31. Codanādivinicchayakathā

230. Evaṃ garubhaṇḍavinicchayaṃ kathetvā idāni codanādivinicchayaṃ kathetuṃ ‘‘codanādivinicchayoti ettha panā’’tiādimāha. Tattha codīyate codanā, dosāropananti attho. Ādi-saddena sāraṇādayo saṅgaṇhāti. Vuttañhetaṃ kammakkhandhake (cūḷava. 4, 5) ‘‘codetvā kataṃ hoti, sāretvā kataṃ hoti, āpattiṃ ropetvā kataṃ hotī’’ti. ‘‘Codetuṃ pana ko labhati, ko na labhatī’’ti idaṃ anuddhaṃsanādhippāyaṃ vināpi codanālakkhaṇaṃ dassetuṃ vuttaṃ. Sīlasampannoti idaṃ dussīlassa vacanaṃ appamāṇanti adhippāyena vuttaṃ. Bhikkhunīnaṃ pana bhikkhuṃ codetuṃ anissarattā ‘bhikkhunimevā’ti vuttaṃ. Satipi bhikkhunīnaṃ bhikkhūsu anissarabhāve tāhi katacodanāpi codanārahattā codanāyevāti adhippāyena ‘‘pañcapi sahadhammikā labhantī’’ti vuttaṃ. Bhikkhussa sutvā codetītiādinā codako yesaṃ sutvā codeti, tesampi vacanaṃ pamāṇamevāti sampaṭicchitattā tesaṃ codanāpi ruhatevāti dassetuṃ ‘‘thero suttaṃ nidassesī’’ti sāratthadīpaniyaṃ (sārattha. ṭī. 2.385-386) vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. 1.386) pana ‘‘amūlakacodanāpasaṅgena samūlakacodanālakkhaṇādiṃ dassetuṃ ‘codetuṃ pana kolabhati, ko na labhatī’tiādi āraddhaṃ. ‘Bhikkhussa sutvā codetī’tiādisuttaṃ yasmā ye codakassa aññesaṃ vipattiṃ pakāsenti, tepi tasmiṃ khaṇe codakabhāve ṭhatvāva pakāsenti, tesañca vacanaṃ gahetvā itaropi yasmā codetuñca asampaṭicchantaṃ tehi titthiyasāvakapariyosānehi paṭhamacodakehi sampaṭicchāpetuñca labhati, tasmā idha sādhakabhāvena uddhaṭanti veditabba’’nti vuttaṃ.

Garukānaṃ dvinnanti pārājikasaṅghādisesānaṃ. Avasesānanti thullaccayādīnaṃ pañcannaṃ āpattīnaṃ. Micchādiṭṭhi nāma ‘‘natthi dinna’’ntiādinayappavattā dasavatthukā diṭṭhi. ‘‘Antavā loko anantavā loko’’tiādikā antaṃ gaṇhāpakadiṭṭhi antaggāhikā nāma. Ājīvahetu paññattānaṃ channanti ājīvahetupi āpajjitabbānaṃ uttarimanussadhamme pārājikaṃ, sañcaritte saṅghādiseso, ‘‘yo te vihāre vasati, so arahā’’ti pariyāyena thullaccayaṃ, bhikkhussa paṇītabhojanaviññattiyā pācittiyaṃ, bhikkhuniyā paṇītabhojanaviññattiyā pāṭidesanīyaṃ, sūpodanaviññattiyā dukkaṭanti imesaṃ parivāre (pari. 287) vuttānaṃ channaṃ. Na hetā āpattiyo ājīvahetu eva paññattā sañcarittādīnaṃ aññathāpi āpajjitabbato. Ājīvahetupi etāsaṃ āpajjanaṃ sandhāya evaṃ vuttaṃ, ājīvahetupi paññattānanti attho. Diṭṭhivipattiājīvavipattīhi codentopi tammūlikāya āpattiyā eva codeti.

‘‘Kasmā maṃ na vandasī’’ti pucchite ‘‘assamaṇosi, asakyaputtiyosī’’ti avandanakāraṇassa vuttattā antimavatthuṃ ajjhāpanno na vanditabboti vadanti. Codetukāmatāya eva avanditvā attanā vattabbassa vuttamatthaṃ ṭhapetvā avandiyabhāve taṃ kāraṇaṃ na hotīti cūḷagaṇṭhipade majjhimagaṇṭhipade ca vuttaṃ. Antimavatthuajjhāpannassa avandiyesu avuttattā tena saddhiṃ sayantassa sahaseyyāpattiyā abhāvato, tassa ca paṭiggahaṇassa ruhanato tadeva yuttataranti viññāyati. Kiñcāpi yāva so bhikkhubhāvaṃ paṭijānāti, tāva vanditabbo, yadā pana ‘‘assamaṇomhī’’ti paṭijānāti, tadā na vanditabboti ayamettha viseso veditabbo. Antimavatthuṃ ajjhāpannassa hi bhikkhubhāvaṃ paṭijānantasseva bhikkhubhāvo, na tato paraṃ. Bhikkhubhāvaṃ appaṭijānanto hi anupasampannapakkhaṃ bhajati. Yasmā āmisaṃ dento attano icchitaṭṭhāneyeva deti, tasmā paṭipāṭiyā nisinnānaṃ yāgubhattādīni dentena ekassa codetukāmatāya adinnepi codanā nāma na hotīti āha ‘‘na tāva tā codanā hotī’’ti.

231. Codetabboti cudito, cudito eva cuditako, aparādhavanto puggalo. Codetīti codako, aparādhapakāsako. Cuditako ca codako ca cuditakacodakā. Ubbāhikāyāti ubbahanti viyojenti etāya alajjīnaṃ tajjaniṃ vā kalahaṃ vāti ubbāhikā, saṅghasammuti, tāya. Vinicchinanaṃ nāma tāya sammatabhikkhūhi vinicchinanameva. Alajjussannāya hi parisāya samathakkhandhake āgatehi dasahaṅgehi samannāgatā dve tayo bhikkhū tattheva vuttāya ñattidutiyakammavācāya sammannitabbā. Vuttañhetaṃ samathakkhandhake (cūḷava. 231-232) –

‘‘Tehi ce, bhikkhave, bhikkhūhi tasmiṃ adhikaraṇe vinicchiyamāne anantāni ceva bhassāni jāyanti, na cekassa bhāsitassa attho viññāyati . Anujānāmi, bhikkhave, evarūpaṃ adhikaraṇaṃ ubbāhikāya vūpasametuṃ. Dasahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo, sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu , bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpassa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso, vinaye kho pana cheko hoti asaṃhīro, paṭibalo hoti ubho atthapaccatthike assāsetuṃ saññāpetuṃ nijjhāpetuṃ pekkhetuṃ passituṃ pasādetuṃ, adhikaraṇasamuppādavūpasamakusalo hoti, adhikaraṇaṃ jānāti, adhikaraṇasamudayaṃ jānāti, adhikaraṇanirodhaṃ jānāti, adhikaraṇanirodhagāminipaṭipadaṃ jānāti. Anujānāmi, bhikkhave, imehi dasahaṅgehi samannāgataṃ bhikkhuṃ ubbāhikāya sammannituṃ.

‘‘Evañca pana, bhikkhave, sammannitabbo. Paṭhamaṃ bhikkhu yācitabbo, yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

‘‘Suṇātu me, bhante, saṅgho, amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anantāni ceva bhassāni jāyanti, na cekassa bhāsitassa attho viññāyati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmañca itthannāmañca bhikkhuṃ sammanneyya ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anantāni ceva bhassāni jāyanti, na cekassa bhāsitassa attho viññāyati. Saṅgho itthannāmañca itthannāmañca bhikkhuṃ sammannati ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. Yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhuno sammuti ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Sammato saṅghena itthannāmo ca itthannāmo ca bhikkhu ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Tehi ca sammatehi visuṃ vā nisīditvā tassā eva vā parisāya ‘‘aññehi na kiñci kathetabba’’nti sāvetvā taṃ adhikaraṇaṃ vinicchitabbaṃ. Tumhākanti cuditakacodake sandhāya vuttaṃ.

‘‘Kimhīti kismiṃ vatthusmiṃ. Kimhi nampi na jānāsīti kimhi nanti vacanampi na jānāsi. Nāssa anuyogo dātabboti nāssa pucchā paṭipucchā dātabbā’’ti sāratthadīpaniyaṃ (sārattha. ṭī. 2.385-386) vuttaṃ, vimativinodaniyaṃ (vi. vi. ṭī. 1.386) pana – kimhīti kismiṃ vatthusmiṃ, kataravipattiyanti attho. Kimhi naṃ nāmāti idaṃ ‘‘katarāya vipattiyā etaṃ codesī’’ti yāya kāyaci viññāyamānāya bhāsāya vuttepi codakassa vinaye apakataññutāya ‘‘sīlācāradiṭṭhiājīvavipattīsu katarāyāti maṃ pucchatī’’ti viññātuṃ asakkontassa pucchā, na pana ‘‘kimhī’’tiādipadatthamattaṃ ajānantassa. Na hi anuvijjako codakaṃ bālaṃ aparicitabhāsāya ‘‘kimhi na’’nti pucchati. Kimhi nampi na jānāsīti idampi vacanamattaṃ sandhāya vuttaṃ na hoti. ‘‘Kataravipattiyā’’ti vutte ‘‘asukāya vipattiyā’’ti vattumpi ‘‘na jānāsī’’ti vacanassa adhippāyameva sandhāya vuttanti gahetabbaṃ. Teneva vakkhati ‘‘nāssa anuyogo dātabbo’’ti.

‘‘Tassa nayo dātabbo’’ti tassāti bālassa lajjissa. ‘‘Tassa nayo dātabbo’’ti vatvā ca ‘‘kimhi naṃ codesīti sīlavipattiyā’’tiādi adhippāyappakāsanameva nayadānaṃ vuttaṃ, na pana kimhi-naṃ-padānaṃpariyāyamattadassanaṃ. Na hi bālo ‘‘kataravipattiyaṃ naṃ codesī’’ti imassa vacanassa atthe ñātepi vipattippabhedaṃ, attanā codiyamānaṃ vipattisarūpañca jānituṃ sakkoti, tasmā teneva ajānanena alajjī apasādetabbo. Kimhi nanti idampi upalakkhaṇamattaṃ. Aññena vā yena kenaci ākārena aviññutaṃ pakāsetvā vissajjetabbova. ‘‘Dummaṅkūnaṃ puggalānaṃ niggahāyā’’tiādivacanato ‘‘alajjīniggahatthāya…pe… paññatta’’nti vuttaṃ. Ehitīti eti, hi-kāro ettha āgamo daṭṭhabbo, āgamissatīti attho. Diṭṭhasantānenāti diṭṭhaniyāmena. Alajjissa paṭiññāya eva kātabbanti vacanapaṭivacanakkameneva dose āvibhūtepi alajjissa ‘‘asuddho aha’’nti dosasampaṭicchanapaṭiññāya eva āpattiyā kātabbanti attho. Keci pana ‘‘alajjissa etaṃ natthīti suddhapaṭiññāya eva anāpattiyā kātabbanti ayamettha attho saṅgahito’’ti vadanti, taṃ na yuttaṃ anuvijjakasseva niratthakattāpattito, codakeneva alajjipaṭiññāya ṭhātabbato. Dosopagamapaṭiññā eva hi idha paṭiññāti adhippetā, teneva vakkhati ‘‘etampi natthi, etampi natthīti paṭiññaṃ na detī’’tiādi.

Tadatthadīpanatthanti alajjissa dose āvibhūtepi tassa dosopagamapaṭiññāya eva kātabbatādīpanatthaṃ. Vivādavatthusaṅkhāte atthe paccatthikā atthapaccatthikā. Saññaṃ datvāti tesaṃ kathāpacchedatthaṃ abhimukhakaraṇatthañca saddaṃ katvā. Vinicchinituṃ ananucchavikoti asuddhoti saññāya codakapakkhe paviṭṭhattā anuvijjakabhāvato bahibhūtattā anuvijjituṃ asakkuṇeyyattaṃ sandhāya vuttaṃ. Sandehe eva hi sati anuvijjituṃ sakkā, asuddhaladdhiyā pana sati cuditakena vuttaṃ sabbaṃ asaccatopi paṭibhāti, kathaṃ tattha anuvijjanā siyāti.

Tathā nāsitakova bhavissatīti iminā vinicchayampi adatvā saṅghato viyojanaṃ nāma liṅganāsanā viya ayampi eko nāsanappakāroti dasseti. Ekasambhogaparibhogāti idaṃ attano santikā tesaṃ vimocanatthaṃ vuttaṃ, na pana tesaṃ aññamaññasambhoge yojanatthaṃ.

Viraddhaṃ hotīti sañcicca āpattiṃ āpanno hoti. Ādito paṭṭhāya alajjī nāma natthīti idaṃ ‘‘pakkhānaṃ anurakkhaṇatthāya paṭiññaṃ na detī’’ti imassa alajjīlakkhaṇasambhavassa karaṇavacanaṃ. Paṭicchāditakālato paṭṭhāya alajjī nāma eva, purimo lajjibhāvo na rakkhatīti attho. Paṭiññaṃ na detīti ‘‘sace mayā katadosaṃ vakkhāmi, mayhaṃ anuvattakā bhijjissantī’’ti paṭiññaṃ na deti. Ṭhāne na tiṭṭhatīti lajjiṭṭhāne na tiṭṭhati, kāyavācāsu vītikkamo hoti evāti adhippāyo. Tenāha ‘‘vinicchayo na dātabbo’’ti, pubbe pakkhikānaṃ paṭiññāya vūpasamitassapi adhikaraṇassa duvūpasantatāya ayampi tathā nāsitakova bhavissatīti adhippāyo.

232.Adinnādānavatthuṃ vinicchinantena pañcavīsati avahārā sādhukaṃ sallakkhetabbāti ettha pañcavīsati avahārā nāma pañca pañcakāni, tattha pañca pañcakāni nāma nānābhaṇḍapañcakaṃ ekabhaṇḍapañcakaṃ sāhatthikapañcakaṃ pubbapayogapañcakaṃ theyyāvahārapañcakanti. Tathā hi vuttaṃ kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. dutiyapārājikavaṇṇanā) ‘‘te pana avahārā pañca pañcakāni samodhānetvā sādhukaṃ sallakkhetabbā’’tiādi. Tattha nānābhaṇḍapañcakaekabhaṇḍapañcakāni padabhājane (pārā. 92) vuttānaṃ ‘‘ādiyeyya, hareyya, avahareyya, iriyāpathaṃ vikopeyya, ṭhānā cāveyyā’’ti imesaṃ padānaṃ vasena labbhanti. Tathā hi vuttaṃ porāṇehi –

‘‘Ādiyanto harantova;

Haranto iriyāpathaṃ;

Vikopento tathā ṭhānā;

Cāventopi parājiko’’ti.

Tattha nānābhaṇḍapañcakaṃ saviññāṇakaaviññāṇakavasena daṭṭhabbaṃ, itaraṃ saviññāṇakavaseneva. Kathaṃ? Ādiyeyyāti ārāmaṃ abhiyuñjati, āpatti dukkaṭassa. Sāmikassa vimatiṃ uppādeti, āpatti thullaccayassa. Sāmiko ‘‘na mayhaṃ bhavissatī’’ti dhuraṃ nikkhipati, āpatti pārājikassa. Hareyyāti aññassa bhaṇḍaṃ haranto sīse bhāraṃ theyyacitto āmasati, dukkaṭaṃ. Phandāpeti, thullaccayaṃ. Khandhaṃ oropeti, pārājikaṃ. Avahareyyāti upanikkhittaṃ bhaṇḍaṃ ‘‘dehi me bhaṇḍa’’nti vuccamāno ‘‘nāhaṃ gaṇhāmī’’ti bhaṇati, dukkaṭaṃ. Sāmikassa vimatiṃ uppādeti, thullaccayaṃ. Sāmiko ‘‘na mayhaṃ bhavissatī’’ti dhuraṃ nikkhipati, pārājikaṃ. Iriyāpathaṃ vikopeyyāti ‘‘sahabhaṇḍahārakaṃ nessāmī’’ti paṭhamaṃ pādaṃ atikkāmeti, thullaccayaṃ. Dutiyaṃ pādaṃ atikkāmeti, pārājikaṃ. Ṭhānā cāveyyāti thalaṭṭhaṃ bhaṇḍaṃ theyyacitto āmasati, dukkaṭaṃ. Phandāpeti, thullaccayaṃ. Ṭhānā cāveti, pārājikaṃ. Evaṃ tāva nānābhaṇḍapañcakaṃ veditabbaṃ. Sassāmikassa pana dāsassa vā tiracchānagatassa vā yathāvuttena abhiyogādinā nayena ādiyanaharaṇa avaharaṇa iriyāpathavikopana ṭhānācāvanavasena ekabhaṇḍapañcakaṃ veditabbaṃ. Tenāhu porāṇā –

‘‘Tattha nānekabhaṇḍānaṃ, pañcakānaṃ vasā pana;

Ādiyanādipañcakā, duvidhāti udīritā’’ti.

Katamaṃ sāhatthikapañcakaṃ? Sāhatthiko āṇattiko nissaggiyo atthasādhako dhuranikkhepoti. Tathā hi vuttaṃ –

‘‘Sāhatthāṇattiko ceva, nissaggiyotthasādhako;

Dhuranikkhepako cāti, idaṃ sāhatthapañcaka’’nti.

Tattha sāhatthiko nāma parassa bhaṇḍaṃ sahatthā avaharati. Āṇattiko nāma ‘‘asukassa bhaṇḍaṃ avaharā’’ti aññaṃ āṇāpeti. Nissaggiyo nāma suṅkaghātaparikappitokāsānaṃ anto ṭhatvā bahi pātanaṃ. Atthasādhako nāma ‘‘asukassa bhaṇḍaṃ yadā sakkosi, tadā taṃ avaharā’’ti āṇāpeti. Tattha sace paro anantarāyiko hutvā taṃ avaharati, āṇāpakassa āṇattikkhaṇeyeva pārājikaṃ. Parassa vā pana telakumbhiyā pādagghanakaṃ telaṃ avassaṃ pivanakāni upāhanādīni pakkhipati , hatthato muttamatteyeva pārājikaṃ. Dhuranikkhepo pana ārāmābhiyogaupanikkhittabhaṇḍavasena veditabbo. Tāvakālikabhaṇḍadeyyāni adentassapi eseva nayoti idaṃ sāhatthikapañcakaṃ.

Katamaṃ pubbapayogapañcakaṃ? Pubbapayogo sahapayogo saṃvidāvahāro saṅketakammaṃ nimittakammanti. Tena vuttaṃ –

‘‘Pubbasahapayogo ca, saṃvidāharaṇaṃ tathā;

Saṅketakammaṃ nimittaṃ, idaṃ sāhatthapañcaka’’nti.

Tattha āṇattivasena pubbapayogo veditabbo. Ṭhānācāvanavasena, khilādīni saṅkāmetvā khettādiggahaṇavasena ca sahapayogo veditabbo. Saṃvidāvahāro nāma ‘‘asukaṃ nāma bhaṇḍaṃ avaharissāmā’’ti saṃvidahitvā sammantayitvā avaharaṇaṃ. Evaṃ saṃvidahitvā gatesu hi ekenapi tasmiṃ bhaṇḍe ṭhānā cāvite sabbesaṃ avahāro hoti. Saṅketakammaṃ nāma sañjānanakammaṃ. Sace hi purebhattādīsu yaṃ kiñci kālaṃ paricchinditvā ‘‘asukasmiṃ kāle itthannāmaṃ bhaṇḍaṃ avaharā’’ti vutto saṅketato apacchā apure taṃ avaharati, saṅketakārakassa saṅketakaraṇakkhaṇeyeva avahāro. Nimittakammaṃ nāma saññuppādanatthaṃ akkhinikhaṇanādinimittakaraṇaṃ . Sace hi evaṃ katanimittato apacchā apure ‘‘yaṃ avaharā’’ti vutto, taṃ avaharati, nimittakārakassa nimittakkhaṇeyeva avahāroti idaṃ pubbapayogapañcakaṃ.

Katamaṃ theyyāvahārapañcakaṃ? Theyyāvahāro pasayhāvahāro parikappāvahāro paṭicchannāvahāro kusāvahāroti. Tena vuttaṃ –

‘‘Theyyā pasayhā parikappā, paṭicchannā kusā tathā;

Avahārā ime pañca, theyyāvahārapañcaka’’nti.

Tattha yo sandhicchedādīni katvā adissamāno avaharati, kūṭatulākūṭamānakūṭakahāpaṇādīhi vā vañcetvā gaṇhāti, tassevaṃ gaṇhato avahāro theyyāvahāroti veditabbo. Yo pana pasayha balakkārena paresaṃ santakaṃ gaṇhāti gāmaghātakādayo viya, attano pattabalito vā vuttanayeneva adhikaṃ gaṇhāti rājabhaṭādayo viya, tassevaṃ gaṇhato avahāro pasayhāvahāroti veditabbo. Parikappetvā gahaṇaṃ pana parikappāvahāro nāma.

So bhaṇḍokāsassa vasena duvidho. Tatrāyaṃ bhaṇḍaparikappo – sāṭakatthiko antogabbhaṃ pavisitvā ‘‘sace sāṭako bhavissati, gaṇhissāmi. Sace suttaṃ, na gaṇhissāmī’’ti parikappetvā andhakāre pasibbakaṃ gaṇhāti. Tatra ce sāṭako hoti, uddhāreyeva pārājikaṃ. Suttañce hoti, rakkhati. Bahi nīharitvā muñcitvā ‘‘sutta’’nti ñatvā puna āharitvā ṭhapeti, rakkhatiyeva. ‘‘Sutta’’nti ñatvāpi yaṃ laddhaṃ, taṃ gahetabbanti gacchati, padavārena kāretabbo. Bhūmiyaṃ ṭhapetvā gaṇhāti, uddhāre pārājikaṃ. ‘‘Coro coro’’ti anubandho chaḍḍetvā palāyati, rakkhati. Sāmikā disvā gaṇhanti, rakkhatiyeva. Añño ce gaṇhāti, bhaṇḍadeyyaṃ. Sāmikesu nivattantesu sayaṃ disvā paṃsukūlasaññāya ‘‘pagevetaṃ mayā gahitaṃ, mama dāni santaka’’nti gaṇhantassapi bhaṇḍadeyyameva. Tattha yvāyaṃ ‘‘sace sāṭako bhavissati, gaṇhissāmī’’tiādinā nayena pavatto parikappo, ayaṃ bhaṇḍaparikappo nāma. Okāsaparikappo pana evaṃ veditabbo – ekacco pana parapariveṇādīni paviṭṭho kiñci lobhaneyyabhaṇḍaṃ disvā gabbhadvārapamukhaheṭṭhā pāsādadvārakoṭṭhakarukkhamūlādivasena paricchedaṃ katvā ‘‘sace maṃ etthantare passissanti, daṭṭhukāmatāya gahetvā vicaranto viya dassāmi. No ce passissanti , harissāmī’’ti parikappeti, tassa taṃ ādāya parikappitaparicchedaṃ atikkantamatte avahāro hoti. Iti yvāyaṃ vuttanayeneva pavatto parikappo, ayaṃ okāsaparikappo nāma. Evamimesaṃ dvinnaṃ parikappānaṃ vasena parikappetvā gaṇhato avahāro parikappāvahāroti veditabbo.

Paṭicchādetvā pana avaharaṇaṃ paṭicchannāvahāro. So evaṃ veditabbo – yo bhikkhu uyyānādīsu paresaṃ omuñcitvā ṭhapitaṃ aṅgulimuddikādiṃ disvā ‘‘pacchā gaṇhissāmī’’ti paṃsunā vā paṇṇena vā paṭicchādeti, tassa ettāvatā uddhāro natthīti na tāva avahāro hoti. Yadā pana sāmikā vicinantā apassitvā ‘‘sve jānissāmā’’ti sālayāva gatā honti, athassa taṃ uddharato uddhāre avahāro. ‘‘Paṭicchannakāleyeva etaṃ mama santaka’’nti sakasaññāya vā ‘‘gatādāni te, chaḍḍitabhaṇḍaṃ ida’’nti paṃsukūlasaññāya vā gaṇhantassa pana bhaṇḍadeyyaṃ. Tesu dutiyatatiyadivase āgantvā vicinitvā adisvā dhuranikkhepaṃ katvā gatesupi gahitaṃ bhaṇḍadeyyameva. Pacchā ñatvā codiyamānassa adadato sāmikānaṃ dhuranikkhepe avahāro hoti. Kasmā? Yasmā tassa payogena tehi na diṭṭhaṃ. Yo pana tathārūpaṃ bhaṇḍaṃ yathāṭhāne ṭhitaṃyeva appaṭicchādetvā theyyacitto pādena akkamitvā kaddame vā vālikāya vā paveseti, tassa pavesitamatteyeva avahāro.

Kusaṃ saṅkāmetvā pana avaharaṇaṃ kusāvahāro nāma. Sopi evaṃ veditabbo – yo bhikkhu vilīvamayaṃ vā tālapaṇṇamayaṃ vā katasaññāṇaṃ yaṃ kiñci kusaṃ pātetvā cīvare bhājiyamāne attano koṭṭhāsassa samīpe ṭhitaṃ samagghataraṃ vā mahagghataraṃ vā samasamaṃ vā agghena parassa koṭṭhāsaṃ haritukāmo attano koṭṭhāse patitaṃ kusaṃ parassa koṭṭhāse pātetukāmatāya uddharati, rakkhati tāva. Parassa koṭṭhāse pātite rakkhateva. Yadā pana tasmiṃ patite parassa koṭṭhāsato parassa kusaṃ uddharati, uddhaṭamatte avahāro. Sace paṭhamataraṃ parassa koṭṭhāsato kusaṃ uddharati, attano koṭṭhāse pātetukāmatāya uddhāre rakkhati, pātanepi rakkhati. Attano koṭṭhāsato pana attano kusaṃ uddharato uddhāreyeva rakkhati, taṃ uddharitvā parakoṭṭhāse pātentassa hatthato muttamatte avahāro hoti, ayaṃ kusāvahāro. Ayamettha saṅkhepo, vitthāro pana samantapāsādikato (pārā. aṭṭha. 1.92) gahetabbo.

Tulayitvāti upaparikkhitvā.

Sāmīcīti vattaṃ, āpatti pana natthīti adhippāyo.

Mahājanasammaddoti mahājanasaṅkhobho. Bhaṭṭhe janakāyeti apagate janakāye. ‘‘Idañca kāsāvaṃ attano santakaṃ katvā etasseva bhikkhuno dehī’’ti kiṃ kāraṇā evamāha? Cīvarassāmikena dhuranikkhepo kato, tasmā tassa adinnaṃ gahetuṃ na vaṭṭati. Avahārakopi vippaṭisārassa uppannakālato paṭṭhāya cīvarassāmikaṃ pariyesanto vicarati ‘‘dassāmī’’ti, cīvarassāmikena ca ‘‘mameta’’nti vutte etenapi avahārakena ālayo pariccatto, tasmā evamāha. Yadi evaṃ cīvarassāmikoyeva ‘‘attano santakaṃ gaṇhāhī’’ti kasmā na vuttoti? Ubhinnaṃ kukkuccavinodanatthaṃ. Kathaṃ? Avahārakassa ‘‘mayā sahatthena na dinnaṃ, bhaṇḍadeyyameta’’nti kukkuccaṃ uppajjeyya , itarassa ‘‘mayā paṭhamaṃ dhuranikkhepaṃ katvā pacchā adinnaṃ gahita’’nti kukkuccaṃ uppajjeyyāti.

Samagghanti appagghaṃ.

Dāruatthaṃ pharatīti dārūhi kattabbakiccaṃ sādheti. Mayi santetiādi sabbaṃ raññā pasādena vuttaṃ, therena pana ‘‘ananucchavikaṃ kata’’nti na maññitabbaṃ.

Ekadivasaṃ dantakaṭṭhacchedanādinā yā ayaṃ agghahāni vuttā, sā bhaṇḍassāminā kiṇitvā gahitameva sandhāya vuttā. Sabbaṃ panetaṃ aṭṭhakathācariyappamāṇena gahetabbaṃ. Pāsāṇañca sakkharañca pāsāṇasakkharaṃ.

‘‘Dhāreyya atthaṃ vicakkhaṇo’’ti imasseva vivaraṇaṃ ‘‘āpattiṃ vā anāpattiṃ vā’’tiādi. ‘‘Sikkhāpadaṃ samaṃ tenā’’ti ito pubbe ekā gāthā –

‘‘Dutiyaṃ adutiyena, yaṃ jinena pakāsitaṃ;

Parājitakilesena, pārājikapadaṃ idhā’’ti.

Tāya saddhiṃ ghaṭetvā adutiyena parājitakilesena jinena dutiyaṃ yaṃ idaṃ pārājikapadaṃ pakāsitaṃ, idha tena samaṃ anekanayavokiṇṇaṃ gambhīratthavinicchayaṃ aññaṃ kiñci sikkhāpadaṃ na vijjatīti yojanā. Tattha parājitakilesenāti santāne puna anuppattidhammatāpādane catūhi maggañāṇehi saha vāsanāya samucchinnasabbakilesena. Vimativinodaniyaṃ (vi. vi. ṭī. 1.159) pana ‘‘parājitakilesenāti vijitakilesena, nikilesenāti attho’’ti vuttaṃ. Idhāti imasmiṃ sāsane.

Tenāti tena dutiyapārājikasikkhāpadena. Attho nāma pāḷiattho. Vinicchayo nāma pāḷimuttavinicchayo. Attho ca vinicchayo ca atthavinicchayā, te gambhīrā yasminti gambhīratthavinicchayaṃ. Vatthumhi otiṇṇeti codanāvasena vā attanāva attano vītikkamārocanavasena vā saṅghamajjhe adinnādānavatthusmiṃ otiṇṇe. Etthāti otiṇṇe vatthusmiṃ. Vinicchayoti āpattānāpattiniyamanaṃ. Avatvāvāti ‘‘tvaṃ pārājikaṃ āpanno’’ti avatvāva. Kappiyepi ca vatthusminti attanā gahetuṃ kappiye mātupituādisantakepi vatthusmiṃ. Lahuvattinoti theyyacittuppādena lahuparivattino. Āsīvisanti sīghameva sakalasarīre pharaṇasamatthavisaṃ.

233. Pakatimanussehi uttaritarānaṃ buddhādiuttamapurisānaṃ adhigamadhammoti uttarimanussadhammo, tassa paresaṃ ārocanaṃ uttarimanussadhammārocanaṃ. Taṃ vinicchinantena cha ṭhānāni sodhetabbānīti yojanā. Tattha kiṃ te adhigatanti adhigamapucchā. Kinti te adhigatanti upāyapucchā. Kadā te adhigatanti kālapucchā. Kattha te adhigatanti okāsapucchā. Katame te kilesā pahīnāti pahīnakilesapucchā. Katamesaṃ tvaṃ dhammānaṃ lābhīti paṭiladdhadhammapucchā. Idāni tameva chaṭṭhānavisodhanaṃ vitthāretumāha ‘‘sace hī’’tiādi. Tattha ettāvatāti ettakena byākaraṇavacanamattena na sakkāro kātabbo. Byākaraṇañhi ekassa ayāthāvatopi hotīti. Imesu chasu ṭhānesu sodhanatthaṃ evaṃ vattabboti yathā nāma jātarūpapatirūpakampi jātarūpaṃ viya khāyatīti jātarūpaṃ nighaṃsanatāpanachedanehi sodhetabbaṃ, evameva idāneva vuttesu chasu ṭhānesu pakkhipitvā sodhanatthaṃ vattabbo. Vimokkhādīsūti ādi-saddena samāpattiñāṇadassanamaggabhāvanāphalasacchikiriyādiṃ saṅgaṇhāti. Pākaṭo hoti adhigatavisesassa satisammosābhāvato. Sesapucchāsupi ‘‘pākaṭo hotī’’ti pade eseva nayo.

Sabbesañhiattanā adhigatamaggena pahīnā kilesā pākaṭā hontīti idaṃ yebhuyyavasena vuttaṃ. Kassaci hi attanā adhigatamaggavajjhakilesesu sandeho uppajjatiyeva mahānāmassa sakkassa viya. So hi sakadāgāmī samānopi ‘‘tassa mayhaṃ, bhante, evaṃ hoti – ko su nāma me dhammo ajjhattaṃ appahīno, yena me ekadā lobhadhammāpi cittaṃ pariyādāya tiṭṭhanti, dosadhammāpi cittaṃ pariyādāya tiṭṭhanti, mohadhammāpi cittaṃ pariyādāya tiṭṭhantī’’ti (ma. ni. 1.175) bhagavantaṃ pucchi. Ayaṃ kira rājā sakadāgāmimaggena lobhadosamohā niravasesā pahīyantīti saññī ahosīti.

Yāya paṭipadāya yassa ariyamaggo āgacchati, sā pubbabhāgapaṭipatti āgamanapaṭipadā. Sodhetabbāti suddhā, udāhu na suddhāti vicāraṇavasena sodhetabbā. ‘‘Na sujjhatīti tattha tattha pamādapaṭipattisambhavato. Apanetabboti attano paṭiññāya apanetabbo’’ti sāratthadīpaniyaṃ (sārattha. ṭī. 2.197-198). Vimativinodaniyaṃ (vi. vi. ṭī. 1.197) pana ‘‘na sujjhatīti pucchiyamāno paṭipattikkamaṃ ullaṅghitvā kathesi. Apanetabboti tayā vuttakkamenāyaṃ dhammo na sakkā adhigantunti adhigatamānato apanetabbo’’ti vuttaṃ. ‘‘Sujjhatī’’ti vatvā sujjhanākāraṃ dassetuṃ ‘‘dīgharatta’’ntiādi vuttaṃ. Paññāyatīti etthāpi ‘‘yadī’’ti padaṃ ānetvā yadi so bhikkhu tāya paṭipadāya paññāyatīti sambandho. Catūsu paccayesu alaggattā ‘‘ākāse pāṇisamena cetasā’’ti vuttaṃ. Vuttasadisaṃ byākaraṇaṃ hotīti yojanā. Tattha vuttasadisanti tassa bhikkhuno byākaraṇaṃ imasmiṃ sutte vuttena sadisaṃ, samanti attho. Khīṇāsavassa paṭipattisadisā paṭipatti hotīti dīgharattaṃ suvikkhambhitakilesattā, idañca arahattaṃ paṭijānantassa vasena vuttaṃ. Tenāha ‘‘khīṇāsavassa nāmā’’tiādi. Khīṇāsavassa nāma…pe… na hotīti pahīnavipallāsattā, jīvitanikantiyā ca abhāvato na hoti, puthujjanassa pana appahīnavipallāsattā jīvitanikantisabbhāvato ca appamattakenapi hoti, evaṃ suvikkhambhitakilesassa vattanasekkhadhammapaṭijānanaṃ iminā bhayuppādanena, ambilādidassane kheḷuppādādinā ca na sakkā vīmaṃsituṃ, tasmā tassa vacaneneva taṃ saddhātabbaṃ.

Ayaṃ bhikkhu sampannaveyyākaraṇoti idaṃ na kevalaṃ abhāyanakameva sandhāya vuttaṃ ekaccassa sūrajātikassa puthujjanassapi abhāyanato, rajjanīyārammaṇānaṃ badarasāḷavādiaabalamaddanādīnaṃ upayojanepi kheḷuppādāditaṇhuppattirahitaṃ sabbathā suvisodhitameva sandhāya vuttanti veditabbaṃ.

234.‘‘Nīharitvāti sāsanato nīharitvā’’ti sāratthadīpaniyaṃ (sārattha. ṭī. 2.45) vuttaṃ, vimativinodaniyaṃ (vi. vi. ṭī. 1.45) pana ‘‘nīharitvāti pāḷito uddharitvā’’ti. Tathā hi ‘‘pañcahupāli, aṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ. Katamehi pañcahi? Suttaṃ na jānāti, suttānulomaṃ na jānātī’’tiādipāḷito (pari. 442) suttaṃ suttānulomañca nīhariṃsu, ‘‘anāpatti evaṃ amhākaṃ ācariyānaṃ uggaho paripucchāti bhaṇatī’’ti evamādito ācariyavādaṃ, ‘‘āyasmā upāli evamāha ‘anāpatti āvuso supinantenā’’ti (pārā. 78) evamādito attanomatiṃ nīhariṃsu. Sā ca therassa attanomati suttena saṅgahitattā suttaṃ jātaṃ, evamaññāpi suttādīhi saṅgahitāva gahetabbā, netarāti veditabbaṃ. Atha vā nīharitvāti vibhajitvā, sāṭṭhakathaṃ sakalaṃ vinayapiṭakaṃ suttādīsu catūsu padesesu pakkhipitvā catudhā vibhajitvā vinayaṃ pakāsesuṃ tabbinimuttassa abhāvāti adhippāyo. Vajirabuddhiṭīkāyampi (vajira. ṭī. pārājika 45) ‘‘nīharitvāti ettha sāsanato nīharitvāti attho…pe… tāya hi attanomatiyā thero etadaggaṭṭhapanaṃ labhati. Apica vuttañhetaṃ bhagavatā ‘anupasampannena paññattena vā apaññattena vā vuccamāno…pe… anādariyaṃ karoti, āpatti dukkaṭassā’ti. Tattha hi paññattaṃ nāma suttaṃ, sesattayaṃ apaññattaṃ nāma. Tenāyaṃ ‘catubbidhañhi vinayaṃ, mahātherā’ti gāthā suvuttā’’ti vuttaṃ.

Vuttanti milindapañhe nāgasenattherena vuttaṃ. Pajjate anena atthoti padaṃ, bhagavatā kaṇṭhādivaṇṇuppattiṭṭhānaṃ āhacca visesetvā bhāsitaṃ padaṃ āhaccapadaṃ, bhagavatoyeva vacanaṃ. Tenāha ‘‘āhaccapadanti suttaṃ adhippeta’’nti sāratthadīpaniyaṃ (sārattha. ṭī. 2.45) vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. 1.45) pana ‘‘kaṇṭhādivaṇṇuppattiṭṭhānakaraṇādīhi nīharitvā attano vacīviññattiyāva bhāsitaṃ vacanaṃ āhaccapada’’nti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. pārājika 45) pana ‘‘aṭṭha vaṇṇaṭṭhānāni āhacca vuttena padanikāyenāti attho, udāhaṭena kaṇṭhokkantena padasamūhenāti adhippāyo’’ti vuttaṃ. ‘‘Idaṃ kappati, idaṃ na kappatī’’ti evaṃ avisesetvā ‘‘yaṃ bhikkhave mayā ‘idaṃ na kappatī’ti appaṭikkhittaṃ , tañce akappiyaṃ anulometi, kappiyaṃ paṭibāhati, taṃ vo na kappatī’’tiādinā (mahāva. 305) vuttasāmaññalakkhaṇaṃ idha rasoti adhippetanti āha ‘‘rasoti suttānuloma’’nti. Rasoti sāro ‘‘pattaraso’’tiādīsu (dha. sa. 628-630) viya, paṭikkhittānuññātasuttasāroti attho. Rasoti vā lakkhaṇaṃ paṭivatthukaṃ anuddharitvā lakkhaṇānulomena vuttattā. Rasenāti tassa āhaccabhāsitassa rasena, tato uddhaṭena vinicchayenāti attho. Suttachāyā viya hi suttānulomanti. Dhammasaṅgāhakapabhutiācariyaparamparato ānītā aṭṭhakathātanti idha ‘‘ācariyavaṃso’’ti adhippetāti āha ‘‘ācariyavaṃsoti ācariyavādo’’ti, ācariyavādo ‘‘ācariyavaṃso’’ti vutto pāḷiyaṃ vuttānaṃ ācariyānaṃ paramparāya ābhatova pamāṇanti dassanatthaṃ. Adhippāyoti kāraṇopapattisiddho uhāpohanayapavatto paccakkhādipamāṇapatirūpako. Adhippāyoti ettha ‘‘attanomatī’’ti keci atthaṃ vadanti.

Vinayapiṭake pāḷīti idha adhikāravasena vuttaṃ, sesapiṭakesupi suttādicatunayā yathānurūpaṃ labbhanteva.

‘‘Mahāpadesāti mahāokāsā. Mahantāni vinayassa patiṭṭhāpanaṭṭhānāni, yesu patiṭṭhāpito vinayo vinicchinīyati asandehato, mahantāni vā kāraṇāni mahāpadesā, mahantāni vinayavinicchayakāraṇānīti vuttaṃ hoti. Atthato pana ‘yaṃ bhikkhave’tiādinā vuttāsādhippāyā pāḷiyeva mahāpadesāti vadanti. Tenevāha ‘ye bhagavatā evaṃ vuttā’tiādi. Ime ca mahāpadesā khandhake āgatā, tasmā tesaṃ vinicchayakathā tattheva āvi bhavissatīti idha na vuccatī’’ti sāratthadīpaniyaṃ (sārattha. ṭī. 2.45) vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. 1.45) pana ‘‘mahāpadesāti mahāokāsā mahāvisayā, te atthato ‘yaṃ bhikkhavetiādipāḷivasena akappiyānulomato kappiyānulomato ca puggalehi nayato tathā tathā gayhamānā atthanayā eva. Te hi bhagavatā sarūpato avuttesupi paṭikkhittānulomesu anuññātānulomesu ca sesesu kiccesu nivattipavattihetutāya mahāgocarāti ‘mahāpadesā’ti vuttā, na pana ‘yaṃ bhikkhave mayā idaṃ na kappatī’tiādinā vuttā sādhippāyā pāḷiyeva tassā sutte paviṭṭhattā. ‘Suttānulomampi sutte otāretabbaṃ…pe… suttameva balavatara’nti (pārā. aṭṭha. 1.45) hi vuttaṃ. Na hesā sādhippāyā pāḷi sutte otāretabbā, na gahetabbā vā hoti. Yenāyaṃ suttānulomaṃ siyā, tasmā imaṃ pāḷiadhippāyaṃ nissāya puggalehi gahitā yathāvuttaatthāva suttānulomaṃ, taṃpakāsakattā pana ayaṃ pāḷipi suttānulomanti gahetabbaṃ. Tenāha ‘ye bhagavatā evaṃ vuttā’tiādi. ‘Yaṃ bhikkhave’tiādipāḷinayena hi puggalehi gahitabbā ye akappiyānulomādayo atthā vuttā, te mahāpadesāti attho’’ti vuttaṃ.

Vajirabuddhiṭīkāyampi (vajira. ṭī. pārājika 45) ‘‘parivāraṭṭhakathāyaṃ idha ca kiñcāpi ‘suttānulomaṃ nāma cattāro mahāpadesā’ti vuttaṃ, atha kho mahāpadesanayasiddhaṃ paṭikkhittāpaṭikkhittaṃ anuññātānanuññātaṃ kappiyākappiyanti atthato vuttaṃ hoti. Tattha yasmā ‘ṭhānaṃ okāso padesoti kāraṇavevacanāni ‘aṭṭhānametaṃ, ānanda, anavakāso’tiādi sāsanato, ‘niggahaṭṭhāna’nti ca ‘asandiṭṭhiṭṭhāna’nti ca ‘asandiṭṭhi ca pana padeso’ti ca lokato, tasmā mahāpadesāti mahākāraṇānīti attho. Kāraṇaṃ nāma ñāpako hetu idhādhippetaṃ, mahantabhāvo pana tesaṃ mahāvisayattā mahābhūtānaṃ viya. Te duvidhā vinayamahāpadesā suttantikamahāpadesā cāti. Tattha vinayamahāpadesā vinaye yogaṃ gacchanti, itare ubhayatthāpi, teneva parivāre (pari. 442) anuyogavatte ‘dhammaṃ na jānāti, dhammānulomaṃ na jānātī’ti’’ vuttaṃ. Tattha dhammanti ṭhapetvā vinayapiṭakaṃ avasesaṃ piṭakadvayaṃ, dhammānulomanti suttantike cattāro mahāpadesetiādi.

Yadi sāpi tattha tattha bhagavatā pavattitā pakiṇṇakadesanāva aṭṭhakathā, sā pana dhammasaṅgāhakehi paṭhamaṃ tīṇi piṭakāni saṅgāyitvā tassa atthavaṇṇanānurūpeneva vācanāmaggaṃ āropitattā ‘‘ācariyavādo’’ti vuccati ‘‘ācariyā vadanti saṃvaṇṇenti pāḷiṃ etenā’’ti katvā. Tenāha ‘‘ācariyavādo nāma…pe… aṭṭhakathātantī’’ti. Tisso hi saṅgītiyo āruḷhoyeva buddhavacanassa atthasaṃvaṇṇanābhūto kathāmaggo mahāmahindattherena tambapaṇṇidīpaṃ ābhato, pacchā tambapaṇṇiyehi mahātherehi sīhaḷabhāsāya ṭhapito nikāyantaraladdhisaṅkarapariharaṇatthaṃ. Bhagavato pakiṇṇakadesanābhūtā ca suttānulomabhūtā ca aṭṭhakathā yasmā dhammasaṅgāhakattherehi pāḷivaṇṇanākkamena saṅgahetvā vuttā, tasmā ācariyavādoti vuttā. Etena ca aṭṭhakathā suttasuttānulomesu atthato saṅgayhatīti veditabbaṃ. Yathā ca esā, evaṃ attanomatipi pamāṇabhūtā. Na hi bhagavato vacanaṃ vacanānulomañca anissāya aggasāvakādayopi attano ñāṇabalena suttābhidhammavinayesu kiñci sammutiparamatthabhūtaṃ atthaṃ vattuṃ sakkonti, tasmā sabbampi vacanaṃ sutte suttānulome ca saṅgayhati. Visuṃ pana aṭṭhakathādīnaṃ saṅgahitattā tadavasesaṃ suttasuttānulomato gahetvā catudhā vinayo niddiṭṭho.

Kiñcāpi attanomati suttādīhi saṃsanditvāva parikappīyati, tathāpi sā na suttādīsu visesato niddiṭṭhāti āha ‘‘suttasuttānulomaācariyavāde muñcitvā’’ti. Anubuddhiyāti suttādīniyeva anugatabuddhiyā. Nayaggāhenāti suttādito labbhamānanayaggahaṇena. Attanomatiṃ sāmaññato paṭhamaṃ dassetvā idāni tameva visesetvā dassento ‘‘apicā’’tiādimāha. Tattha ‘‘suttantābhidhammavinayaṭṭhakathāsū’’ti vacanato piṭakattayassapi sādhāraṇā esā kathāti veditabbā. Theravādoti mahāsumattherādīnaṃ gāho. Idāni tattha paṭipajjitabbākāraṃ dassento āha ‘‘taṃ panā’’tiādi. Tattha atthenāti attanā nayato gahitena atthena. Pāḷinti attano gāhassa nissayabhūtaṃ sāṭṭhakathaṃ pāḷiṃ. Pāḷiyāti tappaṭikkhepatthaṃ parenābhatāya sāṭṭhakathāya pāḷiyā, attanā gahitaṃ atthaṃ nissāya, pāḷiñca saṃsanditvāti attho. Ācariyavādeti attanā parena ca samuddhaṭaaṭṭhakathāya. Otāretabbāti ñāṇena anuppavesetabbā. Otarati ceva sameti cāti attanā uddhaṭehi saṃsandanavasena otarati, parena uddhaṭena sameti. Sabbadubbalāti asabbaññupuggalassa dosavāsanāya yāthāvato atthasampaṭipattiabhāvato vuttaṃ.

Pamādapāṭhavasena ācariyavādassa suttānulomena asaṃsandanāpi siyāti āha ‘‘itaro na gahetabbo’’ti. Samentameva gahetabbanti ye suttena saṃsandanti, evarūpāva atthā mahāpadesato uddharitabbāti dasseti tathā tathā uddhaṭaatthānaṃyeva suttānulomattā. Tenāha ‘‘suttānulomato hi suttameva balavatara’’nti. Atha vā suttānulomassa suttekadesattepi sutte viya ‘‘idaṃ kappati, idaṃ na kappatī’’ti paricchinditvā āhaccabhāsitaṃ kiñci natthīti āha ‘‘suttā…pe… balavatara’’nti. Appaṭivattiyanti appaṭibāhiyaṃ. Kārakasaṅghasadisanti pamāṇattā saṅgītikārakasaṅghasadisaṃ. ‘‘Buddhānaṃ ṭhitakālasadisa’’nti iminā buddhānaṃyeva kathitadhammabhāvaṃ dasseti, dharamānabuddhasadisanti vuttaṃ hoti. Sutte hi paṭibāhite buddhova paṭibāhito hoti. ‘‘Sakavādī suttaṃ gahetvā kathetīti sakavādī attano suttaṃ gahetvā voharati. Paravādī suttānulomanti aññanikāyavādī attano nikāye suttānulomaṃ gahetvā kathetī’’ti sāratthadīpaniyaṃ (sārattha. ṭī. 2.45) vuttaṃ.

Vimativinodaniyaṃ (vi. vi. ṭī. 1.45) pana ‘‘sakavādī suttaṃ gahetvā kathetītiādīsu yo yathābhūtamatthaṃ gahetvā kathanasīlo, so sakavādī. Suttanti saṅgītittayāruḷhaṃ pāḷivacanaṃ. Paravādīti mahāvihāravāsī vā hotu aññanikāyavāsī vā, yo viparītato atthaṃ gahetvā kathanasīlo, sova idha ‘paravādī’ti vutto. Suttānulomanti saṅgītittayāruḷhaṃ vā anāruḷhaṃ vā yaṃ kiñci vipallāsato vā vañcanāya vā ‘saṅgītittayāgatamida’nti dassiyamānaṃ suttānulomaṃ. Keci ‘aññanikāye suttānuloma’nti vadanti, taṃ na yuttaṃ sakavādīparavādīnaṃ ubhinnampi saṅgītittayāruḷhasuttādīnameva gahetabbato. Tathā hi vakkhati ‘tisso saṅgītiyo āruḷhaṃ pāḷiāgataṃ paññāyati, gahetabba’ntiādi (pārā. aṭṭha. 1.45). Na hi sakavādī aññanikāyasuttādiṃ pamāṇato gaṇhāti. Yena tesu suttādīsu dassitesu tattha ṭhātabbaṃ bhaveyya, vakkhati ca ‘paro tassa akappiyabhāvasādhakaṃ suttato bahuṃ kāraṇañca vinicchayañca dasseti…pe… sādhūti sampaṭicchitvā akappiyeyeva ṭhātabba’nti (pārā. aṭṭha. 1.45), tasmā paravādināpi saṅgītittaye anāruḷhampi anāruḷhamicceva dassīyati, kevalaṃ tassa tassa suttādino saṅgītittaye anāgatassa kūṭatā, āgatassa ca byañjanacchāyāya aññathā adhippāyayojanā ca visesā, tattha ca yaṃ kūṭaṃ, taṃ apanīyati. Yaṃ aññathā yojitaṃ, taṃ tassa viparītatādassanatthaṃ tadaññena suttādinā saṃsandanā karīyati. Yo pana paravādinā gahito adhippāyo suttantādinā saṃsandati, so sakavādināpi attano gāhaṃ vissajjetvā gahetabboti ubhinnampi saṅgītittayāgatameva suttaṃ pamāṇanti veditabbaṃ. Teneva kathāvatthupakaraṇe ‘sakavāde pañca suttasatāni paravāde pañcā’ti, suttasahassampi adhippāyaggahaṇanānattena saṅgītittayāgatameva gahitaṃ, na nikāyantare’’ti vuttaṃ.

Vajirabuddhiṭīkāyaṃ (vajira. ṭī. pārājika 45) pana ‘‘paravādīti amhākaṃ samayavijānanako aññanikāyikoti vuttaṃ. Paravādī suttānulomanti kathaṃ? ‘Aññatra udakadantaponā’ti suttaṃ sakavādissa, tadanulomato nāḷikeraphalassa udakampi udakameva hotīti paravādī ca.

‘Nāḷikerassa yaṃ toyaṃ, purāṇaṃ pittavaḍḍhanaṃ;

Tameva taruṇaṃ toyaṃ, pittaghaṃ balavaḍḍhana’nti. –

Evaṃ paravādinā vutte sakavādī dhaññaphalassa gatikattā, āhāratthassa ca pharaṇato ‘yāvakālikameva ta’nti vadanto paṭikkhipatī’’ti. Khepaṃ vā garahaṃ vā akatvāti ‘‘kiṃ iminā’’ti khepaṃ paṭikkhepaṃ chaḍḍanaṃ vā ‘‘kimesa bālo vadati, kimesa bālo jānātī’’ti garahaṃ nindaṃ vā akatvā. Suttānulomanti attanā avuttaṃ aññanikāye suttānulomaṃ. ‘‘Sutte otāretabbanti sakavādinā sutte otāretabba’’nti sāratthadīpaniyaṃ (sārattha. ṭī. 2.45). Vimativinodaniyaṃ (vi. vi. ṭī. 1.45) pana ‘‘sutte otāretabbanti yassa suttassa anulomanato idaṃ suttānulomaṃ akāsi, tasmiṃ, tadanurūpe vā aññatarasmiṃ sutte attanā gahitaṃ suttānulomaṃ atthato saṃsandanavasena otāretabbaṃ. ‘Iminā ca iminā ca kāraṇena imasmiṃ sutte saṃsandatī’ti saṃsandetvā dassetabbanti attho’’ti vuttaṃ. Suttasmiṃyeva ṭhātabbanti attano sutteyeva ṭhātabbaṃ. Ayanti sakavādī. Paroti paravādī. Ācariyavādo sutte otāretabboti yassa suttassa saṃvaṇṇanāvasena ayaṃ ācariyavādo pavatto, tasmiṃ, tādise ca aññasmiṃ sutte pubbāparaatthasaṃsandanavasena otāretabbaṃ. Gārayhācariyavādoti pamādalikhito, bhinnaladdhikehi ca ṭhapito, esa nayo sabbattha.

Vajirabuddhiṭīkāyaṃ (vajira. ṭī. pārājika 45) pana – paro ācariyavādanti ‘‘suṅkaṃ pariharatīti ettha upacāraṃ okkamitvā kiñcāpi pariharati, avahāro evā’’ti aṭṭhakathāvacanato ‘‘tathā karonto pārājikamāpajjatī’’ti paravādinā vutte sakavādī ‘‘suṅkaṃ pariharati, āpatti dukkaṭassā’’ti suttaṃ tattheva āgatamahāaṭṭhakathāvacanena saddhiṃ dassetvā paṭisedheti. Tathā karontassa dukkaṭamevāti. Paro attanomatinti ettha ‘‘purebhattaṃ parasantakaṃ avaharāti purebhattameva harissāmīti vāyamantassa pacchābhattaṃ hoti, purebhattapayogova so, tasmā mūlaṭṭho na muccatīti tumhākaṃ theravādattā mūlaṭṭhassa pārājikamevā’’ti paravādinā vutte sakavādī ‘‘taṃ saṅketaṃ pure vā pacchā vā taṃ bhaṇḍaṃ avaharati, mūlaṭṭhassa anāpattī’’ti suttaṃ dassetvā paṭikkhipati.

Paro suttanti ‘‘aniyatahetudhammo sammattaniyatahetudhammassa ārammaṇapaccayena paccayo’’ti suttaṃ paṭṭhāne likhitaṃ dassetvā ‘‘ariyamaggassa na nibbānamevārammaṇa’’nti paravādinā vutte sakavādī ārammaṇattikādisuttānulomena otaratīti paṭikkhipati. Suttānulome otarantaṃyeva hi suttaṃ nāma, netaraṃ. Tena vuttaṃ ‘‘pāḷiāgataṃ paññāyatī’’ti ettakenapi siddhe ‘‘tisso saṅgītiyo āruḷhaṃ pāḷiāgataṃ paññāyatī’’tiādi. Tādisañhi pamādalekhanti ācariyo. ‘‘Appamādo amatapadaṃ, pamādo maccuno pada’’nti (dha. pa. 21) vacanato dinnabhojane bhuñjitvā parissayāni parivajjitvā satiṃ paccupaṭṭhapetvā viharanto nicco hotīti. Evarūpassa atthassa āruḷhampi suttaṃ na gahetabbaṃ. Tena vuttaṃ ‘‘no ce tathā paññāyatī’’ti siddhepi ‘‘no ce tathā paññāyati, na otarati na sametīti. Bāhirakasuttaṃ vā’’ti vuttattā attano suttampi atthena asamentaṃ na gahetabbaṃ. Paro ācariyavādantiādīsu dvīsu nayesu pamādalekhavasena tattha tattha āgataṭṭhakathāvacanaṃ theravādehi saddhiṃ yojetvā veditabbaṃ.

Athāyaṃ ācariyavādaṃ gahetvā katheti, paro suttanti paravādinā ‘‘mūlabījaṃ nāma haliddi siṅgiveraṃ vacā…pe… bīje bījasaññī chindati vā chedāpeti vā bhindati vā…pe… āpatti pācittiyassā’’ti (pāci. 91) tumhākaṃ pāṭhattā ‘‘haliddigaṇṭhiṃ chindantassa pācittiya’’nti vutte sakavādī ‘‘yāni vā panaññāni atthi mūle jāyanti, mūle sañjāyantī’’tiādiṃ dassetvā tassa aṭṭhakathāsaṅkhātena ācariyavādena paṭikkhipati. Na hi gaṇṭhimhi gaṇṭhi jāyatīti. Paro suttānulomanti paravādinā ‘‘anāpatti evaṃ amhākaṃ ācariyānaṃ uggaho’’ti vacanassānulomato ‘‘amhākaṃ porāṇabhikkhū ekapāsāde gabbhaṃ thaketvā anupasampannena sayituṃ vaṭṭatīti tathā katvā āgatā, tasmā amhākaṃ vaṭṭatīti tumhesu eva ekaccesu vadantesu ‘‘tumhākaṃ na kiñci vattuṃ sakkā’’ti vutte sakavādī ‘‘suttaṃ suttānulomañca uggahitakānaṃyeva ācariyānaṃ uggaho pamāṇa’’ntiādiaṭṭhakathāvacanaṃ dassetvā paṭisedheti. Paro attanomatinti ‘‘dvāraṃ vivaritvā anāpucchā sayitesu ke muccantī’’ti ettha pana dvepi janā muccanti – yo ca yakkhagahitako, yo ca bandhitvā nipajjāpitoti tumhākaṃ theravādattā aññe sabbepi yathā tathā vā nipannādayopi muccantīti paṭisedheti.

Atha panāyaṃ attanomatiṃ gahetvā katheti, paro suttanti ‘‘āpattiṃ āpajjantī’’ti paravādinā vutte sakavādī ‘‘divā kilantarūpo mañce nisinno pāde bhūmito amocetvāva niddāvasena nipajjati, tassa anāpattī’’tiādiaṭṭhakathāvacanaṃ dassetvā ekabhaṅgena nipannādayopi muccantīti paṭisedheti.

Athāyaṃ attanomatiṃ gahetvā katheti, paro suttānulomanti ‘‘domanassampāhaṃ devānaminda duvidhena vadāmi sevitabbampi asevitabbampītiādivacanehi (dī. ni. 2.360) saṃsandanato sadārapose doso tumhākaṃ natthi, tena vuttaṃ ‘puttadārassa saṅgaho’’ti (khu. pā. 5.6; su. ni. 265) paravādinā vutte ‘‘kiñcāpi sakavādī bahussuto na hoti, atha kho rāgasahiteneva akusalena bhavitabba’’nti paṭikkhipati. Sesesupi iminā nayena aññathāpi anurūpato yojetabbaṃ, idaṃ sabbaṃ upatissattherādayo āhu. Dhammasiritthero pana ‘‘ettha paroti vutto aññanikāyiko, so pana attano suttādīniyeva āharati, tāni sakavādī attano suttādimhi otāretvā sace sameti, gaṇhāti. No ce, paṭikkhipatī’’ti vadatīti āgataṃ.

Nanu ca ‘‘suttānulomato suttameva balavatara’’nti heṭṭhā vuttaṃ, idha pana ‘‘suttaṃ suttānulome otāretabba’’ntiādi kasmā vuttanti? Nāyaṃ virodho, ‘‘suttānulomato suttameva balavatara’’nti idañhi sakamateyeva suttaṃ sandhāya vuttaṃ. Tattha hi sakamatipariyāpannameva suttādiṃ sandhāya ‘‘attanomati sabbadubbalā, attanomatito ācariyavādo balavataro, ācariyavādato suttānulomaṃ balavataraṃ, suttānulomato suttameva balavatara’’nti ca vuttaṃ. Idha pana paravādinā ānītaṃ aññanikāye suttaṃ sandhāya ‘‘suttānulome suttaṃ otāretabba’’ntiādi vuttaṃ, tasmā paravādinā ānītaṃ suttādi attano suttānulomaācariyavādaattanomatīsu otāretvā samentaṃyeva gahetabbaṃ, itaraṃ na gahetabbanti ayaṃ nayo idha vuccatīti na koci pubbāparavirodhoti ayaṃ sāratthadīpaniyāgato (sārattha. ṭī. 2.45) nayo. Vimativinodaniyaṃ (vi. vi. ṭī. 1.45) pana ‘‘yaṃ kiñci kūṭasuttaṃ bāhirakasuttādivacanaṃ na gahetabbanti dassetuṃ suttaṃ suttānulome otāretabbantiādi vutta’’nti vuttaṃ.

Bāhirakasuttanti tisso saṅgītiyo anāruḷhaguḷhavessantarādīni ca mahāsaṅghikanikāyavāsīnaṃ suttāni. Vedallādīnanti ādi-saddena guḷhaummaggādiggahaṇaṃ veditabbaṃ . Itaraṃ gārayhasuttaṃ na gahetabbaṃ. ‘‘Attanomatiyameva ṭhātabba’’nti iminā aññanikāyato ānītasuttatopi sakanikāye attanomatiyeva balavatarāti dasseti. ‘‘Sakavādī suttaṃ gahetvā katheti, paravādī suttamevā’’ti evamādinā samānajātikānaṃ vasena vāro na vutto. Suttassa sutteyeva otāraṇaṃ bhinnaṃ viya hutvā na paññāyati, vuttanayeneva ca sakkā yojetunti.

Idāni sakavādīparavādīnaṃ kappiyākappiyādibhāvaṃ sandhāya vivāde uppanne tattha paṭipajjitabbavidhiṃ dassento āha ‘‘atha panāyaṃ kappiyanti gahetvā kathetī’’tiādi. Atha vā evaṃ suttasuttānulomādimukhena sāmaññato vivādaṃ dassetvā idāni visesato vivādavatthuṃ tabbinicchayamukhena suttādiñca dassetuṃ ‘‘atha panāyaṃ kappiya’’ntiādi vuttaṃ. Tattha sutte ca suttānulome ca otāretabbanti sakavādinā attanoyeva sutte ca suttānulome ca otāretabbaṃ. Paro kāraṇaṃ na vindatīti paravādī kāraṇaṃ na labhati. Suttato bahuṃ kāraṇañca vinicchayañca dassetīti paravādī attano suttato bahuṃ kāraṇañca vinicchayañca āharitvā dasseti, ‘‘sādhūti sampaṭicchitvā akappiyeyeva ṭhātabba’’nti iminā attano nikāye suttādīni alabhantena sakavādinā paravādīvacaneyeva ṭhātabbanti vadati. Sutte ca suttānulome cāti ettha ca-kāro vikappanattho, tena ācariyavādādīnampi saṅgaho. Tenāha ‘‘kāraṇañca vinicchayañca dassetī’’ti. Tattha kāraṇanti suttādinayaṃ nissāya attanomatiyā uddhaṭaṃ hetuṃ. Vinicchayanti aṭṭhakathāvinicchayaṃ.

Dvinnampi kāraṇacchāyā dissatīti sakavādīparavādīnaṃ ubhinnampi kappiyākappiyabhāvasādhakaṃ kāraṇapatirūpakacchāyā dissati. Tattha kāraṇacchāyāti suttādīsu ‘‘kappiya’’nti gāhassa, ‘‘akappiya’’nti gāhassa ca nimittabhūtena kicchena paṭipādanīyaṃ avibhūtakāraṇaṃ kāraṇacchāyā, kāraṇapatirūpakanti attho. Yadi dvinnampi kāraṇacchāyā dissati, kasmā akappiyeyeva ṭhātabbanti āha ‘‘vinayañhi patvā’’tiādi. ‘‘Vinayaṃ patvā’’ti vuttamevatthaṃ pākaṭataraṃ katvā dassento āha ‘‘kappiyākappiyavicāraṇaṃ āgammā’’ti. Rundhitabbantiādīsu dubbiññeyyavinicchaye kappiyākappiyabhāve sati ‘‘kappiya’’nti gahaṇaṃ rundhitabbaṃ, ‘‘akappiya’’nti gahaṇaṃ gāḷhaṃ kātabbaṃ, aparāparappavattaṃ kappiyaggahaṇaṃ sotaṃ pacchinditabbaṃ, garukabhāvasaṅkhate akappiyeyeva ṭhātabbanti attho. Atha vā rundhitabbanti kappiyasaññāya vītikkamakāraṇaṃ rundhitabbaṃ, taṃnivāraṇacittaṃ daḷhataraṃ kātabbaṃ. Sotaṃ pacchinditabbanti tattha vītikkamappavatti pacchinditabbā. Garukabhāveti akappiyabhāveti attho.

Bahūhi suttavinicchayakāraṇehīti bahūhi suttehi ceva tato ānītavinicchayakāraṇehi ca. Atha vā suttena aṭṭhakathāvinicchayena ca laddhakāraṇehi. Attano gahaṇaṃ na vissajjetabbanti sakavādinā attano ‘‘akappiya’’nti gahaṇaṃ na vissajjetabbanti attho.

Idāni vuttamevatthaṃ nigamento ‘‘eva’’ntiādimāha. Tattha yoti sakavādīparavādīsu yo koci. Keci pana ‘‘sakavādīsuyeva yo koci idhādhippeto’’ti vadanti, evaṃ sante ‘‘atha panāyaṃ kappiyanti gahetvā kathetī’’tiādīsu sabbattha ubhopi sakavādinoyeva siyuṃ heṭṭhā vuttasseva nigamanavasena ‘‘eva’’ntiādinā vuttattā, tasmā taṃ na gahetabbaṃ. Atirekakāraṇaṃ labhatīti ettha suttādīsu purimaṃ purimaṃ atirekakāraṇaṃ nāma, yo vā suttādīsu catūsu bahutaraṃ kāraṇaṃ labhati, so atirekakāraṇaṃ labhati nāma.

Suṭṭhu pavatti etassāti, suṭṭhu pavattati sīlenāti vā suppavatti. Tenāha ‘‘suppavattīti suṭṭhu pavatta’’nti. Vācāya uggataṃ vācuggataṃ, vacasā suggahitanti vuttaṃ hoti. Atha vā vācuggatanti vācāya uggataṃ, tattha nirantaraṃ ṭhitanti attho. Suttatoti imassa vivaraṇaṃ ‘‘pāḷito’’ti. Ettha ca ‘‘suttaṃ nāma sakalaṃ vinayapiṭaka’’nti vuttattā puna suttatoti tadatthapaṭipādakaṃ suttābhidhammapāḷivacanaṃ adhippetaṃ. Anubyañjanasoti imassa vivaraṇaṃ ‘‘paripucchato ca aṭṭhakathāto cā’’ti. Pāḷiṃ anugantvā atthassa byañjanato pakāsanato ‘‘anubyañjana’’nti hi paripucchā aṭṭhakathā ca vuccati. Ettha ca aṭṭhakathāya visuṃ gahitattā ‘‘paripucchā’’ti theravādo vutto. Atha vā paripucchāti ācariyassa santikā pāḷiyā atthasavanaṃ. Aṭṭhakathāti pāḷimuttakavinicchayo. Tadubhayampi pāḷiṃ anugantvā atthassa byañjanato ‘‘anubyañjana’’nti vuttaṃ.

Vinayeti vinayācāre. Teneva vakkhati ‘‘vinayaṃ ajahanto avokkamanto’’tiādi. Tattha patiṭṭhānaṃ nāma sañcicca āpattiyā anāpajjanādinā hotīti āha ‘‘lajjibhāvena patiṭṭhito’’ti, tena lajjī hotīti vuttaṃ hoti. Vinayadharassa lakkhaṇe vattabbe kiṃ iminā lajjibhāvenāti āha ‘‘alajjī hī’’tiādi. Tattha bahussutopīti iminā paṭhamalakkhaṇasamannāgamaṃ dasseti. Lābhagarukatāyāti iminā vinaye ṭhitatāya abhāve paṭhamalakkhaṇayogā kiccakaro na hoti, atha kho akiccakaro anatthakaro evāti dasseti. Saṅghabhedassa pubbabhāge pavattakalahassetaṃ adhivacanaṃ saṅgharājīti. Kukkuccakoti aṇumattesupi vajjesu bhayadassanavasena kukkuccaṃ uppādento. Tantiṃ avisaṃvādetvāti pāḷiṃ aññathā akatvā. Avokkamantoti anatikkamanto.

Vitthunatīti atthaṃ adisvā nitthunati, vitthambhati vā. Vipphandatīti kampati. Santiṭṭhituṃ na sakkotīti ekasmiṃyeva atthe patiṭṭhātuṃ na sakkoti. Tenāha ‘‘yaṃ yaṃ parena vuccati, taṃ taṃ anujānātī’’ti. Sakavādaṃ chaḍḍetvā paravādaṃ gaṇhātīti ‘‘ucchumhi kasaṭaṃ yāvajīvikaṃ, raso sattāhakāliko, tadubhayavinimutto ca ucchu nāma visuṃ natthi, tasmā ucchupi vikāle vaṭṭatī’’ti paravādinā vutte tampi gaṇhāti. Ekekalomanti palitaṃ sandhāya vuttaṃ. Yamhīti yasmiṃ puggale. Parikkhayaṃ pariyādānanti atthato ekaṃ.

Ācariyaparamparāti ācariyānaṃ vinicchayaparamparā. Teneva vakkhati ‘‘attanomatiṃ pahāya…pe… yathā ācariyo ca ācariyācariyo ca pāḷiñca paripucchañca vadanti, tathā ñātuṃ vaṭṭatī’’ti. Na hi ācariyānaṃ nāmamattato paramparajānane payojanaṃ atthi. Pubbāparānusandhitoti pubbavacanassa aparavacanena saha atthasambandhajānanato. Atthatoti saddatthapiṇḍatthaadhippetatthādito. Kāraṇatoti tadatthupapattito. Ācariyaparamparanti imasseva vevacanaṃ ‘‘theravādaṅga’’nti, therapaṭipāṭinti attho. Dve tayo parivaṭṭāti dve tayo paramparā.

Imehi ca pana tīhi lakkhaṇehīti ettha paṭhamena lakkhaṇena vinayassa suṭṭhu uggahitabhāvo vutto, dutiyena tattha lajjibhāvena ceva acalatāya ca suppatiṭṭhitatā, tatiyena pāḷiaṭṭhakathāsu sarūpena anāgatānampi tadanulomato ācariyehi dinnanayato vinicchinituṃ samatthatā. Otiṇṇe vatthusminti codanāvasena vītikkamavatthusmiṃ saṅghamajjhe otiṇṇe. Codakena ca cuditakena ca vutte vattabbeti evaṃ otiṇṇavatthuṃ nissāya codakena ‘‘diṭṭhaṃ suta’’ntiādinā, cuditakena ‘‘atthī’’tiādinā ca yaṃ vattabbaṃ, tasmiṃ vattabbe vutteti attho. Vatthu oloketabbanti tassa tassa sikkhāpadassa vatthu oloketabbaṃ. ‘‘Tiṇena vā paṇṇena vā…pe… yo āgaccheyya, āpatti dukkaṭassā’’ti hidaṃ nissaggiye aññātakaviññattisikkhāpadassa (pārā. 517) vatthusmiṃ paññattaṃ.

Thullaccayadubbhāsitāpattīnaṃ mātikāya anāgatattā ‘‘pañcannaṃ āpattīnaṃ aññatara’’nti vuttaṃ. Tikadukkaṭanti ‘‘anupasampanne upasampannasaññī ujjhāyati khīyati, āpatti dukkaṭassā’’tiādinā (pāci. 106) āgataṃ tikadukkaṭaṃ. Aññataraṃ vā āpattinti ‘‘kāle vikālasaññī, āpatti dukkaṭassa, kāle vematiko, āpatti dukkaṭassā’’tiādikaṃ (pāci. 250) dukadukkaṭaṃ sandhāya vuttaṃ.

Antarāpattinti ettha tasmiṃ tasmiṃ sikkhāpade āgatavatthuvītikkamaṃ vinā aññasmiṃ vatthuvītikkame nidānato pabhuti vinītavatthupariyosānā antarantarā vuttā āpatti. Idha pana ‘‘vatthuṃ oloketī’’ti visuṃ gahitattā tadavasesā antarāpattīti gahitā. Paṭilātaṃ ukkhipatīti idampi visibbanasikkhāpade (pāci. 350) āgataṃ, tattha ḍayhamānaṃ alātaṃ aggikapālādito bahi patitaṃ avijjhātameva paṭiukkhipati, puna yathāṭhāne ṭhapetīti attho. Vijjhātaṃ pana paṭikkhipantassa pācittiyameva.

Anāpattinti ettha antarantarā vuttā anāpattipi atthi, ‘‘anāpatti, bhikkhave, iddhimassa iddhivisaye’’tiādi viya sāpi saṅgayhati. Sikkhāpadantaresūti vinītavatthuṃ antokatvā ekekasmiṃ sikkhāpadantare.

Pārājikāpattīti na vattabbanti idaṃ āpannapuggalena lajjidhamme ṭhatvā yathābhūtaṃ āvikaraṇepi dubbinicchayaṃ adinnādānādiṃ sandhāya vuttaṃ. Yaṃ pana methunādīsu vijānanaṃ, taṃ vattabbameva. Tenāha ‘‘methunadhammavītikkamo hī’’tiādi. Yo pana alajjitāya paṭiññaṃ adatvā vikkhepaṃ karoti, tassa āpatti na sakkā oḷārikāpi vinicchinituṃ. Yāva so yathābhūtaṃ nāvikaroti, saṅghassa ca āpattisandeho na vigacchati, tāva nāsitakova bhavissati. Sukhumāti attanopi duviññeyyasabhāvassa lahuparivattino cittassa sīghaparivattitāya vuttaṃ. Sukhumāti vā cittaparivattiyā sukhumatāya sukhumā. Tenāha ‘‘cittalahukā’’ti, cittaṃ viya lahukāti attho. Atha vā cittaṃ lahu sīghaparivatti etesanti cittalahukā. Teti te vītikkame. Taṃvatthukanti te adinnādānamanaussaviggahavītikkamā vatthu adhiṭṭhānaṃ kāraṇametassāti taṃvatthukaṃ.

Yaṃ ācariyo bhaṇati, taṃ karohītiādi sabbaṃ lajjīpesalaṃ kukkuccakameva sandhāya vuttaṃ. Yo yāthāvato pakāsetvā suddhimeva gavesati, tenapi. Pārājikosīti na vattabboti anāpattikoṭiyāpi saṅkiyamānattā vuttaṃ. Teneva ‘‘pārājikacchāyā’’ti vuttaṃ. ‘‘Sīlāni sodhetvāti yaṃvatthukaṃ kukkuccaṃ uppannaṃ, taṃ amanasikaritvā avasesasīlāni sodhetvā’’ti sāratthadīpaniyaṃ (sārattha. ṭī. 2.45) vuttaṃ, vimativinodaniyaṃ (vi. vi. ṭī. 1.45) pana ‘‘sīlāni sodhetvāti yasmiṃ vītikkame pārājikāsaṅkā vattati, tattha pārājikābhāvapakkhaṃ gahetvā desanāvuṭṭhānagāminīnaṃ āpattīnaṃ sodhanavasena sīlāni sodhetvā’’ti. Pākaṭabhāvato sukhavalañjatāya ca ‘‘dvattiṃsākāraṃ tāva manasi karohī’’ti vuttaṃ, upalakkhaṇavasena vā. Aññasmiṃ kammaṭṭhāne kataparicayena tameva manasi kātabbaṃ. Yaṃ kiñci vā abhirucitaṃ manasi kātuṃ vaṭṭateva. Kammaṭṭhānaṃ ghaṭayatīti antarantarā khaṇḍaṃ adassetvā cittena saddhiṃ ārammaṇabhāvena cirakālaṃ ghaṭayati. Saṅkhārā pākaṭā hutvā upaṭṭhahantīti vipassanākammaṭṭhāniko ce, tassa saṅkhārā pākaṭā hutvā upaṭṭhahanti.

Sace katapārājikavītikkamo bhaveyya, tassa satipi asaritukāmatāya vippaṭisāravatthuvasena punappunaṃ taṃ upaṭṭhahatīti cittekaggataṃ na vindati. Tena vuttaṃ ‘‘kammaṭṭhānaṃ na ghaṭayatī’’tiādi. Kammaṭṭhānaṃ na ghaṭayatīti cittakkhobhādibahulassa suddhasīlassapi cittaṃ na samādhiyati, taṃ idha pārājikamūlanti na gahetabbaṃ. Katapāpamūlakena vippaṭisārenevettha cittassa asamādhiyanaṃ sandhāya ‘‘kammaṭṭhānaṃ na ghaṭayatī’’tiādi vuttaṃ. Tenāha ‘‘vippaṭisāragginā’’tiādi. Attanāti cittena karaṇabhūtena puggalo kattā jānāti, paccatte vā karaṇavacanaṃ, attā sayaṃ jānātīti attho. Aññā ca devatā jānantīti ārakkhadevatāhi aññā paracittaviduniyo devatā jānanti.

Imasmiṃ ṭhāne paṇḍitehi vicāretabbaṃ kāraṇaṃ atthi. Kathaṃ? Idāni ekacce vinayadharā paṭhamapārājikavisaye vatthumhi otiṇṇe itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā codiyamāne cuditakaṃ bhikkhuṃ pucchitvā paṭiññāya adīyamānāya taṃ bhikkhuṃ susāne ekakameva sayāpenti, evaṃ sayāpiyamāno so bhikkhu sace bhayasantāsavirahito sabbarattiṃ tasmiṃ susāne sayituṃ vā nisīdituṃ vā sakkoti, taṃ ‘‘parisuddho eso’’ti vinicchinanti. Sace pana bhayasantāsappatto sabbarattiṃ sayituṃ vā nisīdituṃ vā na sakkoti, taṃ ‘‘asuddho’’ti vinicchinanti, taṃ ayuttaṃ viya dissati. Kasmāti ce? Aṭṭhakathāya viruddhoti, aṭṭhakathāyaṃ dutiyatatiyapārājikavisaye eva tathārūpo vicāro vutto, na paṭhamacatautthapārājikavisaye. Vuttañhi tattha ‘‘methunadhammavītikkamo hi uttarimanussadhammavītikkamo ca oḷāriko, adinnādānamanussaviggahavītikkamā pana sukhumā cittalahukā, te sukhumeneva āpajjati, sukhumena rakkhati, tasmā visesena taṃvatthukaṃ kukkuccaṃ pucchiyamāno’’ti. Ṭīkāyañca (sārattha. ṭī. 2.45) vuttaṃ ‘‘taṃvatthukanti te adinnādānamanussaviggahavītikkamā vatthu adhiṭṭhānaṃ kāraṇametassāti taṃvatthuka’’nti, idampi ekaṃ kāraṇaṃ.

Tatthāpi aññe paṇḍitepi vinicchināpetvā tesampi pārājikacchāyādissaneyeva tathā vinicchayo kātabbo, na suddhabhāvadissane. Vuttañhi aṭṭhakathāyaṃ ‘‘āpattīti avatvā ‘sacassa ācariyo dharati…pe… atha daharassapi pārājikacchāyāva upaṭṭhāti, tenapi ‘pārājikosī’ti na vattabbo. Dullabho hi buddhuppādo, tato dullabhatarā pabbajjā ca upasampadā ca, evaṃ pana vattabba’’nti, idamekaṃ. Nisīdāpiyamānopi vivittokāseyeva nisīdāpetabbo, na susāne. Vuttañhi tattha ‘‘vivittaṃ okāsaṃ sammajjitvā divāvihāraṃ nisīditvā’’tiādi, idamekaṃ. Vivittokāse nisīdāpiyamānopi divāyeva nisīdāpetabbo, na rattiṃ. Tathā hi vuttaṃ ‘‘divasaṃ atikkantampi na jānāti, so divasātikkame upaṭṭhānaṃ āgato evaṃ vattabbo’’ti, idamekaṃ.

Īdisaṃ vidhānaṃ sayaṃ ārocite eva vidhātabbaṃ, na parehi codiyamāne. Tathā hi vuttaṃ ‘‘evaṃ katavītikkamena bhikkhunā sayameva āgantvā ārocite paṭipajjitabba’’nti. Atha kasmā idāni evaṃ karontīti? Gihīnaṃ asakkhikaaṭṭakaraṇe udake nimujjāpanaṃ viya maññamānā evaṃ karonti. Tampi māyākusalā manussā vividhehi upāyehi vitathaṃ karonti, tasmā saccampi hoti, asaccampi hoti. Teneva ca kāraṇena mahosadhapaṇḍitādayo bodhisattā asakkhikampi aṭṭaṃ udakanimujjāpanādinā na vinicchinanti, ubhinnaṃ vacanaṃ parisaṃ gāhāpetvā tesaṃ vacanañca kiriyañca pariggahetvā saccañca vitathañca ñatvāva vinicchinanti. Sāsane pana bhikkhū sūrajātikāpi santi, bhīrukajātikāpi santi. Susānañca nāma pakatimanussānampi bhayasantāsakaraṃ hoti, rattikāle pana ativiya bhayānakaṃ hutvā upaṭṭhāti , evaṃbhūte susāne rattiyaṃ eko asahāyo hutvā nipajjāpiyamāno bhīrukajātiko bhikkhu parisuddhasīlopi samāno kiṃ na bhāyeyya, kathaṃ sabbarattiṃ sayituṃ vā nisīdituṃ vā sakkuṇeyya, tathārūpaṃ bhikkhuṃ ‘‘aparisuddho’’ti vadanto kathaṃ kiccakaro bhavissati.

Alajjī pana sūrajātiko attano vajjaṃ paṭicchādetukāmo bhāyantopi abhāyanto viya hutvā ‘‘sace vikāraṃ dassessāmi, anatthaṃ me karissantī’’ti anatthabhayena adhivāsetvā sayituṃ vā nisīdituṃ vā sakkuṇeyya, evarūpaṃ puggalaṃ ‘‘parisuddho’’ti vadanto kathaṃ suvinicchito bhavissatīti. Idampi ekaṃ kāraṇaṃ.

Athāpi vadeyyuṃ – yathā udake nimujjāpitamanussānaṃ asaccavādīnaṃ devatānubhāvena kumbhīlādayo āgantvā gaṇhantā viya upaṭṭhahanti, tasmā asaccavādino sīghaṃ plavanti, saccavādīnaṃ pana na upaṭṭhahanti, tasmā te sukhena nisīdituṃ sakkonti, evaṃ tesampi bhikkhūnaṃ aparisuddhasīlānaṃ devatānubhāvena sīhabyagghādayo āgatā viya paññāyanti, tasmā te sabbarattiṃ sayituṃ vā nisīdituṃ vā na sakkonti. Parisuddhasīlānaṃ pana tathā na paññāyanti, tasmā te sabbarattiṃ devatāhi rakkhitā hutvā bhayasantāsarahitā susāne sayituṃ vā nisīdituṃ vā sakkonti, evaṃ devatā sakkhiṃ katvā vinicchitattā suvinicchitameva hotīti, tampi tathā na sakkā vattuṃ. Kasmā? Aṭṭhakathāṭīkādīsu tathā avuttattā. Aṭṭhakathāyañhi ‘‘vivittaṃ okāsaṃ sammajjitvā divāvihāraṃ nisīditvā sīlāni sodhetvā ‘dvattiṃsākāraṃ tāva manasikarohī’ti vattabbo. Sace tassa arogaṃ sīlaṃ kammaṭṭhānaṃ ghaṭayati, saṅkhārā pākaṭā hutvā upaṭṭhahanti, upacārappanāppattaṃ viya cittaṃ ekaggaṃ hoti, divasaṃ atikkantampi na jānāti…pe… yassa pana sīlaṃ bhinnaṃ hoti, tassa kammaṭṭhānaṃ na ghaṭayati, patodābhitunnaṃ viya cittaṃ kampati, vippaṭisāragginā ḍayhati, tattapāsāṇe nisinno viya taṅkhaṇaññeva vuṭṭhātī’’ti ettakameva vuttaṃ.

Ṭīkāyampi (sārattha. ṭī. 2.45) ‘‘kammaṭṭhānaṃ ghaṭayatīti antarantarā khaṇḍaṃ adassetvā cittena saddhiṃ ārammaṇabhāvena cirakālaṃ ghaṭayati. Saṅkhārā pākaṭā upaṭṭhahantīti vipassanākammaṭṭhāniko ce, tassa saṅkhārā pākaṭā hutvā upaṭṭhahanti. Sace katapārājikavītikkamo bhaveyya, tassa satipi asaritukāmatāya vippaṭisāravatthuvasena punappunaṃ taṃ upaṭṭhahatīti cittekaggataṃ na vindatī’’ti ettakameva vuttaṃ.

Vimativinodaniyampi (vi. vi. ṭī. 1.45) ‘‘kammaṭṭhānaṃ ghaṭayatīti vippaṭisāramūlakena vikkhepena antarantarā khaṇḍaṃ adassetvā pabandhavasena cittena saṅghaṭayati. Saṅkhārāti vipassanākammaṭṭhānavasena vuttaṃ. Sāpattikassa hi paguṇampi kammaṭṭhānaṃ na suṭṭhu upaṭṭhāti. Pageva pārājikassa. Tassa hi vippaṭisāraninnatāya cittaṃ ekaggaṃ na hoti. Ekassa pana vitakkavikkhepādibahulassa suddhasīlassapi cittaṃ na samādhiyati, taṃ idha pārājikamūlanti na gahetabbaṃ. Katapāpamūlakena vippaṭisārenevettha cittassa asamādhiyanaṃ sandhāya ‘kammaṭṭhānaṃ na ghaṭayatī’tiādi vutta’’nti ettakameva vuttaṃ, na vuttaṃ ‘‘devatānubhāvenā’’tiādi, tasmā yadi buddhasāsane sagāravo sikkhākāmo bhikkhu dutiyatatiyapārājikavisaye attano kañci vītikkamaṃ disvā ‘‘pārājikaṃ āpanno nu kho ahaṃ, na nu kho’’ti saṃsayapakkhando vinayadharaṃ upasaṅkamitvā taṃ vītikkamaṃ yathābhūtaṃ ācikkhitvā puccheyya, tato vinayadharena aṭṭhakathāyaṃ vuttanayeneva ‘‘sabbaṃ pubbavidhānaṃ katvā vivittaṃ okāsaṃ sammajjitvā divāvihāraṃ nisīditvā sīlāni sodhetvā dvattiṃsākāre tāva manasikarohī’’ti ettakameva vattabbo , na vattabbo ‘‘susāne seyyaṃ kappehī’’tiādi. Āgatakālepi aṭṭhakathāyaṃ āgatanayeneva pucchitvā aṭṭhakathāyaṃ āgatanayenevassa suddhāsuddhabhāvo vattabboti daṭṭhabbaṃ.

Evaṃ hotu, evaṃ sante idāni paṭhamapārājikavisaye codentānaṃ kathaṃ vinicchayo kātabboti? Codakena vatthusmiṃ ārocite cuditako pucchitabbo ‘‘santametaṃ, no’’ti evaṃ vatthuṃ upaparikkhitvā bhūtena vatthunā codetvā sāretvā ñattisampadāya anussāvanasampadāya taṃ adhikaraṇaṃ vūpasametabbaṃ. Evampi alajjī nāma ‘‘etampi natthi, etampi natthī’’ti vadeyya, paṭiññaṃ na dadeyya, atha kiṃ kātabbanti? Evampi alajjissa paṭiññāya eva āpattiyā kāretabbaṃ yathā taṃ tipiṭakacūḷābhayattherenāti. Vuttañhetaṃ aṭṭhakathāyaṃ (pārā. aṭṭha. 2.385-386) ‘‘evaṃ lajjinā codiyamāno alajjī bahūsupi vatthūsu uppannesu paṭiññaṃ na deti, so ‘neva suddho’ti vattabbo, na ‘asuddho’ti, jīvamatako nāma āmakapūtiko nāma cesa. Sace panassa aññampi tādisaṃ vatthu uppajjati, na vinicchitabbaṃ, tathā nāsitakova bhavissatī’’tiādi.

235. Evaṃ vinayadharalakkhaṇañca chaṭṭhānaolokanañca viditvā idāni…pe… vinicchayo veditabboti yojanā. Kimatthanti āha ‘‘yā sā…pe… jānanattha’’nti. Yā sā pubbe vuttappabhedā codanā atthi, tassāyeva sampattivipattijānanatthaṃ ādimajjhapaayosānādīnaṃ vasena vinicchayo veditabbo, na avuttacodanāpabhedajānanatthanti attho. Seyyathidanti pucchanatthe nipāto, so vinicchayo katamoti attho.

Codanāyakati mūlāni, kati vatthūni, kati bhūmiyoti ettha ‘‘katihākārehī’’tipi vattabbaṃ. Vuttañhetaṃ parivāre (pari. 362) codanākaṇḍe ‘‘codanāya kati mūlāni, kati vatthūni, kati bhūmiyo, katihākārehi codetī’’ti. Mettacitto vakkhāmi, no dosantaroti etassapi parato ‘‘codanāya imā pañca bhūmiyo. Katamehi dvīhākārehi codeti, kāyena vā codeti, vācāya vā codeti, imehi dvīhākārehi codetī’’ti vattabbaṃ. Kasmā? Codanākaṇḍe (pari. 362) tathā vijjamānatoti. Pannarasasu dhammesu patiṭṭhātabbanti parisuddhakāyasamācāratā, parisuddhavacīsamācāratā, mettacitte paccupaṭṭhitatā, bahussutatā, ubhayapātimokkhasvāgatatā, kālena vacanatā, bhūtena vacanatā, saṇhena vacanatā, atthasañhitena vacanatā, mettacitto hutvā vacanatā, kāruññatā, hitesitā, anukampatā, āpattivuṭṭhānatā, vinayapurekkhāratāti. Vuttañhetaṃ upālipañcake (pari. 436) ‘‘codakenupāli bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ – parisuddhakāyasamācāro nu khomhi…pe… parisuddhavacīsamācāro nu khomhi…pe… mettaṃ nu kho me cittaṃ paccupaṭṭhitaṃ sabrahmacārīsu…pe… bahussuto nu khomhi sutadharo sutasannicayo…pe… ubhayāni kho me pātimokkhāni vitthārena svāgatāni…pe… kālena vakkhāmi, no akālena, bhūtena vakkhāmi, no abhūtena, saṇhena vakkhāmi, no pharusena, atthasañhitena vakkhāmi, no anatthasañhitena, mettacitto vakkhāmi, no dosantaro…pe… kāruññatā, hitesitā, anukampatā, āpattivuṭṭhānatā, vinayapurekkhāratā’’ti.

Tattha kāruññatāti kāruṇikabhāvo. Iminā karuṇā ca karuṇāpubbabhāgo ca dassito . Hitesitāti hitagavesanatā . Anukampatāti tena hitena saṃyojanatā. Āpattivuṭṭhānatāti āpattito vuṭṭhāpetvā suddhante patiṭṭhāpanatā. Vatthuṃ codetvā sāretvā paṭiññaṃ āropetvā yathāpaṭiññāya kammakaraṇaṃ vinayapurekkhāratā nāma. Amūlakampi samūlakampi ‘‘mūla’’nti gahetvā vadantīti āha ‘‘dve mūlānī’’ti. Kālena vakkhāmītiādīsu eko ekaṃ okāsaṃ kāretvā codento kālena vadati nāma. Saṅghamajjhe gaṇamajjhe salākaggayāguaggavitakkamāḷakabhikkhācāramaggaāsanasālādīsu, upaṭṭhākehi parivāritakkhaṇe vā codento akālena vadati nāma. Tacchena vatthunā codento bhūtena vadati nāma. Tucchena codento abhūtena vadati nāma. ‘‘Ambho mahallaka parisāvacara paṃsukūlika dhammakathika patirūpaṃ tava ida’’nti vadanto pharusena vadati nāma. ‘‘Bhante, mahallakā parisāvacarā paṃsukūlikā dhammakathikā patirūpaṃ tumhākaṃ ida’’nti vadanto saṇhena vadati nāma. Kāraṇanissitaṃ katvā vadanto atthasañhitena vadati nāma. Mettacitto vakkhāmi, no dosantaroti mettacittaṃ upaṭṭhāpetvā vakkhāmi, na duṭṭhacitto hutvā. Sacce ca akuppe cāti vacīsacce ca akuppatāya ca. Cuditakena hi saccañca vattabbaṃ, kopo ca na kātabbo, attanā ca na kucchitabbaṃ, paro ca na ghaṭṭetabboti attho.

Imasmiṃ ṭhāne ‘‘saṅghena otiṇṇānotiṇṇaṃ jānitabbaṃ – anuvijjakena yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati, tathā taṃ adhikaraṇaṃ vūpasametabba’’nti vattabbaṃ. Vuttañhetaṃ codanākaṇḍe (pari. 363) ‘‘codakena kathaṃ paṭipajjitabbaṃ? Cuditakena kathaṃ paṭipajjitabbaṃ? Saṅghena kathaṃ paṭipajjitabbaṃ? Anuvijjakena kathaṃ paṭipajjitabbaṃ? Codakena kathaṃ paṭipajjitabbanti? Codakena pañcasu dhammesu patiṭṭhāya paro codetabbo. Kālena vakkhāmi no akālena, bhūtena vakkhāmi no abhūtena, saṇhena vakkhāmi no pharusena, atthasañhitena vakkhāmi no anatthasañhitena, mettacitto vakkhāmi no dosantaroti. Codakena evaṃ paṭipajjitabbaṃ. Cuditakena kathaṃ paṭipajjitabbanti? Cuditakena dvīsu dhammesu patiṭṭhātabbaṃ sacce ca akuppe ca. Cuditakena evaṃ paṭipajjitabbaṃ. Saṅghena kathaṃ paṭipajjitabbanti? Saṅghena otiṇṇānotiṇṇaṃ jānitabbaṃ. Saṅghena evaṃ paṭipajjitabbaṃ. Anuvijjakena kathaṃ paṭipajjitabbanti? Anuvijjakena yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati, tathā taṃ adhikaraṇaṃ vūpasametabbaṃ. Anuvijjakena evaṃ paṭipajjitabba’’nti.

Aṭṭhakathāyampi (pari. aṭṭha. 362-363) ‘‘codanāya ko ādītiādipucchānaṃ vissajjane sacce akuppe cāti ettha sacce patiṭṭhātabbaṃ akuppe ca, yaṃ kataṃ vā akataṃ vā, tadeva vattabbaṃ, na codake vā anuvijjake vā saṅghe vā kopo uppādetabbo. Otiṇṇānotiṇṇaṃ jānitabbanti otiṇṇañca anotiṇṇañca vacanaṃ jānitabbaṃ. Tatrāyaṃ jānanavidhi – ettakā codakassa pubbakathā, ettakā pacchimakathā, ettakā cuditakassa pubbakathā, ettakā pacchimakathāti jānitabbā. Codakassa pamāṇaṃ gaṇhitabbaṃ, cuditakassa pamāṇaṃ gaṇhitabbaṃ, anuvijjakassa pamāṇaṃ gaṇhitabbaṃ. Anuvijjako appamattakampi ahāpento ‘āvuso, samannāharitvā ujuṃ katvā āharā’ti vattabbo, saṅghena evaṃ paṭipajjitabbaṃ. Yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammatīti ettha dhammoti bhūtaṃ vatthu. Vinayoti codanā ceva sāraṇā ca. Satthusāsananti ñattisampadā ceva anussāvanasampadā ca. Etena hi dhammena ca vinayena ca satthusāsanena ca adhikaraṇaṃ vūpasammati, tasmā anuvijjakena bhūtena vatthunā codetvā āpattiṃ sāretvā ñattisampadāya ceva anussāvanasampadāya ca taṃ adhikaraṇaṃ vūpasametabbaṃ, anuvijjakena evaṃ paṭipajjitabba’’nti āgataṃ, tasmā vattabbamettakaṃ dvayanti.

Evaṃ ekadesena codanākaṇḍanayaṃ dassetvā idāni ekadeseneva mahāsaṅgāmanayaṃ dassento ‘‘anuvijjakena codako pucchitabbo’’tiādimāha. Tattha yaṃ kho tvaṃ, āvuso, imaṃ bhikkhuṃ codesi, kimhi naṃ codesīti codanāsāmaññato vuttaṃ, pāḷiyaṃ (mahāva. 237) pana pavāraṇaṭṭhapanavasena codanaṃ sandhāya ‘‘yaṃ kho tvaṃ, āvuso, imassa bhikkhuno pavāraṇaṃ ṭhapesī’’ti vuttaṃ. Sesaṃ suviññeyyameva.

Evaṃ ekadesena mahāsaṅgāmanayaṃ dassetvā idāni ekadeseneva cūḷasaṅgāmanayaṃ dassetuṃ ‘‘saṅgāmāvacarena bhikkhunā’’tiādimāha. Tattha saṅgāmāvacarena bhikkhunāti saṅgāmo vuccati adhikaraṇavinicchayatthāya saṅghasannipāto. Tatra hi attapaccatthikā ceva sāsanapaccatthikā ca uddhammaṃ ubbinayaṃ satthusāsanaṃ dīpentā samosaranti vesālikā vajjiputtakā viya. Yo bhikkhu tesaṃ paccatthikānaṃ laddhiṃ madditvā sakavādadīpanatthāya tattha avacarati, ajjhogāhetvā vinicchayaṃ pavatteti, so saṅgāmāvacaro nāma yasatthero viya, tena saṅgāmāvacarena bhikkhunā saṅghaṃ upasaṅkamantena nīcacittena saṅgho upasaṅkamitabbo. Nīcacittenāti mānaddhajaṃ nipātetvā nihatamānacittena . Rajoharaṇasamenāti pādapuñchanasamena, yathā rajoharaṇassa saṃkiliṭṭhe vā asaṃkiliṭṭhe vā pāde puñchiyamāne neva rāgo na doso, evaṃ iṭṭhāniṭṭhesu arajjantena adussantenāti attho. Yathāpatirūpe āsaneti yathāpatirūpaṃ āsanaṃ ñatvā attano pāpuṇanaṭṭhāne therānaṃ bhikkhūnaṃ piṭṭhiṃ adassetvā nisīditabbaṃ.

Anānākathikenāti nānāvidhaṃ taṃ taṃ anatthakathaṃ akathentena. Atiracchānakathikenāti diṭṭhasutamutampi rājakathādikaṃ tiracchānakathaṃ akathentena. Sāmaṃ vā dhammo bhāsitabboti saṅghasannipātaṭṭhāne kappiyākappiyasannissitā vā rūpārūpaparicchedasamathacāravipassanācāraṭṭhānanisajjavattādinissitā vā kathā dhammo nāma. Evarūpo dhammo sayaṃ vā bhāsitabbo, paro vā ajjhesitabbo. Yo bhikkhu tathārūpiṃ kathaṃ kathetuṃ pahoti, so vattabbo ‘‘āvuso, saṅghamajjhamhi pañhe uppanne tvaṃ katheyyāsī’’ti. Ariyo vā tuṇhībhāvo nātimaññitabboti ariyā tuṇhī nisīdantā na bālaputhujjanā viya nisīdanti, aññataraṃ kammaṭṭhānaṃ gahetvāva nisīdanti. Iti kammaṭṭhānamanasikāravasena tuṇhībhāvo ariyo tuṇhībhāvo nāma, so nātimaññitabbo, ‘‘kiṃ kammaṭṭhānānuyogenā’’ti nāvajānitabbo, attano patirūpaṃ kammaṭṭhānaṃ gahetvāva nisīditabbanti attho.

Na upajjhāyo pucchitabboti ‘‘ko nāma tuyhaṃ upajjhāyo’’ti na pucchitabbo. Esa nayo sabbattha. Na jātīti ‘‘khattiyajātiyo tvaṃ brāhmaṇajātiyo’’ti evaṃ jāti na pucchitabbā. Na āgamoti ‘‘dīghabhāṇako tvaṃ majjhimabhāṇako’’ti evaṃ āgamo na pucchitabbo. Kulapadesopi khattiyakulādivaseneva veditabbo. Atrassa pemaṃ vā doso vāti tatra puggale etesaṃ kāraṇānaṃ aññataravasena pemaṃ vā bhaveyya doso vā.

Noparisakappikenāti parisakappakena parisānuvidhāyakena na bhavitabbaṃ, yaṃ parisāya ruccati, tadeva cetetvā kappetvā na kathetabbanti attho. Na hatthamuddā dassetabbāti kathetabbe ca akathetabbe ca saññājananatthaṃ hatthavikāro na kātabbo.

Atthaṃ anuvidhiyantenāti vinicchayapaṭivedhameva sallakkhentena, ‘‘idaṃ suttaṃ upalabbhati, imasmiṃ vinicchaye idaṃ vakkhāmī’’ti evaṃ paritulayantena nisīditabbanti attho. Na ca āsanāvuṭṭhātabbanti na āsanā vuṭṭhāya sannipātamaṇḍale vicaritabbaṃ. Vinayadhare hi uṭṭhite sabbā parisā vuṭṭhahanti, tasmā na vuṭṭhātabbaṃ. Na vītihātabbanti na vinicchayo hāpetabbo. Na kummaggo sevitabboti na āpatti dīpetabbā. Asāhasikena bhavitabbanti na sahasā kārinā bhavitabbaṃ, na sahasā duruttavacanaṃ kathetabbanti attho. Vacanakkhamenāti duruttavācaṃ khamanasīlena. Hitaparisakkināti hitesinā hitagavesinā karuṇā ca karuṇāpubbabhāgo ca upaṭṭhāpetabboti ayaṃ padadvayepi adhippāyo. Anasuruttenāti na asuruttena, asuruttaṃ vuccati viggāhikakathāsaṅkhātaṃ asundaravacanaṃ, taṃ na kathetabbanti attho. Attā pariggahetabboti ‘‘vinicchinituṃ vūpasametuṃ sakkhissāmi nu kho, no’’ti evaṃ attā pariggahetabbo, attano pamāṇaṃ jānitabbanti attho. Paro pariggahetabboti ‘‘lajjiyā nu kho ayaṃ parisā sakkā saññāpetuṃ, udāhu no’’ti evaṃ paro pariggahetabbo. Codako pariggahetabboti ‘‘dhammacodako nu kho, no’’ti evaṃ pariggahetabbo. Cuditako pariggahetabboti ‘‘dhammacuditako nu kho, no’’ti evaṃ pariggahetabbo. Adhammacodako pariggahetabboti tassa pamāṇaṃ jānitabbaṃ. Sesesupi eseva nayo.

Vuttaṃahāpentenāti codakacuditakehi vuttavacanaṃ ahāpentena. Avuttaṃ apakāsentenāti anosaṭaṃ vatthuṃ apakāsentena. Mando hāsetabboti mando momūḷho paggaṇhitabbo, ‘‘nanu tvaṃ kulaputto’’ti uttejetvā anuyogavattaṃ kathāpetvā tassa anuyogo gaṇhitabbo. Bhīru assāsetabboti yassa saṅghamajjhaṃ vā gaṇamajjhaṃ vā anosaṭapubbattā sārajjaṃ uppajjati, tādiso ‘‘mā bhāyi, vissattho kathayāhi, mayaṃ te upatthambhā bhavissāmā’’ti vatvāpi anuyogavattaṃ kathāpetabbo. Caṇḍo nisedhetabboti apasāretabbo tajjetabbo. Asuci vibhāvetabboti alajjiṃ pakāsetvā āpattiṃ desāpetabbo. Ujumaddavenāti yo bhikkhu uju sīlavā kāyavaṅkādirahito, so maddaveneva upacaritabbo. Dhammesu ca puggalesu cāti ettha yo dhammagaruko hoti, na puggalagaruko, ayameva dhammesu ca puggalesu ca majjhattoti veditabbo. Sesaṃ suviññeyyameva.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Codanādivinicchayakathālaṅkāro nāma

Ekatiṃsatimo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app