi, vibbhamantassa na demī’’ti evaṃ pana dātuṃ na vaṭṭati, dadato dukkaṭaṃ, āharāpetuṃ pana vaṭṭati. Cajitvā dinnaṃ acchinditvā gaṇhanto bhaṇḍagghena kāretabbo. Sesamettha uttānameva. Ayaṃ samantapāsādikato uddhaṭavinicchayo.

Yampi tyāhanti ettha yanti kāraṇavacanaṃ, tasmā evamettha sambandho veditabbo – ‘‘mayā saddhiṃ janapadacārikaṃ pakkamissatīti yaṃ kāraṇaṃ nissāya ahaṃ te, āvuso, cīvaraṃ adāsiṃ, taṃ na karosī’’ti kupito anattamano acchindīti. Yanti vā cīvaraṃ parāmasati. Tattha ‘‘mayā saddhiṃ janapadacārikaṃ pakkamissatīti yampi te ahaṃ cīvaraṃ adāsiṃ, taṃ cīvaraṃ gaṇhissāmī’’ti kupito anattamano acchindīti sambandhitabbaṃ.

Āṇattobahūni gaṇhāti, ekaṃ pācittiyanti ‘‘cīvaraṃ gaṇhā’’ti āṇattiyā ekacīvaravisayattā ekameva pācittiyaṃ. Vācāya vācāya dukkaṭanti ettha acchinnesu vatthugaṇanāya pācittiyāni. Ekavācāya sambahulā āpattiyoti idaṃ acchinnesu vatthugaṇanāya āpajjitabbaṃ pācittiyāpattiṃ sandhāya vuttaṃ, āṇattiyā āpajjitabbaṃ pana dukkaṭaṃ ekameva.

Evanti iminā ‘‘vatthugaṇanāya dukkaṭānī’’ti idaṃ parāmasati. Eseva nayoti sithilaṃ gāḷhañca pakkhittāsu āpattiyā bahuttaṃ ekattañca atidisati.

Āvuso mayantiādīsu gaṇhitukāmatāya evaṃ vuttepi teneva dinnattā anāpatti. Amhākaṃsantike upajjhaṃ gaṇhissatīti idaṃ sāmaṇerassapi dānaṃ dīpeti, tasmā kiñcāpi pāḷiyaṃ ‘‘bhikkhussa sāmaṃ cīvaraṃ datvā’’ti vuttaṃ, tathāpi anupasampannakāle datvāpi upasampannakāle acchindantassa pācittiyamevāti veditabbaṃ. Acchindanasamaye upasampannabhāvoyeva hettha pamāṇaṃ. Detīti tuṭṭho vā kupito vā deti. Ruddhathāti nivāretha. Evaṃ pana dātuṃ na vaṭṭatīti ettha evaṃ dinnaṃ na tāva ‘‘tassa santaka’’nti anadhiṭṭhahitvāva paribhuñjitabbanti veditabbaṃ. Āharāpetuṃ pana vaṭṭatīti evaṃ dinnaṃ bhatisadisattā āharāpetuṃ vaṭṭati. Cajitvā dinnanti vuttanayena adatvā anapekkhena hutvā tasseva dinnaṃ. Bhaṇḍagghena kāretabboti sakasaññāya vinā gaṇhanto bhaṇḍaṃ agghāpetvā āpattiyā kāretabbo. Vikappanupagapacchimacīvaratā, sāmaṃ dinnatā, sakasaññitā, upasampannatā, kodhavasena acchindanaṃ vā acchindāpanaṃ vāti imānettha pañca aṅgāni. Ayaṃ sāratthadīpanīpāṭho (sārattha. ṭī. 2.635).

Vimativinodaniyaṃ (vi. vi. ṭī. 1.631) pana ‘‘yampi…pe… acchindīti ettha yaṃ te ahaṃ cīvaraṃ adāsiṃ, taṃ ‘mayā saddhiṃ pakkamissatī’ti saññāya adāsiṃ, na aññathāti kupito acchindīti evaṃ ajjhāharitvā yojetabbaṃ. Ekaṃ dukkaṭanti yadi āṇatto avassaṃ acchindati, āṇattikkhaṇe eva pācittiyaṃ. Yadi na acchindati, tadā eva dukkaṭanti daṭṭhabbaṃ. Ekavācāya sambahulāpattiyoti yadi āṇatto anantarāyena acchindati, āṇattikkhaṇeyeva vatthugaṇanāya pācittiyāpattiyo payogakaraṇakkhaṇeyeva āpattiyā āpajjitabbato, cīvaraṃ pana acchinneyeva nissaggiyaṃ hoti. Yadi so na acchindati, āṇattikkhaṇe ekameva dukkaṭanti daṭṭhabbaṃ. Evamaññatthapi īdisesu nayo ñātabbo. Upajjhaṃ gaṇhissatīti sāmaṇerassa dānaṃ dīpeti, tena ca sāmaṇerakāle datvā upasampannakāle acchindatopi pācittiyaṃ dīpeti. ‘‘Bhikkhussa sāmaṃ cīvaraṃ datvā’’ti idaṃ ukkaṭṭhavasena vuttaṃ. Āharāpetuṃ pana vaṭṭatīti kamme akate bhatisadisattā vuttaṃ. Vikappanupagapacchimacīvaratā, sāmaṃ dinnatā, sakasaññitā, upasampannatā, kodhavasena acchindanaṃ vā acchindāpanaṃ vāti imānettha pañca aṅgānī’’ti vuttaṃ.

Paṭibhānacittakathā

6. Paṭibhānacittakathāyaṃ aṭṭhakathāyaṃ vuttanayeneva suviññeyyanti sāratthadīpaniyaṃ na kiñci vuttaṃ, vimativinodaniyaṃ (vi. vi. ṭī. cūḷavagga 2.299) pana ‘‘karohīti vattuṃ na vaṭṭatīti āṇattiyā eva paṭikkhittattā dvārapālaṃ ‘kiṃ na karosī’tiādinā pariyāyena vattuṃ vaṭṭati. Jātakapakaraṇanti jātakapaṭisaṃyuttaṃ itthipurisādi yaṃ kiñci rūpaṃ adhippetaṃ. ‘Parehi kārāpetu’nti vuttattā buddharūpampi sayaṃ kātuṃ na labhatī’’ti vuttaṃ.

Vippakatabhojanakathā

7. Vippakatabhojanakathāyampi sāratthadīpanī vimativinodanī vajirabuddhiṭīkāsu na kiñci vuttaṃ. Paṭhamaṃ kataṃ pakataṃ, vi aniṭṭhitaṃ pakataṃ vippakataṃ, vippakataṃ bhojanaṃ yena so vippakatabhojano, paṭhamaṃ bhuñjitvā aniṭṭhitabhojanakicco bhikkhu. Vuttena bhikkhunā pavisitabbanti sambandho. Rittahatthampi uṭṭhāpetuṃ na vaṭṭatīti ettha kāraṇamāha ‘‘vippakatabhojanoyeva hi so hotī’’ti, yāgukhajjakādīsupi pītesu khāditesupi bhattassa abhuttattā aniṭṭhitabhojanakicco hoti. Pavārito hoti, tena vattabboti pavāritena āsanā vuṭṭhitena bhuñjituṃ alabhamānattā attano santike udake asante vattabboti attho. Sesaṃ suviññeyyameva.

Uddisantauddisāpanakathā

8. Uddisantauddisāpanakathāyaṃ uddisantenāti uddesaṃ dentena, pāḷiṃ vācentenāti attho. Uddisāpentenāti uddesaṃ gaṇhantena, pāḷiṃ vācāpentenāti attho. Uccatarepīti pi-saddena samānāsanaṃ sampiṇḍeti. Nīcatarepīti etthāpi eseva nayo.

Tivassantarikakathā

9. Tivassantarikakathāyaṃ tīṇi vassāni tivassaṃ, tīṇi vā vassāni tivassāni, tivassānaṃ antaraṃ tivassantaraṃ, tivassantare ṭhitoti tivassantaro, tena tivassantarena, antara-saddo majjhatthavācako, ṇa-paccayo ṭhitatthe. Tenāha vajirabuddhiṭīkāyaṃ (vajira. ṭī. cūḷavagga 320) ‘‘tivassantarenāti tiṇṇaṃ vassānaṃ anto ṭhitenā’’ti. Aṭṭhakathāyaṃ (cūḷava. aṭṭha. 320) pana sarūpameva dassento ‘‘tivassantaro nāmā’’tiādimāha. Ime sabbeti sabbe tividhā ime samānāsanikā. Sesaṃ suviññeyyameva.

Dīghāsanakathā

10. Dīghāsanakathāyaṃ saṃhārimaṃ vāti saṃharituṃ yuttaṃ kaṭasārakādi. Asaṃhārimaṃ vāti saṃharituṃ asakkuṇeyyaṃ pāsāṇādi āsanaṃ. Tenāha sāratthadīpaniyaṃ (sārattha. ṭī. cūḷavagga 3.320) ‘‘dīghāsanaṃ nāma mañcapīṭhavinimuttaṃ yaṃ kiñci tiṇṇannaṃ ekato sukhaṃ nisīdituṃ pahotī’’ti. Kasmā pana ‘‘tiṇṇannaṃ pahotī’’ti vuttaṃ, nanu dvinnaṃ pahonakāsanampi dīghamevāti codanaṃ sandhāyāha ‘‘anujānāmi…pe… ettakaṃ pacchimaṃ dīghāsananti hi vutta’’nti. Dvinnaṃ pahonake hi adīghāsane samānāsanikeheva saha nisīdituṃ vaṭṭati, tiṇṇannaṃ pahonakato paṭṭhāya gahite dīghāsane pana asamānāsanikehipi saha nisīdituṃ vaṭṭati. Yadi evaṃ paṇḍakādīhipi saha nisīdituṃ vaṭṭeyyāti codanaṃ manasi katvā āha ‘‘anujānāmi, bhikkhave, ṭhapetvā paṇḍaka’’ntiādi. Tattha attho suviññeyyova.

Gilānupaṭṭhānakathā

11. Gilānupaṭṭhānakathāyaṃ palipannoti nimuggo, makkhitoti attho. Uccāretvāti ukkhipitvā. Samānācariyakoti ettha ‘‘sacepi ekassa ācariyassa eko antevāsiko hoti, eko saddhivihāriko, etepi aññamaññaṃ samānācariyakā evā’’ti vadanti. Bhesajjaṃ yojetuṃ asamattho hotīti vejjena ‘‘idañcidañca bhesajjaṃ gahetvā iminā yojetvā dātabba’’nti vutte tathā kātuṃ asamatthoti attho. Nīhātunti nīharituṃ, chaḍḍetunti attho. Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.365-366) pana ‘‘bhūmiyaṃ paribhaṇḍaṃ akāsīti gilānena nipannabhūmiyaṃ kiliṭṭhaṭṭhānaṃ dhovitvā haritūpalittaṃ kāresīti attho. Bhesajjaṃ yojetuṃ asamatthoti parehi vuttavidhimpi kātuṃ asamattho’’ti vuttaṃ.

Maraṇavaṇṇakathā

12. Maraṇavaṇṇakathāyaṃ maraṇatthikāva hutvāti imassa kāyassa bhedena saggapāpanādhippāyattā atthato maraṇatthikāva hutvā. Maraṇatthikabhāvaṃ ajānantāti ‘‘evaṃ adhippāyino maraṇatthikā nāma hontī’’ti attano maraṇatthikabhāvaṃ ajānantā. Na hi te attano cittappavattiṃ na jānanti. Vohāravasenāti pubbabhāgavohāravasena, maraṇādhippāyassa sanniṭṭhāpakacetanākkhaṇe karuṇāya abhāvato kāruññena pāse baddhasūkaramocanaṃ viya na hotīti adhippāyo. ‘‘Yathāyunā’’ti vuttamevatthaṃ yathānusandhināti pariyāyantarena vuttaṃ, yathānusandhinā yathāyuparicchedenāti vuttaṃ hoti. Atha vā yathānusandhināti yathānuppabandhena, yāva tasmiṃ bhave santānassa anuppabandho avicchinnapavatti hoti, tāva ṭhatvāti vuttaṃ hoti.

Vimativinodaniyaṃ (vi. vi. ṭī. 1.180) ‘‘vohāravasenāti pubbabhāgavohāravasena maraṇādhippāyassa sanniṭṭhāpakacetanākkhaṇe karuṇāya abhāvato, kāruññena pāse baddhasūkaramocanaṃ viya na hotīti adhippāyo. ‘Yathāyunā’ti vuttamevatthaṃ yathānusandhināti pariyāyantarena vutta’’nti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. pārājika 180) pana ‘‘maraṇatthikāva hutvāti imassa kāyassa bhedena saggapāpanādhippāyattā atthato maraṇatthikāva hutvā. ‘‘Evaṃadhippāyino maraṇatthikā nāma hontī’’ti attano maraṇatthikabhāvaṃ ajānantā āpannā pārājikaṃ. Na hi te attano cittappavattiṃ na jānantīti vuccanti. Vohāravasenāti pubbabhāge vohāravasena, sanniṭṭhāne panetaṃ natthi, pāse baddhasūkaramocane viya na hoti. Yathānusandhināti antarā amaritvāti attho’’ti vuttaṃ.

Attapātanakathā

13. Attapātanakathāyaṃ vibhattibyattayenāti vibhattivipariṇāmena. Visesādhigamoti samādhi vipassanā ca. Ativiya pākaṭattā ‘‘hatthappatto viya dissatī’’ti vuttaṃ. Upacchindatīti visesādhigamassa vikkhepo mā hotūti āhāraṃ upacchindati. Visesādhigamanti lokuttaradhammapaṭilābhaṃ. Byākaritvāti ārocetvā. Upacchindati, na vaṭṭatīti yasmā sabhāgānaṃ lajjībhikkhūnaṃyeva ariyā attanā adhigatavisesaṃ tādise kāraṇe sati ārocenti, te ca bhikkhū appatirūpāya anesanāya paccayaṃ na pariyesanti, tasmā tehi pariyesitapaccaye kukkuccaṃ uppādetvā āhāraṃ upacchindituṃ na vaṭṭatīti attho. Sabhāgānañhi byākatattā upacchindituṃ na labhati. Te hi kappiyakhettaṃ ārocenti. Teneva ‘‘sabhāgānañhi lajjībhikkhūnaṃ kathetuṃ vaṭṭatīti idaṃ ‘upacchindati, na vaṭṭatī’ti imassa kāraṇaṃ dassentena vutta’’nti tīsupi gaṇṭhipadesu vuttaṃ. Atha vā visesādhigamaṃ byākaritvāti idaṃ visesassa adhigatabhāvadassanatthaṃ vuttaṃ, adhigamantarāyaṃ āsaṅkanteneva ca āhārupacchedo kātabboti anuññātattā adhigatena na kātabboti dassetuṃ ‘‘visesādhigamaṃ byākaritvā āhāraṃ upacchindati, na vaṭṭatī’’ti vuttaṃ. Kiṃ pana ariyā attanā adhigatavisesaṃ aññesaṃ ārocentīti imissā codanāya ‘‘sabhāgānañhi lajjībhikkhūnaṃ kathetuṃ vaṭṭatī’’ti vuttaṃ, ayamettha yuttataroti amhākaṃ khanti, gaṇṭhipadepi ayamattho dassitoyevāti.

Vimativinodaniyampi (vi. vi. ṭī. 1.182-183) ‘‘vibhattibyattayenāti vibhattivipariṇāmena. Visesādhigamoti samādhi vipassanā ca. Visesādhigamanti lokuttaradhammapaṭilābhaṃ. Byākaritvāti ārocetvā, idañca visesassa adhigatabhāvadassanatthaṃ vuttaṃ. Adhigatavisesā hi diṭṭhānugatiāpajjanatthaṃ lajjībhikkhūnaṃ avassaṃ adhigamaṃ byākaronti, adhigatavisesena pana abyākaritvāpi āhāraṃ upacchindituṃ na vaṭṭati, adhigamantarāyavinodanatthameva āhārupacchedassa anuññātattā tadadhigame so na kātabbova. Kiṃ panādhigamaṃ ārocetuṃ vaṭṭatīti āha sabhāgānañhītiādī’’ti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. pārājika 181-183) ‘‘hatthappatto viya dissati, ‘tassa vikkhepo mā hotū’ti upacchindati, visesādhigamaṃ byākaritvā tappabhavaṃ sakkāraṃ lajjāyanto āhāraṃ upacchindati sabhāgānaṃ byākatattā. Te hi kappiyakhettaṃ ārocentī’’ti vuttaṃ.

Appaccavekkhitvānisinnakathā

14. Appaccavekkhitvā nisinnakathāyaṃ appaṭivekkhitvāti anupaparikkhitvā. Uddhaṃ vā adho vā saṅkamantīti pacchā āgatānaṃ okāsadānatthaṃ nisinnapāḷiyā uddhaṃ vā adho vā gacchanti. Paṭivekkhaṇakiccaṃ natthīti pacchā āgatehi upaparikkhaṇakiccaṃ natthi. Heṭṭhā kismiñci vijjamāne sāṭakaṃ valiṃ gaṇhātīti āha ‘‘yasmiṃ vali na paññāyatī’’ti. Paṭivekkhaṇañcetaṃ gihīnaṃ santakeyevāti daṭṭhabbaṃ. Vimativinodaniyampi (vi. vi. ṭī. 1.180) ‘‘heṭṭhā kismiñci vijjamāne sāṭakaṃ valiṃ gaṇhātīti āha ‘yasmiṃ vali na paññāyatī’ti. Paṭivekkhaṇañcetaṃ gihīnaṃ santake evāti daṭṭhabba’’nti ettakameva vuttaṃ, vajirabuddhiṭīkāyampi (vajira. ṭī. pārājika 180) ‘‘appaṭivekkhitvāti avicāretvā. Heṭṭhimabhāge hi kismiñci vijjamāne vali paññāyatī’’ti ettakameva.

Davāyasilāvijjhanakathā

15. Davāyasilāvijjhanakathāyaṃ davāsaddo hasādhippāyavācako. Paṭipubbavidha-dhātu pavaṭṭanatthoti āha ‘‘hasādhippāyena pāsāṇo na pavaṭṭetabbo’’ti. Silāsaddassa pāsāṇavācakattā so eva na paṭivijjhitabboti codanaṃ sandhāyāha ‘‘na kevalañcā’’tiādi. Yadi evaṃ sabbesampi atthāya na vaṭṭeyyāti āha ‘‘cetiyādīnaṃ atthāyā’’tiādi. Dhovanadaṇḍakanti bhaṇḍadhovanadaṇḍaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. 1.182-183) pana ‘‘bhaṇḍakaṃ vā dhovantāti cīvaraṃ vā dhovantā. Dhovanadaṇḍakanti cīvaradhovanadaṇḍa’’nti vuttaṃ.

Dāyālimpanakathā

16. Dāyālimpanakathāyaṃ alla…pe… pācittiyanti sukkhaṭṭhānepi aggiṃ pātetvā iminā adhippāyena ālimpentassa pācittiyameva. Dukkaṭanti sukkhaṭṭhāne vā sukkhaṃ ‘‘asukkha’’nti avavatthapetvā vā aggiṃ pātentassa dukkaṭaṃ. Kīḷādhippāyepi eseva nayo, kīḷādhippāyo ca paṭapaṭāyamānasaddassādavaseneva veditabbo. Paṭipakkhabhūto aggi paṭaggi. Parittakaraṇanti ārakkhakaraṇaṃ. Sayaṃ vā uṭṭhitanti vāteritānaṃ veḷuādīnaṃ aññamaññasaṅghaṭṭanena samuṭṭhitaṃ. Nirupādānoti indhanarahito. Vimativinodaniyaṃ (vi. vi. ṭī. 1.190) pana ‘‘khiḍḍādhippāyenapi dukkaṭanti sukkhatiṇādīsu aggikaraṇaṃ sandhāya vuttaṃ. Allesu pana kīḷādhippāyenapi karontassa pācittiyameva. Paṭipakkhabhūto, paṭimukhaṃ gacchanto vā aggi paṭaggi, tassa allatiṇādīsupi dānaṃ anuññātaṃ. Taṃ dentena dūratova āgacchantaṃ dāvaggiṃ disvā vihārassa samantato ekakkhaṇe akatvā ekadesato paṭṭhāya vihārassa samantato saṇikaṃ jhāpetvā yathā mahantopi aggi vihāraṃ pāpuṇituṃ na sakkoti, evaṃ vihārassa samantā abbhokāsaṃ katvā paṭaggi dātabbo. So ḍāvaggino paṭipathaṃ gantvā ekato hutvā tena saha nibbāti. Parittakaraṇanti samantā rukkhatiṇādicchedanaparikhākhaṇanādiārakkhakaraṇaṃ. Tenāha ‘tiṇakuṭikānaṃ samantā bhūmitacchana’ntiādī’’ti, vajirabuddhiṭīkāyaṃ (vajira. ṭī. pārājika 190) pana ‘‘parittanti rakkhaṇaṃ, taṃ dassetuṃ ‘samantā bhūmitacchana’ntiādi vutta’’nti ettakameva vuttaṃ.

Micchādiṭṭhikulābhatakathā

17. Micchādiṭṭhikulābhatakathāyaṃ natthi saddhā etesūti assaddhā, maccharino, tesu assaddhesu. Micchādiṭṭhiyā yuttāni kulāni micchādiṭṭhikulāni, majjhelopatatiyātappurisasamāso, ‘‘natthi dinna’’ntiādinayappavattāya dasavatthukāya micchādiṭṭhiyā yuttakulāni, tesu. Micchādiṭṭhikulesu labhitvāti sambandho. Asakkaccakārīnaṃ tesaṃ sakkaccakaraṇena, appaṇītadāyīnaṃ tesaṃ paṇītadānena bhavitabbamettha kāraṇenāti kāraṇaṃ upaparikkhitvāva bhuñjituṃ yuttanti āha ‘‘anupaparikkhitvā neva attanā bhuñjitabbaṃ, na paresaṃ dātabba’’nti. Yena kāraṇena bhavitabbaṃ, taṃ dassetuṃ ‘‘visamissampi hī’’tiādi vuttaṃ. Na kevalaṃ piṇḍapātamevāti āha ‘‘yampī’’tiādi. Tattha kāraṇamāha ‘‘apihitavatthusmimpi hī’’tiādi. Tato aññampi dasseti gandhahaliddādimakkhitotiādinā . Tatthapi kāraṇaṃ dassetumāha ‘‘sarīre rogaṭṭhānānī’’tiādi.

Gopakadānakathā

18. Gopakadānakathāyaṃ paresaṃ santakaṃ gopeti rakkhatīti gopako, tassa dānaṃ gopakadānaṃ, uyyānapālakādīhi bhikkhūnaṃ dātabbadānaṃ. Tattha paṇṇaṃ āropetvāti ‘‘ettakeheva rukkhehi ettakameva gahetabba’’nti paṇṇaṃ āropetvā, likhitvāti vuttaṃ hoti. Nimittasaññaṃ katvāti saṅketaṃ katvā. Dārakāti tesaṃ puttanattādayo dārakā. Aññepi ye keci gopakā honti, te sabbepi vuttā. Sabbatthapi gihīnaṃ gopakadāne yattakaṃ gopakā denti, tattakaṃ gahetabbaṃ. Saṅghike pana yathāparicchedameva gahetabbanti dīpitattā ‘‘atthato eka’’nti vuttaṃ. Vimativinodaniyampi (vi. vi. ṭī. 1.156) ‘‘paṇṇaṃ āropetvāti ‘ettake rukkhe rakkhitvā tato ettakaṃ gahetabba’nti paṇṇaṃ āropetvā. Nimittasaññaṃ katvāti saṅketaṃ katvā. Dārakāti tesaṃ puttanattādayo ye keci gopenti, te sabbepi idha ‘dārakā’ti vuttā’’ti, vajirabuddhiṭīkāyaṃ (vajira. ṭī. pārājika 156) pana ‘‘ārāmarakkhakāti vissatthavasena gahetabbaṃ. Adhippāyaṃ ñatvāti ettha yassa dānaṃ paṭiggaṇhantaṃ bhikkhuṃ, bhāgaṃ vā sāmikā na rakkhanti na daṇḍenti, tassa dānaṃ appaṭicchādetvā gahetuṃ vaṭṭatīti idha sanniṭṭhānaṃ, tampi ‘na vaṭṭati saṅghike’ti vutta’’nti vuttaṃ.

Yatthāti yasmiṃ āvāse. Aññesaṃ abhāvanti aññesaṃ āgantukabhikkhūnaṃ abhāvaṃ. Tatthāti tādise āvāse. Bhājetvā khādantīti āgantukānampi sampattānaṃ bhājetvā khādantīti adhippāyo. Catūsu paccayesu sammā upanentīti ambaphalādīni vikkiṇitvā cīvarādīsu catūsu paccayesu sammā upanenti. Cīvaratthāya niyametvā dinnāti ‘‘imesaṃ rukkhānaṃ phalāni vikkiṇitvā cīvaresuyeva upanetabbāni, na bhājetvā khāditabbānī’’ti evaṃ niyametvā dinnā. Tesupi āgantukā anissarāti paccayaparibhogatthāya niyametvā dinnattā bhājetvā khādituṃ anissarā. Na tesu…pe… ṭhātabbanti ettha āgantukehi heṭṭhā vuttanayena bhājetvā khāditabbanti adhippāyo. Tesaṃ katikāya ṭhātabbanti ‘‘bhājetvā na khāditabba’’nti vā ‘‘ettakesu rukkhesu phalāni gaṇhissāmā’’ti vā ‘‘ettakāni phalāni gaṇhissāmā’’ti vā ‘‘ettakānaṃ divasānaṃ abbhantare gaṇhissāmā’’ti vā ‘‘na kiñci gaṇhissāmā’’ti vā evaṃ katāya āvāsikānaṃ katikāya āgantukehi ṭhātabbaṃ. Mahāaṭṭhakathāyaṃ ‘‘anissarā’’ti vacanena dīpitoyeva attho mahāpaccariyaṃ ‘‘catunnaṃ paccayāna’’ntiādinā vitthāretvā dassito. Paribhogavasenevāti ettha eva-saddo aṭṭhānappayutto, paribhogavasena tameva bhājetvāti yojetabbaṃ. Ettha etasmiṃ vihāre, raṭṭhevā.

Senāsanapaccayanti senāsanañca tadatthāya niyametvā ṭhapitañca. Lāmakakoṭiyāti lāmakaṃ ādiṃ katvā, lāmakasenāsanato paṭṭhāyāti vuttaṃ hoti. Senāsanepi tiṇādīni lāmakakoṭiyāva vissajjetabbāni, senāsanaparikkhārāpi lāmakakoṭiyāva vissajjetabbā. Mūlavatthucchedaṃ pana katvā na upanetabbanti iminā kiṃ vuttaṃ hoti? Tīsupi gaṇṭhipadesu tāva idaṃ vuttaṃ ‘‘sabbāni senāsanāni na vissajjetabbānīti vuttaṃ hotī’’ti. Lāmakakoṭiyā vissajjantehipi senāsanabhūmiyo na vissajjetabbāti ayamattho vutto hotīti no khanti. Vīmaṃsitvā yaṃ ruccati, taṃ gahetabbaṃ.

Dhammasantakena buddhapūjaṃ kātuṃ, buddhasantakena vā dhammapūjaṃ kātuṃ vaṭṭati na vaṭṭatīti? ‘‘Tathāgatassa kho etaṃ, vāseṭṭha, adhivacanaṃ dhammakāyo itipī’’ti ca ‘‘yo kho, vakkali, dhammaṃ passati, so maṃ passatī’’ti (saṃ. ni. 3.87) ca vacanato vaṭṭatīti vadanti. Keci pana ‘‘evaṃ sante ‘yo, bhikkhave, maṃ upaṭṭhaheyya, so gilānaṃ upaṭṭhaheyyā’ti (mahāva. 365) vacanato buddhasantakena gilānassapi bhesajjaṃ kātuṃ yuttanti āpajjeyya, tasmā na vaṭṭatī’’ti vadanti, taṃ akāraṇaṃ. Na hi ‘‘yo, bhikkhave, maṃ upaṭṭhaheyya, so gilānaṃ upaṭṭhaheyyā’’ti (mahāva. 365) iminā attano ca gilānassa ca ekasadisatā, tadupaṭṭhānassa vā samaphalatā vuttā. Ayañhettha attho – ‘‘yo maṃ ovādānusāsanīkaraṇena upaṭṭhaheyya, so gilānaṃ upaṭṭhaheyya, mama ovādakārakena gilāno upaṭṭhātabbo’’ti (mahāva. aṭṭha. 365). Bhagavato ca gilānassa ca upaṭṭhānaṃ ekasadisanti evaṃ panettha attho na gahetabbo, tasmā ‘‘yo vo, ānanda, mayā dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā’’ti (dī. ni. 2.216) vacanato ‘‘ahañca kho panidāni ekakova ovadāmi anusāsāmi, mayi parinibbute imāni caturāsīti buddhasahassāni tumhe ovadissanti anusāsissantī’’ti (dī. ni. aṭṭha. 2.216) vuttattā ca bahussutaṃ bhikkhuṃ pasaṃsantena ca ‘‘yo bahussuto, na so tumhākaṃ sāvako nāma, buddho nāma esa cundā’’ti vuttattā dhammagarukattā ca tathāgatassa pubbanayo eva pasatthataroti amhākaṃ khanti. Vimativinodaniyampi ‘‘yatthāti yasmiṃ āvāse. Aññesanti aññesaṃ āgantukānaṃ. Tesupi āgantukā anissarāti senāsane nirantaraṃ vasantānaṃ cīvaratthāya dāyakehi, bhikkhūhi vā niyametvā dinnattā bhājetvā khādituṃ anissarā. Āgantukehipi icchantehi tasmiṃ vihāre vassānādīsu pavisitvā cīvaratthāya gahetabbaṃ. Tesaṃ katikāya ṭhātabbanti sabbāni phalāphalāni abhājetvā ‘ettakesu rukkhesu phalāni bhājetvā paribhuñjissāma, aññesu phalāphalehi senāsanāni paṭijaggissāmā’ti vā ‘piṇḍapātādipaccayaṃ sampādessāmā’ti vā ‘kiñcipi abhājetvā catupaccayatthāyeva upanemā’ti vā evaṃ sammā upanentānaṃ āvāsikānaṃ katikāya āgantukehi ṭhātabbaṃ. Mahāaṭṭhakathāyaṃ ‘anissarā’ti vacanena dīpito eva attho, mahāpaccariyaṃ ‘catunnaṃ paccayāna’ntiādinā vitthāretvā dassito. Paribhogavasenevāti ettha eva-saddo aṭṭhānappayutto, paribhogavasena tameva bhājetvāti yojetabbaṃ. Etthāti etasmiṃ vihāre, raṭṭhe vā. Senāsanapaccayanti senāsanañca tadatthāya niyametvā ṭhapitañca. ‘Ekaṃ vā dve vā varasenāsanāni ṭhapetvā’ti vuttamevatthaṃ puna byatirekamukhena dassetuṃ ‘mūlavatthucchedaṃ pana katvā na upanetabba’nti vuttaṃ, senāsanasaṅkhātavatthuno mūlacchedaṃ katvā sabbāni senāsanāni na vissajjetabbānīti attho. Keci panettha ‘ekaṃ vā dve vā varasenāsanāni ṭhapetvā lāmakato paṭṭhāya vissajjantehipi senāsanabhūmiyo na vissajjetabbāti ayamattho vutto’ti vadanti, tampi yuttameva imassapi atthassa avassaṃ vattabbato, itarathā keci saha vatthunāpi vissajjetabbaṃ maññeyyu’’nti.

Vajirabuddhiṭīkāyaṃ (vajira. ṭī. pārājika 153) ‘‘ettha etasmiṃ vihāre paracakkādibhayaṃ āgataṃ. Mūlavatthucchedanti ‘sabbasenāsanānaṃ ete issarā’ti vacanato itare anissarāti dīpitaṃ hoti. Ayameva bhikkhu issaroti yattha so icchati, tattha attañātahetuṃ labhatīti kira attho, api ca ‘daharo’ti vadanti. Savatthukanti saha bhūmiyāti vuttaṃ hotī’’ti.

Dhammikārakkhayācanakathā

19. Dhammikārakkhayācanakathāyaṃ ‘‘gīvāyevāti āṇattiyā abhāvato. Tesaṃ anatthakāmatāyāti ‘coro’ti vuttaṃ mama vacanaṃ sutvā keci daṇḍissanti, jīvitā voropessantīti evaṃ saññāya. Etena kevalaṃ bhayena vā parikkhāraggahaṇatthaṃ vā sahasā ‘coro’ti vutte daṇḍitepi na dosoti dasseti. Rājapurisānañhi ‘coro aya’nti uddissakathane eva gīvā. Bhikkhūnaṃ, pana ārāmikādīnaṃ vā sammukhā ‘asuko coro evamakāsī’ti kenaci vuttavacanaṃ nissāya ārāmikādīsu rājapurisānaṃ vatvā daṇḍāpentesupi bhikkhussa na gīvā rājapurisānaṃ avuttattā, yesañca vuttaṃ, tehi sayaṃ corassa adaṇḍitattāti gahetabbaṃ. ‘Tvaṃ etassa santakaṃ acchindā’ti āṇattopi hi sace aññena acchindāpeti, āṇāpakassa anāpatti visaṅketattā. Attano vacanakaranti idaṃ sāmīcivasena vuttaṃ. Vacanaṃ akarontānaṃ rājapurisānampi ‘iminā gahitaparikkhāraṃ āharāpehi, mā cassa daṇḍaṃ karohī’ti uddissa vadantassapi daṇḍe gahitepi na gīvā eva daṇḍaggahaṇassa paṭikkhittattā ‘asukabhaṇḍaṃ avaharā’ti āṇāpetvā vippaṭisāre uppanne puna paṭikkhipane (pārā. 121) viya. Dāsādīnaṃ sampaṭicchane viya tadatthāya aḍḍakaraṇe bhikkhūnampi dukkaṭanti āha ‘kappiyaaḍḍo nāma, na vaṭṭatī’ti. Kenaci pana bhikkhunā khettādiatthāya vohārikānaṃ santikaṃ gantvā aḍḍe katepi taṃ khettādisampaṭicchane viya sabbesaṃ akappiyaṃ na hoti pubbe eva saṅghasantakattā. Bhikkhusseva pana payogavasena āpattiyo honti. Dāsādīnampi pana atthāya rakkhaṃ yācituṃ vohārikena puṭṭhena saṅghassa uppannaṃ kappiyakkamaṃ vattuṃ ārāmikādīhi ca aḍḍaṃ kārāpetuṃ vaṭṭati eva. Vihāravatthādikappiyaaḍḍaṃ pana bhikkhunā sayampi kātuṃ vaṭṭatī’’ti vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.679) āgato.

Vajirabuddhiṭīkāyaṃ (vajira. ṭī. pācittiya 681) ‘‘gīvāti kevalaṃ gīvā eva hoti, na pārājikaṃ. Kārāpetvā dātabbāti ettha sace āvudhabhaṇḍaṃ hoti, tassa dhārā na kārāpetabbā, aññena pana ākārena saññāpetabba’’nti vuttaṃ.

Uccārādichaḍḍanakathā

20. Uccārādichaḍḍanakathāyaṃ aṭṭhame uccārādichaḍḍane ‘‘uccārādibhāvo, anapalokanaṃ, vaḷañjanaṭṭhānaṃ, tirokuṭṭapākāratā, chaḍḍanaṃ vā chaḍḍāpanaṃ vāti imāni panettha pañca aṅgāni, navame haritūpari chaḍḍane sabbesanti bhikkhussa bhikkhuniyā ca. Idha khettapālakā ārāmādigopakā ca sāmikā evā’’ti ettakameva sāratthadīpaniyaṃ (sārattha. ṭī. pācittiya 3.830) vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.830) pana ‘‘aṭṭhame vaḷañjiyamānatirokuṭṭāditā, anapaloketvā uccārādīnaṃ chaḍḍanādīti dve aṅgāni. Navame ‘matthakacchinnanāḷikerampī’ti vuttattā haritūpari chaḍḍanameva paṭikkhittaṃ. Tenāha ‘anikkhittabījesū’tiādi. Yattha ca chaḍḍetuṃ vaṭṭati, tattha harite vaccādiṃ kātumpi vaṭṭati eva. Sabbesanti bhikkhubhikkhunīna’’nti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. pācittiya 832) pana ‘‘sāmike apaloketvāva chaḍḍetīti katthaci potthake natthi, katthaci atthi, atthibhāvova seyyo kiriyākiriyattā sikkhāpadassa. Idha khettapālakā ārāmādigopakā ca sāmikā eva. ‘Saṅghassa khette ārāme ca tattha kacavaraṃ na chaḍḍetabbanti katikā ce natthi, bhikkhussa chaḍḍetuṃ vaṭṭati saṅghapariyāpannattā, na bhikkhunīnaṃ. Tāsampi bhikkhunisaṅghasantake vuttanayena vaṭṭati, na tattha bhikkhussa. Evaṃ santepi sāruppavaseneva kātabbanti vutta’’nti vuttaṃ.

Bhikkhuvibhaṅge pana sekhiyavaṇṇanāyaṃ (pāci. aṭṭha. 651) ‘‘asañciccāti paṭicchannaṭṭhānaṃ gacchantassa sahasā uccāro vā passāvo vā nikkhamati, asañciccakato nāma, anāpatti. Na hariteti ettha yampi jīvarukkhassa mūlaṃ pathaviyaṃ dissamānaṃ gacchati, sākhā vā bhūmilaggā gacchati, sabbaṃ haritasaṅkhātameva, khandhe nisīditvā appaharitaṭṭhāne pātetuṃ vaṭṭati. Appaharitaṭṭhānaṃ olokentasseva sahasā nikkhamati, gilānaṭṭhāne ṭhito hoti, vaṭṭati. Appaharite katoti appaharitaṃ alabhantena tiṇaṇḍupakaṃ vā palālaṇḍupakaṃ vā ṭhapetvā katopi pacchā haritaṃ ottharati, vaṭṭatiyeva. ‘Kheḷena cettha siṅghāṇikāpi saṅgahitā’ti mahāpaccariyaṃ vuttaṃ. Na udaketi etaṃ paribhogaudakameva sandhāya vuttaṃ. Vaccakuṭisamauddādiudakesu pana aparibhogesu anāpatti. Deve vassante samantato udakogho hoti, anudakaṭṭhānaṃ olokentasseva nikkhamati, vaṭṭati. Mahāpaccariyaṃ vuttaṃ etādise kāle anudakaṭṭhānaṃ alabhantena kātuṃ vaṭṭatī’’ti vuttaṃ. Tassaṃ vaṇṇanāyaṃ vimativinodaniyañca (vi. vi. ṭī. pācittiya 2.652) ‘‘kheḷena cettha siṅghāṇikāpi saṅgahitāti ettha udakagaṇḍusakaṃ katvā ucchukacavarādiñca mukheneva harituṃ udakesu chaḍḍetuṃ vaṭṭatīti daṭṭhabba’’nti vuttaṃ.

Imasmiṃ ṭhāne paṇḍitehi vicāretabbaṃ atthi – ‘‘vaccakuṭisamuddādiudakesu pana aparibhogesu anāpattī’’ti aṭṭhakathāyaṃ vuttaṃ, evaṃ sante nadījātassarādīsu āpatti vā anāpatti vāti. Tattha samuddādīti ādi-saddena nadījātassarāpi saṅgahitāva, tasmā anāpattīti ce? Na cevaṃ daṭṭhabbaṃ. Yadi hi samuddādīti ettha ādi-saddena nadījātassarāpi saṅgahitā, evaṃ sati ṭīkācariyā vadeyyuṃ, na pana vadanti, aṭṭhakathāyañca ‘‘vaccakuṭisamuddādiudakesū’’ti ettakameva vadeyya, tathā pana avatvā ‘‘aparibhogesū’’ti hetumantavisesanapadampi gahitaṃ. Tena ñāyati ‘‘ādisaddena aparibhogāni candanikādiudakāni eva gahitāni, na paribhogāni nadījātassarādiudakānī’’ti. Tena ca vaccakuṭisamuddādiudakāni aparibhogattā anāpattikarāni honti, nadījātassarādiudakāni pana paribhogattā āpattikarānīti. Kathaṃ pana ‘‘aparibhogesū’’ti imassa padassa hetumantapadabhāvo jānitabboti? Yuttito āgamato ca. Kathaṃ yuttito? ‘‘Vaccakuṭisamuddādiudakāni paribhogānipi santi, aparibhogānipī’’ti abyabhicāriyabhāvato. Byabhicāre hi sambhave eva sati visesanaṃ sātthakaṃ siyā. Kathaṃ āgamato? Vuttañhetaṃ ācariyabuddhadattattherena vinayavinicchaye (vi. vi. 1954) ‘‘tesaṃ aparibhogattā’’ti. Tasmā ādi-saddena aparibhogāniyeva udakāni gahitāni, na paribhogāni. Vuttañhetaṃ vinayavinicchayaṭīkāyaṃ ‘‘vaccakuṭisamuddādiudakesūti ettha ādi-saddena sabbaṃ aparibhogajalaṃ saṅgayhati, teneva tesaṃ aparibhogattameva kāraṇamāhā’’ti, tasmā manussānaṃ paribhogesu nadījātassarataḷākapokkharaṇiyādiudakesu uccārapassāvādikaraṇaṃ na vaṭṭatīti jānitabbametaṃ. ‘‘Deve vassante samantato udakogho hoti, anudakaṭṭhānaṃ olokentasseva nikkhamati, vaṭṭati. Mahāpaccariyaṃ vuttaṃ etādise kāle anudakaṭṭhānaṃ alabhantena kātuṃ vaṭṭatīti vutta’’nti aṭṭhakathāyaṃ āgatattā mahantesu nadījātassarādīsu nāvādīhi gatakāle tādise kāraṇe sati ‘‘tīraṃ upanehī’’ti vatvā ‘‘upanetuṃ asakkuṇeyyaṭṭhāne udakepi kātuṃ vaṭṭati, anāpattī’’ti aṭṭhakathānulomato viññāyati, upaparikkhitvā gahetabbaṃ.

Nahānerukkhādighaṃsanakathā

21. Nahāne rukkhādighaṃsananti ettha aṭṭhapadākārenāti aṭṭhapadaphalakākārena, jūtaphalakasadisanti vuttaṃ hoti. Mallakamūlakasaṇṭhānenāti kheḷamallakamūlasaṇṭhānena. Vimativinodaniyaṃ (vi. vi. ṭī. cūḷavagga 2.243) pana ‘‘aṭṭhapadākārenāti jūtaphalake aṭṭhagabbharājiākārena. Mallakamūlasaṇṭhānenāti kheḷamallakamūlasaṇṭhānena. Idañca vaṭṭādhārakaṃ sandhāya vuttaṃ. Kaṇṭake uṭṭhāpetvā katavaṭṭakapālassetaṃ adhivacanaṃ. Puthupāṇikanti muṭṭhiṃ akatvā vikasitahatthatalehi piṭṭhiparikammaṃ vuccati. Etameva sandhāya hatthaparikamma’’nti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. cūḷavagga 244) pana ‘‘puthupāṇinā kattabbaṃ kammaṃ puthupāṇikamma’’nti vuttaṃ.

Evaṃ pāḷianusāreneva nahāne kattabbākattabbaṃ dassetvā idāni nahānatitthe nahāyantānaṃ bhikkhūnaṃ nahānavidhiṃ dassento ‘‘idaṃ panettha nahānavatta’’ntiādimāha. Tattha passantānaṃ appasādāvahanato, gihipurisānaṃ kammaṃ viyāti garahitabbabhāvato ca vuttaṃ ‘‘yattha vā tattha vā…pe… na otaritabba’’nti. Aññesu sammukhībhūtesu anudakasāṭakena nahāyituṃ dukkarattā ‘‘sabbadisā pana oloketvā vivittabhāvaṃ ñatvā’’ti vuttaṃ. Evampi khāṇugumbalatādīhi paṭicchannāpi hutvā tiṭṭheyyunti āha ‘‘khāṇu…pe… ukkāsitvā’’ti. Uddhaṃmukhena cīvarāpanayanaṃ harāyitabbaṃ siyāti vuttaṃ ‘‘avakujja…pe… apanetvā’’ti. Tato kāyabandhanaṭṭhapanavattamāha ‘‘kāyabandhana’’ntyādinā . Tato udakasāṭikāya sati taṃ nivāsetvā otaritabbaṃ siyā, tāya asatiyā kiṃ kātabbanti codanaṃ sandhāyāha ‘‘sace’’tiādi. Tattha pubbe ‘‘ṭhitakeneva na otaritabba’’nti ahirikākārassa paṭisiddhattā idha hirimantākāraṃ dasseti udakante ukkuṭikaṃ nisīditvā nivāsanaṃ mocetvāti. Uṇṇaṭṭhāne, samaṭṭhāne vā pasārite sati vā tena aññattha gaccheyyāti āha ‘‘sace ninnaṭṭhāna’’ntiādi.

Otarantena kiṃ kātabbanti pucchaṃ sandhāya ‘‘otarantena saṇika’’ntyādi. Tattha pubbe ‘‘vegena na otaritabba’’nti paṭisiddhānurūpamāha ‘‘saṇika’’nti. Atigambhīraṃ gacchanto udakoghataraṅgavātādīhi paharanto calitakāyo siyā, atiuttāne nisīdanto appaṭicchannakāyo siyāti vuttaṃ ‘‘nābhippamāṇamattaṃ otaritvā’’ti. Attano hatthavikārādīhi vīciṃ uṭṭhāpento, saddañca karonto uddhaṭacapalabhāvo siyāti vuttaṃ ‘‘vīciṃ anuṭṭhapentena saddaṃ akarontena nivattitvā’’ti. Nivattitvā kiṃ kātabbanti āha āgatadisābhimukhena nimujjitabba’’nti, abhimukhena hutvāti pāṭhaseso. Idāni tapphalaṃ dassento ‘‘eva’’ntyādimāha. Tato ummujjantena kiṃ kātabbanti pucchāyamāha ‘‘ummujjantenapī’’tiādi. Sesaṃ suviññeyyameva. Cīvaraṃ pārupitvāva ṭhātabbaṃ, kasmāti ce? Na tāva kāyato udakaṃ otarati, tasmā thokaṃ kālaṃ uttarāsaṅgaṃ cīvaraṃ ubhohi hatthehi ante gahetvā purato katvā ṭhātabbaṃ. Tato kāyassa sukkhabhāvaṃ ñatvā cīvaraṃ pārupitvā yathāruci gantabbanti.

Valikādikathā

22. Valikādikathāyaṃ ‘‘muttolambakādīnanti ādi-saddena kuṇḍalādiṃ saṅgaṇhāti. Palambakasuttanti yaññopacitākārena olambakasutta’’nti sāratthadīpaniyaṃ (sārattha. ṭī. cūḷavagga 3.245). Vimativinodaniyaṃ (vi. vi. ṭī. cūḷavagga 2.245) pana ‘‘muttolambakādīnanti ādi-saddena kuṇḍalādiṃ saṅgaṇhāti. Palambakasuttanti brāhmaṇānaṃ yaññopacitasuttādiākāraṃ vuccati. Valayanti hatthapādavalaya’’nti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. cūḷavagga 245) pana ‘‘kaṇṇato nikkhantamuttolambakādīnaṃ kuṇḍalādīnanti likhitaṃ. ‘Kāyūra’nti pāḷipāṭho. ‘Keyūrādīnī’ti ācariyenuddhaṭa’’nti vuttaṃ.

Dīghakesakathā

23. Dīghakesakathāyaṃ sāratthadīpaniyaṃ na kiñci vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. cūḷavagga 2.246) pana ‘‘dvaṅguleti upayogabahuvacanaṃ, dvaṅgulappamāṇaṃ atikkāmetuṃ na vaṭṭatīti attho. Ettha ca dumāsassa vā dvaṅgulassa vā atikkantabhāvaṃ ajānantassapi kesamassugaṇanāya acittakāpattiyo hontīti vadanti. Kocchenāti usīrahīrādīni bandhitvā samakaṃ chinditvā gahitakocchena. Cikkalenāti silesayuttatelena. Uṇhābhitattarajasirānampīti uṇhābhitattānaṃ rajokiṇṇasirānaṃ. Addahatthenāti allahatthenā’’ti vuttaṃ.

Upari pana pāḷiyaṃ (cūḷava. 275) ‘‘tena kho pana samayena chabbaggiyā bhikkhū massuṃ kappāpenti. Massuṃ vaḍḍhāpenti. Golomikaṃ kārāpenti. Caturassakaṃ kārāpenti. Parimukhaṃ kārāpenti. Aḍḍhadukaṃ kārāpenti. Dāṭhikaṃ ṭhapenti. Sambādhe lomaṃ saṃharāpenti. Manussā ujjhāyanti khīyanti vipācenti ‘seyyathāpi gihī kāmabhogino’ti . Bhagavato etamatthaṃ ārocesuṃ – na, bhikkhave, massu kappāpetabbaṃ. Na massu vaḍḍhāpetabbaṃ. Na golomikaṃ kārāpetabbaṃ. Na caturassakaṃ kārāpetabbaṃ. Na parimukhaṃ kārāpetabbaṃ. Na aḍḍhadukaṃ kārāpetabbaṃ. Na dāṭhikā ṭhapetabbā. Na sambādhe lomaṃ saṃharāpetabbaṃ, yo saṃharāpeyya, āpatti dukkaṭassā’’ti āgataṃ. Aṭṭhakathāyampi (cūḷava. aṭṭha. 275) ‘‘massuṃ kappāpentīti kattariyā massuṃ chedāpenti. Massuṃ vaḍḍhāpentīti massuṃ dīghaṃ kārenti. Golomikanti hanukamhi dīghaṃ katvā ṭhapitaṃ eḷakamassu vuccati. Caturassakanti catukoṇaṃ. Parimukhanti udare lomasaṃharaṇaṃ. Aḍḍhadukanti udare lomarājiṭṭhapanaṃ. Āpatti dukkaṭassāti massukappāpanādīsu sabbattha āpatti dukkaṭassā’’ti vuttaṃ.

Puna pāḷiyaṃ (cūḷava. 275) ‘‘tena kho pana samayena bhikkhū sakkharikāyapi madhusitthakenapi nāsikālomaṃ gāhāpenti, nāsikā dukkhā honti. Anujānāmi, bhikkhave, saṇḍāsanti. Tena kho pana samayena chabbaggiyā bhikkhū palitaṃ gāhāpenti. Manussā ujjhāyanti khīyanti vipācenti ‘seyyathāpi gihī kāmabhogino’ti. Bhagavato etamatthaṃ ārocesuṃ – na, bhikkhave, palitaṃ gāhāpetabbaṃ, yo gāhāpeyya, āpatti dukkaṭassā’’ti āgataṃ. ‘‘Sakkharādīhi nāsikālomaggāhāpane āpatti natthi, anurakkhaṇatthaṃ pana saṇḍāso anuññāto’’ti aṭṭhakathāyaṃ vuttaṃ. ‘‘Na, bhikkhave, palitaṃ gāhāpetabbanti ettha bhamukāya vā nalāṭe vā dāṭhikāya vā uggantvā bībhacchaṃ ṭhitaṃ, tādisaṃ lomaṃ palitaṃ vā apalitaṃ vā gāhāpetuṃ vaṭṭatī’’ti ca vuttaṃ.

Ādāsādikathā

24. Ādāsādikathāyaṃ ādāso nāma maṇḍanapakatikānaṃ manussānaṃ attano mukhacchāyādassanatthaṃ kaṃsalohādīhi kato bhaṇḍaviseso. Udakapatto nāma udakaṭṭhapanako pātisarāvādiko bhājanaviseso. Kaṃsapattādīnīti ādāsabhāvena akatāni parisuddhabhāvena ālokakarāni vatthūni. Ādi-saddena suvaṇṇarajatajātiphalikādayo saṅgaṇhāti, kañjiyādīnīti ettha ādi-saddena dravajātikāni telamadhukhīrādīni. Ābādhapaccayāti attano mukhe uppannavaṇapaccayā. Tenāha ‘‘sañchavi nu kho me vaṇo’’tiādi. Āyuṃ saṅkharotīti āyusaṅkhāro. Ko so? Attabhāvo, taṃ āyusaṅkhāraṃ, taṃ olokento kenākārena olokeyyāti pucchāyamāha ‘‘jiṇṇo nu khomhi noti eva’’nti. Tassattho – mama attabhāvo jiṇṇo nu kho vā, no jiṇṇo nu kho vāti evaṃ iminā manasikārena kammaṭṭhānasīsena oloketuṃ vaṭṭati. ‘‘Sobhati nu kho me attabhāvo, no vā’’ti evaṃ pavattena attasinehavasena oloketuṃ na vaṭṭatīti.

Na mukhaṃ ālimpitabbanti vippasannachavivaṇṇakarehi mukhalepanehi na limpitabbaṃ. Na ummadditabbanti nānāummaddanehi na ummadditabbaṃ. Na cuṇṇetabbanti mukhacuṇṇakena na makkhetabbaṃ. Na manosilikāya mukhaṃ lañjetabbanti manosilāya tilakādilañjanāni na kātabbāni . Na kevalaṃ manosilāyameva, haritālādīhipi tāni na vaṭṭantiyeva. Aṅgarāgādayo pākaṭāyeva.

Naccādikathā

25. Naccādikathāyaṃ ‘‘sādhugītanti aniccatādipaṭisaṃyuttagītaṃ. Caturassena vattenāti paripuṇṇena uccāraṇavattena. Taraṅgavattādīnaṃ uccāraṇavidhānāni naṭṭhappayogānī’’ti sāratthadīpaniyaṃ (sārattha. ṭī. cūḷavagga 3.248-249) vuttaṃ, vimativinodaniyampi (vi. vi. ṭī. cūḷavagga 2.248-249) ‘‘sādhugītanti aniccatādipaṭisaññuttaṃ gītaṃ. Caturassena vattenāti paripuṇṇena uccāraṇavattena. Taraṅgavattādīnaṃ sabbesaṃ sāmaññalakkhaṇaṃ dassetuṃ ‘sabbesaṃ…pe… lakkhaṇa’nti vuttaṃ. Yattakāhi mattāhi akkharaṃ paripuṇṇaṃ hoti, tatopi adhikamattāyuttaṃ katvā kathanaṃ vikārakathanaṃ nāma, tathā akatvā kathanameva lakkhaṇanti attho’’ti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. cūḷavagga 248-249) pana ‘‘sādhugītaṃ nāma parinibbutaṭṭhāne gītanti likhitaṃ. Dantagītaṃ gāyitukāmānaṃ vākkaraṇīyaṃ. Dantagītassa vibhāvanatthaṃ ‘yaṃ gāyissāmā’tiādimāha. Caturassavattaṃ nāma catupādagāthāvattaṃ. ‘Taraṅgavattādīni uccāraṇavidhānāni naṭṭhappayogānī’ti likhita’’nti vuttaṃ.

Aṅgacchedādikathā

26. Aṅgacchedādikathāyaṃ ‘‘attano aṅgajātaṃ chindantasseva thullaccayaṃ, tato aññaṃ chindantassa dukkaṭaṃ, ābādhapaccayā chindantassa anāpattī’’ti aṭṭhakathāyaṃ vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. cūḷavagga 2.251) pana ‘‘aṅgajātanti bījavirahitaṃ purisanimittaṃ. Bīje hi chinne opakkamikapaṇḍako nāma abhabbo hotīti vadanti. Eke pana ‘bījassapi chedanakkhaṇe dukkaṭāpatti eva, kamena purisindriyādike antarahite paṇḍako nāma abhabbo hoti, tadā liṅganāsanāya nāsetabbo’ti vadanti. Tādisaṃ vā dukkhaṃ uppādentassāti muṭṭhippahārādīhi attano dukkhaṃ uppādentassā’’ti vuttaṃ.

Pattakathā

28. Pattakathāyaṃ ‘‘bhūmiādhāraketi valayādhārake. Dāruādhārakadaṇḍādhārakesūti ekadārunā kataādhārake, bahūhi daṇḍakehi kataādhārake vāti attho . Tīhi daṇḍehi kato pana na vaṭṭati. Bhūmiyaṃ pana nikkujjitvā ekameva ṭhapetabbanti ettha ‘dve ṭhapentena upari ṭhapitapattaṃ ekena passena bhūmiyaṃ phusāpetvā ṭhapetuṃ vaṭṭatī’ti vadanti. Ālindakamiḍḍhikādīnanti pamukhamiḍḍhikādīnaṃ. Parivattetvā tattheva patiṭṭhātīti ettha ‘parivattetvā tatiyavāre tattheva miḍḍhiyā patiṭṭhātī’ti gaṇṭhipadesu vuttaṃ. Paribhaṇḍanteti ettha paribhaṇḍaṃ nāma gehassa bahikuṭṭapādassa thirabhāvatthaṃ katā tanukamiḍḍhikā vuccati. Tanukamiḍḍhikāyāti khuddakamiḍḍhikāya. Miḍḍhantepi ādhārake ṭhapetuṃ vaṭṭati. ‘Anujānāmi, bhikkhave, ādhāraka’nti hi vacanato miḍḍhādīsu yattha katthaci ādhārakaṃ ṭhapetvā tattha pattaṃ ṭhapetuṃ vaṭṭati ādhārake ṭhapanokāsassa aniyamitattāti vadanti. ‘Pattamāḷo nāma vaṭṭetvā pattānaṃ agamanatthaṃ vaṭṭaṃ vā caturassaṃ vā iṭṭhakādīhi parikkhipitvā kato’ti gaṇṭhipadesu vuttaṃ. Ghaṭikanti upari yojitaṃ aggaḷaṃ. Tāvakālikaṃ paribhuñjituṃ vaṭṭatīti sakideva gahetvā tena āmisaṃ paribhuñjitvā chaḍḍetuṃ vaṭṭatīti adhippāyo. Ghaṭikaṭāheti bhājanakapāle. Pāḷiyaṃ abhuṃ meti ettha bhavatīti bhū, vaḍḍhi. Na bhūti abhū, avaḍḍhi. Bhayavasena pana sā itthī ‘abhu’nti āha, vināso mayhanti attho. Chavasīsassa pattanti chavasīsamayaṃ pattaṃ. Pakativikārasambandhe cetaṃ sāmivacanaṃ. Abhedepi vā tadupacāravasenevāyaṃ vohāro ‘silāputtakassa sarīra’ntiādīsu viya. Cabbetvāti khāditvā. Ekaṃ udakagaṇḍusaṃ gahetvāti vāmahattheneva pattaṃ ukkhipitvā mukhena gaṇḍusaṃ gahetvā. Ucchiṭṭhahatthenāti sāmisena hatthena. Ettāvatāti ekagaṇḍusaṃ gahaṇamattena. Luñcitvāti tato maṃsaṃ uddharitvā. Etesu sabbesu paṇṇattiṃ jānātu vā, mā vā, āpattiyevā’’ti sāratthadīpaniyaṃ (sārattha. ṭī. cūḷavagga 3.253-255) vuttaṃ.

Vimativinodaniyaṃ (vi. vi. ṭī. cūḷavagga 2.252) pana ‘‘gihivikaṭānīti gihisantakāni. Pāḷiyaṃ na acchupiyantīti na phussitāni honti. Rūpakākiṇṇāni itthirūpādiākiṇṇāni. Bhūmiādhāraketi dantādīhi kate valayādhārake. Etassa valayādhārakassa anucchavitāya ṭhapitā pattā na parivattantīti ‘tayo patte ṭhapetuṃ vaṭṭatī’ti vuttaṃ. Anuccatañhi sandhāya ayaṃ ‘bhūmiādhārako’ti vutto. Dāruādhārakadaṇḍādhārakesūti ekadārunā kataādhārake ca bahūhi daṇḍakehi kataādhārake ca, ete ca uccatarā honti pattehi saha patanasabhāvā, tena ‘susajjitesū’ti vuttaṃ. Bhamakoṭisadisenāti yattha dhamakaraṇādiṃ pavesetvā likhanti, tassa bhamakassa koṭiyā sadiso. Tādisassa dāruādhārakassa avitthiṇṇatāya ṭhapitopi patto patatīti ‘anokāso’ti vutto. Ālindakamiḍḍhikādīnanti pamukhamiḍḍhikādīnaṃ, uccavatthukānanti attho. Bāhirapasseti pāsādādīnaṃ bahikuṭṭe. Tanukamiḍḍhikāyāti vedikāya. Sabbattha pana hatthappamāṇato abbhantare ṭhapetuṃ vaṭṭati, ādhārake pana tato bahipi vaṭṭati. Aññena pana bhaṇḍakenāti aññena bhārabhaṇḍena bhaṇḍakena. ‘Bandhitvā olambitu’nti ca vuttattā pattatthavikāya aṃsabaddhako yathā laggitaṭṭhānato na parigaḷati, tathā sabbathāpi bandhitvā ṭhapetuṃ vaṭṭati. Bandhitvāpi upari ṭhapetuṃ na vaṭṭatīti ‘upari nisīdantā ottharitvā bhindantī’ti vuttaṃ. Tattha ṭhapetuṃ vaṭṭatīti nisīdanasaṅkābhāvato vuttaṃ. Bandhitvā vāti bandhitvā ṭhapitachatte vā. Yo kocīti bhattapūropi tucchapattopi. Pariharitunti divase divase piṇḍāya caraṇatthāya ṭhapetuṃ. Pattaṃ alabhantena pana ekadivasaṃ piṇḍāya caritvā bhuñjitvā chaḍḍetuṃ vaṭṭati. Paṇṇapuṭādīsupi eseva nayo. Chavasīsassapattoti chavasīsamayo patto, pakativikārasambandhe cetaṃ sāmivacanaṃ. Cabbetvāti niṭṭhubhitvā. ‘Paṭiggahaṃ katvā’ti vuttattā ucchiṭṭhahatthena udakaṃ gahetvā pattaṃ paripphositvā dhovanaghaṃsanavasena hatthaṃ dhovituṃ vaṭṭati. Ettakena hi pattaṃ paṭiggahaṃ katvā hattho dhovito nāma na hoti. Ekaṃ udakagaṇḍusaṃ gahetvāti pattaṃ aphusitvā tattha udakameva ucchiṭṭhahatthena ukkhipitvā gaṇḍusaṃ katvā, vāmahattheneva vā pattaṃ ukkhipitvā mukhena gaṇḍusaṃ gahetumpi vaṭṭati. Bahi udakena vikkhāletvāti dvīsu aṅgulīsu āmisamattaṃ vikkhāletvā bahi gahetumpi vaṭṭati. Paṭikhāditukāmoti ettha sayaṃ na khāditukāmopi aññesaṃ khādanārahaṃ ṭhapetuṃ labhati. Tattheva katvāti patteyeva yathāṭhapitaṭṭhānato anuddharitvā. Luñcitvāti tato maṃsameva niravasesaṃ uppaṭṭetvā’’ti vuttaṃ.

Vajirabuddhiṭīkāyaṃ (vajira. ṭī. cūḷavagga 254) pana ‘‘ālindakamiḍḍhikādīnanti pamukhamiḍḍhikādīnaṃ. Parivattetvā tatthevāti ettha ‘parivattetvā tatiyavāre tattheva miḍḍhikāya patiṭṭhātī’ti likhitaṃ. Paribhaṇḍaṃ nāma gehassa bahikuṭṭapādassa thirabhāvatthaṃ katā tanukamiḍḍhikā vuccati, ettha ‘parivattetvā patto bhijjatīti adhikaraṇabhedāsaṅkāraabhāve ṭhāne ṭhapetuṃ vaṭṭatī’ti likhitaṃ. Pattamāḷo vattetvā pattānaṃ apatanatthaṃ vaṭṭaṃ vā caturassaṃ vā iṭṭhakādīhi parikkhipitvā māḷakacchannena kato. ‘Pattamaṇḍalikā pattapacchikā kālapaṇṇādīhi katā’ti ca likhitaṃ. Miḍḍhante ādhārake ṭhapetuṃ vaṭṭati pattasandhāraṇatthaṃ vuttattā. Mañce ādhārakepi na vaṭṭati nisīdanapaccayā vāritattā. Āsannabhūmikattā olambetuṃ vaṭṭati. ‘Aṃsakūṭe laggetvāti (cūḷava. aṭṭha. 254) vacanato aggahatthe laggetvā aṅke ṭhapetuṃ na vaṭṭatī’ti keci vadanti, na sundaraṃ. Na kevalaṃ yassa pattotiādi yadi hatthena gahitapatte bhedasaññā, pageva aññena sarīrāvayavenāti katvā vuttaṃ. Pāḷiyaṃ pana pacuravohāravasena vuttaṃ. Ghaṭikapālamayaṃ ghaṭikaṭāhaṃ. Chavasīsassa pattanti ‘silāputtakassa sarīraṃ, khīrassa dhārā’tiādivohāravasena vuttaṃ, mañce nisīdituṃ āgatoti attho. Pisācillikāti pisācadārakātipi vadanti. Dinnakameva paṭiggahitameva. Cabbetvāti khāditvā. Aṭṭhīni ca kaṇṭakāni ca aṭṭhikaṇṭakāni. Etesu sabbesu paṇṇattiṃ jānātu vā, mā vā, āpattiyevāti likhita’’nti vuttaṃ.

Sabbapaṃsukūlādikathā

29. Sabbapaṃsukūlādikathāyaṃ paṃsu viya kucchitabhāvena ulati pavattatīti paṃsukūlaṃ, sabbaṃ taṃ etassāti sabbapaṃsukūliko, pattacīvarādikaṃ sabbaṃ samaṇaparikkhāraṃ paṃsukūlaṃyeva katvā dhāraṇasīloti attho. Samaṇaparikkhāresu katamaṃ paṃsukūlaṃ katvā dhāretuṃ vaṭṭatīti pucchaṃ sandhāyāha ‘‘ettha pana cīvarañca mañcapīṭhañca paṃsukūlaṃ vaṭṭatī’’ti. Tattha ca cīvaraṃ vinayavasena ca dhutaṅgasamādānavasena ca vaṭṭati, mañcapīṭhaṃ vinayavaseneva. Katamaṃ paṃsukūlaṃ na vaṭṭatīti āha ‘‘ajjhoharaṇīyaṃ pana dinnameva gahetabba’’nti, na adinnaṃ, tasmā paṃsukūlaṃ na vaṭṭatīti adhippāyo. Ettha ca ‘‘ajjhoharaṇīya’’nti vacanena piṇḍapātagilānapaccayabhesajjapaakkhāravasena ubhopi paccaye dasseti.

Parissāvanakathā

30. Parissāvanakathāyaṃ addhānamaggo nāma sabbantimaparicchedena aḍḍhayojanappamāṇo, tattakaṃ maggaṃ parissāvanaṃ aggahetvā gacchantopi aññena aparissāvanakena bhikkhunā yāciyamāno hutvā adentopi na vaṭṭati, āpattiyeva. ‘‘Anujānāmi, bhikkhave, parissāvana’’nti anujānitvā ‘‘coḷakaṃ nappahoti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi , bhikkhave, kaṭacchuparissāvana’’nti (cūḷava. 258) vuttattā pakatiparissāvanato kaṭacchuparissāvanaṃ khuddakanti viññāyati. Pakatiparissāvanassa vidhānaṃ aṭṭhakathāyaṃ na vuttaṃ, kaṭacchuparissāvanassa pana vidhānaṃ ‘‘kaṭacchuparissāvanaṃ nāma tīsu daṇḍakesu vinandhitvā kata’’nti (cūḷava. aṭṭha. 258) vuttaṃ. Kaṭacchuparissāvanaṃ vatvā puna ‘‘coḷakaṃ nappahoti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, dhamakaraṇa’’nti (cūḷava. 258) vuttattā kaṭacchuparissāvanatopi dhamakaraṇo khuddakataroti viññāyati. Dhamakaraṇassa vidhānaṃ heṭṭhā parikkhārakathāyaṃ vuttameva. ‘‘Bhikkhū navakammaṃ karonti, parissāvanaṃ na sammati. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, daṇḍaparissāvana’’nti (cūḷava 259) vuttattā pakatiparissāvanatopi daṇḍaparissāvanaṃ mahantataranti viññāyati. ‘‘Daṇḍaparissāvanaṃ na sammati. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, ottharaka’’nti (cūḷava. 259) vacanato daṇḍaparissāvanatopi ottharakaṃ mahantataranti viññāyati. Tesaṃ pana dvinnampi parissāvanānaṃ vidhānaṃ aṭṭhakathāyaṃ (cūḷava. aṭṭha. 259) āgatameva.

Naggakathā

31. Naggakathāyaṃ na naggena naggo abhivādetabboti naggena navakatarena bhikkhunā naggo vuḍḍhataro bhikkhu na abhivādetabbo na vanditabbo. Kasmā? ‘‘Na, bhikkhave, naggena naggo abhivādetabbo, yo abhivādeyya, āpatti dukkaṭassā’’ti (cūḷava. 261) bhagavatā vacanato na abhivādetabboti yojanā . Ettha pana vadi abhivādanathutīsūti dhātussa curādigaṇattā ṇe-paccayo hoti, na hetvatthattā.

‘‘Akammakehi dhātūhi, bhāve kiccā bhavanti te;

Sakammakehi kammatthe, arahasakkatthadīpakā’’ti. –

Vacanato kammatthe tabba-paccayoti daṭṭhabbo. Na naggena abhivādetabbanti ettha tu naggena bhikkhunā na abhivādetabbanti ettakameva yojanā. Nanu ca bho –

‘‘Kiccā dhātuhyakammehi, bhāveyeva napuṃsake;

Tadantā pāyato kamme, sakammehi tiliṅgikā’’ti. –

Vacanato, imissā ca dhātuyā sakammattā kammaṃ ajjhāharitabbaṃ, kammānurūpañca liṅgaṃ ṭhapetabbaṃ, atha kasmā ettakameva yojanā katāti? Kammavacanicchābhāvato. Vuttañhi –

‘‘Kammassāvacanicchāyaṃ, sakammākhyātapaccayā;

Bhāvepi taṃ yathā gehe, devadattena paccate’’ti.

Yathā ākhyātapaccayasaṅkhātā vibhattiyo sakammakadhātuto bhavantāpi kammavacanicchāya asati kammaṃ avatvā bhāvatthameva vadanti, evaṃ kiccapaccayāpi sakammakadhātuto bhavantāpi kammavacanicchāyābhāvato kammaṃ avatvā bhāvatthameva vadanti, tasmā kammañca anajjhāharitaṃ, kammānurūpañca liṅgaṃ na ṭhapitaṃ, bhāvatthānurūpameva ṭhapitanti daṭṭhabbaṃ. Ettha hi ‘‘ayaṃ nāma puggalo abhivādetabbo’’ti acintetvā sāmaññato kattārameva gahetvā ṭhapitoti veditabbo.

Na naggena naggo abhivādāpetabboti ettha pana naggena vuḍḍhatarena bhikkhunā naggo navakataro bhikkhu na abhivādāpetabbo, na vandāpetabboti yojanā. Ettha hi sakāritassa kiccapaccayassa diṭṭhattā, dhātuyā ca sakammakattā navakataro bhikkhu dhātukattā hoti, vuḍḍhataro bhikkhu dhātukammaṃ , puna kāritasambandhe vuḍḍhataro bhikkhu kāritakattā hoti, navakataro bhikkhu kāritakammaṃ. Vuttañhi –

‘‘Hetukriyāya sambandhī-bhāvā kammanti manyate;

Hetukriyāpadhānattā, aññathānupapattito’’ti.

Na naggena abhivādāpetabbanti ettha tu naggena vuḍḍhatarena bhikkhunā na abhivādāpetabbaṃ, na vandāpetabbanti yojanā, etthāpi kammavacanicchāyābhāvato vuttanayena bhāveyeva kiccapaccayo hotīti daṭṭhabbo. Nanu vandāpake sati vandāpetabbo labbhatiyeva, atha ‘‘kasmā kammavacanicchāyābhāvato’’ti vuttanti? ‘‘Vatticchānupubbikā saddapaṭipattī’’ti vacanato vatticchābhāvato na vuttanti. Vuttañhetaṃ pubbācariyehi –

‘‘Vatticchā na bhave santa-mapyasantampi sā bhave;

Taṃ yathānudarā kaññā, samuddo kuṇḍikāti cā’’ti.

Itaresupi suviññeyyameva. Paṭicchādenti aṅgamaṅgāni etāhīti paṭicchādiyo.

Gandhapupphakathā

32. Gandhapupphakathāyaṃ ‘‘gandhagandhaṃ pana gahetvā kavāṭe pañcaṅguliṃ dātuṃ vaṭṭatī’’ti vacanato gandhe dinne paṭiggahituṃ vaṭṭati, no limpitunti siddhaṃ. Idāni pana manussā bhikkhū bhojetvā hatthadhovanāvasāne hatthavāsatthāya gandhavilepanaṃ denti, taṃ bhikkhū paṭiggahetvā ekacce hatthameva limpenti, ekacce kāyampi mukhampi ālimpenti, ‘‘sugandho vatā’’tiādīni vatvā haṭṭhapahaṭṭhākāraṃ karonti, taṃ vaṭṭati, na vaṭṭatīti? ‘‘Kavāṭe pañcaṅgulikaṃ dātuṃ vaṭṭatī’’ti vihāre kavāṭadhūpanamattasseva vuttattā kāyadhūpanassa avuttattā, ‘‘mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā veramaṇī’’ti vacanassānulomato ca na vaṭṭatīti dissati, vīmaṃsitvā gahetabbaṃ. ‘‘Pupphaṃ gahetvā vihāre ekamantaṃ nikkhipitu’’nti vacanato pupphe dinne gahetuṃ vaṭṭati, na piḷandhanādīni kātunti siddhaṃ. Idāni pana bhikkhūsu gandhapupphesu laddhesu ‘‘surabhigandhaṃ vatidaṃ puppha’’ntiādīni vatvā pahaṭṭhākāraṃ katvā siṅghanti, taṃ vaṭṭati, na vaṭṭatīti? Tampi vihāreyeva ekamantaṃ ṭhapanassa vuttattā siṅghitabbādibhāvassa avuttattā, mālāgandhādipāṭhassa anulomato ca na vaṭṭatīti dissati, vīmaṃsitvā gahetabbaṃ. ‘‘Ekamantaṃ nikkhipitu’’nti vacanassa pana sāmatthiyato cetiyapaṭimāpūjanādīni ca kātuṃ vaṭṭatīti viññāyati.

Āsittakūpadhānakathā

33. Āsittakūpadhānakathāyaṃ manussānaṃ bharaṇasīlataṃ sandhāya ‘‘tambalohena vā rajatena vā’’ti vuttaṃ, vikappanatthena pana -saddena hiraññena vā suvaṇṇena vātiādiṃ saṅgaṇhāti. Paṭikkhittattā panāti bhagavatā pana āsittakūpadhānassa sāmaññavasena paṭikkhittattā. Na kevalaṃ ratanapeḷā eva na vaṭṭati, atha kho dārumayāpīti. Ettha pi-saddo sampiṇḍanattho, taṃ na vilīvamayatālapaṇṇamayavettamayādikaṃ sampiṇḍeti.

Maḷorikakathā

34. Maḷorikakathāyaṃ ‘‘anujānāmi, bhikkhave, maḷorika’’nti gilāno bhikkhu bhuñjamāno na sakkoti hatthena pattaṃ sandhāretuṃ, tasmā anuññātaṃ. Pubbe pattasaṅgopanatthaṃ ādhārako anuññāto, idāni bhuñjanatthaṃ. Daṇḍādhārako vuccatīti daṇḍādhārako padhānato maḷorikoti vuccati. Yaṭṭhi…pe… pīṭhādīnipi ādhārakasāmaññena ettheva paviṭṭhānīti sambandho. Ādhārakaṃ nāma chiddaṃ viddhampi atthi, aviddhampi atthi, tesu katamaṃ vaṭṭatīti āha ‘‘ādhārasaṅkhepagamanato hi…pe… vaṭṭatiyevā’’ti.

Ekabhājanādikathā

35. Ekabhājanādikathāyaṃ ekatobhuñjanaṃ nāma ekabhājanasmiṃ ekakkhaṇeyeva sahabhuñjanaṃ, na nānābhājane. Ekabhājanasmimpi na nānākkhaṇeti āha ‘‘sace panā’’tiādi. Tasmiṃ apagate tassa apagatattā itarassa sesakaṃ bhuñjituṃ vaṭṭati. Iminā ekakkhaṇe abhuñjanabhāvaṃ dasseti. Itarassapītiādīsu itarassapīti itarītarakathanaṃ, sesabhuñjakaitarato itarassāti attho. Tena paṭhamaṃ gahetvā gatabhikkhumevāha. Tasmiṃ khīṇe tassa khaṇattā paṭhamaṃ gahitavatthussa khīṇattā puna gahetuṃ vaṭṭati. Iminā sahaabhuñjanabhāvaṃ dasseti.

Na ekamañce nipajjitabbaṃ satipi nānāattharaṇe ‘‘na ekamañce tuvaṭṭitabbaṃ, yo tuvaṭṭeyya, āpatti dukkaṭassā’’ti (cūḷava. 264) vacanato. Na ekattharaṇe nipajjitabbaṃ satipi nānāmañce ‘‘na ekattharaṇā tuvaṭṭitabba’’nti (cūḷava. 264) vacanato, pageva ubhinnaṃ ekatteti attho. Yadi evaṃ nānāmañcanānāattharaṇesu asantesu kathaṃ anāpatti siyāti cintāyamāha ‘‘vavatthānaṃ panā’’tiādi. Ekattharaṇapāvuraṇehīti ettha pana ayaṃ ekattharaṇapāvuraṇasaddo na catthasamāso hoti, atha kho bāhiratthasamāsoti āha ‘‘ekaṃ attharaṇañceva pāvuraṇañca etesanti ekattharaṇapāvuraṇā’’ti, tipadatulyādhikaraṇabāhiratthasamāsoyaṃ. Kesametamadhivacanantyāha ‘‘ekaṃ antaṃ attharitvā ekaṃ pārupitvā nipajjantānametaṃ adhivacana’’nti, evaṃ nipajjantānaṃ bhikkhūnaṃ etaṃ ekattharaṇapāvuraṇapadaṃ adhivacanaṃ hotīti adhippāyo. Kesaṃ pana antanti āha ‘‘saṃhārimāna’’ntiādi.

Celapaṭikakathā

36. Celapaṭikakathāyaṃ celapaṭikanti celasantharaṃ. Kiṃ pana bhagavato sikkhāpadapaññāpane kāraṇanti? ‘‘Bodhirājakumāro kira ‘sace ahaṃ puttaṃ lacchāmi, akkamissati me bhagavā celapaṭika’nti iminā ajjhāsayena santhari, abhabbo cesa puttalābhāya, tasmā bhagavā na akkami. Yadi akkameyya, pacchā puttaṃ alabhanto ‘nāyaṃ sabbaññū’ti diṭṭhiṃ gaṇheyya, idaṃ tāva bhagavato anakkamane kāraṇaṃ. Yasmā pana bhikkhūpi ye ajānantā akkameyyuṃ, te gihīnaṃ paribhūtā bhaveyyuṃ, tasmā bhikkhū paribhavato mocetuṃ sikkhāpadaṃ paññapesi, idaṃ sikkhāpadapaññāpane kāraṇa’’nti aṭṭhakathāyaṃ (cūḷava. aṭṭha. 268) vuttaṃ.

Sāratthadīpaniyaṃ (sārattha. ṭī. cūḷavagga 3.268) pana ‘‘bhagavā tuṇhī ahosīti ‘kissa nu kho atthāya rājakumārena ayaṃ mahāsakkāro kato’ti āvajjento puttapatthanāya katabhāvaṃ aññāsi. So hi rājaputto aputtako, sutañcānena ahosi ‘buddhānaṃ kira adhikāraṃ katvā manasā icchitaṃ labhantī’ti, so ‘sacāhaṃ puttaṃ labhissāmi, sammāsambuddho imaṃ celapaṭikaṃ akkamissati. No ce labhissāmi, na akkamissatī’ti patthanaṃ katvā santharāpesi. Atha bhagavā ‘nibbattissati nu kho etassa putto’ti āvajjetvā ‘na nibbattissatī’ti addasa. Pubbe kira so ekasmiṃ dīpe vasamāno bhariyāya samānacchando anekasakuṇapotake khādi. ‘Sacassa mātugāmo puññavā bhaveyya, puttaṃ labheyya, ubhohi pana samānacchandehi hutvā pāpakammaṃ kataṃ , tenassa putto na nibbattissatīti aññāsi. Dusse pana akkante ‘buddhānaṃ adhikāraṃ katvā patthitaṃ labhantīti loke anussavo, mayā ca mahāadhikāro kato, na ca puttaṃ labhāmi, tucchaṃ idaṃ vacana’nti micchāgāhaṃ gaṇheyya. Titthiyāpi ‘natthi samaṇānaṃ akattabbaṃ nāma, celapaṭikampi maddantā āhiṇḍantī’ti ujjhāyeyyuṃ, etarahi ca akkamantesu bahū bhikkhū paracittaviduno, te bhabbattaṃ jānitvā akkamissanti. Abhabbataṃ jānitvā na akkamissanti. Anāgate pana upanissayo mando bhavissati, anāgataṃ na jānissanti. Tesu akkamantesu sace patthitaṃ samijjhissati, iccetaṃ kusalaṃ. No ce ijjhissati, ‘pubbe bhikkhusaṅghassa adhikāraṃ katvā icchiticchitaṃ labhanti, idāni na labhanti, teyeva maññe bhikkhū paṭipattipūrakā ahesuṃ, ime pana paṭipattiṃ pūretuṃ na sakkontī’ti manussā vippaṭisārino bhavissantīti imehi tīhi kāraṇehi bhagavā akkamituṃ anicchanto tuṇhī ahosi. Pacchimaṃ janataṃ tathāgato anukampatīti idaṃ pana thero vuttesu kāraṇesu tatiyakāraṇaṃ sandhāyāhā’’ti vuttaṃ.

Pāḷiyaṃ (cūḷava. 268) ‘‘yāciyamānena celapaṭikaṃ akkamitu’’nti vacanato yāciyamānena eva akkamitabbaṃ, no ayāciyamānenāti siddhaṃ, tatthapi ‘‘maṅgalatthāyā’’ti (cūḷava. 268) vacanato maṅgalatthāya yāciyamānena akkamitabbaṃ, na sirisobhaggādiatthāya yāciyamānenāti ca, tatthapi ‘‘gihīna’’nti (cūḷava. 268) vacanato gihīnaṃ eva celasantharaṃ akkamitabbaṃ, na pabbajitānanti ca. Aṭṭhakathāyaṃ (cūḷava. aṭṭha. 268) ‘‘yā kāci itthī apagatagabbhā vā hotu, garugabbhā vā’’ti aniyamavācakena -saddena vacanato na kevalaṃ imā dveyeva gahetabbā, atha kho ‘‘patiṭṭhitagabbhā vā vijātiputtā vā’’tiādinā yā kāci maṅgalikāyo itthiyopi purisāpi gahetabbā. ‘‘Evarūpesu ṭhānesū’’ti vuttattā na kevalaṃ yathāvuttaṭṭhānesuyeva, atha kho taṃsadisesu yesu kesuci maṅgalaṭṭhānesu yesaṃ kesañci gihīnaṃ maṅgalatthāya yāciyamānānaṃ celasantharaṃ akkamituṃ vaṭṭatīti sijjhati, vīmaṃsitvā gahetabbaṃ. Pāḷiyaṃ (cūḷava. 268) ‘‘anujānāmi, bhikkhave, dhotapādakaṃ akkamitu’’nti sāmaññavasena vacanato, aṭṭhakathāyañca (cūḷava. aṭṭha. 268) ‘‘taṃ akkamituṃ vaṭṭatī’’ti avisesena vuttattā dhotapādakaṃ ayāciyamānenapi bhikkhunā akkamitabbanti siddhaṃ, ‘‘dhotehi pādehi akkamanatthāyā’’ti pana vuttattā adhotehi akkamituṃ na vaṭṭatīti ca, vīmaṃsitvā gahetabbaṃ.

Pādaghaṃsanīyakathā

37. Pādaghaṃsanīyakathāyaṃ paṭhamaṃ tāva akappiyapādaghaṃsaniṃ dassetuṃ ‘‘katakaṃ na vaṭṭatī’’ti āha. Katakaṃ nāma kīdisanti pucchāya sati vuttaṃ ‘‘katakaṃ nāma padumakaṇṇikākāra’’ntiādi. Kasmā paṭikkhittanti vuttaṃ ‘‘bāhulikānuyogattā’’ti. Tato kappiyapādaghaṃsaniyo dassetumāha ‘‘anujānāmi, bhikkhave, tisso pādaghaṃsaniyo’’tiādi. Sesaṃ suviññeyyameva.

Bījanīkathā

38. Bījanīkathāyaṃ paṭhamaṃ tāva akappiyabījaniṃ dassetuṃ ‘‘camarīvālehi katabījanī na vaṭṭatī’’ti āha. Tato kappiyachabījaniyo dassetuṃ ‘‘makasabījanīādi vaṭṭatī’’ti āha. Tattha kappiyachabījaniyo nāma makasabījanī, vākamayabījanī, usīramayabījanī, morapiñchamayabījanī, vidhūpanaṃ, tālavaṇṭañcāti. Tāsaṃ visesaṃ dassetuṃ ‘‘vidhūpananti bījanī vuccatī’’tiādimāha . Usīramayaṃ morapiñchamayañca suviññeyyattā na vuttaṃ. ‘‘Bījaninti caturassabījaniṃ. Tālavaṇṭanti tālapattādīhi kataṃ maṇḍalikabījani’’nti sāratthadīpaniyaṃ (sārattha. ṭī. cūḷavagga 3.269) vuttaṃ.

Chattakathā

39. Chattakathāyaṃ chattaṃ nāma tīṇi chattāni setacchattaṃ, kilañjacchattaṃ, paṇṇacchattanti. Tattha setacchattanti vatthapaliguṇṭhitaṃ paṇḍaracchattaṃ. Kilañjacchattanti vilīvacchattaṃ. Paṇṇacchattanti tālapaṇṇādīhi yehi kehici kataṃ. Maṇḍalabaddhaṃ salākabaddhanti idaṃ pana tiṇṇampi chattānaṃ pañjaradassanatthaṃ vuttaṃ. Tāni hi maṇḍalabaddhāni ceva honti salākabaddhāni ca. Yampi tatthajātakadaṇḍena kataṃ ekapaṇṇacchattaṃ hoti, tampi chattameva. ‘‘Vilīvacchattanti veṇuvilīvehi kataṃ chattaṃ. Tatthajātakadaṇḍakena katanti tālapaṇṇaṃ saha daṇḍakena chinditvā tameva chattadaṇḍaṃ karonti gopālakādayo viya, taṃ sandhāyetaṃ vutta’’nti sāratthadīpaniyaṃ (sārattha. ṭī. pācittiya 3.634) vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.634) pana ‘‘vilīvacchattanti veṇupesikāhi kataṃ. Maṇḍalabaddhānīti dīghasalākāsu tiriyaṃ valayākārena salākaṃ ṭhapetvā suttehi baddhāni dīghañca tiriyañca ujukameva salākāyo ṭhapetvā daḷhabaddhāni ceva tiriyaṃ ṭhapetvā dīghadaṇḍakeheva saṅkocārahaṃ katvā sutteheva tiriyaṃ baddhāni. Tatthajātakadaṇḍakena katanti saha daṇḍakena chinnatālapaṇṇādīhi kata’’nti vuttaṃ. Idha pana chattadhārakapuggalavasena vuttaṃ, tasmā agilānassa bhikkhuno chattaṃ dhāretuṃ na vaṭṭati. Sesaṃ suviññeyyameva.

Nakhakathā

40. Nakhakathāyaṃ dīghanakhadhāraṇapaccayā uppanne vatthusmiṃ ‘‘na, bhikkhave, dīghā nakhā dhāretabbā, yo dhāreyya, āpatti dukkaṭassā’’ti (cūḷava. 274) vacanato dhārentassa āpatti. ‘‘Nakhenapi nakhaṃ chindanti, mukhenapi nakhaṃ chindanti, kuṭṭepi ghaṃsanti, aṅguliyo dukkhā honti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, nakhacchedana’’nti (cūḷava. 274) vacanato nakhacchedanasatthakaṃ dhāretuṃ vaṭṭati. Heṭṭhā ca ‘‘nakhacchedanaṃ valitakaṃyeva karonti, tasmā taṃ vaṭṭatī’’ti aṭṭhakathāyaṃ (pārā. aṭṭha. 1.85) vuttaṃ. ‘‘Valitakanti nakhacchedanakāle daḷhaggahaṇatthaṃ valīhi yuttameva karonti, tasmā taṃ vaṭṭatī’’ti vimativinodaniyaṃ (vi. vi. ṭī. 1.85) vuttaṃ. Maṃsappamāṇenāti aṅgulaggamaṃsappamāṇena. Vīsatimaṭṭhanti vīsatipi hatthapādanakhe likhitamaṭṭhe karonti. Sesaṃ suviññeyyameva.

Lomakathā

Lomakathāyaṃ ‘‘sambādhelomaṃ saṃharāpenti. Manussā ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhogino’’ti vatthusmiṃ uppanne ‘‘na, bhikkhave…pe… dukkaṭassā’’ti (cūḷava. 275) vacanato saṃharāpentassa āpatti. Aññatarassa bhikkhuno sambādhe vaṇo hoti, bhesajjaṃ na tiṭṭhatīti imissā aṭṭhuppattiyā ‘‘anujānāmi, bhikkhave, ābādhapaccayā sambādhe lomaṃ saṃharāpetu’’nti (cūḷava. 275) vacanato ābādhapaccayā bhesajjapatiṭṭhāpanatthāya sambādhe lomaṃ harāpentassa anāpatti. ‘‘Seyyathāpi pisācillikā’’ti manussānaṃ ujjhāyanapaccayā ‘‘na, bhikkhave, dīghaṃ nāsikālomaṃ dhāretabbaṃ, yo dhāreyya, āpatti dukkaṭassā’’ti (cūḷava. 275) vacanato dhāraṇapaccayā āpatti. ‘‘Anujānāmi, bhikkhave, saṇḍāsa’’nti anurakkhaṇatthāya saṇḍāso anuññāto, tasmā nāsikālomaṃ saṇḍāsena harāpetuṃ vaṭṭati. Palitanti paṇḍarakesaṃ. Gāhetuṃ na vaṭṭati ‘‘mā me jarābhāvo hotū’’ti manasi katattā. Bībhacchaṃ hutvāti virūpaṃ hutvā. Palitaṃ vā apalitaṃ vāti paṇḍaraṃ vā apaṇḍaraṃ vā. Gāhāpetuṃ vaṭṭati appasādāvahattāti.

Kāyabandhanakathā

41. Kāyabandhanakathāyaṃ akāyabandhanenāti abandhitakāyabandhanena. Bhikkhunāti seso. Atha vā akāyabandhanenāti abandhitakāyabandhano hutvāti itthambhūtatthe karaṇavacanaṃ yathā ‘‘bhinnena sīsena paggharantena lohitena paṭivisake ujjhāpesī’’ti. Tenāha ‘‘abandhitvā nikkhamantena yattha sarati, tattha bandhitabba’’nti. Kāyabandhanaṃ nāma cha kāyabandhanāni kalābukaṃ, deḍḍubhakaṃ, murajaṃ, maddavīṇaṃ, paṭṭikaṃ, sūkarantakanti. Tattha kalābukaṃ nāma bahurajjukaṃ. Deḍḍubhakaṃ nāma udakasappasīsasadisaṃ. Murajaṃ nāma murajavaṭṭisaṇṭhānaṃ veṭhetvā kataṃ. Maddavīṇaṃ nāma pāmaṅgasaṇṭhānaṃ. Īdisañhi ekampi na vaṭṭati, pageva bahūni. Tasmā paṭikkhittāni akappiyakāyabandhanāni nāma cattāri honti, paṭṭikaṃ, sūkarantakanti imāni dve kāyabandhanāni bhagavatā anuññātāni kappiyakāyabandhanāni nāma, tassa pakativītā vā macchakaṇṭakavāyimā vā paṭṭikā vaṭṭati, sesā kuñjaracchikādibhedā na vaṭṭati. Sūkarantakaṃ nāma kuñcikakosakasaṇṭhānaṃ hoti, ekarajjukaṃ, pana muddikakāyabandhanañca sūkarantakaṃ anulometi. Imehi pana dvīhi saddhiṃ aṭṭha kāyabandhanāni honti. ‘‘Anujānāmi, bhikkhave, murajaṃ maddavīṇa’’nti idaṃ dasāsuyeva anuññātanti pāmaṅgadasā cettha catunnaṃ upari na vaṭṭati. Sobhakaṃ nāma veṭhetvā mukhavaṭṭisibbanaṃ. Guṇakaṃ nāma mudiṅgasaṇṭhānena sibbanaṃ. Evaṃ sibbitā hi anto thirā hontīti vuccati. Pavanantoti pāsanto vuccati. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. cūḷavagga 277-278) pana ‘‘muddikakāyabandhanaṃ nāma caturassaṃ akatvā sajjitaṃ . Pāmaṅgadasā caturassā. Mudiṅgasaṇṭhānenāti saṅghāṭiyā mudiṅgasibbanākārena varakasīsākārena. Pavanantoti pāsanto, ‘dasāmūla’nti ca likhitaṃ. Akāyabandhanena sañcicca vā asañcicca vā gāmappavesane āpatti. Saritaṭṭhānato bandhitvā pavisitabbaṃ, nivattitabbaṃ vāti likhita’’nti vuttaṃ.

Nivāsanapārupanakathā

42. Nivāsanapārupanakathāyaṃ hatthisoṇḍādivasena gihinivatthaṃ na nivāsetabbanti ettha hatthisoṇḍakaṃ (cūḷava. aṭṭha. 280; kaṅkhā. aṭṭha. parimaṇḍalasikkhāpadavaṇṇanā) nāma nābhimūlato hatthisoṇḍasaṇṭhānaṃ olambakaṃ katvā nivatthaṃ coḷikaitthīnaṃ nivāsanaṃ viya. Macchavāḷakaṃ nāma ekato dasantaṃ ekato pāsantaṃ olambitvā nivatthaṃ. Catukaṇṇakaṃ nāma uparito dve, heṭṭhato dveti evaṃ cattāro kaṇṇe dassetvā nivatthaṃ. Tālavaṇṭakaṃ nāma tālavaṇṭākārena sāṭakaṃ olambitvā nivāsanaṃ. Satavalikaṃ nāma dīghasāṭakaṃ anekakkhattuṃ obhujitvā ovaṭṭikaṃ karontena nivatthaṃ, vāmadakkhiṇapassesu vā nirantaraṃ valiyo dassetvā nivatthaṃ. Sace pana jāṇuto paṭṭhāya ekaṃ vā dve vā valiyo paññāyanti, vaṭṭati. Saṃvelliyaṃ nivāsentīti mallakammakārādayo viya kacchaṃ bandhitvā nivāsenti, evaṃ nivāsetuṃ gilānassapi maggappaṭipannassapi na vaṭṭati. Setapaṭapārutādivasena na gihipārutaṃ pārupitabbanti ettha yaṃ kiñci setapaṭapārutaṃ paribbājakapārutaṃ ekasāṭakapārutaṃ soṇḍapārutaṃ antepurikapārutaṃ mahājeṭṭhakapārutaṃ kuṭipavesakapārutaṃ brāhmaṇapārutaṃ pāḷikārakapārutanti evamādi parimaṇḍalalakkhaṇato aññathā pārutaṃ sabbametaṃ gihipārutaṃ nāma, tasmā yathā setapaṭā aḍḍhapālakanigaṇṭhā pārupanti, yathā ca ekacce paribbājakā uraṃ vivaritvā dvīsu aṃsakūṭesu pāvuraṇaṃ ṭhapenti, yathā ca ekasāṭakā manussā nivatthasāṭakassa ekena antena piṭṭhiṃ pārupitvā ubho kaṇṇe ubhosu aṃsakūṭesu ṭhapenti, yathā ca surāsoṇḍādayo sāṭakena gīvaṃ parikkhipitvā ubho ante ure vā olambenti, piṭṭhiyaṃ vā khipenti, yathā ca antepurikāyo akkhitārakamattaṃ dassetvā oguṇṭhikaṃ pārupanti, yathā ca mahājeṭṭhā dīghasāṭakaṃ nivāsetvā tasseva ekena antena sakalasarīraṃ pārupanti, yathā ca kassakā khettakuṭiṃ pavisantā sāṭakaṃ paliveṭhetvā upakacchake pakkhipitvā tasseva ekena antena sarīraṃ pārupanti, yathā ca brāhmaṇā ubhinnaṃ upakacchakānaṃ antare sāṭakaṃ pavesetvā aṃsakūṭesu pārupanti, yathā ca pāḷikārako bhikkhu ekaṃsapārupanena pārutaṃ vāmabāhuṃ vivaritvā cīvaraṃ aṃsakūṭe āropeti. Evaṃ apārupitvā sabbepi ete aññe ca evarūpe pārupanadose vajjetvā nibbikāraṃ parimaṇḍalaṃ pārupitabbaṃ. Tathā apārupitvā ārāme vā antaraghare vā anādarena yaṃ kiñci vikāraṃ karontassa dukkaṭaṃ.

Kājakathā

43. Kājakathāyaṃ muṇḍaveṭhīti yathā rañño kuhiñci gacchanto parikkhārabhaṇḍaggahaṇamanussāti adhippāyo. Ubhatokājanti ekasmiṃyeva kāje purato ca pacchato ca ubhosu bhāgesu laggetvā vahitabbabhāraṃ. Ekatokājanti ekato pacchatoyeva laggetvā vahitabbabhāraṃ. Antarākājanti majjhe laggetvā dvīhi vahitabbabhāraṃ. Sīsabhārādayo sīsādīhi vahitabbabhārādayo eva. Olambakanti hatthena olambitvā vahitabbabhāraṃ. Etesu ubhatokājameva na vaṭṭati, sesā vaṭṭanti.

Dantakaṭṭhakathā

44. Dantakaṭṭhakathāyaṃ dantakaṭṭhassa akhādane pañca dose, khādane pañcānisaṃse ca dassetvā bhagavatā bhikkhūnaṃ dantakaṭṭhaṃ anuññātaṃ. Tattha pañca dosā nāma acakkhussaṃ, mukhaṃ duggandhaṃ, rasaharaṇiyo na visujjhanti, pittaṃ semhaṃ bhattaṃ pariyonandhati, bhattamassa nacchādetīti. Tattha acakkhussanti cakkhūnaṃ hitaṃ na hoti, parihāniṃ janeti. Nacchādetīti na ruccati. Pañcānisaṃsā vuttapaṭipakkhato veditabbā. Tato dīghadantakaṭṭhakhādane ca atimadāhakadantakaṭṭhakhādane ca dukkaṭaṃ paññapetvā aṭṭhaṅgulaparamaṃ caturaṅgulapacchimaṃ dantakaṭṭhaṃ anuññātaṃ. Tattha aṭṭhaṅgulaṃ paramaṃ etassa dantakaṭṭhassāti aṭṭhaṅgulaparamaṃ. Caturaṅgulaṃ pacchimaṃ pamāṇaṃ etassa dantakaṭṭhassāti caturaṅgulapacchimaṃ. Atimadāhakanti atikhuddakaṃ. Aṭṭhaṅgulaṃ mahādantakaṭṭhaṃ nāma, caturaṅgulaṃ khuddakadantakaṭṭhaṃ nāma, pañcachasattaṅgulaṃ majjhimadantakaṭṭhaṃ nāma. Tena vuttaṃ ‘‘duvidhena udakena tividhena dantakaṭṭhenā’’ti. ‘‘Aṭṭhaṅgulaparamanti manussānaṃ pamāṇaṅgulena aṭṭhaṅgulaparama’’nti aṭṭhakathāya (cūḷava. aṭṭha. 282) māha.

Ettha ca pamāṇaṅgulenāti idaṃ pakatiaṅgulenāti gahetvā manussānaṃ pakatiaṅgulena aṭṭhaṅgulato adhikappamāṇaṃ dantakaṭṭhaṃ na vaṭṭatīti vadanti. Tattakameva ca katvā khādanti. Aṭṭhakathāyaṃ pana ‘‘manussānaṃ pamāṇaṅgulena’’ icceva vuttaṃ, na ‘‘pakatiaṅgulenā’’ti. Tasmā yaṃ vaḍḍhakihatthato aṅgulaṃ pamāṇaṃ katvā manussā gehādīni minanti, tena manussānaṃ pamāṇaṅgulabhūtena vaḍḍhakiaṅgulena aṭṭhaṅgulaparamanti attho gahetabbo. Vuttañhi sāratthadīpaniyaṃ (sārattha. ṭī. cūḷavagga 3.280-282) ‘‘pamāṇaṅgulenāti vaḍḍhakiaṅgulaṃ sandhāya vutta’’nti. Vimativinodaniyañca (vi. vi. ṭī. cūḷavagga 2.282) ‘‘pamāṇaṅgulenāti vaḍḍhakiaṅgulena, keci pana ‘pakatiaṅgulenā’ti vadanti, taṃ caturaṅgulapacchimavacanena sameti. Na hi pakatiaṅgulena caturaṅgulappamāṇaṃ dantakaṭṭhaṃ kaṇṭhe avilaggaṃ khādituṃ sakkā’’ti.

Rukkharohanakathā

45. Rukkhārohanakathāyaṃ puriso pamāṇo yassa rukkhassāti poriso, uddhaṃ ukkhipitahatthena saddhiṃ manussakāyappamāṇo pañcahatthamattaucco rukkhapadeso, taṃ porisaṃ rukkhaṃ, avayave samudāyavohāro yathā ‘‘samuddo diṭṭho’’ti, ābhuso padanti gacchanti pavattantīti āpadā, parissayā. Yāva attho atthi etasmiṃ rukkheti yāvadattho, rukkho, attha-saddo payojanavācako. Yāva tasmiṃ rukkhe bhikkhussa attho payojanaṃ atthi, tāva abhiruhitabboti adhippāyo. Sesaṃ suviññeyyameva.

Chandāropanakathā

46. Chandāropanakathāyaṃ chandasoti sakkaṭabhāsāya. Na āropetabbanti vācanāmaggaṃ na āropetabbaṃ. Sakāya niruttiyāti māgadhabhāsāya. Tattha santehi katāti sakkaṭā, aṭṭhakavāmakādīhi samitapāpehi isīhi katāti attho. Atha vā sakkaritabbā pūjitabbāti sakkaṭā manussānaṃ hitasukhāvahanato, tadatthikehi manussehi pūjitabbāti attho. Bhāsīyateti bhāsā, sakkaṭā ca sā bhāsā cāti sakkaṭabhāsā. Vedattayagatā nirutti, sassa esāti sakā, bhagavato vacanantyattho. Magadhe jātā māgadhikā, ādikappakāle magadharaṭṭhe jātāti attho. Uccateti utti, nīharitvā utti nirutti, piṭakattayato nīharitvā kathīyatetyattho. Vuttañhetaṃ porāṇehi –

‘‘Sā māgadhī mūlabhāsā;

Narā yāyādikappikā;

Brahmāno cāssutālāpā;

Sambuddhā cāpi bhāsare’’ti.

Sesaṃ suviññeyyameva.

Lokāyatakathā

47. Lokāyatakathāyaṃ lokiyanti patiṭṭhahanti puññāpuññāni tabbipāko cāti loko, sattaloko. Ābhuso yatanti vīriyaṃ karonti etthāti āyataṃ, lokassa āyataṃ lokāyataṃ, sattānaṃ bhuso vīriyakaraṇaṭṭhānantyattho. Kiṃ taṃ? Titthiyasatthaṃ. Sabbaṃ ucchiṭṭhaṃ, kasmā? Sakuṇādīhi paribhuttapubbattā. Sabbaṃ anucchiṭṭhaṃ imassa avasesabhojanassa kenaci aparibhuttapubbattā. Seto kāko aṭṭhissa setattā, kāḷo bako pādassa kāḷattāti. Natthi attho etthāti niratthakaṃ, niratthakameva kāraṇaṃ niratthakakāraṇaṃ. Tena paṭisaṃyuttaṃ niratthakakāraṇapaṭisaṃyuttaṃ. Taranti etthāti titthaṃ, paṭṭanaṃ. Titthaṃ viyāti titthaṃ, laddhi, taṃ etesaṃ atthīti titthiyā, viparītadassanā. Sāsanti attano sāvake etthāti satthaṃ, titthiyānaṃ satthaṃ titthiyasatthaṃ. Na tiracchānavijjā pariyāpuṇitabbāti ettha tiracchānavijjā nāma yā kāci bāhirakā anatthasañhitā. Na pariyāpuṇitabbāti attanā na pariyāpuṇitabbā. Na vācetabbāti paresaṃ na vācetabbā. Sesaṃ suviññeyyameva.

Khipitakathā

48. Khipitakathāyaṃ khipīyitthāti khipito. Khipi abyattasaddeti dhātu. Bhāvenabhāvalakkhaṇattā tasmiṃ khipiteti vibhatyantaṃ. ‘‘Yasmiṃ kismiñci puggale’’ti lakkhaṇavantakattā ajjhāharitabbo. Jīvāti jīva pāṇadhāraṇeti dhātu, vibhattilopo. Yasmiṃ kismiñci puggale khipite bhikkhunā ‘‘jīvā’’ti vacanaṃ na vattabbaṃ, bhikkhusmiṃ khipite gihinā ‘‘jīvatha bhante’’ti vuccamāne sati ‘‘ciraṃ jīvā’’ti bhikkhunā vattuṃ vaṭṭatīti yojanā. ‘‘Vuccamāne’’ti ettha pana lakkhaṇassa kammavācakattā tena samānādhikaraṇaṃ kammabhūtaṃ ‘‘bhikkhusmi’’nti lakkhaṇavantakammaṃ ajjhāharitabbaṃ yathā kiṃ ‘‘gosu duyhamānāsu puriso āgato’’ti . Apare pana ācariyā īdisesu ṭhānesu ‘‘santesū’’ti padaṃ ajjhāharitvā idameva lakkhaṇapadaṃ, ‘‘gosu duyhamānāsū’’ti padadvayaṃ pana ‘‘santesū’’ti ettha pakativikativasena kattā evāti vadanti, vīmaṃsitvā gahetabbaṃ.

Lasuṇakathā

49. Lasuṇakathāyaṃ ‘‘lasuṇaṃ nāma māgadhaka’’nti (pāci. 795) pāḷiyaṃ āgataṃ. Aṭṭhakathāyaṃ (pāci. aṭṭha. 795) pana ‘‘māgadhakanti magadhesu jātaṃ. Magadharaṭṭhe jātalasuṇameva hi idha lasuṇanti adhippetaṃ, tampi bhaṇḍikalasuṇameva, na ekadvitimiñjakaṃ. Kurundiyaṃ pana ‘jātidesaṃ avatvā ‘māgadhakaṃ nāma bhaṇḍikalasuṇa’nti vutta’’nti vuttaṃ. Sace dve tayo bhaṇḍike ekatoyeva saṅkharitvā ajjhoharati, ekaṃ pācittiyaṃ. Bhinditvā ekekaṃ miñjaṃ khādantiyā pana payogagaṇanāya pācittiyāni, idaṃ bhikkhunīnaṃ vasena pācittiyaṃ, bhikkhussa pana dukkaṭaṃ.

Palaṇḍukādīnaṃ vaṇṇena vā miñjāya vā nānattaṃ veditabbaṃ. Vaṇṇena tāva palaṇḍuko nāma paṇḍuvaṇṇo hoti. Bhañjanako lohitavaṇṇo, haritako haritavaṇṇo, miñjāya pana palaṇḍukassa ekā miñjā hoti, bhañjanakassa dve, haritakassa tisso, cāpalasuṇo amiñjako. Aṅkuramattameva hi tassa hoti. Mahāpaccariyādīsu pana ‘‘palaṇḍukassa tīṇi miñjāni, bhañjanakassa dve, haritakassa eka’’nti vuttaṃ. Ete palaṇḍukādayo sabhāveneva vaṭṭanti, sūpasampākādīsu pana māgadhakampi vaṭṭati. Tañhi paccamānesu muggasūpādīsu vā macchamaṃsavikatiyā vā telādīsu vā badarasāḷavādīsu vā ambilapākādīsu vā uttaribhaṅge vā yattha katthaci antamaso yāgupattepi pakkhipituṃ vaṭṭatīti vuttaṃ. ‘‘Sabhāvenevāti sūpasampākādiṃ vināva. Badarasāḷavaṃ nāma badaraphalāni sukkhāpetvā cuṇṇetvā kattabbā khādanīyavikatī’’ti sāratthadīpaniyaṃ (sārattha. ṭī. pācittiya 3.793-797) vuttaṃ.

Naakkamitabbādikathā

50. Naakkamitabbādikathāyaṃ ‘‘paribhaṇḍakatabhūmi nāma saṇhamattikāhi katā kāḷavaṇṇādibhūmi . Senāsanaṃ mañcapīṭhādikāyeva. Tatheva vaḷañjetuṃ vaṭṭatīti aññehi āvāsikehi bhikkhūhi paribhuttanīhārena paribhuñjituṃ vaṭṭati. ‘Nevāsikā pakatiyā anatthatāya bhūmiyā ṭhapenti ce, tesampi anāpattiyevā’ti gaṇṭhipadesu vuttaṃ. ‘Dvārampī’tiādinā vuttadvāravātapānādayo aparikammakatāpi na apassayitabbā. Lomesūti lomesu phusantesū’’ti sāratthadīpaniyaṃ (sārattha. ṭī. cūḷavagga 3.324) vuttaṃ. Vimativinodaniyampi (vi. vi. ṭī. cūḷavagga 2.324) ‘‘paribhaṇḍakatabhūmi vāti kāḷavaṇṇādikatasaṇhabhūmi vā. Senāsanaṃ vāti mañcapīṭhādi vā. Tatheva vaḷañjetuṃ vaṭṭatīti iminā nevāsikehi dhotapādādīhi vaḷañjanaṭṭhāne sañcicca adhotapādādīhi vaḷañjantasseva āpatti paññattāti dasseti , ‘dvārampī’tiādinā sāmaññato vuttattā dvāravātapānādayo aparikammakatāpi na apassayitabbā. Ajānitvā apassayantassapi idha lomagaṇanāya āpattī’’ti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. cūḷavagga 323-324) ‘‘nevāsikā pakatiyā anatthatāya bhūmiyā ṭhapenti ce, tesampi anāpattiyevāti likhitaṃ, dvāravātapānādayo aparikammakatāpi na apassayitabbāti likhita’’nti vuttaṃ.

Avandiyavandiyakathā

51. Avandiyavandiyakathāyaṃ idha pakaraṇācariyena senāsanakkhandhakapāḷivasena dasa avandiyā, tayo vandiyā ca vuttā, aṭṭhakathāṭīkāsu ca na kiñci vuttā, tasmā idha āgatanayeneva attho daṭṭhabbo. Parivārapāḷiyaṃ (pari. 467 ādayo) pana upālipañcake pañcapañcakavasena pañcavīsati avandiyā, pañca vandiyā ca vuttā. Kathaṃ? ‘‘Kati nu kho, bhante, avandiyāti? Pañcime, upāli, avandiyā. Katame pañca? Antaragharaṃ paviṭṭho avandiyo, racchagato avandiyo, otamasiko avandiyo, asamannāharanto avandiyo, sutto avandiyo. Ime kho, upāli, pañca avandiyā. Aparepi, upāli, pañca avandiyā. Katame pañca? Yāgupāne avandiyo, bhattagge avandiyo, ekāvatto avandiyo, aññavihito avandiyo, naggo avandiyo. Ime kho, upāli, pañca avandiyā. Aparepi, upāli, pañca avandiyā. Katame pañca? Khādanto avandiyo, bhuñjanto avandiyo, uccāraṃ karonto avandiyo, passāvaṃ karonto avandiyo, ukkhittako avandiyo. Ime kho, upāli, pañca avandiyā. Aparepi, upāli, pañca avandiyā. Katame pañca? Pureupasampannena pacchāupasampanno avandiyo, anupasampanno avandiyo , nānāsaṃvāsako vuḍḍhataro adhammavādī avandiyo, mātugāmo avandiyo, paṇḍako avandiyo. Ime kho, upāli, pañca avandiyā. Aparepi, upāli, pañca avandiyā. Katame pañca? Pārivāsiko avandiyo, mūlāyapaṭikassanāraho avandiyo, mānattāraho avandiyo, mānattacāriko avandiyo, abbhānāraho avandiyo. Ime kho, upāli, pañca avandiyā’’ti.

‘‘Kati nu kho, bhante, vandiyāti? Pañcime, upāli, vandiyā. Katame pañca? Pacchāupasampannena pureupasampanno vandiyo, nānāsaṃvāsako vuḍḍhataro dhammavādī vandiyo, ācariyo vandiyo, upajjhāyo vandiyo, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato arahaṃ sammāsambuddho vandiyo. Ime kho, upāli, pañca vandiyā’’ti.

Aṭṭhakathāyañca (pari. aṭṭha. 467) ‘‘otamasitoti andhakāragato. Tañhi vandantassa mañcapādādīsupi nalāṭaṃ paṭihaññeyya. Asamannāharantoti kiccappasutattā vandanaṃ asamannāharanto. Suttoti niddaṃ okkanto. Ekāvattoti ekato āvatto sapattapakkhe ṭhito verī visabhāgapuggalo vuccati, ayaṃ avandiyo. Ayañhi vandiyamāno pādenapi pahareyya. Aññavihitoti aññaṃ cintayamāno. Khādantoti piṭṭhakhajjakādīni khādanto. Uccārañca passāvañca karonto anokāsagatattā avandiyo. Ukkhittakoti tividhenapi ukkhepanīyakammena ukkhittako avandiyo, tajjanīyādikammakatā pana cattāro vanditabbā, uposathapavāraṇāpi tehi saddhiṃ labbhanti. Ādito paṭṭhāya ca vuttesu avandiyesu naggañca ukkhittakañca vandantasseva hoti āpatti , itaresaṃ pana asāruppaṭṭhena ca antarā vuttakāraṇena ca vandanā paṭikkhittā. Ito paraṃ pacchāupasampannādayo dasapi āpattivatthubhāveneva avandiyā. Te vandantassa hi niyameneva āpatti. Iti imesu pañcasu pañcakesu terasa jane vandantassa anāpatti, dvādasannaṃ vandanāya āpatti. Ācariyo vandiyoti pabbajjācariyo upasampadācariyo nissayācariyo uddesācariyo ovādācariyoti ayaṃ pañcavidhopi ācariyo vandiyo’’ti āgato.

‘‘Antarāvuttakāraṇenāti tañhi vandantassa mañcapādādīsu nalāṭaṃ paṭihaññeyyātiādinā vuttakāraṇenā’’ti sāratthadīpaniyaṃ (sārattha. ṭī. parivāra 3.467) vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭi. parivāra 2.467) pana ‘‘mañcapādādīsupi nalāṭaṃ paṭihaññeyyāti andhakāre cammakhaṇḍaṃ paññapetvā vandituṃ onamantassa nalāṭaṃ vā akkhi vā mañcādīsu paṭihaññati. Etena vandatopi āpattiabhāvaṃ vatvā vandanāya sabbathā paṭikkhepābhāvañca dīpeti. Evaṃ sabbattha suttantarehi appaṭikkhittesu. Naggādīsu pana vandituṃ na vaṭṭatīti. Ekato āvattoti ekasmiṃ dosāgatipakkhe parivatto, paviṭṭhoti attho. Tenāha ‘sapattapakkhe ṭhito’ti. Vandiyamānoti onamitvā vandiyamāno. Vanditabbesu uddesācariyo nissayācariyo ca yasmā navakāpi honti, tasmā ‘te vuḍḍhā eva vandiyā’ti vanditabbā’’ti āgataṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. parivāra 467) ‘‘ekāvattotipi paṭhanti, tassa kuddho kodhābhibhūtoti kira attho. Ekavatthotipi keci, uttarāsaṅgaṃ apanetvā ṭhitoti kira attho. Taṃ sabbaṃ aṭṭhakathāyaṃ uddhaṭapāḷiyā virujjhati. Ekāvattoti hi uddhaṭaṃ, tasmā na gahetabbaṃ. Antarā vuttakāraṇenāti kiccappasutattā asamannāharanto ‘nalāṭaṃ paṭihaññeyyā’tiādivuttakāraṇenā’’ti āgataṃ.

Dutiyagāthāsaṅgaṇikaṭṭhakathāyaṃ (pari. aṭṭha. 477) ‘‘dasa puggalā nābhivādetabbāti senāsanakkhandhake vuttā dasa janā. Añjalisāmīcena cāti sāmīcikammena saddhiṃ añjali ca tesaṃ na kātabbo. Neva pānīyapucchanatālavaṇṭaggahaṇādi khandhakavattaṃ tesaṃ dassetabbaṃ, na añjali paggaṇhitabboti attho. Dasannaṃ dukkaṭanti tesaṃyeva dasannaṃ evaṃ karontassa dukkaṭaṃ hotī’’ti āgataṃ, tasmā añjalikammamattampi nesaṃ na kattabbanti.

‘‘Navakatarena, bhante, bhikkhunā vuḍḍhatarassa bhikkhuno pāde vandantena kati dhamme ajjhattaṃ upaṭṭhāpetvā pādā vanditabbāti? Navakatarenupāli, bhikkhunā vuḍḍhatarassa bhikkhuno pāde vandantena pañca dhamme ajjhattaṃ upaṭṭhāpetvā pādā vanditabbā. Katame pañca? Navakatarenupāli, bhikkhunā vuḍḍhatarassa bhikkhuno pāde vandantena ekaṃsaṃ uttarāsaṅgaṃ katvā añjaliṃ paggahetvā ubhohi pāṇitalehi pādāni parisambāhantena pemañca gāravañca upaṭṭhāpetvā pādā vanditabbā. Navakatarenupāli, bhikkhunā vuḍḍhatarassa bhikkhuno pāde vandantena ime pañca dhamme ajjhattaṃ upaṭṭhāpetvā pādā vanditabbā’’ti (pari. 469) imasmiṃ ṭhāne sammāsambuddhena āyasmato upālissa vandanānayova ācikkhito.

Pañcapatiṭṭhitena vanditvāti ettha pañcasarūpañca kathitaṃ. Kathaṃ? Vuḍḍhatarassa pāde vandantena ubho aṃse vivaritvā vanditabbā, na ca ubho aṃse pārupitvā vanditabbā, atha kho ekaṃsaṃ uttarāsaṅgaṃ karitvā vanditabbāti. Etena saṅghāṭi pana ekaṃsaṃ katāpi akatāpi natthi dosoti pakāsito hoti. ‘‘Dasanakhasamodhānasamujjalaṃ karapuṭasaṅkhātaṃ añjaliṃ paggahetvāva vanditabbā, na hatthatalapakāsanamattena vā na hatthamuṭṭhipakāsanādinā vā vanditabbā’’ti ca ‘‘na ekena hatthena cīvarakaṇṇachupanādimattena vanditabbā, atha kho ubhohi pāṇitalehi pādāni parisambāhantena vanditabbā’’ti ca ‘‘evaṃ vandantehi na duṭṭhacittañca anādarañca upaṭṭhāpetvā vanditabbā, atha kho pemañca gāravañca upaṭṭhāpetvā pādā vanditabbā’’ti ca evaṃ vandanānayo ācikkhito hoti.

Kathaṃ pañcapatiṭṭhitasarūpaṃ kathitaṃ? Idha ekaṃsaṃ uttarāsaṅgaṃ karitvāti ekaṃ, añjaliṃ paggahetvāti ekaṃ, ubhohi pāṇitalehi pādāni parisambāhantenāti ekaṃ, pemañca upaṭṭhāpetvāti ekaṃ, gāravañca upaṭṭhāpetvāti ekaṃ, evaṃ pañcapatiṭṭhitasarūpaṃ kathitaṃ hoti. Tenāha ‘‘pañca dhamme ajjhattaṃ upaṭṭhāpetvā pādā vanditabbā’’ti. Evaṃ sakalalokassa hitasukhakārakena dhammassāminā kāyapaṇāmamanopaṇāmavasena mahato hitasukhassa pavattanatthaṃ āyasmato upālittherassa ācikkhitena vandanānayena vandituṃ vaṭṭati.

Idāni pana ācariyā abhinavaāgatānaṃ daharānañca sāmaṇerānañca vandanānayaṃ sikkhantā na imaṃ āhaccabhāsitaṃ pāḷiṃ gahetvā sikkhanti, atha kho paveṇīāgatanayaṃyeva gahetvā sikkhanti. Kathaṃ? Yadi ṭhatvā vandatha, dve pādatalāni samaṃ bhūmiyaṃ patiṭṭhāpetvā dve hatthatalāni samaṃ phusāpetvā nalāṭe patiṭṭhāpetvā vanditabbābhimukhaṃ onamitvā vandathāti, ayaṃ nayo ‘‘evaṃ mahāsatto suvaṇṇakadali viya bārāṇasinagarābhimukhaṃ onamitvā mātāpitaro vanditvā’’ti imaṃ jātakaṭṭhakathāvacanañca ‘‘dasanakhasamodhānasamujjalaṃ añjaliṃ paggayha sirasmiṃ patiṭṭhāpetvā’’tiādiaṭṭhakathāvacanañca anulometi. Idha pana dve pādatalāni, dve hatthatalāni, nalāṭañcāti pañcasu patiṭṭhitānīti sarūpaṃ vadanti. Yadi nisīditvā vandatha, paṭhamaṃ dve pādatalāni bhūmiyaṃ samaṃ patiṭṭhāpetvā dve jāṇumaṇḍalāni samaṃ ussāpetvā dve kapparāni dvinnaṃ jāṇūnaṃ upari samaṃ ṭhapetvā dve hatthatalāni samaṃ phusitāni katvā añjalisaṅkhātaṃ karapuṭaṃ sirasaṅkhāte nalāṭe patiṭṭhāpetvā vandatha. Tato onamitvā dve jāṇumaṇḍalāni ca dve kapparāni ca bhūmiyaṃ samaṃ patiṭṭhāpetvā dve hatthatalāni pasāretvā samaṃ bhūmiyaṃ ṭhapetvā sīsaṃ ubhinnaṃ hatthapiṭṭhīnaṃ upari katvā bhūmiyaṃ patiṭṭhāpetvā vandathāti. Ettha tu dve pādatalāni ekaṃ katvā, tathā dve jāṇumaṇḍalāni ekaṃ, dve kapparāni ekaṃ, dve hatthatalāni ekaṃ, sīsaṃ ekaṃ katvā pañcapatiṭṭhitasarūpaṃ kathenti. Esa nayo pāḷiaṭṭhakathāṭīkāsu na diṭṭho.

Samīpaṃ gantvā pādānaṃ vandanakāle pana ekacce paṭhamaṃ attano sīsaṃ hatthena parāmasitvā tena hatthadvayena therānaṃ jāṇumaṇḍalaṃ cīvarassa upariyeva sambāhanti. Ekacce paṭhamaṃ therānaṃ jāṇumaṇḍalaṃ sacīvaraṃyeva parāmasitvā teneva hatthadvayena attano sīsaṃ parāmasanti. Ekacce chupanamattameva karonti. Esapi nayo na kismiñci diṭṭho. Rāmaññadesiyā pana bhikkhū evaṃ samīpaṃ gantvā vandanakāle therānaṃ pādaggaṃ apassantāpi pariyesitvā cīvarato nīharitvā pādaggameva punappunaṃ hatthena sambāhitvā sīsena pavaṭṭetvā cumbitvā lehitvā cirappavāsāgatapiyamanāpaupajjhāyaṃ vā ācariyaṃ vā passantā viya katvā vandanti. Taṃ kiriyaṃ parivārapāḷiyaṃ ‘‘ubhohi pāṇitalehi pādāni parisambāhantena pemañca gāravañca upaṭṭhāpetvā pādā vanditabbā’’ti āgatapāḷiyā saṃsandati viya dissati. Tepi na sabbe pāḷiṃ passanti, paveṇīvaseneva karonti, tasmā sabbesaṃ hitatthaṃ pāḷinayo amhehi uddhaṭo. Paveṇīāgatanayato hi pāḷinayo balavataro, tasmā bhagavato āṇaṃ garuṃ karontehi sappurisehi pāḷinayo samāsevitabboti amhākaṃ khanti, vīmaṃsitvā gahetabbaṃ.

Āsandādikathā

55. Āsandādikathāyaṃ caturassapīṭhanti samacaturassaṃ. Aṭṭhaṅgulapādaṃ vaṭṭatīti aṭṭhaṅgulapādakameva vaṭṭati. Pamāṇātikkantopi vaṭṭatīti samacaturassameva sandhāya vuttaṃ. Āyatacaturassā pana sattaṅgapañcaṅgāpi uccapādā na vaṭṭanti. Vetteheva caturassādiākārena kataṃ bhaddapīṭhanti āha ‘‘vettamayapīṭha’’nti. Dārupaṭṭikāya uparīti aṭaniākārena ṭhitadārupaṭalassa heṭṭhā. Uddhaṃ pādaṃ katvā pavesanakālañhi sandhāya ‘‘uparī’’ti vuttaṃ. Eḷakassa pacchimapādadvayaṃ viya vaṅkākārena ṭhitattā panetaṃ ‘‘eḷakapādapīṭha’’nti (vi. vi. ṭī. cūḷavagga 2.297) vuttaṃ.

Uccāsayanamahāsayanakathā

56. Uccāsayanamahāsayanakathāyaṃ ‘‘vāḷarūpānīti āharimāni vāḷarūpāni, ‘akappiyarūpākulo akappiyamañco pallaṅko’ti sārasamāse vuttaṃ. Dīghalomako mahākojavoti caturaṅgulādhikalomo kāḷakojavo. ‘Caturaṅgulādhikāni kira tassa lomānī’ti vacanato caturaṅgulato heṭṭhā vaṭṭatīti vadanti. Vānacitro uṇṇāmayattharaṇoti bhitticchedādivasena vicitro uṇṇāmayattharaṇo. Ghanapupphako uṇṇāmayattharaṇoti uṇṇāmayalohitattharaṇo . Pakatitūlikāti rukkhatūlalatātūlapoṭakītūlasaṅkhātānaṃ tiṇṇaṃ tūlānaṃ aññatarapuṇṇā tūlikā. ‘Uddalomīti ubhatodasaṃ uṇṇāmayattharaṇaṃ. Ekantalomīti ekatodasaṃ uṇṇāmayattharaṇa’nti dīghanikāyaṭṭhakathāyaṃ vuttaṃ. Sārasamāse pana ‘uddalomīti ekatouggatapupphaṃ. Ekantalomīti ubhatouggatapuppha’nti vuttaṃ. ‘Koseyyakaṭṭissamayanti koseyyakasaṭamaya’nti ācariyadhammapālattherena vuttaṃ. Suddhakoseyyanti ratanaparisibbanarahitaṃ. Dīghanikāyaṭṭhakathāyaṃ panettha ‘ṭhapetvā tūlikaṃ sabbāneva gonakādīni ratanaparisibbitāni na vaṭṭantī’ti vuttaṃ. Tattha ‘ṭhapetvā tūlika’nti etena ratanaparisibbanarahitāpi tūlikā na vaṭṭatīti dīpeti. ‘Ratanaparisibbitāni na vaṭṭantī’ti iminā pana yāni ratanaparisibbitāni, tāni bhūmattharaṇavasena yathānurūpaṃ mañcādīsu ca upanetuṃ vaṭṭatīti dīpitanti veditabbaṃ. Ettha ca vinayapariyāyaṃ patvā garuke ṭhātabbattā idha vuttanayenevettha vinicchayo veditabbo. Suttantikadesanāya pana gahaṭṭhānampi vasena vuttattā tesaṃ saṅgaṇhanatthaṃ ‘ṭhapetvā tūlikaṃ…pe… vaṭṭatī’ti vuttanti apare.

Ajinacammehīti ajinamigacammehi. Tāni kira cammāni sukhumatarāni, tasmā dupaṭṭatipaṭṭāni katvā sibbanti. Tena vuttaṃ ‘ajinappaveṇī’ti. Uttaraṃ uparibhāgaṃ chādetīti uttaracchado, vitānaṃ, tañca lohitavitānaṃ idhādhippetanti āha ‘uparibaddhena rattavitānenā’ti, ‘rattavitānesu ca kāsāvaṃ vaṭṭati, kusumbhādirattameva na vaṭṭatī’ti gaṇṭhipadesu vuttaṃ. Mahāupadhānanti pamāṇātikkantaṃ upadhānaṃ. Ettha ca kiñcāpi dīghanikāyaṭṭhakathāyaṃ ‘alohitakāni dvepi vaṭṭantiyeva, tato uttari labhitvā aññesaṃ dātabbāni. Dātumasakkonto mañce tiriyaṃ attharitvā uparipaccattharaṇaṃ datvā nipajjitumpi labhatī’ti avisesena vuttaṃ, senāsanakkhandhakavaṇṇanāyaṃ (cūḷava. aṭṭha. 297) pana ‘agilānassa sīsūpadhānañca pādūpadhānañcāti dvayameva vaṭṭati. Gilānassa bimbohanāni santharitvā upari ca paccattharaṇaṃ datvā nipajjitumpi vaṭṭatī’ti vuttattā gilānoyeva mañce tiriyaṃ attharitvā nipajjituṃ vaṭṭatīti veditabbaṃ. Abhinissāya nisīditunti apassāya nisīditu’’nti ettako vinicchayo sāratthadīpaniyaṃ āgato.

Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.254) – pana vāḷarūpānīti āharimāni vāḷarūpāni. Caturaṅgulādhikānīti uddalomīekantalomīhi visesadassanaṃ. Caturaṅgulato hi ūnāni kira uddalomīādīsu pavisanti. Vānacitro uṇṇāmayattharaṇoti nānāvaṇṇehi uṇṇāmayasuttehi bhitticchedādivasena vāyitvā katacittattharaṇo. Ghanapupphakoti bahalarāgo. Pakatitūlikāti tūlapuṇṇā bhisi. Vikatikāti sīharūpādivasena vānacitrāva gayhati. ‘‘Uddalomīti ubhatodasaṃ uṇṇāmayattharaṇaṃ. Ekantalomīti ekantadasaṃ uṇṇāmayattharaṇa’’nti dīghanikāyaṭṭhakathāyaṃ vuttaṃ. Koseyyakaṭṭissamayanti kosiyasuttānaṃ antarā suvaṇṇamayasuttāni pavesetvā vītaṃ, suvaṇṇasuttaṃ kira kaṭṭissaṃ kasaṭanti ca vuccati. Teneva ‘‘koseyyakasaṭamaya’’nti ācariyadhammapālattherena vuttanti vadanti. Ratanaparisibbitanti suvaṇṇalittaṃ. Suddhakoseyyanti ratanaparisibbanarahitaṃ.

Ajinamigacammānaṃ atisukhumattā dupaṭṭatipaṭṭāni katvā sibbantīti vuttaṃ ‘‘ajinappaveṇī’’ti. Rattavitānenāti sabbarattena vitānena. Yaṃ pana nānāvaṇṇaṃ vānacittaṃ vā lepacittaṃ vā, taṃ vaṭṭati. Ubhatolohitakūpadhānepi eseva nayo. Citraṃ vāti idaṃ pana sabbathā kappiyattā vuttaṃ, na pana ubhatoupadhānesu akappiyattā. Na hi lohitakasaddo citte vaṭṭati. Paṭaliggahaṇeneva cittakassapi attharaṇassa saṅgahetabbappasaṅgato. Kāsāvaṃ pana lohitaṅgavohāraṃ na gacchati, tasmā vitānepi ubhatoupadhānepi vaṭṭati. Sace pamāṇayuttantiādi aññassa pamāṇātikkantassa bimbohanassa paṭikkhittabhāvadassanatthaṃ vuttaṃ, na pana uccāsayanamahāsayanabhāvadassanatthaṃ tathā avuttattā, taṃ pana upadhānaṃ uposathikānaṃ gahaṭṭhānaṃ vaṭṭati. Uccāsayanamahāsayanameva hi tadā tesaṃ na vaṭṭati. Dīghanikāyaṭṭhakathādīsu kiñcāpi ‘‘ṭhapetvā tūlikaṃ sabbāneva gonakādīni ratanaparisibbitāni na vaṭṭantī’’ti vuttaṃ, vinayaṭṭhakathā eva pana kappiyākappiyabhāve pamāṇanti gahetabbaṃ. Abhinissāyāti apassāyāti vuttaṃ.

Pāsādaparibhogakathā

Pāsādaparibhogakathāyaṃ sāratthadīpaniyaṃ vajirabuddhiṭīkāyañca na kiñci vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. cūḷavagga 2.320) pana ‘‘suvaṇṇarajatādivicitrānīti saṅghikasenāsanaṃ sandhāya vuttaṃ. Puggalikaṃ pana suvaṇṇādivicitraṃ bhikkhussa sampaṭicchitumeva na vaṭṭati ‘na kenaci pariyāyena jātarūparajataṃ sāditabba’nti (mahāva. 299) vuttattā. Tenevettha aṭṭhakathāyaṃ (cūḷava. aṭṭha. 320) ‘saṅghikavihāre vā puggalikavihāre vā’ti vuttaṃ. Gonakādiakappiyabhaṇḍavisaye eva vuttaṃ ekabhikkhussapi tesaṃ gahaṇe dosābhāvā’’ti vuttaṃ.

Upāhanakathā

Upāhanakathāyaṃ ‘‘addāriṭṭhakavaṇṇāti abhinavāriṭṭhaphalavaṇṇā, udakena tintakākapattavaṇṇātipi vadanti. Uṇṇāhi katapādukāti uṇṇālomamayakambalehi, uṇṇālomehi eva vā katapādukā. Kāḷasīhoti kāḷamukhavānarajāti. Sesamettha pāḷito ca aṭṭhakathāto ca suviññeyyamevā’’ti sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.246) vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.246) pana ‘‘addāriṭṭhakavaṇṇāti allāriṭṭhaphalavaṇṇā, tintakākapakkhavaṇṇātipi vadanti. Rajananti uparilittanīlādivaṇṇaṃ sandhāya vuttaṃ. Tenāha ‘coḷakena puñchitvā’ti. Tañhi tathā puñchite vigacchati. Yaṃ pana cammassa duggandhāpanayanatthaṃ kāḷarattādirajanehi rañjitattā kāḷarattādivaṇṇaṃ hoti, taṃ coḷādīhi apanetuṃ na sakkā cammagatikameva, tasmā taṃ vaṭṭatīti daṭṭhabbaṃ. Khallakanti sabbapaṇhipidhānacammaṃ aparigaḷanatthaṃ paṇhiyā uparibhāge apidhāya āropanabandhanamattaṃ vaṭṭati. Vicitrāti saṇṭhānato vicitrapaṭṭā adhippetā, na vaṇṇato sabbaso apanetabbesu khallakādīsu paviṭṭhattā. Biḷālasadisamukhattā mahāulūkā pakkhibiḷālāti vuccanti, tesaṃ cammaṃ nāma pakkhalomameva. Uṇṇāhi katapādukāti ettha uṇṇāmayakambalehi katapādukā saṅgayhanti. Kāḷasīhoti kāḷamukhavānarajāti. Cammaṃ na vaṭṭatīti nisīdanattharaṇaṃ kātuṃ na vaṭṭati, bhūmattharaṇādivasena paribhogo vaṭṭatevā’’ti vuttaṃ.

Vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 259) pana ‘‘migamātukoti tassa nāmaṃ, vātamigoti ca tassa nāmaṃ. ‘Kāḷasīho kāḷamukho kapī’ti likhitaṃ. Cammaṃ na vaṭṭatīti yena pariyāyena cammaṃ vaṭṭissati, so parato āvibhavissati. ‘Attano puggalikavasena paccāhāro paṭikkhitto’ti vuttaṃ. ‘Na, bhikkhave, kiñci cammaṃ dhāretabba’nti ettāvatā siddhe ‘na, bhikkhave, gocamma’nti idaṃ parato ‘anujānāmi, bhikkhave, sabbapaccantimesu janapadesu cammāni attharaṇānī’ti (mahāva. 259) ettha anumatippasaṅgabhayā vuttanti veditabba’’nti vuttaṃ.

Yānakathā

Yānakathāyaṃ ‘‘anujānāmi, bhikkhave, purisayuttaṃ hatthavaṭṭaka’’nti (mahāva. 253) ettha anujānāmi, bhikkhave, purisayuttaṃ, anujānāmi, bhikkhave, hatthavaṭṭakanti evaṃ paccekaṃ vākyaparisamāpanaṃ adhippetanti āha ‘‘purisayuttaṃ itthisārathi vā…pe… purisā vā, vaṭṭatiyevā’’ti. ‘‘Pīṭhakasivikanti pīṭhakayānaṃ. Pāṭaṅkinti andolikāyetaṃ adhivacana’’nti sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.253) vuttaṃ, ‘‘pīṭhakasivikanti phalakādinā kataṃ pīṭhakayānaṃ. Paṭapotalikaṃ andolikā. Sabbampi yānaṃ upāhanenapi gantuṃ asamatthassa gilānassa anuññāta’’nti vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.253).

Cīvarakathā

57. Cīvarakathāyaṃ ‘‘ahatakappānanti ekavāradhotānaṃ. Utuddhaṭānanti ututo dīghakālato uddhaṭānaṃ hatavatthakānaṃ, pilotikānanti vuttaṃ hoti. Pāpaṇiketi antarāpaṇato patitapilotikacīvare. Ussāho karaṇīyoti pariyesanā kātabbā. Paricchedo panettha natthi, paṭṭasatampi vaṭṭati. Sabbamidaṃ sādiyantassa bhikkhuno vasena vuttaṃ. Aggaḷaṃ tunnanti ettha uddharitvā allīyāpanakhaṇḍaṃ aggaḷaṃ, suttena saṃsibbitaṃ tunnaṃ, vaṭṭetvā karaṇaṃ ovaṭṭikaṃ. Kaṇḍupakaṃ vuccati muddikā. Daḷīkammanti anuddharitvāva upassayaṃ katvā allīyāpanakaṃ vatthakhaṇḍa’’nti aṭṭhakathāyaṃ āgataṃ. Sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.348) pana ‘‘acchupeyyanti patiṭṭhapeyyaṃ. Hatavatthakānanti kālātītavatthānaṃ. Uddharitvā allīyāpanakhaṇḍanti dubbalaṭṭhānaṃ apanetvā allīyāpanavatthakhaṇḍa’’nti vuttaṃ. Diguṇaṃ saṅghāṭinti dupaṭṭaṃ saṅghāṭiṃ. Ekacciyanti ekapaṭṭaṃ aggapaṭṭaṃ. Aggaḷaṃ ajjhāpessanti jiṇṇaṭṭhāne pilotikakhaṇḍaṃ laggāpeyyaṃ.

Chinnacīvarakathā

Chinnacīvarakathāyaṃ tīsu pana cīvaresu dve vā ekaṃ vā chinditvā kātabbanti ettha ‘‘anujānāmi, bhikkhave, chinnakaṃ saṅghāṭiṃ chinnakaṃ uttarāsaṅgaṃ chinnakaṃ antaravāsaka’’nti (mahāva. 345) vacanato pañcakhaṇḍasattakhaṇḍādivasena chinditvāva kātabbaṃ, na acchinditvāti attho. Sace nappahoti, āgantukapaṭṭaṃ dātabbanti ettha yadi chinditvā kate tiṇṇampi cīvarānaṃ atthāya sāṭako nappahoti, dve cīvarāni chinnakāni kātabbāni, ekaṃ cīvaraṃ acchinnakaṃ kattabbaṃ. Dvīsu cīvaresu chinditvā katesu sāṭako nappahoti, dve cīvarāni acchinnakāni, ekaṃ cīvaraṃ chinnakaṃ kātabbaṃ. Ekasmimpi cīvare chinditvā kate sāṭako nappahoti, evaṃ sati acchinditvā āgantukapaṭṭaṃ dātabbanti attho. Tamatthaṃ pāḷiyā sādhetuṃ ‘‘vuttañheta’’ntiādimāha. Tattha anvādhikampi āropetunti evaṃ appahonte sati āgantukapaṭṭampi āropetuṃ anujānāmīti attho.

Akappiyacīvarakathā

Akappiyacīvarakathāyaṃ ‘‘naggiyaṃ kusacīraṃ phalakacīraṃ kesakambalaṃ vāḷakambalaṃ ulūkapakkhikaṃ ajinakkhipa’’nti imāni titthiyasamādānattā thullaccayavatthūnīti bhagavatā paṭikkhittāni . Tattha naggiyanti naggabhāvo acelakabhāvo. Kusacīranti kusena ganthetvā katacīvaraṃ. Vākacīranti tāpasānaṃ vakkalaṃ. Phalakacīranti phalakasaṇṭhānāni phalakāni sibbitvā katacīvaraṃ. Kesakambalanti kesehi tante vāyitvā katakambalaṃ. Vālakambalanti cāmarīvālehi vāyitvā katakambalaṃ. Ulūkapakkhikanti ulūkasakuṇassa pakkhehi katanivāsanaṃ . Ajinakkhipanti salomaṃ sakhuraṃ ajinamigacammaṃ. Tāni titthiyaddhajabhūtāni acīvarabhāvena pākaṭānīti ācariyena idha na vuttāni. Potthako pana apākaṭoti taṃ vatvā sabbanīlakādīni dukkaṭavatthukāni vuttāni. ‘‘Tipaṭṭacīvarassa vā majjhe dātabbānī’’ti vuttattā tipaṭṭacīvaraṃ dhāretuṃ vaṭṭatīti siddhaṃ. Tipaṭṭādīnañca bahupaṭṭacīvarānaṃ antare īdisāni asāruppavaṇṇāni paṭapilotikāni kātabbānīti dasseti. Kañcukaṃ nāma sīsato paṭimuñcitvā kāyāruḷhavatthaṃ. Tenāha ‘‘phāletvā rajitvā paribhuñjituṃ vaṭṭatī’’ti. Veṭhananti sīsaveṭhanaṃ. Tirīṭanti makuṭaṃ. Tassa visesaṃ dassetuṃ ‘‘tirīṭakaṃ panā’’tiādimāha.

Cīvaravicāraṇakathā

Cīvaravicāraṇakathāyaṃ ‘‘paṇḍito, bhikkhave, ānando, mahāpañño, bhikkhave, ānando. Yatra hi nāma mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānissati, kusimpi nāma karissati, aḍḍhakusimpi nāma karissati, maṇḍalampi nāma karissati, aḍḍhamaṇḍalampi nāma karissati, vivaṭṭampi nāma karissati, anuvivaṭṭampi nāma karissati, gīveyyakampi nāma karissati, jaṅgheyyakampi nāma karissati, bāhantampi nāma karissati, chinnakaṃ bhavissati, satthalūkhaṃ samaṇasāruppaṃ paccatthikānañca anabhicchita’’nti (mahāva. 345) vacanato ‘‘passasi tvaṃ, ānanda, magadhakhettaṃ acchibaddhaṃ pāḷibaddhaṃ mariyādabaddhaṃ siṅghāṭakabaddha’’nti bhagavato saṃkhittena vuttavacanaṃ sutvā āyasmā ānando bhagavato ajjhāsayānurūpaṃ sambahulānaṃ bhikkhūnaṃ cīvaraṃ saṃvidahi. Tathā idānipi evarūpaṃ cīvaraṃ saṃvidahitabbaṃ.

Tattha ‘‘acchibaddhanti caturassakedārabaddhaṃ. Pāḷibaddhanti āyāmato ca vitthārato ca dīghamariyādabaddhaṃ. Mariyādabaddhanti antarantarā rassamariyādabaddhaṃ. Siṅghāṭakabaddhanti mariyādāya mariyādaṃ vinivijjhitvā gataṭṭhāne siṅghāṭakabaddhaṃ, catukkasaṇṭhānanti attho. Yatra hi nāmāti yo nāma. Kusimpi nāmātiādīsu kusīti āyāmato ca vitthārato ca anuvātādīnaṃ dīghapaṭṭānametaṃ adhivacanaṃ. Aḍḍhakusīti antarantarārassapaṭṭānaṃ nāmaṃ. Maṇḍalanti pañcakhaṇḍikassa cīvarassa ekekasmiṃ khaṇḍe mahāmaṇḍalaṃ. Aḍḍhamaṇḍalanti khuddakamaṇḍalaṃ. Vivaṭṭanti maṇḍalañca aḍḍhamaṇḍalañca ekato katvā sibbitaṃ majjhimakhaṇḍaṃ. Anuvivaṭṭanti tassa ubhosu passesu dve khaṇḍāni. Gīveyyakanti gīvāveṭhanaṭṭhāne daḷhīkaraṇatthaṃ aññasuttasaṃsibbitaṃ āgantukapaṭṭaṃ. Jaṅgheyyakanti jaṅghapāpuṇanaṭṭhāne tatheva saṃsibbitaṃ paṭṭaṃ. Gīvāṭṭhāne ca jaṅghaṭṭhāne ca paṭṭānametaṃ nāmanti. Bāhantanti anuvivaṭṭānaṃ bahi ekekaṃ khaṇḍaṃ. Iti pañcakhaṇḍikacīvarenetaṃ vicāritanti. Atha vā anuvivaṭṭanti vivaṭṭassa ekapassato dvinnaṃ ekapassato dvinnanti catunnampi khaṇḍānametaṃ nāmaṃ. Bāhantanti suppamāṇaṃ cīvaraṃ pārupantena saṃharitvā bāhāya upari ṭhapitā ubho antā bahimukhā tiṭṭhanti, tesaṃ etaṃ nāmaṃ. Ayameva hi nayo mahāaṭṭhakathāyaṃ vutto’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 345) āgato.

Cīvarasibbanakathā

Daṇḍakathinenacīvarasibbanakathāyaṃ – tena kho pana samayena bhikkhū tattha tattha khīlaṃ nikkhanitvā sambandhitvā cīvaraṃ sibbenti, cīvaraṃ vikaṇṇaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, kathinaṃ kathinarajjuṃ, tattha tattha obandhitvā cīvaraṃ sibbetunti. Visame kathinaṃ pattharanti, kathinaṃ paribhijjati…pe… na, bhikkhave, visame kathinaṃ pattharitabbaṃ, yo patthareyya, āpatti dukkaṭassāti.

Chamāya kathinaṃ pattharanti, kathinaṃ paṃsukitaṃ hoti. Anujānāmi, bhikkhave, tiṇasanthārakanti. Kathinassa anto jīrati. Anujānāmi, bhikkhave, anuvātaṃ paribhaṇḍaṃ āropetunti. Kathinaṃ nappahoti. Anujānāmi, bhikkhave, daṇḍakathinaṃ bidalakaṃ salākaṃ vinandhanarajjuṃ vinandhanasuttakaṃ vinandhitvā cīvaraṃ sibbetunti. Suttantarikāyo visamā honti. Anujānāmi, bhikkhave, kaḷimbhakanti. Suttā vaṅkā honti. Anujānāmi, bhikkhave, moghasuttakanti.

Tena kho pana samayena bhikkhū adhotehi pādehi kathinaṃ akkamanti, kathinaṃ dussati. Bhagavato etamatthaṃ ārocesuṃ – na, bhikkhave, adhotehi pādehi kathinaṃ akkamitabbaṃ, yo akkameyya, āpatti dukkaṭassāti.

Tena kho pana samayena bhikkhū allehi pādehi kathinaṃ akkamanti, kathinaṃ dussati. Bhagavato etamatthaṃ ārocesuṃ – na, bhikkhave, allehi pādehi kathinaṃ akkamitabbaṃ, yo akkameyya, āpatti dukkaṭassāti.

Tena kho pana samayena bhikkhū saupāhanā kathinaṃ akkamanti, kathinaṃ dussati. Bhagavato etamatthaṃ ārocesuṃ – na, bhikkhave, saupāhanena kathinaṃ akkamitabbaṃ. Yo akkameyya, āpatti dukkaṭassāti.

Tena kho pana samayena bhikkhū cīvaraṃ sibbantā aṅguliyā paṭiggaṇhanti, aṅguliyo dukkhā honti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, paṭiggahanti.

Tena kho pana samayena chabbaggiyā bhikkhū uccāvace paṭiggahe dhārenti suvaṇṇamayaṃ rūpiyamayaṃ. Manussā ujjhāyanti khīyanti vipācenti ‘‘seyyathāpi gihī kāmabhogino’’ti. Bhagavato etamatthaṃ ārocesuṃ – na, bhikkhave, uccāvacā paṭiggahā dhāretabbā, yo dhāreyya, āpatti dukkaṭassāti. Anujānāmi, bhikkhave, aṭṭhimayaṃ…pe… saṅkhanābhimayanti.

Tena kho pana samayena sūciyopi satthakāpi paṭiggahāpi nassanti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, āvesanavitthakanti. Āvesanavitthake samākulā honti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, paṭiggahathavikanti. Aṃsabaddhako na hoti…pe… anujānāmi, bhikkhave, aṃsabaddhakaṃ bandhanasuttakanti.

Tena kho pana samayena bhikkhū abbhokāse cīvaraṃ sibbantā sītenapi uṇhenapi kilamanti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, kathinasālaṃ kathinamaṇḍapanti. Kathinasālā nīcavatthukā hoti, udakena ottharīyati. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, uccavatthukaṃ kātunti. Cayo paripatati. Anujānāmi, bhikkhave, cinituṃ tayo caye iṭṭhakacayaṃ, silācayaṃ, dārucayanti. Ārohantā vihaññanti. Anujānāmi, bhikkhave, tayo sopāne iṭṭhakasopānaṃ, silāsopānaṃ, dārusopānanti. Ārohantā paripatanti. Anujānāmi, bhikkhave, ālambanabāhanti. Kathinasālāya tiṇacuṇṇaṃ paripatati . Anujānāmi, bhikkhave, ogumphetvā ullittāvalittaṃ kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ cīvararajjunti.

Tena kho pana samayena bhikkhū cīvaraṃ sibbetvā tatheva kathinaṃ ujjhitvā pakkamanti, undūrehipi upacikāhipi khajjati. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, kathinaṃ saṅgharitunti. Kathinaṃ paribhijjati. Anujānāmi, bhikkhave, goghaṃsikāya kathinaṃ saṅgharitunti. Kathinaṃ viniveṭhiyati. Anujānāmi, bhikkhave, bandhanarajjunti.

Tena kho pana samayena bhikkhū kuṭṭepi thambhepi kathinaṃ ussāpetvā pakkamanti, paripatitvā kathinaṃ bhijjati. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, bhittikhīle vā nāgadante vā laggetunti. Ayaṃ khuddakavatthukhandhake āgato pāḷipāṭho.

‘‘Kathinanti nisseṇimpi, tattha attharitabbakaṭasārakakilañjānaṃ aññatarampi. Kathinarajjunti yāya dupaṭṭacīvaraṃ sibbantā kathine cīvaraṃ vibandhanti. Kathinaṃ nappahotīti dīghassa bhikkhuno pamāṇena kataṃ kathinaṃ ittarassa bhikkhuno cīvaraṃ patthariyamānaṃ nappahoti, antoyeva hoti, daṇḍake na pāpuṇātīti attho. Daṇḍakathinanti tassa majjhe ittarassa bhikkhuno pamāṇena aññaṃ nisseṇiṃ bandhituṃ anujānāmīti attho. Bidalakanti daṇḍakathinappamāṇena kaṭasārakassa pariyante paṭisaṃharitvā duguṇakaraṇaṃ. Salākanti dupaṭṭacīvarassa antare pavesanasalākaṃ. Vinandhanarajjunti mahānisseṇiyā saddhiṃ khuddakanisseṇiṃ vinandhituṃ rajjuṃ. Vinandhanasuttakanti khuddakanisseṇiyā cīvaraṃ vinandhituṃ suttakaṃ. Vinandhitvā cīvaraṃ sibbitunti tena suttakena tattha cīvaraṃ vinandhitvā sibbetuṃ. Visamā hontīti kāci khuddakā honti, kāci mahantā. Kaḷimbhakanti pamāṇasaññākaraṇaṃ yaṃ kiñci tālapaṇṇādiṃ. Moghasuttakanti vaḍḍhakīnaṃ dārūsu kāḷasuttena viya haliddisuttena saññākaraṇaṃ. Aṅguliyā paṭiggaṇhantīti sūcimukhaṃ aṅguliyā paṭicchanti. Paṭiggahanti aṅgulikosakaṃ. Āvesanavitthakaṃ nāma yaṃ kiñci pāticaṅkoṭakādi. Uccavatthukanti paṃsuṃ ākiritvā uccavatthukaṃ kātuṃ anujānāmīti attho. Ogumphetvā ullittāvalittaṃ kātunti chadanaṃ odhunitvā ghanadaṇḍakaṃ katvā anto ceva bahi ca mattikāya limpitunti attho. Goghaṃsikāyāti veḷuṃ vā rukkhadaṇḍakaṃ vā anto katvā tena saddhiṃ saṃharitunti attho. Bandhanarajjunti tathā saṃharitassa bandhanarajju’’nti ayaṃ aṭṭhakathāpāṭho (cūḷava. aṭṭha. 256).

‘‘Anuvātaṃ paribhaṇḍanti kilañjādīsu karotīti gaṇṭhipadesu vuttaṃ. Bidalakanti duguṇakaraṇasaṅkhātassa kiriyāvisesassa adhivacanaṃ. Kassa duguṇakaraṇaṃ? Yena kilañjādinā mahantaṃ kathinaṃ atthataṃ, tassa. Tañhi daṇḍakathinappamāṇena pariyante saṃharitvā duguṇaṃ kātabbaṃ. Paṭiggahanti aṅgulikañcukaṃ. Pāti nāma paṭiggahasaṇṭhānena kato bhājanaviseso. Na sammatīti nappahoti. Nīcavatthukaṃ cinitunti bahikuṭṭassa samantato nīcavatthukaṃ katvā cinitu’’nti sāratthadīpaniyaṃ (sārattha. ṭī. cūḷavagga 3.260-262).

‘‘Nisseṇimpīti catūhi daṇḍehi cīvarappamāṇena āyatacaturassaṃ katvā baddhapaṭalampi. Ettha hi cīvarakoṭiyo samakaṃ bandhitvā cīvaraṃ yathāsukhaṃ sibbanti. Tattha attharitabbanti tassā nisseṇiyā upari cīvarassa upatthambhanatthāya attharitabbaṃ. Kathinasaṅkhātāya nisseṇiyā cīvarassa bandhanakarajju kathinarajjūti majjhimapadalopī samāsoti āha ‘‘yāyā’’tiādi. Tattha yasmā dvinnaṃ paṭalānaṃ ekasmiṃ adhike jāte tattha valiyo honti, tasmā dupaṭṭacīvarassa paṭaladvayampi samakaṃ katvā bandhanakarajju kathinarajjūti veditabbaṃ. Pāḷiyaṃ (cūḷava. 256) kathinassa anto jīratīti kathine baddhassa cīvarassa pariyanto jīratī’’ti vimativinodaniyaṃ vuttaṃ.

‘‘Bidalakaṃ nāma diguṇakaraṇasaṅkhātassa kiriyāvisesassa adhivacanaṃ. Kassa diguṇakaraṇaṃ? Yena kilañjādinā mahantaṃ kathinaṃ atthataṃ, tassa. Tañhi daṇḍakathinappamāṇena pariyante saṃharitvā diguṇaṃ kātabbaṃ, aññathā khuddakacīvarassa anuvātaparibhaṇḍādividhānakaraṇe hatthassa okāso na hoti. Salākāya sati dvinnaṃ cīvarānaṃ aññataraṃ ñatvā sibbitāsibbitaṃ sukhaṃ paññāyati. Daṇḍakathine kate na bahūhi sahāyehi payojanaṃ. ‘Asaṃkuṭitvā cīvaraṃ samaṃ hoti, koṇāpi samā hontī’ti likhitaṃ, ‘haliddisuttena saññākaraṇa’nti vuttattā ‘haliddisuttena cīvaraṃ sibbetumpi vaṭṭatī’ti siddhaṃ. Tattha hi keci akappiyasaññino. Paṭiggaho nāma aṅgulikoso. Pātīti paṭiggahasaṇṭhānaṃ. Paṭiggahathavikanti aṅgulikosathavika’’nti vajirabuddhiṭīkāyaṃ (vajira. ṭī. cūḷavagga 256) āgataṃ.

Gahapaticīvarādikathā

Gahapaticīvarādikathāyaṃ ‘‘anujānāmi, bhikkhave, gahapaticīvaraṃ, yo icchati, paṃsukūliko hotu, yo icchati, gahapaticīvaraṃ sādiyatu, itarītarenapāhaṃ, bhikkhave, santuṭṭhiṃ vaṇṇemī’’ti (mahāva. 337) vacanato asamādinnadhutaṅgo yo bhikkhu paṃsukūlaṃ dhāretuṃ icchati, tena paṃsukūlikena bhavitabbaṃ . Yo pana gihīhi dinnaṃ gahapaticīvaraṃ sādiyituṃ icchati, tena gahapaticīvarasādiyakena bhavitabbaṃ. Samādinnadhutaṅgo pana bhikkhu ‘‘gahapaticīvaraṃ paṭikkhipāmi, paṃsukūlikaṅgaṃ samādiyāmī’’ti adhiṭṭhahanato gahapaticīvaraṃ sādiyituṃ na vaṭṭati. Gahapaticīvaranti gahapatīhi dinnaṃ cīvaraṃ. Itarītarenapīti appagghenapi mahagghenapi yena kenacīti attho.

‘‘Itarītarenāti itarena itarena. Itara-saddo pana aniyamavacano dvikkhattuṃ vuccamāno yaṃkiñci-saddehi samānattho hotīti vuttaṃ appagghenapi mahagghenapi yena kenacī’’ti sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.337), ‘‘anujānāmi, bhikkhave, pāvāraṃ, anujānāmi, bhikkhave, koseyyapāvāraṃ, anujānāmi, bhikkhave, kojava’’nti (mahāva. 337) vacanato pāvārādīnipi sampaṭicchituṃ vaṭṭati. Tattha pāvāroti salomako kappāsādibhedo. Anujānāmi, bhikkhave, kojavanti ettha pakatikojavameva vaṭṭati, mahāpiṭṭhiyakojavaṃ na vaṭṭati. Kojavanti uṇṇāmayo pāvārasadiso. ‘‘Mahāpiṭṭhi kojavanti hatthipiṭṭhīsu attharitabbatāya ‘mahāpiṭṭhiya’nti laddhasamaññaṃ caturaṅgulapupphaṃ kojava’’nti sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.337) vuttaṃ. Vimativinodaniyampi (vi. vi. ṭī. mahāvagga 2.337) ‘‘mahāpiṭṭhiyakojavanti hatthipiṭṭhiyaṃ attharitabbatāya ‘mahāpiṭṭhiya’nti laddhasamaññaṃ uṇṇāmayattharaṇa’’nti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 337) pana ‘‘mahāpiṭṭhiyakojavaṃ nāma atirekacaturaṅgulapupphaṃ kirā’’ti vuttaṃ. ‘‘Anujānāmi, bhikkhave, kambala’’nti (mahāva. 338) vacanato aḍḍhakāsiyādīni mahagghānipi kambalāni vaṭṭanti . Aḍḍhakāsiyanti ettha kāsīti sahassaṃ vuccati, taṃagghanako kāsiyo. Ayaṃ pana pañca satāni agghati, tasmā aḍḍhakāsiyoti vutto.

Chacīvarakathā

Chacīvarakathāyaṃ ‘‘anujānāmi, bhikkhave, cha cīvarāni khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅga’’nti (mahāva. 339) vacanato khomādīni cha cīvarāni dukūlādīni cha anulomacīvarāni ca vaṭṭanti. Tattha ‘‘khomanti khomasuttehi vāyitaṃ khomapaṭṭacīvaraṃ. Kappāsikanti kappāsato nibbattasuttehi vāyitaṃ. Koseyyanti kosakārakapāṇakehi nibbattasuttehi vāyitaṃ. Kambalanti uṇṇāmayacīvaraṃ. Sāṇanti sāṇasuttehi katacīvaraṃ. Bhaṅganti khomasuttādīni sabbāni, ekaccāni vā missetvā katacīvaraṃ. Bhaṅgampi vākamayamevāti keci. Dukūlaṃ paṭṭuṇṇaṃ somārapaṭaṃ cīnapaṭaṃ iddhijaṃ devadinnanti imāni pana cha cīvarāni etesaṃyeva anulomānīti visuṃ na vuttāni. Dukūlañhi sāṇassa anulomaṃ vākamayattā. Paṭṭuṇṇadese sañjātavatthaṃ paṭṭuṇṇaṃ. ‘Paṭṭuṇṇakoseyyaviseso’ti hi abhidhānakose vuttaṃ. Somāradese cīnadese ca jātavatthāni somāracīnapaṭāni. Paṭṭuṇṇādīni tīṇi koseyyassa anulomāni pāṇakehi katasuttamayattā. Iddhijaṃ ehibhikkhūnaṃ puññiddhiyā nibbattacīvaraṃ, taṃ khomādīnaṃ aññataraṃ hotīti tesaṃ eva anulomaṃ. Devatāhi dinnaṃ cīvaraṃ devadinnaṃ. Kapparukkhe nibbattaṃ jāliniyā devakaññāya anuruddhattherassa dinnavatthasadisaṃ, tampi khomādīnaṃyeva anulomaṃ hoti tesu aññatarabhāvato’’ti sāratthadīpaniyaṃ (sārattha. ṭī. 2.462-463) vuttaṃ.

Vimativinodaniyaṃ (vi. vi. ṭī. 1.463) pana ‘‘khomanti khomasuttehi vāyitaṃ khomapaṭacīvaraṃ, taṃ vākamayanti vadanti. Kappāsasuttehi vāyitaṃ kappāsikaṃ. Evaṃ sesānipi. Kambalanti eḷakādīnaṃ lomamayasuttena vāyitaṃ paṭaṃ. Bhaṅganti khomasuttādīni sabbāni, ekaccāni vā missetvā vāyitaṃ cīvaraṃ, bhaṅgampi vākamayamevāti keci . Dukūlaṃ paṭṭuṇṇaṃ somārapaṭaṃ cīnapaṭaṃ iddhijaṃ devadinnanti imāni cha cīvarāni etesaññeva anulomānīti visuṃ na vuttāni. Dukūlañhi sāṇassa anulomaṃ vākamayattā. ‘Paṭṭuṇṇaṃ koseyyaviseso’ti abhidhānakose vuttaṃ. Somāradese cīnadese ca jātavatthāni somāracīnapaṭāni. Paṭṭuṇṇādīni tīṇi koseyyassa anulomāni pāṇakehi katasuttamayattā. Iddhijanti ehibhikkhūnaṃ puññiddhiyā nibbattacīvaraṃ, kapparukkhehi nibbattaṃ, devadinnañca khomādīnaṃ aññataraṃ hotīti tesaṃ sabbesaṃ anulomānī’’ti vuttaṃ.

Rajanādikathā

Rajanādikathāyaṃ ‘‘anujānāmi, bhikkhave, cha rajanāni mūlarajanaṃ khandharajanaṃ tacarajanaṃ pattarajanaṃ puppharajanaṃ phalarajana’’nti vacanato imesu chasu rajanesu ekakena cīvaraṃ rajitabbaṃ, na chakaṇena vā paṇḍumattikāya vā rajitabbaṃ. Tāya rajitacīvaraṃ dubbaṇṇaṃ hoti. Charajanānaṃ sarūpaṃ heṭṭhā parikkhārakathāyaṃ vuttameva. Tattha chakaṇenāti gomayena. Paṇḍumattikāyāti tambamattikāya. ‘‘Anujānāmi, bhikkhave, rajanaṃ pacituṃ cullaṃ rajanakumbhi’’nti (mahāva. 344) vacanato sītudakāya cīvaraṃ na rajitabbaṃ. Tāya hi rajitacīvaraṃ duggandhaṃ hoti. Tattha sītudakāti apakkarajanaṃ vuccati. ‘‘Anujānāmi, bhikkhave, uttarāḷumpaṃ bandhitu’’nti vacanato uttarāḷumpaṃ bandhituṃ vaṭṭati. Tattha uttarāḷumpanti vaṭṭādhārakaṃ, rajanakumbhiyā majjhe ṭhapetvā taṃ ādhārakaṃ parikkhipitvā rajanaṃ pakkhipituṃ anujānāmīti attho. Evañhi kate rajanaṃ na uttarati. Tattha ‘‘rajanakumbhiyā majjhe ṭhapetvāti antorajanakumbhiyā majjhe ṭhapetvā. Evaṃ vaṭṭādhārake antorajanakumbhiyā pakkhitte majjhe udakaṃ tiṭṭhati, vaṭṭādhārakato bahi samantā antokumbhiyaṃ rajanacchalli. Pakkhipitunti rajanacchalliṃ pakkhipitu’’nti sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.344) vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.344) pana ‘‘evañhi kateti vaṭṭādhārassa anto rajanodakaṃ, bahi challikañca katvā viyojane kate. Na uttaratīti kevalaṃ udakato pheṇuṭṭhānābhāvā na uttaratī’’ti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 344) pana ‘‘gomaye āpatti natthi, virūpattā vāritaṃ. Kuṅkumapupphaṃ na vaṭṭatīti vadantī’’ti vuttaṃ.

‘‘Anujānāmi, bhikkhave, udake vā nakhapiṭṭhikāya vā thevakaṃ dātu’’nti (mahāva. 344) vacanato tathā katvā rajanassa pakkāpakkabhāvo jānitabbo. Tattha udake vā nakhapiṭṭhikāya vāti sace paripakkaṃ hoti, udakapātiyā dinno thevo sahasā na visarati, nakhapiṭṭhiyampi avisaranto tiṭṭhati. ‘‘Anujānāmi, bhikkhave, rajanuḷuṅkaṃ daṇḍakathālaka’’nti (mahāva. 344) vacanato rajanassa olokanakāle kumbhiyā rakkhaṇatthaṃ uḷuṅkadaṇḍakathālikāni icchitabbāni. Tattha rajanuḷuṅkanti rajanauḷuṅkaṃ. Daṇḍakathālakanti daṇḍameva daṇḍakaṃ. ‘‘Anujānāmi, bhikkhave, rajanakolambaṃ rajanaghaṭa’’nti (mahāva. 344) vacanato tānipi icchitabbāni. Tattha rajanakolambanti rajanakuṇḍaṃ. Tattha rajanakuṇḍanti pakkarajanaṭṭhapanakaṃ mahāghaṭaṃ. ‘‘Anujānāmi, bhikkhave, rajanadoṇika’’nti (mahāva. 344) vacanato pātiyampi patte cīvare maddante cīvarassa paribhijjanato cīvararakkhaṇatthaṃ rajanadoṇikā icchitabbā. ‘‘Anujānāmi, bhikkhave, tiṇasantharaka’’nti (mahāva. 344) vacanato chamāya cīvare patthariyamāne cīvarassa paṃsukitattā tato rakkhaṇatthaṃ tiṇasantharaṃ kātabbaṃ. ‘‘Anujānāmi, bhikkhave, cīvaravaṃsaṃ cīvararajju’’nti (mahāva. 344) vacanato tiṇasanthārake upacikādīhi khajjamāne cīvaravaṃse vā cīvararajjuyā vā cīvaraṃ pattharitabbaṃ majjhena cīvare laggite rajanassa ubhato gaḷitattā.

‘‘Anujānāmi, bhikkhave, kaṇṇe bandhitu’’nti (mahāva. 344) vacanato kaṇṇe bandhitabbaṃ cīvarassa kaṇṇe bandhiyamāne kaṇṇassa jiṇṇattā. ‘‘Anujānāmi, bhikkhave, kaṇṇasuttaka’’nti (mahāva. 344) vacanato kaṇṇasuttakena bandhitabbaṃ evaṃ bandhante rajanassa ekato gaḷitattā. ‘‘Anujānāmi, bhikkhave, samparivattakaṃ samparivattakaṃ rajetuṃ, na ca acchinne theve pakkamitu’’nti (mahāva. 344) vacanato tathā rajitabbaṃ. Yāva rajanabindu gaḷitaṃ na chijjati, tāva na aññatra gantabbaṃ. ‘‘Anujānāmi, bhikkhave, udake osāretu’’nti (mahāva. 344) vacanato patthinnaṃ cīvaraṃ udake osāretabbaṃ. Tattha patthinnanti atirajitattā thaddhaṃ. Udake osāretunti udake pakkhipitvā ṭhapetuṃ. Rajane pana nikkhante taṃ udakaṃ chaḍḍetvā cīvaraṃ madditabbaṃ. ‘‘Anujānāmi, bhikkhave, pāṇinā ākoṭetu’’nti (mahāva. 344) vacanato pharusaṃ cīvaraṃ pāṇinā ākoṭetabbaṃ. ‘‘Na, bhikkhave, acchinnakāni cīvarāni dhāretabbāni, yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 344) vacanato acchinnakāni cīvarāni dantakāsāvāni na dhāretabbāni. Tattha dantakāsāvānīti ekaṃ vā dve vā vāre rajitvā dantavaṇṇāni dhārenti.

Atirekacīvarakathā

Atirekacīvarakathāyaṃ ‘‘na, bhikkhave, atirekacīvaraṃ dhāretabbaṃ, yo dhāreyya, yathādhammo kāretabbo’’ti (mahāva. 347) vacanato niṭṭhitacīvarasmiṃ ubbhatasmiṃ kathine dasāhato paraṃ atirekacīvaraṃ dhārentassa nissaggiyaṃ pācittiyaṃ. ‘‘Anujānāmi, bhikkhave, dasāhaparamaṃ atirekacīvaraṃ dhāretu’’nti (mahāva. 347) vacanato ubbhatepi kathine dasāhabbhantare dhārentassa atthatakathinānaṃ anubbhatepi kathine pañcamāsabbhantare tato parampi dasāhabbhantare anatthatakathinānampi dasāhabbhantare atirekacīvaraṃ anāpatti. ‘‘Anujānāmi, bhikkhave, atirekacīvaraṃ vikappetu’’nti (mahāva. 347) vacanato dasāhato paraṃ vikappetvā atirekacīvaraṃ dhāretuṃ vaṭṭati. Kittakaṃ pana cīvaraṃ vikappetabbanti? ‘‘Anujānāmi, bhikkhave, āyāmena aṭṭhaṅgulaṃ sugataṅgulena caturaṅgulavitthataṃ pacchimaṃ cīvaraṃ vikappetu’’nti (mahāva. 358) vacanato sabbantimena paricchedena sugataṅgulena aṭṭhaṅgulāyāmaṃ caturaṅgulavitthāraṃ cīvaraṃ vikappetuṃ vaṭṭati. Tattha sugataṅgulaṃ nāma majjhimapurisaṅgulasaṅkhātena vaḍḍhakīaṅgulena tivaṅgulaṃ hoti, manussānaṃ pakatiaṅgulena aḍḍhapañcakaṅgulaṃ, tasmā dīghato vaḍḍhakīhatthena ekahatthaṃ pakatihatthena diyaḍḍhahatthaṃ vitthārato vaḍḍhakīhatthena vidatthippamāṇaṃ pakatihatthena chaḷaṅgulādhikavidatthippamāṇaṃ pacchimaṃ cīvaraṃ vikappetuṃ vaṭṭati, tato ūnappamāṇaṃ na vaṭṭati, adhikappamāṇaṃ pana vaṭṭatīti daṭṭhabbaṃ.

Aṭṭhavarakathā

Aṭṭhavarakathāyaṃ ‘‘anujānāmi, bhikkhave, vassikasāṭikaṃ āgantukabhattaṃ gamikabhattaṃ gilānabhattaṃ gilānupaṭṭhākabhattaṃ gilānabhesajjaṃ dhuvayāguṃ bhikkhunisaṅghassa udakasāṭika’’nti vacanato imāni aṭṭha dānāni sampaṭicchituṃ vaṭṭati. Tattha nikkhittacīvarā hutvā kāyaṃ ovassantānaṃ bhikkhūnaṃ naggiyaṃ asuci jegucchaṃ paṭikūlaṃ hoti, tasmā vassikasāṭikā anuññātā. Āgantuko bhikkhu na vīthikusalo hoti, na gocarakusalo, kilanto piṇḍāya carati, tasmā āgantukabhattaṃ anuññātaṃ, gamiko bhikkhu attano bhattaṃ pariyesamāno satthā vā vihāyissati , yattha vā vāsaṃ gantukāmo bhavissati, tattha vikālena upagacchissati, kilanto addhānaṃ gamissati, tasmā gamikabhattaṃ. Gilānassa bhikkhuno sappāyāni bhojanāni alabhantassa ābādho vā abhivaḍḍhissati, kālakiriyā vā bhavissati, tasmā gilānabhattaṃ. Gilānupaṭṭhāko bhikkhu attano bhattaṃ pariyesamāno gilānassa ussūre bhattaṃ nīharissati, tasmā gilānupaṭṭhākabhattaṃ. Gilānassa bhikkhuno sappāyāni bhesajjāni alabhantassa ābādho vā abhivaḍḍhissati, kālakiriyā vā bhavissati, tasmā gilānabhesajjaṃ. Yasmā bhagavatā andhakavinde dasānisaṃse sampassamānena yāgu anuññātā, tasmā dhuvayāgu. Yasmā mātugāmassa naggiyaṃ asuci jegucchaṃ paṭikūlaṃ hoti, tasmā bhikkhunisaṅghassa udakasāṭikā anuññātā.

Nisīdanādikathā

Nisīdanādikathāyaṃ ‘‘anujānāmi, bhikkhave, kāyaguttiyā cīvaraguttiyā senāsanaguttiyā nisīdana’’nti (mahāva. 353) vacanato kāyādīnaṃ asucimuccanādito gopanatthāya nisīdanaṃ dhāretuṃ vaṭṭati. Tassa vidhānaṃ heṭṭhā vuttameva. ‘‘Anujānāmi, bhikkhave, yāvamahantaṃ paccattharaṇaṃ ākaṅkhati, tāvamahantaṃ paccattharaṇaṃ kātu’’nti vacanato atikhuddakena nisīdanena senāsanassa agopanattā mahantampi paccattharaṇaṃ kātuṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, yassa kaṇḍu vā pīḷakā vā assāvo vā thullakacchu vā ābādho, kaṇḍupaṭicchādi’’nti vacanato īdisesu ābādhesu santesu cīvarādiguttatthāya kaṇḍupaṭicchādi vaṭṭati. Tattha pamāṇaṃ heṭṭhā vuttameva. ‘‘Anujānāmi, bhikkhave , mukhapuñchanacoḷa’’nti (mahāva. 355) vacanato mukhasodhanatthāya mukhapuñchanacoḷaṃ vaṭṭati. Tampi heṭṭhā vuttameva. ‘‘Anujānāmi, bhikkhave, parikkhāracoḷaka’’nti vacanato ticīvare paripuṇṇe parissāvanathavikādīhi atthe sati parikkhāracoḷaṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātuṃ na vikappetuṃ, vassikasāṭikaṃ vassānaṃ cātumāsaṃ adhiṭṭhātuṃ tato paraṃ vikappetuṃ, nisīdanaṃ adhiṭṭhātuṃ na vikappetuṃ, paccattharaṇaṃ adhiṭṭhātuṃ na vikappetuṃ, kaṇḍupaṭicchādiṃ yāva ābādhā adhiṭṭhātuṃ tato paraṃ vikappetuṃ, mukhapuñchanacoḷaṃ adhiṭṭhātuṃ na vikappetuṃ, parikkhāracoḷaṃ adhiṭṭhātuṃ na vikappetu’’nti (mahāva. 358) vacanato vuttanayena adhiṭṭhānañca vikappanā ca kātabbā. Ayamettha saṅkhepo, vitthāro pana heṭṭhā vuttova.

Adhammakammakathā

58. Adhammakammakathāyaṃ na, bhikkhave…pe… dukkaṭassāti idaṃ ‘‘tena kho pana samayena chabbaggiyā bhikkhū saṅghamajjhe adhammakammaṃ karonti. Bhagavato etamatthaṃ ārocesuṃ – na, bhikkhave, adhammakammaṃ kātabbaṃ, yo kareyya, āpatti dukkaṭassā’’ti (mahāva. 154) imaṃ uposathakkhandhake āgatapāṭhaṃ sandhāya vuttaṃ. Anujānāmi…pe… paṭikkositunti tatheva āgataṃ ‘‘bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, adhammakamme kayiramāne paṭikkositu’’nti imaṃ. Tattha karontiyevāti paññattampi sikkhāpadaṃ madditvā adhammakammaṃ karontiyevāti attho. ‘‘Anujānāmi…pe… paṭikkositu’’nti evaṃ adhammakamme kayiramāne sati ‘‘pesalehi bhikkhūhi taṃ adhammakammaṃ akataṃ, kammaṃ dukkaṭaṃ kammaṃ puna kātabba’’nti evaṃ paṭikkositabbaṃ, na tuṇhībhāvena khamitabbanti attho. Iti vacanatoti idaṃ pana pubbapāṭhaṃ gahetvā iti vacanato. Adhammakammaṃ na kātabbanti aparapāṭhaṃ gahetvā iti vacanato kayiramānañca adhammakammaṃ bhikkhūhi nivāretabbanti dvidhā yojanā kātabbā.

Nivārentehi cātiādi pana ‘‘tena kho pana samayena pesalā bhikkhū chabbaggiyehi bhikkhūhi adhammakamme kayiramāne paṭikkosanti, chabbaggiyā bhikkhū labhanti āghātaṃ, labhanti appaccayaṃ, vadhena tajjenti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, diṭṭhimpi āvikātu’’nti (mahāva. 154) pāṭhañca ‘‘tesaṃyeva santike diṭṭhiṃ āvikaronti, chabbaggiyā bhikkhū labhanti āghātaṃ, labhanti appaccayaṃ, vadhena tajjenti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, catūhi pañcahi paṭikkosituṃ, dvīhi tīhi diṭṭhiṃ āvikātuṃ, ekena adhiṭṭhātuṃ na metaṃ khamatī’’ti ime pāṭhe sandhāya vuttaṃ. Vacanatoti idaṃ pana pāḷiyaṃ tīṇi sampadānāni gahetvā tīhi kiriyāpadehi visuṃ visuṃ yojetabbaṃ. Sabbañcetaṃ anupaddavatthāya vuttaṃ, na āpattisabbhāvatoti yojanā. Kathaṃ anupaddavasambhavoti? Niggahakammaṃ kātuṃ asakkuṇeyyabhāvato, aññassa upaddavassa ca nivāraṇato. Tena vuttaṃ vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 154) ‘‘tesaṃ anupaddavatthāyāti saṅgho saṅghassa kammaṃ na karoti, aññopi upaddavo bahūnaṃ hoti, tasmā vutta’’nti.

Okāsakatakathā

59. Okāsakatakathāyaṃ na, bhikkhave, anokāsakatotiādi ‘‘tena kho pana samayena chabbaggiyā bhikkhū anokāsakataṃ bhikkhuṃ āpattiyā codenti. Bhagavato etamatthaṃ ārocesuṃ – na, bhikkhave, anokāsakato bhikkhu āpattiyā codetabbo, yo codeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, okāsaṃ kārāpetvā āpattiyā codetuṃ, karotu āyasmā okāsaṃ, ahaṃ taṃ vattukāmo’’ti (mahāva. 153) idaṃ pāṭhaṃ sandhāya vuttaṃ. Adhippāyesu cāvanādhippāyoti, sāsanato cāvetukāmo. Akkosādhippāyoti paraṃ akkositukāmo paribhāsitukāmo. Kammādhippāyoti tajjanīyādikammaṃ kattukāmo. Vuṭṭhānādhippāyoti āpattito vuṭṭhāpetukāmo. Uposathappavāraṇaṭṭhapanādhippāyoti uposathaṃ, pavāraṇaṃ vā ṭhapetukāmo. Anuvijjanādhippāyoti upaparikkhitukāmo. Dhammakathādhippāyoti dhammaṃ desetukāmo. Iti paraṃ codentānaṃ bhikkhūnaṃ adhippāyabhedo anekavidho hotīti attho. Purimesu catūsu adhippāyesūti cāvanādhippāyaakkosādhippāyakammādhippāyavuṭṭhānādhippāyesu okāsaṃ akārāpentassa dukkaṭaṃ. Kārāpetvāpi sammukhā codentassa yathānurūpaṃ saṅghādisesapācittiyadukkaṭāni, asammukhā pana dukkaṭamevāti ayamettha piṇḍattho. Sesaṃ suviññeyyameva.

‘‘Ṭhapanakkhettaṃ pana jānitabba’’nti vatvā taṃ dassento ‘‘suṇātu me’’tiādimāha. Anuvijjakassa anuvijjanādhippāyena vadantassa okāsakammaṃ natthīti yojanā. Dhammakathikassa anodissa kammaṃ kathentassa okāsakammaṃ natthi. Sace pana odissa katheti, āpatti, tasmā taṃ dassetvā gantabbanti yojetabbaṃ. Sesaṃ suviññeyyameva.

Saddhādeyyavinipātanakathā

60. Saddhādeyyavinipātanakathāyaṃ ‘‘mātāpitaroti kho, bhikkhave, vadamāne kiṃ vadeyyāma. Anujānāmi, bhikkhave, mātāpitūnaṃ dātuṃ, na ca, bhikkhave, saddhādeyyaṃ vinipātetabbaṃ, yo vinipāteyya, āpatti dukkaṭassā’’ti (mahāva. 361) vacanato dāyakehi saddhāya bhikkhussa dinnaṃ vinipātetvā gihīnaṃ dātuṃ na vaṭṭati. ‘‘Na ca, bhikkhave, saddhādeyyanti ettha sesañātīnaṃ dento vinipātetiyeva. Mātāpitaro pana sace rajje ṭhitāpi patthayanti, dātabba’’nti aṭṭhakathāyaṃ (mahāva. aṭṭha. 361) vuttattā bhātubhaginīādīnaṃ ñātakānampi dātuṃ na vaṭṭati. Vuttañhi ācariyadhammasirittherena khuddasikkhāyaṃ –

‘‘Na labbhaṃ vinipātetuṃ, saddhādeyyañca cīvaraṃ;

Labbhaṃ pitūnaṃ sesānaṃ, ñātīnampi na labbhatī’’ti.

Kayavikkayasamāpattisikkhāpadavaṇṇanāyampi ‘‘mātaraṃ pana pitaraṃ vā ‘imaṃ dehī’ti vadato viññatti na hoti, ‘imaṃ gaṇhāhī’ti vadato saddhādeyyavinipātanaṃ na hoti. Aññātakaṃ ‘imaṃ dehī’ti vadato viññatti hoti, ‘imaṃ gaṇhāhī’ti vadato saddhādeyyavinipātanaṃ hoti. ‘Iminā imaṃ dehī’ti kayavikkayaṃ āpajjato nissaggiyaṃ hotī’’ti aṭṭhakathāyaṃ (pārā. aṭṭha. 2.595) vuttaṃ. Tattha ‘‘sesañātakesu saddhādeyyavinipātasambhavato tadabhāvaṭṭhānampi dassetuṃ ‘mātaraṃ pana pitaraṃ vā’ti vutta’’nti vimativinodaniyaṃ (vi. vi. ṭī. 1.593-595) vuttaṃ.

Santaruttarakathā

61. Santaruttarakathāyaṃ antara-saddo majjhavācako. Vasati sīlenāti vāsako, ‘‘antare vāsako antaravāsako’’ti vattabbe ‘‘rūpabhavo rūpa’’ntiādīsu viya uttarapadalopīsamāsavasena ‘‘antaro’’ti vutto. Uttarasaddo uparivācako, ābhuso sajjatīti āsaṅgo, ‘‘uttare āsaṅgo uttarāsaṅgo’’ti vattabbe vuttanayena ‘‘uttaro’’ti vutto, antaro ca uttaro ca antaruttarā, saha antaruttarehi yo vattatīti santaruttaro, sahapubbapadabhinnādhikaraṇadvipadabahubbīhisamāso. Atha vā saha antarena ca uttarena ca yo vattatīti santaruttaro, tipadabahubbīhisamāso. Saṅghāṭiṃ ṭhapetvā antaravāsakauttarāsaṅgamattadharo hutvā gāmo na pavisitabboti attho. ‘‘Paribbājakamadakkhi tidaṇḍakenā’’tiādīsu viya itthambhūtalakkhaṇe cetaṃ karaṇavacanaṃ, tasmā antaravāsakaṃ timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saṅghāṭiñca uttarāsaṅgañca diguṇaṃ katvā pārupitvā gāmo pavisitabbo.

Cīvaranikkhepakathā

62. Cīvaranikkhepakathāyaṃ saṃharīyateti saṅghāṭi, tassā saṅghāṭiyā, bhāvayoge kammatthe chaṭṭhī. Nikkhepāyāti ṭhapanāya, saṅghāṭiṃ aggahetvā vihāre ṭhapetvā gamanāya pañca kāraṇāni hontīti attho. Gilāno vā hotīti gahetvā gantuṃ asamattho gilāno vā hoti. Vassikasaṅketaṃ vā hotīti ‘‘vassikakālo aya’’nti saṅketaṃ vā kataṃ hoti. Nadīpāragataṃ vā hotīti nadiyā pāraṃ gantvā bhuñjitabbaṃ hoti. Aggaḷaguttivihāro vā hotīti aggaḷaṃ datvāpi dātabbo suguttavihāro vā hoti. Atthatakathinaṃ vā hotīti tasmiṃ vihāre kathinaṃ atthataṃ vā hoti atthatakathinānaṃ asamādānacārasambhavato. Sesaṃ suviññeyyameva. Āraññikassa pana vihāro na sugutto hotīti appabhikkhukattā corādīnaṃ gamanaṭṭhānato ca. Bhaṇḍukkhalikāyāti cīvarādiṭṭhapanabhaṇḍukkhalikāya. Sesaṃ suviññeyyaṃ.

Satthakammavatthikammakathā

63. Satthakammavatthikammakathāyaṃ satthakammaṃ vā vatthikammaṃ vāti ettha yena kenaci satthādinā chindanādi satthakammaṃ nāma hoti. Yena kenaci cammādinā vatthipīḷanaṃ vatthikammaṃ nāma. ‘‘Sambādhe dahanakammaṃ paṭikkhepābhāvā vaṭṭatī’’ti sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.279). Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.279) pana ‘‘vatthipīḷananti yathā vatthigatatelādi antosarīre ārohanti, evaṃ hatthena vatthimaddana’’nti vuttaṃ.

Vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 279) pana ‘‘sambādheti vaccamagge, bhikkhussa bhikkhuniyā ca passāvamaggepi anulomato dahanaṃ paṭikkhepābhāvā vaṭṭati. Satthavatthikammānulomato na vaṭṭatīti ce? Na, paṭikkhittapaṭikkhepā, paṭikkhipitabbassa tapparamatādīpanato. Kiṃ vuttaṃ hoti? Pubbe paṭikkhittampi satthakammaṃ sampiṇḍetvā pacchā ‘na, bhikkhave…pe… thullaccayassā’ti dvikkhattuṃ satthakammassa parikkhepo kato. Tena sambādhassa sāmantā dvaṅgulaṃ paṭikkhipitabbaṃ nāma satthavatthikammato uddhaṃ natthīti dasseti. Kiñca bhiyyo – pubbe sambādheyeva satthakammaṃ paṭikkhittaṃ, pacchā sambādhassa sāmantā dvaṅgulampi paṭikkhittaṃ , tasmā tasseva paṭikkhepo, netarassāti siddhaṃ. Ettha ‘satthaṃ nāma satthahārakaṃ vāssa pariyeseyyā’tiādīsu (pārā. 167) viya yena chindati, taṃ sabbaṃ. Tena vuttaṃ ‘kaṇṭakena vā’tiādi. Khārudānaṃ panettha bhikkhunīvibhaṅge pasākhe pamukhe anuññātanti veditabbaṃ, eke pana ‘satthakammaṃ vā’ti pāṭhaṃ vikappetvā vatthikammaṃ karonti. Vatthīti kiṃ? Agghikā vuccati, tāya chindanaṃ vatthikammaṃ nāmāti ca atthaṃ vaṇṇayanti, te ‘satthahārakaṃ vāssa pariyeseyyā’ti imassa padabhājanīyaṃ dassetvā paṭikkhipitabbā. Aṇḍavuddhīti vātaṇḍakā, ādānavattīti anāhavattī’’ti vuttaṃ. Sesaṃ aṭṭhakathāyaṃ vuttanayeneva veditabbaṃ.

Nahāpitapubbakathā

64. Nahāpitapubbakathāyaṃ nahāpito pubbeti nahāpitapubbo, pubbe nahāpito hutvā idāni bhikkhubhūtoti attho. Tena nahāpitapubbena bhikkhunā. Khurabhaṇḍanti khurādinahāpitabhaṇḍaṃ, ‘‘laddhātapatto rājakumāro’’tiādīsu viya upalakkhaṇanayoyaṃ. ‘‘Na, bhikkhave, pabbajitena akappiyaṃ samādapetabbaṃ, yo samādapeyya, āpatti dukkaṭassa. Na ca, bhikkhave, nahāpitapubbena khurabhaṇḍaṃ pariharitabbaṃ, yo parihareyya, āpatti dukkaṭassā’’ti (mahāva. 303) ca dvidhā paññatti, tasmā nahāpitapubbena vā anahāpitapubbena vā pabbajitena nāma akappiyasamādapanaṃ na kātabbaṃ. Nahāpitapubbena pana bhikkhunā khurena abhilakkhitaṃ khurabhaṇḍaṃ, khurabhaṇḍakhurakosanisitapāsāṇakhurathavikādayo na pariharitabbā eva. Sesaṃ aṭṭhakathāyaṃ vuttanayeneva veditabbaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 300) pana ‘‘na, bhikkhave, pabbajitena akappiye samādapetabbanti vuttattā anupasampannassapi na kevalaṃ dasasu eva sikkhāpadesu, atha kho yaṃ bhikkhussa na kappati, tasmimpīti adhippāyo’’ti vuttaṃ.

Dasabhāgakathā

65. Dasabhāgakathāyaṃ saṅghikānīti saṅghasantakāni bījāni. Puggalikāyāti puggalassa santakāya bhūmiyā. Bhāgaṃ datvāti mūlabhāgasaṅkhātaṃ dasamabhāgaṃ bhūmisāmikānaṃ datvā. Paribhuñjitabbānīti tesaṃ bījānaṃ phalāni ropakehi paribhuñjitabbānīti attho. Sesaṃ suviññeyyameva . Idaṃ kira jambudīpe porāṇakacārittanti ādikappakāle paṭhamakappikā manussā bodhisattaṃ mahāsammataṃ nāma rājānaṃ katvā sabbepi attano attano taṇḍulaphalasālikhettato pavattataṇḍulaphalāni dasa koṭṭhāse katvā ekaṃ koṭṭhāsaṃ bhūmisāmikabhūtassa mahāsammatarājino datvā paribhuñjiṃsu. Tato paṭṭhāya jambudīpikānaṃ manussānaṃ cāritattā vuttaṃ. Teneva sāratthadīpanīnāmikāyampi vinayaṭīkāyaṃ (vajira. ṭī. mahāvagga 304) ‘‘dasabhāgaṃ datvāti dasamabhāgaṃ datvā. Tenevāha ‘dasa koṭṭhāse katvā eko koṭṭhāso bhūmisāmikānaṃ dātabbo’ti’’ vuttaṃ.

Pātheyyakathā

66. Pātheyyakathāyaṃ ‘‘anujānāmi, bhikkhave’’tiādi bhaddiyanagare amitaparibhogabhūtena meṇḍakaseṭṭhinā abhiyācito hutvā anuññātaṃ, idha pana paṭhamaṃ ‘‘anujānāmi, bhikkhave, pañca gorase khīraṃ dadhiṃ takkaṃ navanītaṃ sappi’’nti (mahāva. 299) pañca gorasā anuññātā. Tato paraṃ seṭṭhino abhiyācanānurūpaṃ vatvā anujānituṃ ‘‘santi, bhikkhave, maggā kantārā’’tiādimāha. Sesaṃ aṭṭhakathāyaṃ vuttanayeneva veditabbaṃ. Tathā alabhantena aññātakaappavāritaṭṭhānato yācitvāpi gahetabbanti etena evarūpesu kālesu viññattipaccayā doso natthīti dasseti. ‘‘Ekadivasena gamanīye magge ekabhattatthāya pariyesitabba’’nti vuttattā pana tato upari yācanaṃ na vaṭṭatīti dassitaṃ. ‘‘Dīghe addhāne’’tiādinā sace māsagamanīye magge sattāhagamanīyo eva kantāro hoti, tattha sattāhayāpanīyamattameva pātheyyaṃ pariyesitabbaṃ, tato paraṃ piṇḍacārikādivasena subhikkhasulabhapiṇḍamaggattā na pariyesitabbanti.

Mahāpadesakathā

67. Mahāpadesakathāyaṃ mahāpadesā nāma appaṭikkhittā dve, ananuññātā dveti cattāroti dassento ‘‘yaṃ bhikkhave’’tiādimāha. Tesu appaṭikkhittepi akappiyānulomakappiyānulomavasena dve, tathā ananuññātepīti.

Tattha ‘‘parimaddantāti upaparikkhantā. Paṭṭaṇṇudese sañjātavatthaṃ paṭṭuṇṇaṃ. ‘Paṭṭuṇṇaṃ koseyyaviseso’ti hi abhidhānakose vuttaṃ. Cīnadese somāradese ca sañjātavatthāni cīnasomārapaṭāni. Paṭṭuṇṇādīni tīṇi koseyyassa anulomāni pāṇakehi katasuttamayattā. Iddhimayaṃ ehibhikkhūnaṃ puññiddhiyā nibbattacīvaraṃ, taṃ khomādīnaṃ aññataraṃ hotīti tesaṃyeva anulomaṃ. Devatāhi dinnacīvaraṃ devadattiyaṃ, taṃ kapparukkhe nibbattaṃ jāliniyā devakaññāya anuruddhattherassa dinnavatthasadisaṃ, tampi khomādīnaṃyeva anulomaṃ hoti tesu aññatarabhāvato. Dve paṭāni desanāmena vuttānīti tesaṃ sarūpadassanamattametaṃ, nāññanivattanapadaṃ paṭṭuṇṇapaṭṭassapi desanāmeneva vuttattā. Tumbāti tīṇi bhājanāni. Phalakatumbo lābuādi. Udakatumbo udakukkhipanakuṭako. Kilañjacchattanti veḷuvilīvehi vāyitvā katachatta’’nti sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.305) vuttaṃ.

‘‘Yāvakālikapakkānanti pakke sandhāya vuttaṃ. Āmāni pana anupasampannehi sītudake madditvā parissāvetvā dinnapānaṃ pacchābhattampi kappati eva. Ayañca attho mahāaṭṭhakathāyaṃ sarūpato avuttoti āha ‘kurundiyaṃ panā’tiādi. Ucchuraso nikasaṭoti idaṃ pātabbatāsāmaññena yāmakālikakathāyaṃ vuttaṃ, taṃ pana sattāhakālikamevāti gahetabbaṃ. Ime cattāro rasāti phalapattapupphaucchurasā cattāro’’ti vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.300) vuttaṃ. ‘‘Dve paṭā desanāmenevāti cīnapaṭasomārapaṭāni. Tīṇīti paṭṭuṇṇena saha tīṇi. Iddhimayaṃ ehibhikkhūnaṃ nibbattaṃ. Devadattiyaṃ anuruddhattherena laddha’’nti vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 305).

Saṃsaṭṭhakathā

Saṃsaṭṭhakathāyaṃ tadahupaṭiggahitaṃ kāle kappatītiādi sabbaṃ sambhinnarasaṃ sandhāya vuttaṃ. Sace hi challimpi apanetvā sakaleneva nāḷikeraphalena saddhiṃ pānakaṃ paṭiggahitaṃ hoti, nāḷikeraṃ apanetvā taṃ vikālepi kappati. Upari sappipiṇḍaṃ ṭhapetvā sītalapāyāsaṃ denti, yaṃ pāyāsena asaṃsaṭṭhaṃ sappi, taṃ apanetvā sattāhaṃ paribhuñjituṃ vaṭṭati. Baddhamadhuphāṇitādīsupi eseva nayo. Takkolajātiphalādīhi alaṅkaritvā piṇḍapātaṃ denti, tāni uddharitvā dhovitvā yāvajīvaṃ paribhuñjitabbāni, yāguyaṃ pakkhipitvā dinnasiṅgiverādīsupi, telādīsu pakkhipitvā dinnalaṭṭhimadhukādīsupi eseva nayo. Evaṃ yaṃ yaṃ asambhinnarasaṃ hoti, taṃ taṃ ekato paṭiggahitampi yathā suddhaṃ hoti, tathā dhovitvā vā tacchetvā vā tassa tassa kālassa vasena paribhuñjituṃ vaṭṭati.

Sace pana sambhinnarasaṃ hoti saṃsaṭṭhaṃ, na vaṭṭati. Yāvakālikañhi attanā saddhiṃ sambhinnarasāni tīṇipi yāmakālikādīni attano sabhāvaṃ upaneti. Yāmakālikaṃ dvepi sattāhakālikādīni attano sabhāvaṃ upaneti. Sattāhakālikaṃ attanā saddhiṃ saṃsaṭṭhaṃ yāvajīvikaṃ attano sabhāvaññeva upaneti, tasmā tena tadahupaṭiggahitena saddhiṃ tadahupaṭiggahitaṃ vā purepaṭiggahitaṃ vā yāvajīvikaṃ sattāhaṃ kappati, dvīhapaṭiggahitena chāhaṃ…pe… sattāhapaṭiggahitena tadaheva kappatīti veditabbaṃ. Tasmāyeva hi ‘‘sattāhakālikena, bhikkhave, yāvajīvikaṃ tadahupaṭiggahita’’nti avatvā ‘‘paṭiggahitaṃ sattāhaṃ kappatī’’ti vuttaṃ.

Kālayāmasattāhātikkamesu cettha vikālabhojanasannidhibhesajjasikkhāpadānaṃ vasena āpattiyo veditabbā. Imesu ca pana catūsu kālikesu yāvakālikaṃ yāmakālikanti idameva dvayaṃ antovutthakañceva sannidhikārakañca hoti, sattāhakālikañca yāvajīvikañca akappiyakuṭiyaṃ nikkhipitumpi vaṭṭati, sannidhimpi na janetīti. Sesaṃ sabbattha uttānatthameva.

Pañcabhesajjakathā

Pañcabhesajjakathāyaṃ ‘‘anujānāmi, bhikkhave, tāni pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjitu’’nti (mahāva. 261) vacanato sāradikena ābādhena phuṭṭhānaṃ bhikkhūnaṃ yāgupi pītā uggacchati, bhattampi bhuttaṃ uggacchati, te tena kisā honti lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā. Tesaṃ yaṃ bhesajjañceva assa bhesajjasammatañca, lokassa āhāratthañca phareyya, na ca oḷāriko āhāro paññāyeyya. Tatrimāni pañca bhesajjāni. Seyyathidaṃ – sappi navanītaṃ telaṃ madhu phāṇitaṃ, tāni bhesajjāni kāle paṭiggahetvā kāle paribhuñjituṃ vaṭṭati. Tattha ‘‘sāradikena ābādhenāti saradakāle uppannena pittābādhena. Tasmiñhi kāle vassodakenapi tementi, kaddamampi maddanti, antarantarā ābādhopi kharo hoti, tena tesaṃ pittaṃ koṭṭhabbhantaragataṃ hoti. Āhāratthañca phareyyāti āhāratthaṃ sādheyyā’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 260) vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.260) ‘‘pittaṃ koṭṭhabbhantaragataṃ hotīti bahisarīre byāpetvā ṭhitaṃ abaddhapittaṃ koṭṭhabbhantaragataṃ hoti, tena pittaṃ kupitaṃ hotīti adhippāyo’’ti vuttaṃ.

Vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 260) ‘‘yaṃ bhesajjañceva assāti parato ‘tadubhayena bhiyyosomattāya kisā hontī’tiādinā virodhadassanato nidānānapekkhaṃ yathālābhavasena vuttanti veditabbaṃ. Yathānidānaṃ kasmā na vuttanti ce? Tadaññāpekkhādhippāyato. Sabbabuddhakālepi hi sappiādīnaṃ sattāhakālikabhāvāpekkhoti. Tathā vacanena bhagavato adhippāyo. Teneva ‘āhāratthañca phareyya, na ca oḷāriko āhāro paññāyeyyā’ti vuttaṃ. Tathā hi kāle paṭiggahetvā kāle paribhuñjitunti ettha ca kālaparicchedo na kato, kutoyeva pana labbhā tadaññāpekkhādhippāyo bhagavatā mūlabhesajjādīni tāni paṭiggahetvā yāvajīvanti kālaparicchedo. Yaṃ pana ‘anujānāmi, bhikkhave, tāni bhesajjāni kāle paṭiggahetvā kāle paribhuñjitu’nti (mahāva. 260) vacanaṃ, taṃ ‘sannidhiṃ katvā aparāparasmiṃ divase kāle eva paribhuñjituṃ anujānāmī’ti adhippāyato vuttanti veditabbaṃ. Aññathā atisayattā bhagavato ‘yaṃ bhesajjañceva assā’tiādivitakkuppādo na sambhavati. Paṇītabhojanānumatiyā pasiddhattā ābādhānurūpasappāyāpekkhāya vuttānīti ce? Tañca na, ‘bhiyyosomattāyā’ti kisādibhāvāpattidassanato. Yathā ucchurasaṃ upādāya phāṇitanti vuttaṃ, tathā navanītaṃ upādāya sappīti vattabbato navanītaṃ visuṃ na vattabbanti ce? Na visesadassanādhippāyato. Yathā phāṇitaggahaṇena siddhepi parato ucchuraso visuṃ anuññāto ucchusāmaññato guḷodakaṭṭhāne ṭhapanādhippāyato, tathā navanīte visesavidhidassanādhippāyato navanītaṃ visuṃ anuññātanti veditabbaṃ. Visesavidhi panassa bhesajjasikkhāpadaṭṭhakathāvasena (pārā. aṭṭha. 2.619-621) veditabbo. Vuttañhi tattha ‘pacitvā sappiṃ katvā paribhuñjitukāmena adhotampi pacituṃ vaṭṭatī’ti. Tattha sappi pakkāva hoti, nāpakkā, tathā phāṇitampi. Navanītaṃ apakkamevā’’tiādi.

Dutiyabhesajjakathā

Dutiyabhesajjakathāyaṃ ‘‘anujānāmi, bhikkhave, tāni pañca bhesajjāni paṭiggahetvā kālepi vikālepi paribhuñjitu’’nti (mahāva. 261) vacanato ‘‘tāni pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjantānaṃ tesaṃ bhikkhūnaṃ yānipi tāni pākatikāni lūkhāni bhojanāni, tāni nacchādenti, pageva senesitāni. Te tena ceva sāradikena ābādhena phuṭṭhā iminā ca bhattācchādakena tadubhayena bhiyyosomattāya kisā hontī’’ti imasmiṃ vatthusmiṃ kālepi vikālepīti anuññātattā vikālepi paribhuñjituṃ vaṭṭati. Tattha ‘‘nacchādentīti na jīranti, na vātarogaṃ paṭippassambhetuṃ sakkonti. Senesitānīti siniddhāni. Bhattācchādakenāti bhattaṃ arocikenā’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 261) vuttaṃ, ṭīkāsu (sārattha. ṭī. mahāvagga 3.261; vi. vi. ṭī. mahāvagga 2.261-262) pana ‘‘nacchādentīti ruciṃ na uppādentī’’ti ettakameva vuttaṃ, mahāvibhaṅge (pārā. 622) pana ‘‘yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhesajjāni. Seyyathidaṃ – sappi navanītaṃ telaṃ madhu phāṇitaṃ, tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbāni, taṃ atikkāmayato nissaggiyaṃ pācittiya’’nti vacanato imesaṃ pañcabhesajjānaṃ sattāhakālikabhāvo veditabbo, idha pana aṭṭhuppattivasena vuttoti.

Vasābhesajjakathā

Vasābhesajjakathāyaṃ ‘‘anujānāmi, bhikkhave, vasāni bhesajjāni acchavasaṃ macchavasaṃ susukāvasaṃ sūkaravasaṃ gadrabhavasaṃ kāle paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaṭṭhaṃ telaparibhogena paribhuñjituṃ. Vikāle ce, bhikkhave, paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsaṭṭhaṃ, tañce paribhuñjeyya, āpatti tiṇṇaṃ dukkaṭānaṃ. Kāle ce, bhikkhave, paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsaṭṭhaṃ, tañce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Kāle ce, bhikkhave, paṭiggahitaṃ kāle nippakkaṃ vikāle saṃsaṭṭhaṃ, tañce paribhuñjeyya, āpatti dukkaṭassa. Kāle ce, bhikkhave, paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaṭṭhaṃ, tañce paribhuñjeyya, anāpattī’’ti (mahāva. 262). Tattha ‘‘kāle paṭiggahitantiādīsu majjhanhike avītivatte paṭiggahetvā pacitvā parissāvetvā cāti attho. Telaparibhogena paribhuñjitunti sattāhakālikatelaparibhogena paribhuñjitu’’nti aṭṭhakathāyaṃ (mahāva. aṭṭha. 262) vuttaṃ, ṭīkāsu (sārattha. ṭī. mahāvagga 3.262; vi. vi. ṭī. mahāvagga 2.261-262) pana ‘‘susukāti samudde bhavā ekā macchajāti, kumbhilātipi vadanti. Saṃsaṭṭhanti parissāvitaṃ. Telaparibhogenāti sattāhakālikaparibhogaṃ sandhāya vutta’’nti vuttaṃ. Ayamettha saṅkhepo, vitthāro pana heṭṭhā catukālikakathāyaṃ vuttoyeva.

Mūlabhesajjakathā

Mūlabhesajjakathāyaṃ ‘‘anujānāmi, bhikkhave, mūlāni bhesajjāni, haliddiṃ siṅgiveraṃ vacaṃ vacattaṃ ativisaṃ kaṭukarohiṇiṃ usīraṃ bhaddamuttakaṃ, yāni vā panaññānipi atthi mūlāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ. Asati paccaye paribhuñjantassa āpatti dukkaṭassā’’ti. Tattha vacattanti setavacaṃ. Sesaṃ heṭṭhā vuttameva.

Piṭṭhabhesajjakathā

Piṭṭhabhesajjakathāyaṃ ‘‘anujānāmi, bhikkhave, nisadaṃ nisadapotaka’’nti (mahāva. 263) vacanato pisitehi cuṇṇakatehi mūlabhesajjehi atthe sati nisadañca nisadapotakañca pariharituṃ vaṭṭati. Tattha nisadaṃ nisadapotakanti pisanasilā ca pisanapoto ca. Nisadanti pisanti cuṇṇavicuṇṇaṃ karonti mūlabhesajjādayo etthāti nisadaṃ, pisanasilā. Nisadanti pisanti cuṇṇavicuṇṇaṃ karonti mūlabhesajjādayo etenāti nisadaṃ, posetabboti poto, dārako. Khuddakappamāṇatāya poto viyāti poto, nisadañca taṃ poto cāti nisadapoto, taṃ nisadapotakaṃ. Nipubbasada cuṇṇakaraṇeti dhātu.

Kasāvabhesajjakathā

Kasāvabhesajjakathāyaṃ ‘‘anujānāmi, bhikkhave, kasāvāni bhesajjāni nimbakasāvaṃ kuṭajakasāvaṃ paṭolakasāvaṃ phaggavakasāvaṃ nattamālakasāvaṃ, yāni vā panaññānipi atthi kasāvāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ, asati paccaye paribhuñjantassa āpatti dukkaṭassā’’ti (mahāva. 263) vacanato tānipi kasāvabhesajjāni paṭiggahetvā yāvajīvaṃ pariharituṃ sati paccaye paribhuñjituṃ vaṭṭati. Tattha phaggavanti latājāti. Nattamālanti karañjaṃ. ‘‘Kasāvehīti tacādīni udake tāpetvā gahitaūsarehī’’ti vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.263) vuttaṃ.

Paṇṇabhesajjakathā

Paṇṇabhesajjakathāyaṃ ‘‘anujānāmi, bhikkhave, paṇṇāni bhesajjāni nimbapaṇṇaṃ kuṭajapaṇṇaṃ paṭolapaṇṇaṃ nattamālapaṇṇaṃ phaggavapaṇṇaṃ sulasipaṇṇaṃ kappāsapaṇṇaṃ, yāni vā panaññānipi atthi paṇṇāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ, asati paccaye paribhuñjantassa āpatti dukkaṭassā’’ti (mahāva. 263) vacanato khādanīyabhojanīyatthaṃ apharantāni tānipi paṇṇāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ vaṭṭati. Acchavasantiādīsu nissaggiyavaṇṇanāyaṃ (pārā. aṭṭha. 2.623) vuttanayeneva attho veditabbo. Mūlabhesajjādivinicchayopi khuddakavaṇṇanāyaṃ vuttoyeva, tasmā idha yaṃ yaṃ pubbe avuttaṃ, taṃ tadeva vaṇṇayissāma.

Phalabhesajjakathā

Phalabhesajjakathāyaṃ ‘‘anujānāmi, bhikkhave, phalāni bhesajjāni biḷaṅgaṃ pippaliṃ maricaṃ harītakaṃ vibhītakaṃ āmalakaṃ goṭṭhaphalaṃ, yāni vā panaññānipi atthi phalāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ, asati paccaye paribhuñjantassa āpatti dukkaṭassā’’ti (mahāva. 263) vacanato khādanīyabhojanīyatthaṃ apharantāni tāni phalāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjitumpi vaṭṭati.

Jatubhesajjakathā

Jatubhesajjakathāyaṃ ‘‘anujānāmi, bhikkhave, jatūni bhesajjāni hiṅguṃ hiṅgujatuṃ hiṅgusipāṭikaṃ takaṃ takapattiṃ takapaṇṇiṃ sajjulasaṃ, yāni vā panaññānipi atthi jatūni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ, asati paccaye paribhuñjantassa āpatti dukkaṭassā’’ti (mahāva. 263) vacanato tāni jatūni bhesajjāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ vaṭṭati. Tattha hiṅguhiṅgujatuhiṅgusipāṭikā hiṅgujātiyoyeva. Takatakapattitakapaṇṇayo lākhājātiyo.

Vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 263) pana ‘‘hiṅgujatu nāma hiṅgurukkhassa daṇḍapallavapavāḷapākanipphannā. Hiṅgusipāṭikā nāma tassa mūlasākhapākanipphannā. Takaṃ nāma tassa rukkhassa tacapākodakaṃ. Takapattīti tassa pattapākodakaṃ. Takapaṇṇīti tassa phalapākodakaṃ. Atha vā ‘takaṃ nāma lākhā. Takapattīti kittimalohasākhā . Takapaṇṇīti pakkalākhā’ti likhitaṃ. Sati paccayeti ettha satipaccayatā gilānāgilānavasena dvidhā veditabbā. Vikālabhojanasikkhāpadassa hi anāpattivāre yāmakālikādīnaṃ tiṇṇampi avisesena satipaccayatā vuttā. Imasmiṃ khandhake ‘anujānāmi, bhikkhave, gilānassa guḷaṃ agilānassa guḷodakaṃ. Anujānāmi, bhikkhave, gilānassa loṇasovīrakaṃ, agilānassa udakasambhinna’nti (mahāva. 273) vuttaṃ, tasmā siddhaṃ ‘satipaccayatā gilānāgilānavasena duvidhā’ti, aññathā asati paccaye guḷodakādi āpajjati, tato ca pāḷivirodho. Āhāratthanti āhārapayojanaṃ, āhārakiccayāpananti atthoti ca. Telaparibhogenāti sattāhakālikaparibhogena. Piṭṭhehīti pisitatelehi. Koṭṭhaphalanti koṭṭharukkhassa phalaṃ, madanaphalaṃ vāti ca likhita’’nti vuttaṃ.

Loṇabhesajjakathā

Loṇabhesajjakathāyaṃ ‘‘anujānāmi, bhikkhave, loṇāni bhesajjāni sāmuddikaṃ kāḷaloṇaṃ sindhavaṃ ubbhidaṃ bilaṃ, yāni vā panaññānipi atthi loṇāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ, asati paccaye paribhuñjantassa āpatti dukkaṭassā’’ti (mahāva. 263) vacanato tāni loṇāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ vaṭṭati. Tattha sāmuddanti samuddatīre vālukaṃ viya santiṭṭhati. Kāḷaloṇanti pakatiloṇaṃ. Sindhavanti setavaṇṇaṃ pabbate uṭṭhahati. Ubbhidanti bhūmito aṅkuraṃ viya uṭṭhahati. Bilanti dabbasambhārehi saddhiṃ pacitaṃ, taṃ rattavaṇṇaṃ. Sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.263) pana ‘‘ubbhidaṃ nāma ūsarapaṃsumaya’’nti vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.263) pana ‘‘ubbhidanti ūsarapaṃsumayaṃ loṇaṃ. Bilanti loṇaviseso’’ti vuttaṃ. Vajirabuddhiṭīkāyampi tatheva vuttaṃ.

Cuṇṇakathā

Cuṇṇakathāyaṃ ‘‘anujānāmi, bhikkhave, yassa kaṇḍu vā pīḷakā vā assāvo vā thullakacchu vā ābādho kāyo vā duggandho cuṇṇāni bhesajjāni, agilānassa chakaṇaṃ mattikaṃ rajananippakkaṃ. Anujānāmi, bhikkhave, udukkhalaṃ musala’’nti (mahāva. 264). ‘‘Kāyo vā duggandhoti kassaci assādīnaṃ viya kāyagandho hoti, tassapi sirīsakosumbādicuṇṇāni vā gandhacuṇṇāni vā sabbāni vaṭṭanti. Chakaṇanti gomayaṃ. Rajananippakkanti rajanakasaṭaṃ, pākatikacuṇṇampi koṭṭetvā udakena temetvā nhāyituṃ vaṭṭati, etampi rajananippakkasaṅkhameva gacchatī’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 264) vuttaṃ. Sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.264) pana ‘‘chakaṇanti gomayaṃ. Pākatikacuṇṇaṃ nāma apakkakasāvacuṇṇaṃ. Tena ṭhapetvā gandhacuṇṇaṃ sabbaṃ vaṭṭatīti vadantī’’ti vuttaṃ. Vimativinodaniyampi (vi. vi. ṭī. mahāvagga 2.264-265) ‘‘chakaṇanti gomayaṃ. Pākatikacuṇṇanti apakkakasāvacuṇṇaṃ, gandhacuṇṇaṃ pana na vaṭṭatī’’ti vuttaṃ. Vajirabuddhiṭīkāyampi (vajira. ṭī. mahāvagga 264) ‘‘chakaṇanti gomayaṃ. Pākatikacuṇṇaṃ nāma apakkakasāvacuṇṇaṃ. Tena ṭhapetvā gandhacuṇṇaṃ sabbaṃ vaṭṭatīti vadantī’’ti vuttaṃ. ‘‘Anujānāmi, bhikkhave, cuṇṇacālini’’nti (mahāva. 264) vacanato gilānānaṃ bhikkhūnaṃ cuṇṇehi bhesajjehi cālitehi atthe sati cuṇṇacālinī vaṭṭati. ‘‘Anujānāmi, bhikkhave, dussacālini’’nti (mahāva. 264) vacanato saṇhehi cuṇṇehi atthe sati dussacālinī vaṭṭati . ‘‘Cuṇṇacālininti udukkhale koṭṭitacuṇṇaparissāvani’’nti vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.264-265) vuttaṃ. Vajirabuddhiṭīkāyampi (vajira. ṭī. mahāvagga 264) ‘‘cālitehīti parissāvitehī’’ti vuttaṃ.

Amanussikābādhakathā

Amanussikābādhakathāyaṃ ‘‘anujānāmi, bhikkhave, amanussikābādhe āmakamaṃsaṃ āmakamaṃsalohita’’nti (mahāva. 264) vacanato yassa bhikkhuno āmakamaṃsaṃ khāditassa āmakalohitaṃ pivitassa so amanussābādho paṭippassambhati, tassa anāpatti. Tattha āmakamaṃsañca khādi, āmakalohitañca pivīti na taṃ bhikkhu khādi, na pivi, amanusso khāditvā ca pivitvā ca pakkanto. Tena vuttaṃ ‘‘tassa so amanussikābādho paṭippassambhī’’ti.

Añjanakathā

Añjanakathāyaṃ ‘‘anujānāmi, bhikkhave, añjanaṃ kāḷañjanaṃ rasañjanaṃ sotañjanaṃ gerukaṃ kapalla’’nti (mahāva. 265) vacanato bhikkhūnaṃ cakkhuroge sati añjanādīni vaṭṭanti. Tattha ‘‘añjananti sabbasaṅgāhikavacanametaṃ. Kāḷañjananti ekā añjanajāti. Rasañjananti nānāsambhārehi kataṃ. Sotañjananti nadīsotādīsu uppajjanakaañjanaṃ. Geruko nāma suvaṇṇageruko. Kapallanti dīpasikhato gahitamasī’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 264) vuttaṃ. Sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.265) ‘‘suvaṇṇagerukoti suvaṇṇatutthādī’’ti vuttaṃ. Vimativinodaniyampi (vi. vi. ṭī. mahāvagga 2.264-265) tatheva vuttaṃ. ‘‘Anujānāmi, bhikkhave, candanaṃ tagaraṃ kāḷānusāriyaṃ tālīsaṃ bhaddamuttaka’’nti (mahāva. 265) vacanato añjanūpapisanehi atthe sati imāni candanādīni vaṭṭanti. Tattha ‘‘candananti lohitacandanādikaṃ yaṃ kiñci candanaṃ. Tagarādīni pākaṭāni. Aññānipi nīluppalādīni vaṭṭantiyeva. Añjanūpapisanehīti añjanehi saddhiṃ ekato pisitabbehi. Na hi kiñci añjanūpapisanaṃ na vaṭṭatī’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 264) ṭīkāyaṃ (sārattha. ṭī. mahāvagga 3.265) pana ‘‘añjanūpapisananti añjanatthāya upapisitabbaṃ yaṃ kiñci cuṇṇajātī’’ti vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.264-265) pana ‘‘pāḷiyaṃ añjanūpapisananti añjane upanetuṃ pisitabbabhesajja’’nti vuttaṃ.

‘‘Anujānāmi, bhikkhave, añjani’’nti (mahāva. 265) vacanato añjanaṭhapanaṭṭhānaṃ vaṭṭati. ‘‘Na, bhikkhave, uccāvacā añjanī dhāretabbā, yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ jatumayaṃ lohamayaṃ saṅkhanābhimaya’’nti (mahāva. 265) vacanato etāni kappiyāni. Tattha aṭṭhimayanti manussaṭṭhiṃ ṭhapetvā avasesaaṭṭhimayaṃ. Dantamayanti hatthidantādisabbadantamayaṃ. Visāṇamayepi akappiyaṃ nāma natthi. Naḷamayādayo ekantakappiyāyeva.

‘‘Anujānāmi, bhikkhave, apidhāna’’nti (mahāva. 265) vacanato añjanīapidhānampi vaṭṭati. ‘‘Anujānāmi, bhikkhave, suttakena bandhitvā añjaniyā bandhitu’’nti (mahāva. 265) vacanato apidhānaṃ suttakena bandhitvā añjaniyā bandhitabbaṃ. ‘‘Anujānāmi, bhikkhave, suttakena sibbetu’’nti (mahāva. 265) vacanato apatanatthāya añjanīsuttakena sibbetuṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, añjanisalāka’’nti (mahāva. 265) vacanato añjanisalākampi vaṭṭati. ‘‘Na, bhikkhave, uccāvacā añjanisalākā dhāretabbā, yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhimayaṃ…pe… saṅkhanābhimaya’’nti (mahāva. 265) vacanato etāyeva añjanisalākā vaṭṭanti. ‘‘Anujānāmi, bhikkhave, salākaṭṭhāniya’’nti (mahāva. 265) vacanato añjanisalākaṭṭhāniyampi vaṭṭati. Tattha salākaṭṭhāniyanti yattha salākaṃ odahanti, taṃ susiradaṇḍakaṃ vā thavikaṃ vā anujānāmīti attho. ‘‘Anujānāmi, bhikkhave, añjanitthavika’’nti (mahāva. 265) vacanato thavikampi vaṭṭati. ‘‘Anujānāmi, bhikkhave, aṃsabaddhakaṃ bandhanasuttaka’’nti (mahāva. 265) vacanato añjanitthavikāya aṃse lagganatthāya aṃsabaddhakampi bandhanasuttakampi vaṭṭati.

Natthukathā

Natthukathāyaṃ ‘‘anujānāmi, bhikkhave, muddhani telaka’’nti (mahāva. 266) vacanato sīsābhitāpassa bhikkhuno muddhani telaṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, natthukamma’’nti (mahāva. 266) vacanato nakkhamanīye sati natthukammaṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, natthukaraṇi’’nti (mahāva. 266) vacanato natthuyā agaḷanatthaṃ natthukaraṇī vaṭṭati. ‘‘Na, bhikkhave, uccāvacā natthukaraṇī dhāretabbā, yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhimayaṃ…pe… saṅkhanābhimaya’’nti (mahāva. 266) vacanato etāyeva natthukaraṇiyo vaṭṭanti. ‘‘Anujānāmi, bhikkhave, yamakanatthukaraṇi’’nti (mahāva. 266) vacanato natthu visamaṃ āsiñcayanti ce, yamakanatthukaraṇiṃ dhāretabbaṃ. Tattha yamakanatthukaraṇinti samaso tāhi dvīhi panāḷikāhi ekaṃ natthukaraṇiṃ.

Dhūmanettakathā

Dhūmanettakathāyaṃ ‘‘anujānāmi, bhikkhave, dhūmaṃ pātu’’nti (mahāva. 266) vacanato yamakanatthukaraṇiyā nakkhamanīye sati dhūmaṃ pātuṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, dhūmanetta’’nti (mahāva. 266) vacanato tameva vaṭṭiṃ ālimbetvā pivanapaccayā kaṇṭhe dahantena dhūmanettadhūmo pivitabbo. ‘‘Na, bhikkhave, uccāvacāni dhūmanettāni dhāretabbāni, yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhimayaṃ…pe… saṅkhanābhimaya’’nti (mahāva. 266) vacanato etāni eva dhūmanettāni dhāretabbāni. ‘‘Anujānāmi , bhikkhave, apidhāna’’nti (mahāva. 266) vacanato pāṇakādiappavisanatthaṃ dhūmanettatthavikampi vaṭṭati. ‘‘Anujānāmi, bhikkhave, yamakatthavika’’nti (mahāva. 266) vacanato ekato ghaṃsiyamāne sati yamakatthavikaṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, aṃsabaddhakaṃ bandhanasuttaka’’nti (mahāva. 266) vacanato dhūmanettatthavikassa aṃsabaddhabandhanasuttaṃ vaṭṭati.

Telapākakathā

Telapākakathāyaṃ ‘‘anujānāmi, bhikkhave, telapāka’’nti (mahāva. 267) vacanato vātābādhe sati telapāko vaṭṭati. Tattha anujānāmi, bhikkhave, telapākanti yaṃ kiñci bhesajjapakkhittaṃ sabbaṃ anuññātameva hoti. ‘‘Na, bhikkhave, atipakkhittamajjaṃ telaṃ pātabbaṃ, yo piveyya, yathādhammo kāretabbo. Anujānāmi, bhikkhave, yasmiṃ telapāke majjassa na vaṇṇo na gandho na raso paññāyati, evarūpaṃ majjapakkhittaṃ telaṃ pātu’’nti (mahāva. 267) vacanato yasmiṃ telapāke pakkhittassa majjassa vaṇṇo vā gandho vā raso vā na paññāyati, tādisaṃ telaṃ pivitabbaṃ. Tattha atipakkhittamajjānīti ativiya khittamajjāni, bahuṃ majjaṃ pakkhipitvā yojitānīti attho. ‘‘Anujānāmi, bhikkhave, abbhañjanaṃ adhiṭṭhātu’’nti (mahāva. 267) vacanato atipakkhittamajjattā apivitabbe tele sati abbhañjanaṃ adhiṭṭhātuṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, tīṇi tumbāni lohatumbaṃ kaṭṭhatumbaṃ phalatumba’’nti (mahāva. 267) vacanato telapakkabhājanāni imāni tīṇi tumbāni vaṭṭanti.

Sedakammakathā

Sedakammakathāyaṃ ‘‘anujānāmi, bhikkhave, sedakamma’’nti (mahāva. 267) vacanato aṅgavāte sati sedakammaṃ kātuṃ vaṭṭati . Tattha aṅgavātoti hatthapāde vāto. Nakkhamanīyo hoti, ‘‘anujānāmi, bhikkhave, sambhāraseda’’nti (mahāva. 267) vacanato sedakammena nakkhamanīye sati sambhārasedaṃ kātuṃ vaṭṭati. Tattha sambhārasedanti nānāvidhapaṇṇasambhārasedaṃ. Nakkhamanīyo hoti, ‘‘anujānāmi, bhikkhave, mahāseda’’nti (mahāva. 267) vacanato sambhārasedanakkhamanīye sati mahāsedaṃ kātuṃ vaṭṭati. Tattha mahāsedanti mahantaṃ sedaṃ, porisappamāṇaṃ āvāṭaṃ aṅgārānaṃ pūretvā paṃsuvālikādīhi pidahitvā tattha nānāvidhāni vātaharaṇapaṇṇāni santharitvā telamakkhitena gattena tattha nipajjitvā samparivattantena sarīraṃ sedetuṃ anujānāmīti attho. Nakkhamanīyo hoti, ‘‘anujānāmi, bhikkhave, bhaṅgodaka’’nti (mahāva. 267) vacanato mahāsedena nakkhamanīye sati bhaṅgodakaṃ kātuṃ vaṭṭati. Tattha bhaṅgodakanti nānāpaṇṇabhaṅgakuthitaṃ udakaṃ, tehi paṇṇehi ca udakena ca siñcitvā siñcitvā sedetabbo. Nakkhamanīyo hoti, ‘‘anujānāmi, bhikkhave, udakakoṭṭhaka’’nti (mahāva. 267) vacanato bhaṅgodakena nakkhamanīye sati udakakoṭṭhakaṃ kātuṃ vaṭṭati. Tattha udakakoṭṭhakanti udakakoṭṭhe cāṭiṃ vā doṇiṃ vā uṇhodakassa pūretvā tattha pavisitvā sedakammakaraṇaṃ anujānāmīti attho.

Lohitamocanakathā

Lohitamocanakathāyaṃ ‘‘anujānāmi, bhikkhave, lohitaṃ mocetu’’nti (mahāva. 267) vacanato pabbavāte sati lohitaṃ mocetuṃ vaṭṭati. Tattha pabbavāto hotīti pabbe pabbe vāto vijjhati. Lohitaṃ mocetunti satthakena lohitaṃ mocetuṃ. Nakkhamanīyo hoti, anujānāmi, bhikkhave, lohitaṃ mocetvā visāṇena gāhetunti (mahāva. 267).

Pādabbhañjanakathā

Pādabbhañjanakathāyaṃ ‘‘anujānāmi, bhikkhave, pādabbhañjana’’nti (mahāva. 267) vacanato pādesu phalitesu pādabbhañjanaṃ pacitabbaṃ. Nakkhamanīyo hoti, ‘‘anujānāmi, bhikkhave, pajjaṃ abhisaṅkharitu’’nti (mahāva. 267) vacanato pādabbhañjanatelena nakkhamanīye sati pajjaṃ abhisaṅkharitabbaṃ. Tattha pajjaṃ abhisaṅkharitunti yena phalitapādā pākatikā honti, taṃ nāḷikerādīsu nānābhesajjāni pakkhipitvā pajjaṃ abhisaṅkharituṃ, pādānaṃ sappāyabhesajjaṃ pacitunti attho.

Gaṇḍābādhakathā

Gaṇḍābādhakathāyaṃ ‘‘anujānāmi, bhikkhave, satthakamma’’nti (mahāva. 267) vacanato gaṇḍābādhe sati satthakammaṃ kātabbaṃ. ‘‘Anujānāmi, bhikkhave, kasāvodaka’’nti (mahāva. 267) vacanato kasāvodakena atthe sati kasāvodakaṃ dātabbaṃ. ‘‘Anujānāmi, bhikkhave, tilakakka’’nti (mahāva. 267) vacanato tilakakkena atthe sati tilakakkaṃ dātabbaṃ. Tilakakkena atthoti piṭṭhehi tilehi attho. ‘‘Anujānāmi bhikkhave kabaḷika’’nti (mahāva. 267) vacanato kabaḷikāya atthe sati kabaḷikā dātabbā. Tattha kabaḷikanti vaṇamukhe sattupiṇḍaṃ pakkhipituṃ. ‘‘Anujānāmi, bhikkhave, vaṇabandhanacoḷa’’nti (mahāva. 267) vacanato vaṇabandhanacoḷena atthe sati vaṇabandhanacoḷaṃ dātabbaṃ. ‘‘Anujānāmi, bhikkhave, sāsapakuṭṭena phositu’’nti (mahāva. 267) vacanato sace vaṇo kuṇḍavatī, sāsapakuṭṭena phositabbaṃ. Tattha sāsapakuṭṭenāti sāsapapiṭṭhena.

‘‘Anujānāmi, bhikkhave, dhūmaṃ kātu’’nti (mahāva. 267) vacanato yadi vaṇo kilijjittha, dhūmaṃ kātuṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, loṇasakkharikāya chinditu’’nti (mahāva. 267) vacanato yadi vaḍḍhamaṃsaṃ vuṭṭhāti , chinditabbaṃ. Tattha vaḍḍhamaṃsanti adhikamaṃsaṃ āṇī viya uṭṭhahati. Loṇasakkharikāya chinditunti khārena chindituṃ. ‘‘Anujānāmi, bhikkhave, vaṇatela’’nti (mahāva. 267) vacanato yadi vaṇo na ruhati, vaṇaruhanatelaṃ pacitabbaṃ. ‘‘Anujānāmi, bhikkhave, vikāsikaṃ sabbaṃ vaṇapaṭikamma’’nti (mahāva. 267) vacanato yadi telaṃ gaḷati, vikāsikaṃ dātabbaṃ, sabbaṃ vaṇapaṭikammaṃ kātabbaṃ. Tattha vikāsikanti telarundhanapilotikaṃ. Sabbaṃ vaṇapaṭikammanti yaṃ kiñci vaṇapaṭikammaṃ nāma atthi, sabbaṃ anujānāmīti attho. Mahāvikaṭakathā pubbe vuttāva.

Sāmaṃ gahetvāti idaṃ na kevalaṃ sappadaṭṭhasseva, aññasmimpi daṭṭhavise sati sāmaṃ gahetvā paribhuñjitabbaṃ, aññesu pana kāraṇesu paṭiggahitameva vaṭṭati.

Visapītakathā

Visapītakathāyaṃ ‘‘anujānāmi, bhikkhave, gūthaṃ pāyetu’’nti (mahāva. 268) vacanato pītavisaṃ bhikkhuṃ gūthaṃ pāyetuṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, yaṃ karonto paṭiggaṇhāti, sveva paṭiggaho kato, na puna paṭiggahetabbo’’ti (mahāva. 268) vacanato tadeva vaṭṭati. Aṭṭhakathāyaṃ (mahāva. aṭṭha. 268) pana na puna paṭiggahetabboti sace bhūmippatto, paṭiggahāpetabbo, appattaṃ pana gahetuṃ vaṭṭati.

Gharadinnakābādhakathā

Gharadinnakābādhakathāyaṃ ‘‘anujānāmi, bhikkhave, sītāloḷiṃ pāyetu’’nti (mahāva. 269) vacanato gharadinnakābādhassa bhikkhuno sītāloḷiṃ pāyetuṃ vaṭṭati. Tattha gharadinnakābādhoti vasīkaraṇapāṇakasamuṭṭhitarogo. Ṭīkāyaṃ (sārattha. ṭī. mahāvagga 3.269) pana ‘‘gharadinnakābādho nāma vasīkaraṇatthāya gharaṇiyā dinnabhesajjasamuṭṭhito ābādho. Tenāha ‘vasīkaraṇapāṇakasamuṭṭhitarogo’ti. Ghara-saddo cettha abhedena gharaṇiyā vattamāno adhippeto’’ti vuttaṃ. Vimativinodaniyampi (vi. vi. ṭī. mahāvagga 2.267-269) ‘‘gharadinnakābādho nāma gharaṇiyā dinnavasīkaraṇabhesajjasamuṭṭhito ābādho’’ti vuttaṃ. Sītāloḷinti naṅgalena kasantassa phāle laggamattikaṃ udakena āloḷetvā pāyetuṃ anujānāmīti attho.

Duṭṭhagahaṇikakathā

Duṭṭhagahaṇikakathāyaṃ ‘‘anujānāmi, bhikkhave, āmisakhāraṃ pāyetu’’nti (mahāva. 269) vacanato duṭṭhagahaṇikassa bhikkhuno āmisakhāraṃ pāyetuṃ vaṭṭati. Tattha duṭṭhagahaṇikoti vipannagahaṇiko, kicchena uccāro nikkhamatīti attho. Āmisakhāranti sukkhodanaṃ jhāpetvā tāya chārikāya paggharitaṃ khārodakaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.267-269) pana ‘‘tāya chārikāya paggharitaṃ khārodakanti parissāvane taṃ chārikaṃ pakkhipitvā udake abhisiñcite tato chārikato heṭṭhā paggharitaṃ khārodaka’’nti vuttaṃ.

Paṇḍurogābādhakathā

Paṇḍurogābādhakathāyaṃ ‘‘anujānāmi, bhikkhave, muttaharītakaṃ pāyetu’’nti (mahāva. 269) vacanato paṇḍurogābādhassa bhikkhuno muttaharītakaṃ pāyetuṃ vaṭṭati. Tattha muttaharītakanti gomuttaparibhāvitaṃ harītakaṃ.

Chavidosābādhakathā

Chavidosābādhakathāyaṃ ‘‘anujānāmi, bhikkhave, gandhālepaṃ kātu’’nti (mahāva. 269) vacanato chavidosābādhassa bhikkhuno gandhālepaṃ kātuṃ vaṭṭati.

Abhisannakāyakathā

Abhisannakāyakathāyaṃ ‘‘anujānāmi, bhikkhave, virecanaṃ pātu’’nti (mahāva. 269) vacanato abhisannakāyassa bhikkhuno virecanaṃ pātuṃ vaṭṭati. Tattha abhisannakāyoti ussannadosakāyo. Acchakañjiyā attho hoti, ‘‘anujānāmi, bhikkhave, acchakañjiya’’nti (mahāva. 269) vacanato acchakañjiyaṃ pātuṃ vaṭṭati. Tattha acchakañjiyanti taṇḍulodakamaṇḍo. Akaṭayūsena attho hoti, ‘‘anujānāmi, bhikkhave, akaṭayūsa’’nti (mahāva. 269) vacanato akaṭayūsaṃ pātuṃ vaṭṭati. Tattha akaṭayūsanti asiniddho muggapacitapānīyo. Sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.269) pana vimativinodaniyañca (vi. vi. ṭī. mahāvagga 2.267-269) ‘‘akaṭayūsenāti anabhisaṅkhatena muggayūsenā’’ti vuttaṃ. Kaṭākaṭena attho hoti, ‘‘anujānāmi, bhikkhave, kaṭākaṭa’’nti (mahāva. 269) vacanato kaṭākaṭaṃ pāyetuṃ vaṭṭati. Tattha kaṭākaṭanti sova dhotasiniddho. Sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.269) vimativinodaniyañca (vi. vi. ṭī. mahāvagga 2.267-269) ‘‘kaṭākaṭenāti mugge pacitvā acāletvāva parissāvitena muggayūsenā’’ti vuttaṃ. Paṭicchādanīyena attho hoti, ‘‘anujānāmi, bhikkhave, paṭicchādanīya’’nti (mahāva. 269) vacanato paṭicchādanīyaṃ pātuṃ vaṭṭati. Tattha paṭicchādanīyenāti maṃsarasena.

Loṇasovīrakakathā

Loṇasovīrakakathāyaṃ ‘‘anujānāmi, bhikkhave, gilānassa loṇasovīrakaṃ, agilānassa udakasambhinnaṃ pānaparibhogena paribhuñjitu’’nti (mahāva. 273) vacanato gilānena bhikkhunā loṇasovīrakaṃ pātabbaṃ, agilānena udakasambhinnaṃ katvā paribhuñjitabbaṃ, tañca ‘‘pānaparibhogenā’’ti vacanato vikālepi vaṭṭati.

Tattha loṇasovīrakaṃ nāma sabbarasābhisaṅkhataṃ ekaṃ bhesajjaṃ, taṃ kira karonto harītakāmalakavibhītakakasāve sabbadhaññāni sabbaaparaṇṇāni sattannampi dhaññānaṃ odanaṃ kadaliphalādīni sabbaphalāni vettaketakakhajjūrikaḷīrādayo sabbakaḷīre macchamaṃsakhaṇḍāni anekāni ca madhuphāṇitasindhavaloṇatikaṭukādīni bhesajjāni pakkhipitvā kumbhimukhaṃ limpitvā ekaṃ dve tīṇi saṃvaccharāni ṭhapenti, taṃ paripaccitvā jamburasavaṇṇaṃ hoti, vātakāsakuṭṭhapaṇḍubhagaṇḍalādīnaṃ siniddhabhojanabhuttānañca uttarapānaṃ bhattajīraṇakabhesajjaṃ tādisaṃ natthi, taṃ panetaṃ bhikkhūnaṃ pacchābhattampi vaṭṭati, gilānānaṃ pākatikameva. Agilānānaṃ pana udakasambhinnaṃ pānaparibhogenāti.

Sāratthadīpaniyaṃ (sārattha. ṭī. 2.191-192) pana ‘‘pānaparibhogenāti vuttattā loṇasovīrakaṃ yāmakālika’’nti vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. 1.192) pana ‘‘pānaparibhogena vaṭṭatīti sambandho. Evaṃ pana vuttattā loṇasovīrakaṃ yāmakālikanti keci vadanti, keci pana ‘gilānānaṃ pākatikameva, agilānānaṃ pana udakasambhinna’nti vuttattā guḷaṃ viya sattāhakālika’’nti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 263) pana ‘‘avisesena satipaccayatā vuttā . Imasmiṃ khandhake ‘anujānāmi, bhikkhave, gilānassa guḷaṃ, agilānassa guḷodakaṃ, gilānassa loṇasovīrakaṃ, agilānassa udakasambhinna’nti (mahāva. 284) vuttaṃ, tasmā siddhaṃ ‘satipaccayatā gilānāgilānavasena duvidhā’ti’’ vuttaṃ.

Antovutthādikathā

Antovutthādikathāyaṃ ‘‘tena kho pana samayena bhagavato udaravātābādho hoti, atha kho āyasmā ānando ‘pubbepi bhagavato udaravātābādho tekaṭulayāguyā phāsu hotī’ti sāmaṃ tilampi taṇḍulampi muggampi viññāpetvā anto vāsetvā anto sāmaṃ pacitvā bhagavato upanāmesi ‘pivatu bhagavā tekaṭulayāgu’nti. Jānantāpi tathāgatā pucchanti, jānantāpi na pucchanti, kālaṃ viditvā pucchanti, kālaṃ viditvā na pucchanti, atthasañhitaṃ tathāgatā pucchanti, no anatthasañhitaṃ, anatthasañhite setughāto tathāgatānaṃ. Dvīhi ākārehi buddhā bhagavanto bhikkhū paṭipucchanti ‘dhammaṃ vā desessāma, sāvakānaṃ vā sikkhāpadaṃ paññapessāmā’ti.

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi ‘kutāyaṃ, ānanda, yāgū’ti. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. Vigarahi buddho bhagavā ananucchavikaṃ, ānanda, ananulomikaṃ appatirūpaṃ assamaṇakaṃ akappiyaṃ akaraṇīyaṃ, kathañhi nāma tvaṃ, ānanda, evarūpāya bāhullāya cetessasi, yadapi, ānanda, anto vutthaṃ, tadapi akappiyaṃ. Yadapi anto pakkaṃ, tadapi akappiyaṃ. Yadapi sāmaṃ pakkaṃ, tadapi akappiyaṃ. Netaṃ, ānanda, appasannānaṃ vā pasādāya…pe… vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi – na, bhikkhave, anto vutthaṃ anto pakkaṃ sāmaṃ pakkaṃ paribhuñjitabbaṃ, yo paribhuñjeyya, āpatti dukkaṭassa. Anto ce, bhikkhave, vutthaṃ anto pakkaṃ sāmaṃ pakkaṃ, tañce paribhuñjeyya, āpatti tiṇṇaṃ dukkaṭānaṃ. Anto ce, bhikkhave, vutthaṃ anto pakkaṃ aññehi pakkaṃ, tañce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Anto ce, bhikkhave, vutthaṃ bahi pakkaṃ sāmaṃ pakkaṃ, tañce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Bahi ce, bhikkhave, vutthaṃ anto pakkaṃ sāmaṃ pakkaṃ, tañce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Anto ce, bhikkhave, vutthaṃ bahi pakkaṃ aññehi pakkaṃ, tañce paribhuñjeyya, āpatti dukkaṭassa. Bahi ce, bhikkhave, vutthaṃ anto pakkaṃ aññehi pakkaṃ, tañce paribhuñjeyya, āpatti dukkaṭassa. Bahi ce, bhikkhave, vutthaṃ bahi pakkaṃ sāmaṃ pakkaṃ, tañce paribhuñjeyya, āpatti dukkaṭassa. Bahi ce, bhikkhave, vutthaṃ bahi pakkaṃ aññehi pakkaṃ, tañce paribhuñjeyya, anāpattī’’ti (mahāva. 274) vacanato sahaseyyappahonake ṭhāne vutthatā, tattha pakkatā, upasampannena sāmaṃ pakkatāti imesaṃ tiṇṇaṃ aṅgānaṃ sambhave sati tisso āpattiyo, dvinnaṃ sambhave dve āpattiyo, ekassa aṅgassa sambhave ekā āpattīti veditabbaṃ.

Anto vutthanti akappiyakuṭiyaṃ vutthaṃ. Sāmaṃ pakkanti ettha yaṃ kiñci āmisaṃ bhikkhuno pacituṃ na vaṭṭati. Sacepissa uṇhayāguyā sulasipaṇṇāni vā siṅgiveraṃ vā loṇaṃ vā pakkhipanti, tampi cāletuṃ na vaṭṭati. ‘‘Yāguṃ nibbāpemī’’ti pana cāletuṃ vaṭṭati. Uttaṇḍubhattaṃ labhitvāpi pidahituṃ na vaṭṭati. Sace pana manussā pidahitvāva denti, vaṭṭati. ‘‘Bhattaṃ vā mā nibbāyatū’’ti pidahituṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, puna pākaṃ pacitu’’nti (mahāva. 274) vacanato pubbe anupasampannehi pakkaṃ puna pacituṃ vaṭṭati. Vuttañhi aṭṭhakathāyaṃ (mahāva. aṭṭha. 274) ‘‘khīratakkādīsu pana sakiṃ kuthitesu aggiṃ dātuṃ vaṭṭati punapākassa anuññātattā’’ti. ‘‘Anujānāmi, bhikkhave, anto vāsetu’’nti (mahāva. 274) vacanato dubbhikkhasamaye taṇḍulādīni anto vāsetuṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, anto pacitu’’nti (mahāva. 274) vacanato dubbhikkhasamaye anto pacituṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, sāmaṃ pacitu’’nti (mahāva. 274) vacanato dubbhikkhasamaye sāmampi pacituṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, anto vutthaṃ anto pakkaṃ sāmaṃ pakka’’nti (mahāva. 274) vacanato dubbhikkhasamaye tīṇipi vaṭṭanti.

Uggahitapaṭiggahitakathā

Uggahitapaṭiggahitakathāyaṃ ‘‘anujānāmi, bhikkhave, yattha phalakhādanīyaṃ passati, kappiyakārako ca na hoti, sāmaṃ gahetvā haritvā kappiyakārake passitvā bhūmiyaṃ nikkhipitvā paṭiggahāpetvā paribhuñjituṃ, anujānāmi, bhikkhave, uggahitaṃ paṭiggahitu’’nti (mahāva. 275) vacanato tathā katvā paribhuñjituṃ vaṭṭati, āpatti na hotīti.

Tatonīhaṭakathā

Tato nīhaṭakathāyaṃ ‘‘paṭiggaṇhatha, bhikkhave, paribhuñjatha. Anujānāmi, bhikkhave, tato nīhaṭaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitu’’nti (mahāva. 276) vacanato yasmiṃ dāne nimantitā hutvā bhikkhū bhuñjanti, tato dānato nīhaṭaṃ bhojanaṃ pavāritena bhikkhunā bhuñjitabbaṃ, na pavāritasikkhāpadena āpatti hoti. Vuttañhi aṭṭhakathāyaṃ (mahāva. aṭṭha. 276) ‘‘tato nīhaṭanti yattha nimantitā bhuñjanti, tato nīhaṭa’’nti.

Purebhattapaṭiggahitakathā

Purebhattapaṭiggahitakathāyaṃ ‘‘paṭiggaṇhatha, bhikkhave, paribhuñjatha, anujānāmi, bhikkhave, purebhattaṃ paṭiggahitaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitu’’nti (mahāva. 277) vacanato purebhattaṃ paṭiggahetvā nikkhipitaṃ pavāritena bhikkhunā atirittaṃ akatvā bhuñjituṃ vaṭṭati, pavāritasikkhāpadena āpatti na hoti.

Vanaṭṭhapokkharaṭṭhakathā

Vanaṭṭhapokkharaṭṭhakathāyaṃ ‘‘tena kho pana samayena āyasmato sāriputtassa kāyaḍāhābādho hoti. Atha kho āyasmā mahāmoggallāno yenāyasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavoca ‘pubbe te, āvuso sāriputta, kāyaḍāhābādho kena phāsu hotī’ti. Bhisehi ca me, āvuso, muḷālikāhi cāti…pe… atha kho āyasmato sāriputtassa bhise ca muḷālikāyo ca paribhuttassa kāyaḍāhābādho paṭippassambhi…pe… paṭiggaṇhatha, bhikkhave, paribhuñjatha. Anujānāmi, bhikkhave, vanaṭṭhaṃ pokkharaṭṭhaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitu’’nti (mahāva. 278) vacanato vanaṭṭhaṃ pokkharaṭṭhaṃ pavāritena bhikkhunā paribhuñjituṃ vaṭṭati, pavāritasikkhāpadena āpatti na hoti. Tattha vanaṭṭhaṃ pokkharaṭṭhanti vane ceva paduminigacche ca jātaṃ.

Akatakappakathā

Akatakappakathāyaṃ ‘‘anujānāmi, bhikkhave, abījaṃ nibbaṭṭabījaṃ akatakappaṃ phalaṃ paribhuñjitu’’nti (mahāva. 278) vacanato abījañca nibbaṭṭabījañca phalaṃ aggisatthanakhehi samaṇakappaṃ akatvāpi paribhuñjituṃ vaṭṭati. Tattha abījanti taruṇaphalaṃ, yassa bījaṃ aṅkuraṃ na janeti. Nibbaṭṭabījanti bījaṃ nibbaṭṭetvā apanetvā paribhuñjitabbakaṃ ambapanasādi, tāni phalāni kappiyakārake asati kappaṃ akatvāpi paribhuñjituṃ vaṭṭati.

Yāgukathā

Yāgukathāyaṃ ‘‘dasayime, brāhmaṇa, ānisaṃsā yāguyā. Katame dasa, yāguṃ dento āyuṃ deti, vaṇṇaṃ deti, sukhaṃ deti, balaṃ deti, paṭibhānaṃ deti, yāgupītā khudaṃ paṭihanati, pipāsaṃ vineti, vātaṃ anulometi, vatthiṃ sodheti, āmāvasesaṃ pāceti. Ime kho, brāhmaṇa, dasānisaṃsā yāguyāti.

‘Yo saññatānaṃ paradattabhojinaṃ;

Kālena sakkacca dadāti yāguṃ;

Dasassa ṭhānāni anuppavecchati;

Āyuñca vaṇṇañca sukhaṃ balañca.

‘Paṭibhānamassa upajāyate tato;

Khuddaṃ pipāsañca byapaneti vātaṃ;

Sodheti vatthiṃ pariṇāmeti bhattaṃ;

Bhesajjametaṃ sugatena vaṇṇitaṃ.

‘Tasmā hi yāguṃ alameva dātuṃ;

Niccaṃ manussena sukhatthikena;

Dibbāni vā patthayatā sukhāni;

Mānussasobhagyatamicchatā vā’ti.

Atha kho bhagavā taṃ brāhmaṇaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – anujānāmi, bhikkhave, yāguñca madhugoḷakañcā’’ti (mahāva. 282) vacanato yāguñca madhugoḷakañca sampaṭicchituṃ vaṭṭati. Anumodanāgāthāya ‘‘patthayataṃ icchata’’nti padānaṃ ‘‘alameva dātu’’nti iminā sambandho. Sace pana ‘‘patthayatā icchatā’’ti pāṭho atthi, soyeva gahetabbo. ‘‘Na, bhikkhave, aññatra nimantitena aññassa bhojjayāgu paribhuñjitabbā, yo paribhuñjeyya, yathādhammo kāretabbo’’ti (mahāva. 283) vacanato tathā bhuñjantassa paramparabhojanasikkhāpadena āpatti hoti. Bhojjayāgūti yā pavāraṇaṃ janeti. Yathādhammo kāretabboti paramparabhojanena kāretabbo.

Guḷakathā

Guḷakathāyaṃ ‘‘anujānāmi, bhikkhave, gilānassa guḷaṃ, agilānassa guḷodaka’’nti (mahāva. 284) vacanato gilāno bhikkhu guḷapiṇḍaṃ vikālepi khādituṃ vaṭṭati. Agilāno pana udakasambhinnaṃ katvā guḷodakaparibhogena paribhuñjituṃ vaṭṭati. ‘‘Gilānassa guḷanti tathārūpena byādhinā gilānassa pacchābhattaṃ guḷaṃ anujānāmīti attho’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 284) vuttaṃ. ‘‘Tathārūpena byādhinā’’ti vuttattā yathārūpena byādhinā gilānassa guḷo paribhuñjitabbo hoti, tathārūpena eva byādhinā gilānassāti vuttaṃ viya dissati, vīmaṃsitvā gahetabbaṃ.

Ettakāsu kathāsu yā yā saṃvaṇṇetabbappakaraṇe na dissati, sā sā amhehi pesalānaṃ bhikkhūnaṃ kosallatthaṃ pāḷito ca aṭṭhakathāto ca gahetvā ṭīkācariyānaṃ vacanehi alaṅkaritvā ṭhapitā, tasmā nikkaṅkhā hutvā paṇḍitā upadhārentu.

Catumahāpadesakathā

67.Yaṃbhikkhavetiādi mahāpadesakathā nāma. Tattha mahante atthe upadissati etehīti mahāpadesā, mahantā vā atthā padissanti paññāyanti etthāti mahāpadesā, mahantānaṃ vā atthānaṃ padeso pavattidesoti mahāpadesā. Ke te? Imeyeva cattāro pāṭhā, atthā vā. Tena vuttaṃ ‘‘ime cattāro mahāpadese’’tiādi. Tattha dhammasaṅgāhakattherāti mahākassapādayo. Suttaṃ gahetvāti ‘‘ṭhapetvā dhaññaphalarasa’’ntiādikaṃ suttaṃ gahetvā upadhārento. Satta dhaññānīti –

‘‘Sāli vīhi ca kudrūso, godhumo varako yavo;

Kaṅgūti satta dhaññāni, nīvārādī tu tabbhidā’’ti –.

Vuttāni satta dhaññāni. Sabbaṃ aparaṇṇanti muggamāsādayo. Aṭṭha pānānīti ambapānaṃ jambupānaṃ cocapānaṃ mocapānaṃ sālukapānaṃ muddikapānaṃ madhukapānaṃ phārusakapānañca.

Iminā nayenāti suttānulomanayena. Vuttañhetaṃ aṭṭhakathāyaṃ ‘‘suttānulomaṃ nāma cattāro mahāpadesā’’ti. Pāḷiñca aṭṭhakathañca anapekkhitvāti pāḷiyaṃ nītatthato āgatameva aggahetvā . Aññānipīti tato aññānipi. Etena mahāpadesā nāma na kevalaṃ yathāvuttā eva, atha kho anekāni nānappakārāni vinayadharassa ñāṇānubhāvappakāsitānīti dasseti.

Ānisaṃsakathā

68. Ānisaṃsakathāyaṃ vinayaṃ dhāretīti vinayadharo, sikkhanavācanamanasikāravinicchayanatadanulomakaraṇādinā vinayapariyattikusalo bhikkhu. Vinayapariyattimūlaṃ etesanti vinayapariyattimūlakā. Ke te? Pañcānisaṃsā. Vinayapariyattiyeva mūlaṃ kāraṇaṃ katvā labhitabbaānisaṃsā, na aññapariyattiṃ vā paṭipattiādayo vā mūlaṃ katvāti attho. Atha vā pariyāpuṇanaṃ pariyatti, vinayassa pariyatti vinayapariyatti, sā mūlaṃ etesanti vinayapariyattimūlakā, vinayapariyāpuṇanahetubhavā ānisaṃsāti attho. ‘‘Katame’’tiādinā tesaṃ pañcānisaṃsādīnaṃ sarūpaṃ pucchitvā ‘‘attano’’tiādinā vissajjetvā taṃ vacanaṃ pāḷiyā samatthetuṃ ‘‘vuttañheta’’ntiādimāha.

Evaṃ pañcānisaṃsānaṃ sarūpaṃ dassetvā idāni teyeva vitthārato dassetuṃ ‘‘kathamassā’’tiādinā pucchitvā ‘‘idhekacco’’tiādinā vissajjeti. Tattha attano sīlakkhandhasuguttabhāvo nāma āpattianāpajjanabhāveneva hoti, no aññathāti āpattiāpajjanakāraṇaṃ dassetvā tadabhāvena anāpajjanaṃ dassetuṃ ‘‘āpattiṃ āpajjanto chahākārehi āpajjatī’’tiādimāha. Tattha –

‘‘Sañcicca āpattiṃ āpajjati;

Āpattiṃ parigūhati;

Agatigamanañca gacchati;

Ediso vuccati alajjipuggalo’’ti. (pari. 359) –

Vuttena alajjīlakkhaṇena na lajjati na hirīyatīti alajjī, tassa bhāvo alajjitā. Natthi ñāṇaṃ etassāti aññāṇaṃ, tassa bhāvo aññāṇatā. Kukatassa bhāvo kukkuccaṃ, tena pakato kukkuccapakato, tassa bhāvo kukkuccapakatatā. Kappatīti kappiyaṃ, na kappiyaṃ akappiyaṃ , tasmiṃ akappiye, kappiyaṃ iti saññā yassa so kappiyasaññī, tassa bhāvo kappiyasaññitā. Itaraṃ tappaṭipakkhato kātabbaṃ, imesu pañcasu padesu yakāralopo, tasmā ‘‘alajjitāya āpattiṃ āpajjatī’’tiādinā yojetabbāni. Hetvatthe cetaṃ nissakkavacanaṃ. Saratīti sati, samussanaṃ sammoso. Satiyā sammoso satisammoso, tasmā satisammosā. Hetvatthe cetaṃ karaṇavacanaṃ. Idāni tāni kāraṇāni vitthārato dassetuṃ ‘‘katha’’ntyādimāha. Taṃ nayānuyogena viññeyyameva.

Ariṭṭho iti bhikkhu ariṭṭhabhikkhu, kaṇṭako iti sāmaṇero kaṇṭakasāmaṇero, vesāliyā jātā vesālikā, vajjīnaṃ puttā vajjiputtā, vesālikā ca te vajjiputtā cāti vesālikavajjiputtā, ariṭṭhabhikkhu ca kaṇṭakasāmaṇero ca vesālikavajjiputtā ca ariṭṭhabhikkhukaṇṭakasāmaṇeravesālikavajjiputtakā. Parūpahāro ca aññāṇañca kaṅkhāvitaraṇañca parūpahāraaññāṇakaṅkhāvitaraṇā. Ke te? Vādā. Te ādi yesaṃ teti parūpahāraaññāṇakaṅkhāvitaraṇādayo. Vadanti etehīti vādā, parūpahāraaññāṇakaṅkhāvitaraṇādayo vādā etesanti parū…pe… vādā. Ke te? Micchāvādino. Ariṭṭha…pe… puttā ca parūpahāra…pe… vādā ca mahāsaṅghikādayo ca sāsanapaccatthikā nāmāti samuccayadvandavasena yojanā kātabbā. Sesaṃ suviññeyyameva.

Ānisaṃsakathā niṭṭhitā.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Pakiṇṇakavinicchayakathālaṅkāro nāma

Catuttiṃsatimo paricchedo.

Nigamanakathāvaṇṇanā

Nigamagāthāsu paṭhamagāthāyaṃ saddhammaṭṭhitikāmena sāsanujjotakārinā parakkamabāhunā narindena ajjhesito so ahaṃ vinayasaṅgahaṃ akāsinti yojanā.

Dutiyatatiyagāthāyaṃ teneva parakkamabāhunarindeneva kārite ramme ramaṇīye pāsādasatamaṇḍite pāsādānaṃ satena paṭimaṇḍite nānādumagaṇākiṇṇe bhāvanābhiratālaye bhāvanāya abhiratānaṃ bhikkhūnaṃ ālayabhūte sītalūdakasampanne jetavane jetavananāmake vihāre vasaṃ vasanto hutvā, atha vā vasaṃ vasanto sohaṃ so ahaṃ yogīnaṃ hitaṃ hitabhūtaṃ sāraṃ sāravantaṃ imaṃ īdisaṃ vinayasaṅgahaṃ akāsinti yojanā.

Sesagāthāsu iminā ganthakaraṇena yaṃ puññaṃ mayhaṃ siddhaṃ, aññaṃ ito ganthakaraṇato aññabhūtaṃ yaṃ puññaṃ mayā pasutaṃ hoti, etena puññakammena dutiye attasambhave tāvatiṃse pamodento sīlācāraguṇe rato pañcakāmesu alaggo devaputto hutvā paṭhamaṃ paṭhamabhūtaṃ phalaṃ sotāpattiphalaṃ patvāna antime attabhāvamhi lokaggapuggalaṃ nāthaṃ nāthabhūtaṃ sabbasattahite rataṃ metteyyaṃ metteyyanāmakaṃ munipuṅgavaṃ muniseṭṭhaṃ disvāna tassa dhīrassa saddhammadesanaṃ sutvā aggaṃ phalaṃ arahattaphalaṃ adhigantvā labhitvā jinasāsanaṃ sobheyyaṃ sobhāpeyyanti ayaṃ pākaṭayojanā.

Etissāya pana yojanāya sati ācariyavarassa vacanaṃ na sampaṭicchanti paṇḍitā. Kathaṃ? Ettha hi ito dutiyabhave tāvatiṃsabhavane devaputto hutvā sotāpattiphalaṃ patvā antimabhave metteyyassa bhagavato dhammadesanaṃ sutvā arahattaphalaṃ labheyyanti ācariyassa patthanā, sā ayuttarūpā hoti. Sotāpannassa hi sattabhavato uddhaṃ paṭisandhi natthi, tāvatiṃsānañca devānaṃ bhavasatenapi bhavasahassenapi bhavasatasahassenapi metteyyassa bhagavato uppajjanakālo appattabbo hoti. Athāpi vadeyya ‘‘antarā brahmaloke nibbattitvā metteyyassa bhagavato kāle manusso bhaveyyā’’ti, evampi na yujjati. Na hi brahmalokagatānaṃ ariyānaṃ puna kāmabhavūpapatti atthi. Vuttañhi abhidhamme yamakappakaraṇe (yama. 2.anusayayamaka. 312) ‘‘rūpadhātuyā cutassa kāmadhātuṃ upapajjantassa satteva anusayā anusentī’’ti. Athāpi vadeyya ‘‘brahmalokeyeva ṭhatvā aggaphalaṃ labheyyā’’ti, tathā ca ācariyassa vacane na dissati, ‘‘sobheyyaṃ jinasāsana’’nti vuttattā bhikkhubhūtattameva dissati. Na hi bhikkhubhūto sāsanaṃ sobhāpetuṃ sakkoti. Abhidhammatthavibhāvaniyañca –

‘‘Jotayantaṃ tadā tassa, sāsanaṃ suddhamānasaṃ;

Passeyyaṃ sakkareyyañca, garuṃ me sārisambhava’’nti. –

Bhikkhubhūtameva vuttaṃ. Athāpi vadeyya ‘‘antarā dīghāyuko bhummadevo hutvā tadā manusso bhaveyyā’’ti, evampi ekassa buddhassa sāvakabhūto ariyapuggalo puna aññassa buddhassa sāvako na bhaveyyāti, ācariyo pana sabbapariyattidharo anekaganthakārako anekesaṃ ganthakārakānaṃ therānaṃ ācariyapācariyabhūto, tena na kevalaṃ idheva imā gāthāyo ṭhapitā, atha kho sāratthadīpanīnāmikāya vinayaṭīkāya avasāne ca ṭhapitā, tasmā bhavitabbamettha kāraṇenāti vīmaṃsitabbametaṃ.

Atha vā iminā…pe… devaputto hutvā paṭhamaṃ tāva phalaṃ yathāvuttaṃ tāvatiṃse pamodanasīlācāraguṇe rataṃ pañcakāmesu alaggabhāvasaṅkhātaṃ ānisaṃsaṃ patvāna antime attabhāvamhi…pe… sobheyyanti yojanā. Atha vā iminā…pe… pañcakāmesu alaggo hutvā antime attabhāvamhi…pe… saddhammadesanaṃ sutvā paṭhamaṃ phalaṃ sotāpattiphalaṃ patvā tato paraṃ aggaphalaṃ arahattaphalaṃ adhigantvā jinasāsanaṃ sobheyyanti yojanā. Yathā amhākaṃ bhagavato dhammacakkappavattanasuttantadhammadesanaṃ sutvā aññātakoṇḍaññatthero sotāpattiphalaṃ patvā pacchā arahattaphalaṃ adhigantvā jinasāsanaṃ sobhesi, evanti attho. Ito aññānipi nayāni yathā therassa vacanānukūlāni, tāni paṇḍitehi cintetabbāni.

Nigamanakathāvaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app