9. Cīvaravippavāsavinicchayakathā

51. Evaṃ adhiṭṭhānavikappanavinicchayakathaṃ dassetvā idāni cīvarena vināvāsavinicchayakaraṇaṃ dassetuṃ ‘‘cīvarenavināvāso’’tyādimāha. Tattha cīyatīti cīvaraṃ, cayaṃ sañcayaṃ karīyatīti attho, ariyaddhajo vatthaviseso. Idha pana ticīvarādhiṭṭhānena adhiṭṭhahitvā dhāritaṃ cīvarattayameva. Vināti vajjanatthe nipāto. Vasanaṃ vāso, vinā vāso vināvāso, cīvarena vināvāso cīvaravināvāso, ‘‘cīvaravippavāso’’ti vattabbe vatticchāvasena, gāthāpādapūraṇatthāya vā aluttasamāsaṃ katvā evaṃ vuttanti daṭṭhabbaṃ. Tathā ca vakkhati ‘‘ticīvarādhiṭṭhānena…pe… vippavāso’’ti, ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmi, imaṃ uttarāsaṅgaṃ adhiṭṭhāmi, imaṃ antaravāsakaṃ adhiṭṭhāmī’’ti evaṃ nāmena adhiṭṭhitānaṃ tiṇṇaṃ cīvarānaṃ ekekena vippavāsoti attho, ekenapi vinā vasituṃ na vaṭṭati, vasantassa bhikkhuno saha aruṇuggamanā cīvaraṃ nissaggiyaṃ hoti, pācittiyañca āpajjatīti sambandho. Vasitabbanti ettha vasanakiriyā catuiriyāpathasādhāraṇā, tasmā kāyalaggaṃ vā hotu alaggaṃ vā, aḍḍhateyyaratanassa padesassa anto katvā tiṭṭhantopi carantopi nisinnopi nipannopi hatthapāse katvā vasanto nāma hoti.

Evaṃ sāmaññato avippavāsalakkhaṇaṃ dassetvā idāni gāmādipannarasokāsavasena visesato dassetumāha ‘‘gāmi’’ccādi. Tattha gāmanivesanāni pākaṭāneva. Udosito nāma yānādīnaṃ bhaṇḍānaṃ sālā. Aṭṭo nāma paṭirājādipaṭibāhanatthaṃ iṭṭhakāhi kato bahalabhittiko catupañcabhūmiko patissayaviseso. Māḷo nāma ekakūṭasaṅgahito caturassapāsādo. Pāsādo nāma dīghapāsādo. Hammiyaṃ nāma muṇḍacchadanapāsādo, muṇḍacchadanapāsādoti ca candikaṅgaṇayutto pāsādoti vuccati. Sattho nāma jaṅghasattho vā sakaṭasattho vā. Khettaṃ nāma pubbaṇṇāparaṇṇānaṃ viruhanaṭṭhānaṃ. Dhaññakaraṇaṃ nāma khalamaṇḍalaṃ. Ārāmo nāma pupphārāmo phalārāmo. Vihārādayo pākaṭā eva. Tattha nivesanādīni gāmato bahi sanniviṭṭhāni gahitānīti veditabbaṃ. Antogāme ṭhitānañhi gāmaggahaṇena gahitattā gāmaparihāroyevāti. Gāmaggahaṇena ca nigamanagarānipi gahitāneva honti.

Parikhāya vā parikkhittoti iminā samantā nadītaḷākādiudakena parikkhittopi parikkhittoyevāti dasseti. Taṃ pamāṇaṃ atikkamitvāti gharassa upari ākāse aḍḍhateyyaratanappamāṇaṃ atikkamitvā. Sabhāye vā vatthabbanti iminā sabhāsaddassa pariyāyo sabhāyasaddo napuṃsakaliṅgo atthīti dasseti. Sabhāsaddo hi itthiliṅgo, sabhāyasaddo napuṃsakaliṅgoti. Dvāramūle vāti nagarassa dvāramūle vā. Tesanti sabhāyanagaradvāramūlānaṃ. Tassā vīthiyā sabhāyadvārānaṃ gahaṇeneva tattha sabbānipi gehāni, sā ca antaravīthi gahitāyeva hoti. Ettha ca dvāravīthigharesu vasantena gāmappavesanasahaseyyādidosaṃ pariharitvā suppaṭicchannatādiyutteneva bhavitabbaṃ. Sabhā pana yadi sabbesaṃ vasanatthāya papāsadisā katā, antarārāme viya yathāsukhaṃ vasituṃ vaṭṭatīti veditabbaṃ. Atiharitvā ghare nikkhipatīti vīthiṃ muñcitvā ṭhite aññasmiṃ ghare nikkhipati. Tenāha ‘‘vīthihatthapāso na rakkhatī’’ti. Purato vā pacchato vā hatthapāseti gharassa hatthapāsaṃ sandhāya vadati.

Evaṃ gāmavasena vippavāsāvippavāsaṃ dassetvā idāni nivesanavasena dassento ‘‘sace ekakulassa santakaṃ nivesanaṃ hotī’’tiādimāha. Tattha ovarako nāma gabbhassa abbhantare añño gabbhoti vadanti, gabbhassa vā pariyāyavacanametaṃ. Idāni udositādivasena dassento ‘‘udositi’’ccādimāha. Tattha vuttanayenevāti ‘‘ekakulassa santako udosito hoti parikkhitto cā’’tiādinā nivesane vuttanayena. Eva-saddo visesanivatti attho. Tena viseso natthīti dasseti.

Idāni yesu viseso atthi, te dassento ‘‘sace ekakulassa nāvā’’tiādimāha. Tattha pariyādiyitvāti vinivijjhitvā, ajjhottharitvā vā. Vuttamevatthaṃ vibhāveti ‘‘antopaviṭṭhenā’’tiādinā. Tattha antopaviṭṭhenāti gāmassa, nadiyā vā antopaviṭṭhena. ‘‘Satthenā’’ti pāṭhaseso. Nadīparihāro labbhatīti ettha ‘‘visuṃ nadīparihārassa avuttattā gāmādīhi aññattha viya cīvarahatthapāsoyeva nadīparihāro’’ti tīsupi gaṇṭhipadesu vuttaṃ. Aññe pana ‘‘iminā aṭṭhakathāvacanena nadīparihāropi visuṃ siddhoti nadīhatthapāso na vijahitabbo’’ti vadanti. Yathā pana ajjhokāse sattabbhantaravasena araññaparihāro labbhati, evaṃ nadiyaṃ udakukkhepavasena nadīparihāro labbhatīti katvā aṭṭhakathāyaṃ nadīparihāro visuṃ avutto siyā sattabbhantaraudakukkhepasīmānaṃ araññanadīsu abaddhasīmāvasena labbhamānattā. Evañca sati samuddajātassaresupi parihāro avuttasiddho hoti nadiyā samānalakkhaṇattā, nadīhatthapāso na vijahitabboti pana atthe sati nadiyā ativitthārattā bahusādhāraṇattā ca antonadiyaṃ cīvaraṃ ṭhapetvā nadīhatthapāse ṭhitena cīvarassa pavattiṃ jānituṃ na sakkā bhaveyya. Esa nayo samuddajātassaresupi. Antoudakukkhepe vā tassa hatthapāse vā ṭhitena pana sakkāti ayaṃ amhākaṃ attanomati, vicāretvā gahetabbaṃ. Vihārasīmanti avippavāsasīmaṃ sandhāyāha. Ettha ca vihārassa nānākulasantakabhāvepi avippavāsasīmāparicchedabbhantare sabbattha cīvaraavippavāsasambhavato padhānattā tattha satthaparihāro na labbhatīti ‘‘vihāraṃ gantvā vasitabba’’nti vuttaṃ. Satthasamīpeti idaṃ yathāvuttaabbhantaraparicchedavasena vuttaṃ.

Yasmā ‘‘nānākulassa parikkhitte khette cīvaraṃ nikkhipitvā khettadvāramūle vā tassa hatthapāse vā vatthabba’’nti vuttaṃ, tasmā dvāramūlato aññattha khettepi vasantena cīvaraṃ nikkhipitvā hatthapāse katvāyeva vasitabbaṃ.

Vihāro nāma saparikkhitto vā aparikkhitto vā sakalo āvāsoti vadanti. Yasmiṃ vihāreti ettha pana ekagehameva vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. 1.491-494) pana ‘‘vihāro nāma upacārasīmā. Yasmiṃ vihāreti tassa antopariveṇādiṃ sandhāya vutta’’nti vuttaṃ. Ekakulādisantakatā cettha kārāpakānaṃ vasena veditabbā.

Yaṃ majjhanhike kāle samantā chāyā pharatīti yadā mahāvīthiyaṃ ujukameva gacchantaṃ sūriyamaṇḍalaṃ majjhanhikaṃ pāpuṇāti, tadā yaṃ okāsaṃ chāyā pharati, taṃ sandhāya vuttaṃ. Vimativinodaniyaṃ pana ‘‘chāyāya phuṭṭhokāsassāti ujukaṃ avikkhittaleḍḍupātabbhantaraṃ sandhāya vadatī’’ti vuttaṃ. Agamanapatheti tadaheva gantvā nivattetuṃ asakkuṇeyyake samuddamajjhe ye dīpakā, tesūti yojanā. Itarasminti puratthimadisāya cīvare.

52.Nadiṃ otaratīti hatthapāsaṃ muñcitvā otarati. Nāpajjatīti paribhogapaccayā dukkaṭaṃ nāpajjati. Tenāha ‘‘so hī’’tiādi. Aparibhogārahattāti iminā nissaggiyacīvaraṃ anissajjitvā paribhuñjantassa dukkaṭaṃ acittakanti siddhaṃ. Ekaṃpārupitvā ekaṃ aṃsakūṭe ṭhapetvā gantabbanti idaṃ bahūnaṃ sañcaraṇaṭṭhāne evaṃ akatvā gamanaṃ na sāruppanti katvā vuttaṃ, na āpattiaṅgattā. Bahigāme ṭhapetvāpi apārupitabbatāya vuttaṃ ‘‘vinayakammaṃ kātabba’’nti. Atha vā vihāre sabhāgaṃ bhikkhuṃ na passati, evaṃ sati āsanasālaṃ gantvā vinayakammaṃ kātabbanti yojanā. Āsanasālaṃ gacchantena kiṃ tīhi cīvarehi gantabbanti āha ‘‘santaruttarenā’’ti naṭṭhacīvarassa santaruttarasādiyanato. Saṅghāṭi pana kiṃ kātabbāti āha ‘‘saṅghāṭiṃbahigāme ṭhapetvā’’ti. Uttarāsaṅge ca bahigāme ṭhapitasaṅghāṭiyañca paṭhamaṃ vinayakammaṃ katvā pacchā uttarāsaṅgaṃ nivāsetvā antaravāsake kātabbaṃ. Ettha ca bahigāme ṭhapitassapi vinayakammavacanato parammukhāpi ṭhitaṃ nissajjituṃ, nissaṭṭhaṃ dātuñca vaṭṭatīti veditabbaṃ.

Daharānaṃ gamane saussāhattā ‘‘nissayo pana na paṭippassambhatī’’ti vuttaṃ. Muhuttaṃ…pe… paṭippassambhatīti saussāhatte gamanassa upacchinnattā vuttaṃ, tesaṃ pana purāruṇā uṭṭhahitvā saussāhena gacchantānaṃ aruṇe antarā uṭṭhitepi na paṭippassambhati ‘‘yāva aruṇuggamanā sayantī’’ti vuttattā. Teneva ‘‘gāmaṃ pavisitvā…pe… na paṭippassambhatī’’ti vuttaṃ. Aññamaññassa vacanaṃ aggahetvātiādimhi saussāhattā gamanakkhaṇe paṭippassaddhi na vuttā. Dhenubhayenāti taruṇavacchagāvīnaṃ ādhāvitvā siṅgena paharaṇabhayena. Nissayo ca paṭippassambhatīti ettha dhenubhayādīhi ṭhitānaṃ yāva bhayavūpasamā ṭhātabbato ‘‘antoaruṇeyeva gamissāmī’’ti niyametuṃ asakkuṇeyyattā vuttaṃ. Yattha pana evaṃ niyametuṃ sakkā, tattha antarā aruṇe uggatepi nissayo na paṭippassambhati bhesajjatthāya gāmaṃ paviṭṭhadaharānaṃ viya.

Antosīmāyaṃgāmanti avippavāsasīmāsammutito pacchā patiṭṭhāpitagāmaṃ sandhāya vadati gāmañca gāmūpacārañca ṭhapetvā sammannitabbato. Paviṭṭhānanti ācariyantevāsikānaṃ visuṃ visuṃ gatānaṃ avippavāsasīmattā neva cīvarāni nissaggiyāni honti, saussāhatāya na nissayo paṭippassambhati. Antarāmaggeti dhammaṃ sutvā āgacchantānaṃ antarāmagge.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Cīvaravippavāsavinicchayakathālaṅkāro nāma

Navamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app