16. Sahaseyyavinicchayakathā

79. Evaṃ bhūtagāmavinicchayaṃ kathetvā idāni sahaseyyavinicchayaṃ kathetuṃ ‘‘duvidhaṃ sahaseyyaka’’ntiādimāha. Tattha dve vidhā pakārā yassa sahaseyyakassa taṃ duvidhaṃ, saha sayanaṃ, saha vā sayati etthāti sahaseyyā, sahaseyyā eva sahaseyyakaṃ sakatthe ka-paccayavasena. Taṃ pana anupasampannenasahaseyyāmātugāmenasahaseyyāvasena duvidhaṃ. Tenāha ‘‘duvidhaṃ sahaseyyaka’’nti. Dirattatirattanti ettha vacanasiliṭṭhatāmattena dirattaggahaṇaṃ katanti veditabbaṃ. Tirattañhi sahavāse labbhamāne diratte vattabbameva natthīti dirattaggahaṇaṃ visuṃ na payojeti. Tenevāha ‘‘uttaridirattatirattanti bhagavā sāmaṇerānaṃ saṅgahakaraṇatthāya tirattaparihāraṃ adāsī’’ti. Nirantaraṃ tirattaggahaṇatthaṃ vā dirattaggahaṇaṃ kataṃ. Kevalañhi ‘‘tiratta’’nti vutte aññattha vāsena antarikampi tirattaṃ gaṇheyya. Dirattavisiṭṭhaṃ pana tirattaṃ vuccamānaṃ tena anantarikameva tirattaṃ dīpeti. Vimativinodaniyampi (vi. vi. ṭī. pācittiya 2.50-51) ‘‘dirattaggahaṇaṃ vacanālaṅkāratthaṃ. Nirantaraṃ tissova rattiyo sayitvā catutthadivasādīsu sayantasseva āpatti, na ekantarikādivasena sayantassāti dassanatthampīti daṭṭhabba’’nti vuttaṃ. Sahaseyyaṃ ekato seyyaṃ. Seyyanti cettha kāyappasāraṇasaṅkhātaṃ sayanampi vuccati, yasmiṃ senāsane sayanti, tampi, tasmā seyyaṃ kappeyyāti ettha senāsanasaṅkhātaṃ seyyaṃ pavisitvā kāyappasāraṇasaṅkhātaṃ seyyaṃ kappeyya sampādeyyāti attho. Diyaḍḍhahatthubbedhenāti ettha diyaḍḍhahattho vaḍḍhakihatthena gahetabbo. Pañcahi chadanehīti iṭṭhakāsilāsudhātiṇapaṇṇasaṅkhātehi pañcahi chadanehi. Vācuggatavasenāti paguṇavasena.

Ekūpacāroti vaḷañjanadvārassa ekattaṃ sandhāya vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.50-51) pana ‘‘ekūpacāro ekena maggena pavisitvā abbhokāsaṃ anokkamitvā sabbattha anuparigamanayoggo, etaṃ bahudvārampi ekūpacārova. Yattha pana kuṭṭādīhi rundhitvā visuṃ dvāraṃ yojenti, nānūpacāro hoti. Sace pana rundhati eva, visuṃ dvāraṃ na yojenti, etampi ekūpacārameva mattikādīhi pihitadvāro viya gabbhoti gahetabbaṃ. Aññathā gabbhe pavisitvā pamukhādīsu nipannānupasampannehi sahaseyyāparimuttiyā gabbhadvāraṃ mattikādīhi pidahāpetvā uṭṭhite aruṇe vivarāpentassapi anāpatti bhaveyyā’’ti vuttaṃ. Catusālaṃ ekūpacāraṃ hotīti sambandho. Tesaṃ payoge payoge bhikkhussa āpattīti ettha keci ‘‘anuṭṭhahanena akiriyasamuṭṭhānā āpatti vuttā, tasmiṃ khaṇe niddāyantassa kiriyābhāvā. Idañhi sikkhāpadaṃ siyā kiriyāya, siyā akiriyāya samuṭṭhāti. Kiriyāya samuṭṭhānatā cassa tabbahulavasena vuttā’’ti vadanti. ‘‘Yathā cetaṃ, evaṃ divāsayanampi. Anuṭṭhahanena, hi dvārāsaṃvaraṇena cetaṃ akiriyasamuṭṭhānampi hotī’’ti vadanti, idañca yuttaṃ viya dissati, vīmaṃsitvā gahetabbaṃ.

80.Uparimatalena saddhiṃ asambaddhabhittikassāti idaṃ sambaddhabhittike vattabbameva natthīti dassanatthaṃ vuttaṃ. Uparimatale sayitassa saṅkā eva natthīti ‘‘heṭṭhāpāsāde’’tiādi vuttaṃ. Nānūpacāreti yattha bahi nisseṇiṃ katvā uparimatalaṃ ārohanti, tādisaṃ sandhāya vuttaṃ ‘‘uparimatalepī’’ti. Ākāsaṅgaṇe nipajjantassa āpattiabhāvato ‘‘chadanabbhantare’’ti vuttaṃ. Sabhāsaṅkhepenāti sabhākārena. Aḍḍhakuṭṭake senāsaneti ettha ‘‘aḍḍhakuṭṭakaṃ nāma yattha upaḍḍhaṃ muñcitvā tīsu passesu bhittiyo baddhā honti , yattha vā ekasmiṃ passe bhittiṃ uṭṭhāpetvā ubhosu passesu upaḍḍhaṃ upaḍḍhaṃ katvā bhittiyo uṭṭhāpenti, tādisaṃ senāsana’’nti tīsupi gaṇṭhipadesu vuttaṃ, gaṇṭhipade pana ‘‘aḍḍhakuṭṭaketi chadanaṃ aḍḍhena asampattakuṭṭake’’ti vuttaṃ, tampi no na yuttaṃ. Vimativinodaniyaṃ pana ‘‘sabhāsaṅkhepenāti vuttasseva aḍḍhakuṭṭaketi iminā saṇṭhānaṃ dasseti. Yattha tīsu, dvīsu vā passesu bhittiyo baddhā, chadanaṃ vā asampattā aḍḍhabhitti, idaṃ aḍḍhakuṭṭakaṃ nāmā’’ti vuttaṃ. Vāḷasaṅghāṭo nāma parikkhepassa anto thambhādīnaṃ upari vāḷarūpehi katasaṅghāṭo.

Parikkhepassa bahi gateti ettha yattha yasmiṃ passe parikkhepo natthi, tatthāpi parikkhepārahapadesato bahi gate anāpattiyevāti daṭṭhabbaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.50-51) pana ‘‘parikkhepassa bahi gateti ettha yasmiṃ passe parikkhepo natthi, tattha sace bhūmito vatthu uccaṃ hoti, ubhato uccavatthuto heṭṭhā bhūmiyaṃ nibbakosabbhantarepi anāpatti eva tattha senāsanavohārābhāvato. Atha vatthu nīcaṃ bhūmisamameva senāsanassa heṭṭhimatale tiṭṭhati, tattha parikkheparahitadisāya nibbakosabbhantare sabbattha āpatti hoti, paricchedābhāvato parikkhepassa bahi eva anāpattīti daṭṭhabba’’nti vuttaṃ. Aparicchinnagabbhūpacāreti ettha majjhe vivaṭaṅgaṇavantāsu mahācatusālāsu yathā ākāsaṅgaṇaṃ anotaritvā pamukheneva gantvā sabbagabbhe pavisituṃ na sakkā hoti, evaṃ ekekagabbhassa dvīsu passesu kuṭṭaṃ nīharitvā kataṃ paricchinnagabbhūpacāraṃ nāma, idaṃ pana tādisaṃ na hotīti ‘‘aparicchinnagabbhūpacāre’’ti vuttaṃ. Sabbagabbhepi pavisantīti gabbhūpacārassa aparicchinnattā ākāsaṅgaṇaṃ anotaritvāpi pamukheneva gantvā taṃ taṃ gabbhaṃ pavisanti. Atha kuto tassa parikkhepoyeva sabbaparicchinnattāti vuttanti āha ‘‘gabbhaparikkhepoyeva hissa parikkhepo’’ti, idañca samantā gabbhabhittiyo sandhāya vuttaṃ. Catusālavasena hi sanniviṭṭhe senāsane gabbhapamukhaṃ visuṃ aparikkhittampi samantā ṭhitaṃ gabbhabhittīnaṃ vasena parikkhittaṃ nāma hoti.

81. Ekadisāya ujukameva dīghaṃ katvā sannivesito pāsādo ekasālasanniveso. Dvīsu tīsu catūsu vā disāsu siṅghāṭakasaṇṭhānādivasena katā dvisālādisannivesā veditabbā. Sālappabhedadīpanameva cettha purimato visesoti. Aṭṭha pācittiyānīti upaḍḍhacchannaṃ upaḍḍhaparicchannaṃ senāsanaṃ dukkaṭavatthussa ādiṃ katvā pāḷiyaṃ dassitattā tato adhikaṃ sabbacchannaupaḍḍhaparicchannādikampi sabbaṃ pāḷiyaṃ avuttampi pācittiyasseva vatthubhāvena dassitaṃ sikkhāpadassa paṇṇattivajjattā, garuke ṭhātabbato cāti veditabbaṃ. ‘‘Satta pācittiyānī’’ti pāḷiyaṃ vuttapācittiyadvayaṃ sāmaññato ekattena gahetvā vuttaṃ. Pāḷiyaṃ (pāci. 54) ‘‘tatiyāya rattiyā purāruṇā nikkhamitvā puna sayatī’’ti idaṃ ukkaṭṭhavasena vuttaṃ, anikkhamitvā purāruṇā uṭṭhahitvā antochadane nisinnassāpi puna divase sahaseyyena anāpatti eva. Ettha catubhāgo cūḷakaṃ, dvebhāgā upaḍḍhaṃ, tīsu bhāgesu dve bhāgā yebhuyyanti iminā lakkhaṇena cūḷakacchannaparicchannādīni veditabbāni. Idāni dutiyasikkhāpadepi yathāvuttanayaṃ atidisanto ‘‘mātugāmena…pe… ayameva vinicchayo’’ti āha. ‘‘Matitthiyā pārājikavatthubhūtāyapi anupādinnapakkhe ṭhitattā sahaseyyāpattiṃ na janetī’’ti vadanti. ‘‘Atthaṅgate sūriye mātugāme nipanne nipajjati, āpatti pācittiyassā’’ti (pāci. 57) vacanato divā tassa sayantassa sahaseyyāpatti na hotiyevāti daṭṭhabbaṃ.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Sahaseyyavinicchayakathālaṅkāro nāma

Soḷasamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app